📜
चारित्त-निद्देस
अत्ता ¶ हि अत्तनो नाथो,
को हि नाथो परो सिया;
अत्तना हि सुदन्तेन,
नाथं लभति दुल्लभं.
अत्तानञ्चे ¶ पियं जञ्ञा,
रक्खेय्य नं सुरक्खितं;
तिण्णमञ्ञतरं यामं,
पटिजग्गेय्य पण्डितो.
अत्तना ¶ कुरुते लक्खिं,
अ-लक्खिं कुरुतेत्तना;
न हि लक्खिं अ-लक्खिं वा,
अञ्ञो अञ्ञस्स कारको.
न ¶ पीळिता अत्त-दुक्खेन धीरा,
सुखप्फलं कम्मं परिच्चजन्ति;
सम्मोहितावापि सुखेन मत्ता,
न पाप-कम्मञ्च समाचरन्ति.
यो ¶ नेव निन्दं नप्पसंसं,
आदियति गरहं नोपि पूजं;
सिरीच लक्खीच अपेति तम्हा,
आपो सुवुट्ठीव यथा थलम्हा.
साधु ¶ धम्मरुचि राजा,
साधु पञ्ञाणवा नरो;
साधु मित्तानम-द्दुब्भो,
पापस्स अ-करं सुखं.
कल्याणकारी ¶ कल्याणं,
पापकारी च पापकं;
यादिसं वपत्ते बीजं,
तादिसं वहते फलं.
जीवं ¶ पञ्ञाय रक्खेय्य,
धनं कम्मेन रक्खये;
एवं ह्यरोगो सुखितो,
पोराणक-वचो इदं.
अनुपुब्बेन ¶ मेधावी,
थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव,
निद्दमे मलमत्तनो.
वाचानुरक्खी ¶ मनसा सुसंवुतो,
कायेन च नाकुसलं कयिरा;
एतेतयो कम्मपथेविसोधये,
आराधये मग्गमिसि-प्पवेदितं.
अ-सन्ते ¶ नोपसेवेय्य,
सन्ते सेवेय्य पण्डितो;
अ-सन्तो निरयं यन्ति,
सन्तो पापेन्ति सुग्गतिं.
अ-करोन्तोपि ¶ चे पापं,
करोन्तं मुपसेवति;
सङ्कियो होति पापस्मिं,
अ-वण्णो चस्स रूहति.
सङ्घागतो ¶ अनिट्ठेहि,
अम्बोपि मधुरप्फलो;
तित्तपुब्बोव पा एव,
मनुस्सो तु स-जीवको.
निहीन-सेवितो ¶ पोसो,
निहीयति च सब्बदा;
कदाचि न च हायेथ,
तुल्यसेवीपि अत्तना.
वण्ण-गन्ध-रसोपेतो ¶ ,
अम्बोयं अहुवा पुरे;
तमेव पूजं लभमानो;
केनम्बो कटुकप्फलो.
पुचिमन्द-परिवारो ¶ ,
अम्बो ते दधिवाहन;
मूलं मूलेन संसट्ठं,
साखा साखं निसेवरे;
असात्त-सन्निवासेन,
तेनम्बो कटुकप्फलो.
पामोक्ख-भजनं ¶ खिप्पं,
अत्थ-कामो सु-वुड्ढियं;
भजे उत्तरि अत्तना,
तस्मा उदेति पण्डितो.
काचो ¶ कञ्चन-संसग्गा,
धत्ते मार-कतिं जुतिं;
तथा संसन्निधानेन,
मूळ्हो याति पवीणतं.
कीटोपि ¶ सुमनो-सङ्गा,
आरोहति सतं सिरो;
अस्मापि याति देवत्वं,
महब्भि सुप्पतिट्ठितो.
सब्भिरेव ¶ समासेथ,
सब्भि कुब्बेथ सन्धवं;
सतं सद्धम्ममञ्ञाय,
पञ्ञं लभति नाञ्ञतो.
सब्भिरेव ¶ समासेथ,
सब्भि कुब्बेथ सन्धवं;
सतं सद्धम्ममञ्ञाय,
सब्ब-दुक्खा पमुच्चत्ति.
सकिंदेव ¶ कुलपुत्त,
सब्भि होति समागमो;
सा नं सङ्गति पालेति,
नासब्भि बहु सङ्गमो.
सेय्यो ¶ अ-मित्तो मेधावी,
यञ्चे बालानुकम्पको.
