📜
पञ्ञा-निद्देस
पञ्ञं ¶ पथममेसेहि,
पञ्ञा-बलं बहुत्तमं;
कुल-पुत्त बलं पञ्ञा,
किंहिनाम न साध्यति.
अनेक-संसयुच्छेदि ¶ ,
परोक्खत्थस्स दस्सकं;
सब्बस्स लोचनं सत्थं,
यस्स नत्थ्यन्धमेव सो.
पञ्ञा ¶ सुतं विनिच्छिन्दि,
कित्ति-सिलोक-वड्ढनी;
पञ्ञासहितो नरो इध,
अपि सुखानिविन्दति.
सब्बञ्ञुबुद्ध-पच्चेक ¶ ,
चतुसच्च-सुता इति;
चतु-बुद्धेसु एकोव,
बहुस्सुतो नरो भवे.
लेखछेको ¶ वाचछेको,
गन्थछेको सुवाचको;
विधायकछेको सूरो,
निद्दुक्खोव सकम्मनि.
पञ्ञा ¶ हि सेट्ठा कुसला वदन्ति,
नक्खत्त-राजारिव तारकानं;
सीलं सिरीचापि सतञ्च धम्मो,
अन्वायिका पञ्ञावतो भवन्ति.
सेवेथ ¶ बुद्धे निपुणे बहुस्सुत्ते,
उग्गाहको च परिपुच्छको;
सुणेय्य सक्कच्चं सुभासितानि,
एवं करो पञ्ञवा होति मच्चो.
वयेन ¶ यस-पुच्छाहि,
तिट्ठ-वासेन योनिसो;
साकच्छा स्नेहसंसेवा,
पतिरूप-वासेनच.
एतानि अट्ठठानानि,
बुद्धि-विसद-कारणा;
येसं एतानि सम्भोन्ति,
तेसं बुद्धि पभिज्जति.
६४. चत्तारोमे ¶ भिक्खवे धम्मा पञ्ञावुद्धिया संवत्तन्ति. कतमे चत्तारो. सप्पुरिससंसेवो सद्धम्मसवनं योनिसो मनसिकारो धम्मानुधम्म-पटिपत्ति. इमे खो भिक्खवे चत्तारो धम्मा पञ्ञा-वुद्धिया संवत्तन्तीत्ति.
चक्खुपसाद-सम्पन्नो ¶ ,
अच्छिमन्तञ्च पस्सति;
अन्धं काणं सु-पस्सन्तं,
अन्धो सब्बं न पस्सति.
पस्सत्ति ¶ पस्सो पस्सन्तं,
अ-पस्सन्तञ्च पस्सति;
अ-पस्सन्तो अ-पस्सन्तं,
पस्सन्तञ्च न पस्सति.
पाकटं ¶ अ-पटिच्छन्नं,
रूपं पसाद-चक्खुना;
नाञ्ञं पस्सत्ति सब्बंपि,
तथतो ञाण-चक्खुना.
सुजनासुजना ¶ सब्बे,
गुणेनापि विवेकिनो;
विवेकं न समायन्ति,
अ-विवेकीजनन्तिके.
यो ¶ च उप्पतितं अत्थं,
न खिप्पमनुबुज्झति;
अ-मित्तवसमन्वेति,
पच्छा च अनुतप्पति.
एवं ¶ महिद्धिका पञ्ञा,
निपुणा साधुचिन्तिनी;
दिट्ठधम्म-हितत्थाय,
सम्पराय-सुखाय वा.
तं ¶ बलानं बलं सेट्ठ,
अग्ग पञ्ञाबलं बलं;
पञ्ञाबलेनुपत्थद्धो,
एत्थं विन्दति पण्डित्तो.
येन ¶ ञाणेन बुज्झन्ति,
अरिया कत-किच्चतं;
तं ञाण-रतनं लद्धं,
वायामेथ जिनोरसा.
पञ्ञारतनमालस्स ¶ ,
न चिरं वत्तते भवो;
खिप्पं दस्सेति अमतं,
न च सो रोचते भवे.
पमादमनुयुञ्जन्ति ¶ ,
बाला दुम्मेधिनो जना;
अप्पमादञ्च मेधावी,
धनं सेट्ठंव रक्खति.
धन-पुञ्ञ-धी-लाभेन ¶ ,
कालं खिय्यति पण्डितो;
कीळनेन च दुम्मेधो,
निद्दाय कलहेन वा.
