📜

पञ्ञा-निद्देस

५५.

पञ्ञं पथममेसेहि,

पञ्ञा-बलं बहुत्तमं;

कुल-पुत्त बलं पञ्ञा,

किंहिनाम न साध्यति.

५६.

अनेक-संसयुच्छेदि ,

परोक्खत्थस्स दस्सकं;

सब्बस्स लोचनं सत्थं,

यस्स नत्थ्यन्धमेव सो.

५७.

पञ्ञा सुतं विनिच्छिन्दि,

कित्ति-सिलोक-वड्ढनी;

पञ्ञासहितो नरो इध,

अपि सुखानिविन्दति.

५८.

सब्बञ्ञुबुद्ध-पच्चेक ,

चतुसच्च-सुता इति;

चतु-बुद्धेसु एकोव,

बहुस्सुतो नरो भवे.

५९.

लेखछेको वाचछेको,

गन्थछेको सुवाचको;

विधायकछेको सूरो,

निद्दुक्खोव सकम्मनि.

६०.

पञ्ञा हि सेट्ठा कुसला वदन्ति,

नक्खत्त-राजारिव तारकानं;

सीलं सिरीचापि सतञ्च धम्मो,

अन्वायिका पञ्ञावतो भवन्ति.

६१.

सेवेथ बुद्धे निपुणे बहुस्सुत्ते,

उग्गाहको च परिपुच्छको;

सुणेय्य सक्कच्चं सुभासितानि,

एवं करो पञ्ञवा होति मच्चो.

६२.

वयेन यस-पुच्छाहि,

तिट्ठ-वासेन योनिसो;

साकच्छा स्नेहसंसेवा,

पतिरूप-वासेनच.

६३.

एतानि अट्ठठानानि,

बुद्धि-विसद-कारणा;

येसं एतानि सम्भोन्ति,

तेसं बुद्धि पभिज्जति.

६४. चत्तारोमे भिक्खवे धम्मा पञ्ञावुद्धिया संवत्तन्ति. कतमे चत्तारो. सप्पुरिससंसेवो सद्धम्मसवनं योनिसो मनसिकारो धम्मानुधम्म-पटिपत्ति. इमे खो भिक्खवे चत्तारो धम्मा पञ्ञा-वुद्धिया संवत्तन्तीत्ति.

६५.

चक्खुपसाद-सम्पन्नो ,

अच्छिमन्तञ्च पस्सति;

अन्धं काणं सु-पस्सन्तं,

अन्धो सब्बं न पस्सति.

६६.

पस्सत्ति पस्सो पस्सन्तं,

अ-पस्सन्तञ्च पस्सति;

अ-पस्सन्तो अ-पस्सन्तं,

पस्सन्तञ्च न पस्सति.

६७.

पाकटं अ-पटिच्छन्नं,

रूपं पसाद-चक्खुना;

नाञ्ञं पस्सत्ति सब्बंपि,

तथतो ञाण-चक्खुना.

६८.

सुजनासुजना सब्बे,

गुणेनापि विवेकिनो;

विवेकं न समायन्ति,

अ-विवेकीजनन्तिके.

६९.

यो च उप्पतितं अत्थं,

न खिप्पमनुबुज्झति;

अ-मित्तवसमन्वेति,

पच्छा च अनुतप्पति.

७०.

एवं महिद्धिका पञ्ञा,

निपुणा साधुचिन्तिनी;

दिट्ठधम्म-हितत्थाय,

सम्पराय-सुखाय वा.

७१.

तं बलानं बलं सेट्ठ,

अग्ग पञ्ञाबलं बलं;

पञ्ञाबलेनुपत्थद्धो,

एत्थं विन्दति पण्डित्तो.

७२.

येन ञाणेन बुज्झन्ति,

अरिया कत-किच्चतं;

तं ञाण-रतनं लद्धं,

वायामेथ जिनोरसा.

७३.

पञ्ञारतनमालस्स ,

न चिरं वत्तते भवो;

खिप्पं दस्सेति अमतं,

न च सो रोचते भवे.

७४.

पमादमनुयुञ्जन्ति ,

बाला दुम्मेधिनो जना;

अप्पमादञ्च मेधावी,

धनं सेट्ठंव रक्खति.

७५.

धन-पुञ्ञ-धी-लाभेन ,

कालं खिय्यति पण्डितो;

कीळनेन च दुम्मेधो,

निद्दाय कलहेन वा.

७६.

