📜

चारित्त-निद्देस

१००.

अत्ता हि अत्तनो नाथो,

को हि नाथो परो सिया;

अत्तना हि सुदन्तेन,

नाथं लभति दुल्लभं.

१०१.

अत्तानञ्चे पियं जञ्ञा,

रक्खेय्य नं सुरक्खितं;

तिण्णमञ्ञतरं यामं,

पटिजग्गेय्य पण्डितो.

१०२.

अत्तना कुरुते लक्खिं,

अ-लक्खिं कुरुतेत्तना;

न हि लक्खिं अ-लक्खिं वा,

अञ्ञो अञ्ञस्स कारको.

१०३.

पीळिता अत्त-दुक्खेन धीरा,

सुखप्फलं कम्मं परिच्चजन्ति;

सम्मोहितावापि सुखेन मत्ता,

न पाप-कम्मञ्च समाचरन्ति.

१०४.

यो नेव निन्दं नप्पसंसं,

आदियति गरहं नोपि पूजं;

सिरीच लक्खीच अपेति तम्हा,

आपो सुवुट्ठीव यथा थलम्हा.

१०५.

साधु धम्मरुचि राजा,

साधु पञ्ञाणवा नरो;

साधु मित्तानम-द्दुब्भो,

पापस्स अ-करं सुखं.

१०६.

कल्याणकारी कल्याणं,

पापकारी च पापकं;

यादिसं वपत्ते बीजं,

तादिसं वहते फलं.

१०७.

जीवं पञ्ञाय रक्खेय्य,

धनं कम्मेन रक्खये;

एवं ह्यरोगो सुखितो,

पोराणक-वचो इदं.

१०८.

अनुपुब्बेन मेधावी,

थोकं थोकं खणे खणे;

कम्मारो रजतस्सेव,

निद्दमे मलमत्तनो.

१०९.

वाचानुरक्खी मनसा सुसंवुतो,

कायेन च नाकुसलं कयिरा;

एतेतयो कम्मपथेविसोधये,

आराधये मग्गमिसि-प्पवेदितं.

११०.

अ-सन्ते नोपसेवेय्य,

सन्ते सेवेय्य पण्डितो;

अ-सन्तो निरयं यन्ति,

सन्तो पापेन्ति सुग्गतिं.

१११.

अ-करोन्तोपि चे पापं,

करोन्तं मुपसेवति;

सङ्कियो होति पापस्मिं,

अ-वण्णो चस्स रूहति.

११२.

सङ्घागतो अनिट्ठेहि,

अम्बोपि मधुरप्फलो;

तित्तपुब्बोव पा एव,

मनुस्सो तु स-जीवको.

११३.

निहीन-सेवितो पोसो,

निहीयति च सब्बदा;

कदाचि न च हायेथ,

तुल्यसेवीपि अत्तना.

११४.

वण्ण-गन्ध-रसोपेतो ,

अम्बोयं अहुवा पुरे;

तमेव पूजं लभमानो;

केनम्बो कटुकप्फलो.

११५.

पुचिमन्द-परिवारो ,

अम्बो ते दधिवाहन;

मूलं मूलेन संसट्ठं,

साखा साखं निसेवरे;

असात्त-सन्निवासेन,

तेनम्बो कटुकप्फलो.

११६.

पामोक्ख-भजनं खिप्पं,

अत्थ-कामो सु-वुड्ढियं;

भजे उत्तरि अत्तना,

तस्मा उदेति पण्डितो.

११७.

काचो कञ्चन-संसग्गा,

धत्ते मार-कतिं जुतिं;

तथा संसन्निधानेन,

मूळ्हो याति पवीणतं.

११८.

कीटोपि सुमनो-सङ्गा,

आरोहति सतं सिरो;

अस्मापि याति देवत्वं,

महब्भि सुप्पतिट्ठितो.

११९.

सब्भिरेव समासेथ,

सब्भि कुब्बेथ सन्धवं;

सतं सद्धम्ममञ्ञाय,

पञ्ञं लभति नाञ्ञतो.

१२०.

सब्भिरेव समासेथ,

सब्भि कुब्बेथ सन्धवं;

सतं सद्धम्ममञ्ञाय,

सब्ब-दुक्खा पमुच्चत्ति.

१२१.

सकिंदेव कुलपुत्त,

सब्भि होति समागमो;

सा नं सङ्गति पालेति,

नासब्भि बहु सङ्गमो.

१२२.

सेय्यो अ-मित्तो मेधावी,

यञ्चे बालानुकम्पको.

१२३.