पमादं ¶ अप्पमादेन,
यदा नूदति पण्डितो;
पञ्ञापासाद-मारुय्ह,
अ-सोको सोकिनिं पजं,
पब्बतट्ठोव भूमट्ठे,
धीरो बाले अवेक्खति.
नत्ति ¶ अत्तसमं पेमं,
नत्थि धञ्ञसमं धनं;
नत्थि पञ्ञासमा आभा,
वुट्ठि वे परमा सरा.
दिट्ठे ¶ धम्मे च यो अत्थो,
यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो,
पण्डितोति पवुच्चति.
न ¶ तेन पण्डितो होति,
यावता बहु भासति;
खेमी अ-वेरी अ-भयो,
पण्डितोत्ति पवुच्चति.
यम्हि ¶ सच्चञ्च धम्मो च,
अ-हिंसा संयमो दमो;
स वे वन्तमलो धीरो,
थेरो इति पवुच्चत्ति.
सक-गुणं ¶ सक-दोसं,
यो जानाति सपण्डितो;
पर-गुणं पर-दोसं,
यो जानाति सपण्डितो.
सति-वीरिय-पञ्ञाय ¶ ,
यो करोति इरियापथे;
सो पण्डितो हवे भवे,
उभयत्थ-परिग्गहो.
कतञ्ञू ¶ विज्जा-सम्पन्नो,
जातिमा धनवा हवे;
सो विचारण-सीलो च,
निद्दुक्खो पण्डितो भवे.
सब्बे ¶ कम्मस्सका सत्ता,
कम्मं सत्ते विभज्जति.
यो पस्सति पच्चक्खत्थं,
यो च संसारत्थं तेसु;
पच्छिमोव पूजनीयो,
उभयत्थ-सुदिट्ठत्ता.
अप्पेन ¶ अनवज्जेन,
सन्तुट्ठो सुलभेन च;
मत्तञ्ञू सुभरो हुत्वा,
चरेय्य पण्डितो नरो.
अत्तानमेव ¶ पथमं,
पतिरूपे निवेसये;
अथञ्ञमनुसासेय्य,
न किलिस्सेय्य पण्डितो.
उत्तम-परिसाय ¶ वे,
उत्त्तमं वाचमुत्तमो;
भणेय्याखेप-वित्थारं,
सा अनग्घ्या लोकत्तये.
पण्डितस्स ¶ सुभासित्तं,
पण्डितोव सुजानिया;
दुम्मेधो तं न जानाति,
धीरो धीरं ममायति.
येन ¶ केनचि वण्णेन,
परो लभति रूप्पनं;
अत्थो वाचाय चे होति,
तं न भासेय्य पण्डितो.
भुञ्जनत्थं ¶ कथनत्थं,
मुखं होतीत्ति नो वदे;
यंवा तंवा मुखारुळ्हं,
वचनं पण्डितो नरो.
पर-सत्तित्तो ¶ स-सत्तिं,
दुज्जानो हि नरो मिते;
चे जाने सक-सत्तिंच,
का कथा पर-सत्तिया.
कत्त-गुणं ¶ परेसं यो,
पटिकरोति पण्डितो;
जानाति सो आचिक्खति,
न बालो गुण-मामको.
पभूतं ¶ नेव कातब्बं,
भविस्सं नेव चिन्तये;
वत्तमानेन कालेन,
विचरन्ति विचक्खणा.
धम्मेसु ¶ सति इच्छिता,
रसेसु लोणमिच्छितं;
राज-किच्चेसु अमच्चं,
सब्ब-ठानेसु पण्डितं.
खत्तियो ¶ सेट्ठो जने तस्मिं,
ये गोत्तपटिसारिनो;
विज्जा-चरण-सम्पन्नो,
सो सेट्ठो देव-मानुसे.
सम्बुद्धो ¶ द्विपदं सेट्ठो,
आजानीयो चतुप्पदं;
सुस्सुसा सेट्ठा भरियानं,
यो च पुत्तानमस्सवो.
सात्थको ¶ च अ-सम्मोहो,
सप्पायो गोचरो तथा;
चत्तारिमानि सिक्खेय्युं,
सम्पजञ्ञाभिवड्ढका.
पञ्ञञ्च ¶ खो अ-सुस्सुसं,
न कोचि अधिगच्छति;
बहुस्सुतं अनागम्म,
धम्मट्ठं अ-विनिब्भजं.
अधिप्पायो ¶ सुदुब्बोधो,
यस्मा विज्जति पाळियं;
तस्मा उपट्ठहं गण्हे,
गरुं गरुमतं विदू.