सीलवन्तं ¶ पञ्ञवन्तं,
दिवा निस्सय-दायकं;
बहुस्सुतं गवेसन्तो,
भजेय्य अत्थ-मामको.
पाप-मित्ते ¶ विवज्जेत्वा,
भजेय्युत्तम-पुग्गलं;
ओवादे चस्स तिट्ठेय्य,
पत्थेन्तो अ-चलं सुखं.
न ¶ भजे पापके मित्ते,
न भजे पुरिसाधमे;
भजेथ मित्त्ते कल्याणे,
भजेथ पुरिसुत्तमे.
अनवज्जं ¶ मुखम्बोज,
मनवज्जा च भारती;
अलङ्कताव सोभन्ते,
किंसु ते निरलङ्कता.
न ¶ हि वण्णेन सम्पन्ना,
मञ्जुका पिय-दस्सिना;
खरा वाचा पिया होति,
अस्मिं लोके परम्हि च.
ननु ¶ पस्ससिमं काळिं,
दुब्बण्णं तिलकाहतं;
कोलिलं सण्ह-वाचेन,
बहूनं पाणिनं पियं.
तस्मा ¶ सखिल-वाचाय,
मन्त-भाणी अनुद्धतो;
अत्थं धम्मञ्च दीपेति,
मधुरं तस्स भासितं.
तमेव ¶ वाचं भासेय्य,
या सत्तानं न तापये;
परे च न विहिंसेय्य,
सा वे वाचा सुभासिता.
पियं ¶ वाचंव भासेय्य,
या वाचा पटिनन्दिता;
यं अनादाय पापानि;
परेसं भासते पियं.
सच्चं ¶ वे अमता वाचा,
एस धम्मो सनन्तनो;
सच्चे अत्थे च धम्मे च,
आहु सन्तो पतिट्ठिता.
सुभासितञ्च ¶ धम्मञ्च,
पियञ्च सच्चमेव च;
चतु-अङ्गेहि सम्पन्नं,
वाचं भासेय्य पण्डितो.
मनापमेव ¶ भासेय्य,
नामनापं कुदाचनं;
मनापं भासमानस्स,
सिद्धं पियोसधं भवे.
यं ¶ वदेय्य तं करेय्य,
यं न वदे न तं करे;
अ-करोन्तं भासमानं,
परिजानन्ति पण्डिता.
रहोवादं ¶ न भासेय्य,
न सम्मुखा खिणं भणे;
अ-तरमानोव भणेय्य,
तरमानोव नो भणे.
मावोच ¶ फरुसं किञ्चि,
वुत्ता पटिवदेय्युं तं;
दुक्खा हि सारम्भकथा,
पटिदण्डा फुसेय्युं तं.
सक-युत्तं ¶ करे कम्मं,
सक-युत्तं वचिं भणे;
अ-युत्तके धनं नट्ठं,
अ-युत्ते जीवितं खये.
ये ¶ वुड्ढमपचायन्ति,
नरा धम्मस्स धकाविदा;
दिट्ठे धम्मेव पासंसा,
सम्पराये च सुग्गतिं.
पोरी-कथं-व ¶ भासेय्य,
युत्ता कथा हि पूरिनो;
भाति-मत्तञ्च भाताति,
पितु-मत्तं पिता इति.
दानञ्च ¶ पिय-वज्जञ्च,
अत्थ-चरिया च या इध;
समानत्तता धम्मेस,
तत्थ तत्थ यथारहं.
सकिं ¶ वदन्ति राजानो,
सकिं समण-ब्राह्मणा;
सकिंव पुरिसा लोके,
एसधम्मो सनन्तनो.
एक-वाचंव ¶ द्वेवाचं,
भणेय्य अनुकम्पको;
तदुत्तरि न भासेय्य,
दासोवय्यस्स सन्तिके.
तस्सेव ¶ तेन पापियो,
यो कुद्धं पटिकुज्झत्ति;
कुद्धं अ-पटिकुज्झन्तो,
सङ्गामं जेति दुज्जयं.
उभिन्नमत्थं ¶ चरति,
अत्तनो च परस्स च;
परं संकुपितं ञत्वा,
यो सतो उपसम्मति.
अत्तानं ¶ रक्खन्तो परं रक्खति,
परं रक्खन्तो अत्तानं रक्खति.
सील-समाधि-पञ्ञानं ¶ ,
खन्ती पधान-कारणं;
सब्बेपि कुसला धम्मा,
खन्त्यायत्ताव वड्ढरे.