सीलवन्तं पञ्ञवन्तं,

दिवा निस्सय-दायकं;

बहुस्सुतं गवेसन्तो,

भजेय्य अत्थ-मामको.

१२४.

पाप-मित्ते विवज्जेत्वा,

भजेय्युत्तम-पुग्गलं;

ओवादे चस्स तिट्ठेय्य,

पत्थेन्तो अ-चलं सुखं.

१२५.

भजे पापके मित्ते,

न भजे पुरिसाधमे;

भजेथ मित्त्ते कल्याणे,

भजेथ पुरिसुत्तमे.

१२६.

अनवज्जं मुखम्बोज,

मनवज्जा च भारती;

अलङ्कताव सोभन्ते,

किंसु ते निरलङ्कता.

१२७.

हि वण्णेन सम्पन्ना,

मञ्जुका पिय-दस्सिना;

खरा वाचा पिया होति,

अस्मिं लोके परम्हि च.

१२८.

ननु पस्ससिमं काळिं,

दुब्बण्णं तिलकाहतं;

कोलिलं सण्ह-वाचेन,

बहूनं पाणिनं पियं.

१२९.

तस्मा सखिल-वाचाय,

मन्त-भाणी अनुद्धतो;

अत्थं धम्मञ्च दीपेति,

मधुरं तस्स भासितं.

१३०.

तमेव वाचं भासेय्य,

या सत्तानं न तापये;

परे च न विहिंसेय्य,

सा वे वाचा सुभासिता.

१३१.

पियं वाचंव भासेय्य,

या वाचा पटिनन्दिता;

यं अनादाय पापानि;

परेसं भासते पियं.

१३२.

सच्चं वे अमता वाचा,

एस धम्मो सनन्तनो;

सच्चे अत्थे च धम्मे च,

आहु सन्तो पतिट्ठिता.

१३३.

सुभासितञ्च धम्मञ्च,

पियञ्च सच्चमेव च;

चतु-अङ्गेहि सम्पन्नं,

वाचं भासेय्य पण्डितो.

१३४.

मनापमेव भासेय्य,

नामनापं कुदाचनं;

मनापं भासमानस्स,

सिद्धं पियोसधं भवे.

१३५.

यं वदेय्य तं करेय्य,

यं न वदे न तं करे;

अ-करोन्तं भासमानं,

परिजानन्ति पण्डिता.

१३६.

रहोवादं न भासेय्य,

न सम्मुखा खिणं भणे;

अ-तरमानोव भणेय्य,

तरमानोव नो भणे.

१३७.

मावोच फरुसं किञ्चि,

वुत्ता पटिवदेय्युं तं;

दुक्खा हि सारम्भकथा,

पटिदण्डा फुसेय्युं तं.

१३८.

सक-युत्तं करे कम्मं,

सक-युत्तं वचिं भणे;

अ-युत्तके धनं नट्ठं,

अ-युत्ते जीवितं खये.

१३९.

ये वुड्ढमपचायन्ति,

नरा धम्मस्स धकाविदा;

दिट्ठे धम्मेव पासंसा,

सम्पराये च सुग्गतिं.

१४०.

पोरी-कथं-व भासेय्य,

युत्ता कथा हि पूरिनो;

भाति-मत्तञ्च भाताति,

पितु-मत्तं पिता इति.

१४१.

दानञ्च पिय-वज्जञ्च,

अत्थ-चरिया च या इध;

समानत्तता धम्मेस,

तत्थ तत्थ यथारहं.

१४२.

सकिं वदन्ति राजानो,

सकिं समण-ब्राह्मणा;

सकिंव पुरिसा लोके,

एसधम्मो सनन्तनो.

१४३.

एक-वाचंव द्वेवाचं,

भणेय्य अनुकम्पको;

तदुत्तरि न भासेय्य,

दासोवय्यस्स सन्तिके.

१४४.

तस्सेव तेन पापियो,

यो कुद्धं पटिकुज्झत्ति;

कुद्धं अ-पटिकुज्झन्तो,

सङ्गामं जेति दुज्जयं.

१४५.

उभिन्नमत्थं चरति,

अत्तनो च परस्स च;

परं संकुपितं ञत्वा,

यो सतो उपसम्मति.

अत्तानं रक्खन्तो परं रक्खति,

परं रक्खन्तो अत्तानं रक्खति.

१४६.

सील-समाधि-पञ्ञानं ,

खन्ती पधान-कारणं;

सब्बेपि कुसला धम्मा,

खन्त्यायत्ताव वड्ढरे.

१४७.