पमादं अप्पमादेन,

यदा नूदति पण्डितो;

पञ्ञापासाद-मारुय्ह,

अ-सोको सोकिनिं पजं,

पब्बतट्ठोव भूमट्ठे,

धीरो बाले अवेक्खति.

७७.

नत्ति अत्तसमं पेमं,

नत्थि धञ्ञसमं धनं;

नत्थि पञ्ञासमा आभा,

वुट्ठि वे परमा सरा.

७८.

दिट्ठे धम्मे च यो अत्थो,

यो चत्थो सम्परायिको;

अत्थाभिसमया धीरो,

पण्डितोति पवुच्चति.

७९.

तेन पण्डितो होति,

यावता बहु भासति;

खेमी अ-वेरी अ-भयो,

पण्डितोत्ति पवुच्चति.

८०.

यम्हि सच्चञ्च धम्मो च,

अ-हिंसा संयमो दमो;

स वे वन्तमलो धीरो,

थेरो इति पवुच्चत्ति.

८१.

सक-गुणं सक-दोसं,

यो जानाति सपण्डितो;

पर-गुणं पर-दोसं,

यो जानाति सपण्डितो.

८२.

सति-वीरिय-पञ्ञाय ,

यो करोति इरियापथे;

सो पण्डितो हवे भवे,

उभयत्थ-परिग्गहो.

८३.

कतञ्ञू विज्जा-सम्पन्नो,

जातिमा धनवा हवे;

सो विचारण-सीलो च,

निद्दुक्खो पण्डितो भवे.

सब्बे कम्मस्सका सत्ता,

कम्मं सत्ते विभज्जति.

८४.

यो पस्सति पच्चक्खत्थं,

यो च संसारत्थं तेसु;

पच्छिमोव पूजनीयो,

उभयत्थ-सुदिट्ठत्ता.

८५.

अप्पेन अनवज्जेन,

सन्तुट्ठो सुलभेन च;

मत्तञ्ञू सुभरो हुत्वा,

चरेय्य पण्डितो नरो.

८६.

अत्तानमेव पथमं,

पतिरूपे निवेसये;

अथञ्ञमनुसासेय्य,

न किलिस्सेय्य पण्डितो.

८७.

उत्तम-परिसाय वे,

उत्त्तमं वाचमुत्तमो;

भणेय्याखेप-वित्थारं,

सा अनग्घ्या लोकत्तये.

८८.

पण्डितस्स सुभासित्तं,

पण्डितोव सुजानिया;

दुम्मेधो तं न जानाति,

धीरो धीरं ममायति.

८९.

येन केनचि वण्णेन,

परो लभति रूप्पनं;

अत्थो वाचाय चे होति,

तं न भासेय्य पण्डितो.

९०.

भुञ्जनत्थं कथनत्थं,

मुखं होतीत्ति नो वदे;

यंवा तंवा मुखारुळ्हं,

वचनं पण्डितो नरो.

९१.

पर-सत्तित्तो स-सत्तिं,

दुज्जानो हि नरो मिते;

चे जाने सक-सत्तिंच,

का कथा पर-सत्तिया.

९२.

कत्त-गुणं परेसं यो,

पटिकरोति पण्डितो;

जानाति सो आचिक्खति,

न बालो गुण-मामको.

९३.

पभूतं नेव कातब्बं,

भविस्सं नेव चिन्तये;

वत्तमानेन कालेन,

विचरन्ति विचक्खणा.

९४.

धम्मेसु सति इच्छिता,

रसेसु लोणमिच्छितं;

राज-किच्चेसु अमच्चं,

सब्ब-ठानेसु पण्डितं.

९५.

खत्तियो सेट्ठो जने तस्मिं,

ये गोत्तपटिसारिनो;

विज्जा-चरण-सम्पन्नो,

सो सेट्ठो देव-मानुसे.

९६.

सम्बुद्धो द्विपदं सेट्ठो,

आजानीयो चतुप्पदं;

सुस्सुसा सेट्ठा भरियानं,

यो च पुत्तानमस्सवो.

९७.

सात्थको च अ-सम्मोहो,

सप्पायो गोचरो तथा;

चत्तारिमानि सिक्खेय्युं,

सम्पजञ्ञाभिवड्ढका.

९८.

पञ्ञञ्च खो अ-सुस्सुसं,

न कोचि अधिगच्छति;

बहुस्सुतं अनागम्म,

धम्मट्ठं अ-विनिब्भजं.

९९.

अधिप्पायो सुदुब्बोधो,

यस्मा विज्जति पाळियं;

तस्मा उपट्ठहं गण्हे,

गरुं गरुमतं विदू.