खमा-खग्ग-करेतस्स ¶ ,
दुज्जनो किं करिस्सति;
अ-तिणे पतितो वन्हि,
सयमेवूपसम्मति.
सुस्सुसा ¶ सवणञ्चेव,
गहणं धारणं तथा;
उहापोहत्थविञ्ञाणं,
तत्व-ञ्ञाणञ्चधीगुणं.
यस्सेते ¶ चतुरो धम्मा,
अत्थि पोसेसु पण्डित;
सच्चं धम्मो धीति चागो,
दिट्ठं सो अतिवत्तति.
वेज्जो ¶ पुरोहितो मन्ती,
वेदञ्ञोत्र चतुत्थको;
पभात-काले दट्ठब्बा,
निच्चं स्व-सीरिमिच्छता.
मित्तानं ¶ सन्तिकं गच्छे,
काले न रत्तियं किसं;
चे बहुं भिज्जे चिनित्वा,
तं मित्तेसु समाकरे.
न ¶ परेसं विलोमानि,
न परेसं कताकतं;
अत्तनोव अवेक्खेय्य,
कतानि अ-कतानि च.
देस-जाति-पुब्बे-चरा ¶ ,
अनु-चरा जनो करे;
परेसं वेधकं मायं,
तं जानित्वा सखं करे.
परित्तं ¶ दारुमारुय्ह,
यथा सीदे महण्णवे;
एवं कुसीतमागम्म,
साधु-जीवीपि सीदति;
तस्मा तं परिवज्जेय्य,
कुसीतं हीन-वीरियं.
अलसञ्च ¶ पमादो च,
अनुट्ठानं अ-संयमो;
निद्दा तन्दि च ते छिद्दे,
सब्बसो तं विवज्जये.
चजेय्य ¶ दुम्मित्तं बालं,
आसीविसंव माणवो;
भञ्जेय्य पापकं कम्मं,
नळागारंव कुञ्जरो.
न ¶ हि अञ्ञञ्ञ-चित्तानं,
इत्थीनं पुरिसान वा;
नानावीकत्वा संसग्गं,
तादिसं पिच नास्मसे.
नास्मसे ¶ कत-पापम्हि,
नास्मसे अलिक-वादिने;
नास्मते अत्तत्थपञ्ञम्हि,
अत्त-सन्तेपि नास्मते.
घतासनं ¶ कुञ्जरं कण्ह-सप्पं,
मुद्धा-भिसित्तं पमदा च सब्बा;
एते नरो निच्चसतो भजेथ,
तेसं हवे दुब्बिदू सब्ब-भावो.
इत्थीनं ¶ दुज्जनान-ञ्च,
विस्सासो नो-प पज्जते;
विसे सिङ्गिम्हि नदियं,
रोगे राज-कुलम्हि च.
इत्थि-धुत्तो ¶ सुरा-धुत्तो,
अक्ख-धुत्तो च यो नरो;
लद्धं लद्धं विनासेति,
तं पराभवतो मुखं.
पाप-मित्तो ¶ पाप-सखो,
पाप-आचार गोचरो;
अस्मा लोका परम्हा च,
उभया धंसते नरो.
मच्छेरेन ¶ यसं हतं,
कुप्पनेन गुणो हतो;
कूटेन नस्सते सच्चं,
खुद्देन धम्म-रक्खनं.
अक्ख-देवी ¶ धनानि च,
विनासो होति आपदा;
ठिति हता पमादो च,
द्विजं भिक्खुञ्च नस्सति.
पेसुञ्ञेन ¶ कुलं हतं,
मानेन हितमत्तनो;
दुच्चरितेन मानुसो,
दलिद्दायादरो हतो.
अ-मानना ¶ यत्थ सिया,
सन्तानंपि विमानना;
हीन-सम्माननावापि,
न तत्थ वसतिं वसे.
यत्थालसो ¶ च दक्खो च,
सूरो भीरु च पूजिया;
न तत्थ सन्तो वसन्ति,
अ-विसेस-करे नरे.
नो ¶ चे अस्स सका-बुद्धि,
विनयो वा सु-सिक्खितो;
वने अन्ध-महिंसोव,
चरेय्य बहुको जनो.
फलं ¶ वे कदलिं हन्ति,
फलं वेळुं फलं नळं;
सक्कारो का-पुरिसं हन्ति,
गब्भो अस्सतरिं यथा.
वज्जञ्च वज्जतो ञत्वा,
अ-वज्जञ्च अ-वज्जतो;
सम्मादिट्ठि-समादाना,
सत्ता गच्छन्त्ति सुग्गतिं.