खमा-खग्ग-करेतस्स ,

दुज्जनो किं करिस्सति;

अ-तिणे पतितो वन्हि,

सयमेवूपसम्मति.

१४८.

सुस्सुसा सवणञ्चेव,

गहणं धारणं तथा;

उहापोहत्थविञ्ञाणं,

तत्व-ञ्ञाणञ्चधीगुणं.

१४९.

यस्सेते चतुरो धम्मा,

अत्थि पोसेसु पण्डित;

सच्चं धम्मो धीति चागो,

दिट्ठं सो अतिवत्तति.

१५०.

वेज्जो पुरोहितो मन्ती,

वेदञ्ञोत्र चतुत्थको;

पभात-काले दट्ठब्बा,

निच्चं स्व-सीरिमिच्छता.

१५१.

मित्तानं सन्तिकं गच्छे,

काले न रत्तियं किसं;

चे बहुं भिज्जे चिनित्वा,

तं मित्तेसु समाकरे.

१५२.

परेसं विलोमानि,

न परेसं कताकतं;

अत्तनोव अवेक्खेय्य,

कतानि अ-कतानि च.

१५३.

देस-जाति-पुब्बे-चरा ,

अनु-चरा जनो करे;

परेसं वेधकं मायं,

तं जानित्वा सखं करे.

१५४.

परित्तं दारुमारुय्ह,

यथा सीदे महण्णवे;

एवं कुसीतमागम्म,

साधु-जीवीपि सीदति;

तस्मा तं परिवज्जेय्य,

कुसीतं हीन-वीरियं.

१५५.

अलसञ्च पमादो च,

अनुट्ठानं अ-संयमो;

निद्दा तन्दि च ते छिद्दे,

सब्बसो तं विवज्जये.

१५६.

चजेय्य दुम्मित्तं बालं,

आसीविसंव माणवो;

भञ्जेय्य पापकं कम्मं,

नळागारंव कुञ्जरो.

१५७.

हि अञ्ञञ्ञ-चित्तानं,

इत्थीनं पुरिसान वा;

नानावीकत्वा संसग्गं,

तादिसं पिच नास्मसे.

१५८.

नास्मसे कत-पापम्हि,

नास्मसे अलिक-वादिने;

नास्मते अत्तत्थपञ्ञम्हि,

अत्त-सन्तेपि नास्मते.

१५९.

घतासनं कुञ्जरं कण्ह-सप्पं,

मुद्धा-भिसित्तं पमदा च सब्बा;

एते नरो निच्चसतो भजेथ,

तेसं हवे दुब्बिदू सब्ब-भावो.

१६०.

इत्थीनं दुज्जनान-ञ्च,

विस्सासो नो-प पज्जते;

विसे सिङ्गिम्हि नदियं,

रोगे राज-कुलम्हि च.

१६१.

इत्थि-धुत्तो सुरा-धुत्तो,

अक्ख-धुत्तो च यो नरो;

लद्धं लद्धं विनासेति,

तं पराभवतो मुखं.

१६२.

पाप-मित्तो पाप-सखो,

पाप-आचार गोचरो;

अस्मा लोका परम्हा च,

उभया धंसते नरो.

१६३.

मच्छेरेन यसं हतं,

कुप्पनेन गुणो हतो;

कूटेन नस्सते सच्चं,

खुद्देन धम्म-रक्खनं.

१६४.

अक्ख-देवी धनानि च,

विनासो होति आपदा;

ठिति हता पमादो च,

द्विजं भिक्खुञ्च नस्सति.

१६५.

पेसुञ्ञेन कुलं हतं,

मानेन हितमत्तनो;

दुच्चरितेन मानुसो,

दलिद्दायादरो हतो.

१६६.

अ-मानना यत्थ सिया,

सन्तानंपि विमानना;

हीन-सम्माननावापि,

न तत्थ वसतिं वसे.

१६७.

यत्थालसो च दक्खो च,

सूरो भीरु च पूजिया;

न तत्थ सन्तो वसन्ति,

अ-विसेस-करे नरे.

१६८.

नो चे अस्स सका-बुद्धि,

विनयो वा सु-सिक्खितो;

वने अन्ध-महिंसोव,

चरेय्य बहुको जनो.

१६९.

फलं वे कदलिं हन्ति,

फलं वेळुं फलं नळं;

सक्कारो का-पुरिसं हन्ति,

गब्भो अस्सतरिं यथा.

१७०.

वज्जञ्च वज्जतो ञत्वा,

अ-वज्जञ्च अ-वज्जतो;

सम्मादिट्ठि-समादाना,

सत्ता गच्छन्त्ति सुग्गतिं.