📜

घरावास-निद्देस

१७१.

दुक्खं गहब्बतं साधु,

संविभज्जञ्च भोजनं;

अ-हासो अत्थ-लोभेसु,

अत्थ-ब्यापत्ति अब्यथो.

१७२.

योध सीतञ्च उण्हञ्च,

तिणा भिय्यो न मञ्ञति;

करं पुरिस-किच्चानि,

सो सुखा न विहायति.

१७३.

पण्डितो सील-सम्पन्नो,

सण्हा च पटिभानवा;

निवात-वुत्ति अत्थद्धो,

तादिसो लभते यसं.

१७४.

उट्ठानको अनलसो,

आपदासु न वेधति;

अच्छिन्नवुत्ति मेधावी,

तादिसो लभते यसं.

१७५.

सङ्गाहको मित्त-करो,

वदञ्ञू वीत्त-मच्छरो;

नेता वि-नेता अनु-नेता,

तादिसो लभते यसं.

१७६.

उट्ठानवको सतीमतो,

सुचि-कम्मस्स निसम्मकारिनो;

सञ्ञतस्स धम्म-जीविनो,

अ-प्पमत्तस्स यसोभि-वड्ढति.

१७७.

द्वेव तात पदाकानि,

यत्थ सब्बं पतिट्ठितं;

अ-लद्धस्स च यो लाभो,

लद्धस्स अनुरक्खणा.

१७८.

चतुधा विभजे भोगे,

पण्डितो घरमावसं;

एकेन भोगं भुञ्जेय्य,

द्वीहि कम्मं पयोजये;

चतुत्थञ्च निधापेय्य,

आपदासु भविस्सति.

१७९.

अञ्जनानं खयं दिस्वा,

उपचिकानञ्च आचयं;

मधूनञ्च समाहारं,

पण्डित्तो घरमावसे.

१८०.

विभवं रक्खतो लद्धं,

परिहानि न विज्जति;

आरक्खम्हि अ-सन्तम्हि,

लद्धं लद्धं विनस्सति.

१८१.

पञ्ञा नत्थि धनं नत्थि,

यस्स लोके न विन्दति;

पुत्त-दारा न पीयन्ति,

तस्स मित्तं सुखावहं.

१८२.

चत्तारो च वेदितब्बा,

मित्ता चेव सुहदा च;

उपकारो सुहदोपि,

समान-सुख-दुक्खो च;

अत्थक्खायीनुकम्पको,

तथा मित्तो वेदितब्बो.

१८३.

भोगा नट्ठेन जिण्णेन,

अ-मितेन च भोजने;

न तिट्ठन्ति चिरं दिस्वा,

तं पण्डितो घरे वसे.

१८४.

अति-सीतं अति-उण्हं,

अति-सायमिदं अहु;

इति विस्सट्ठ-कम्मन्ते,

अत्था अच्चेन्ति माणवे.

१८५.

दिवा सुप्प-सीलेन,

रत्तिनट्ठानदेस्सिना;

निच्चं मत्तेन सोण्डेन,

सक्का आवसितुं घरं.

१८६.

हनन्ति भोगा दुम्मेधं,

नो चे पार-गवेसिनो;

भोग-तण्हाय दुम्मेधो,

हन्ति अञ्ञेव अत्तनं.

१८७.

दुज्जीवितमजीविम्हा ,

येसं नो न ददामसे;

विज्जमानेसु भोगेसु,

दीपं ना कम्ह मत्तनो.

१८८.

सट्ठि-वस्स-सहस्सानि ,

परिपुण्णानि सब्बसो;

निरये पच्चमानानं,

कदा अन्तो भविस्सति.

१८९.

नत्थि अन्तो कुतो अन्तो,

न अन्तो पतिदिस्सति;

तदा हि पकतं पापं,

मम तुय्हञ्चे मारिसा;

१९०.

सोहं नून इतो गन्ता,

योनि लद्धान मानुसं;

वदञ्ञू सील-सम्पन्नो,

काहामि कुसलं बहुं.

१९१.

मा गिज्झे पच्चये मच्चो,

बहु-दोसा हि पच्चया;

चरन्तो पच्चये ञाया,

उभयत्थापि वड्ढति.

१९२.

अ-लद्धा वित्तं तप्पति,

पुब्बे अ-समुदानितं;

न पुब्बे धनमेसिस्सं,

इति पच्छानुतप्पति.

१९३.

कूटवेदी पुरे आसिं,

पिसुणो पिट्ठि-मंसिको;

चण्डो च फरुसो चापि,

इति पच्छानुतप्पति.

१९४.

पाणातिपाती पुरे आसिं,

लुद्दो चापि अनरियो;

भूतानं नानुकम्पियं,

इति पच्छानुतप्पति.

१९५.

बहूसु वत सन्तीसु,

अनापादासु इत्थिसु;

पर-दारं असेविस्सं,

इति पच्छानुतप्पति.

१९६.

बहुम्हि तव सन्तम्हि,

अन्न-पाने उपट्ठिते;

न पुब्बे अददं दानं,

इति पच्छानुतप्पति.

१९७.

मातरं पितरञ्चापि,

जिण्णकं गत-योब्बनं;

पहु सन्तो न पोसिस्सं,

इति पच्छानुकप्पति.

१९८.

आचरियमनुसत्थारं ,

सब्ब-काम-रसाहरं;

पितरं अतिमञ्ञिस्सं,

इति पच्छानुतप्पति.

१९९.

समणे ब्राह्मणे चापि,

सीलवन्ते बहुस्सुते;

न पुब्बे पयिरुपासिस्सं,

इति पच्छानुतप्पति.

२००.

साधु होति तपो चिण्णो,

सन्तो च पयिरुपासितो;

न पुब्बेव तपोचिण्णो,

इति पच्छानुतप्पति.

२०१.

यो च एतानि ठानानि,

योनिसो पटिपज्जति;

करं पुरिस-किच्चानि,

स पच्छा नानुतप्पति.

२०२.

साधारण-दारस्स,

न भुञ्जे साधुमेकको;

न सेवे लोकायतिकं,

नेतं पञ्ञाय वड्ढनं.

२०३.

सीलवा वत्त-सम्पन्नो,

अ-प्पमत्तो विचक्खणो;

निवात्त-वुत्ति अत्थद्धो,

सुरतो सखितो मुदु.

२०४.

सङ्गहेता च मित्तानं,

संविभागी वीधानवा;

तप्पेय्य अन्न-पानेन,

सदा समण-ब्राह्मणे.

२०५.

धम्म-कामो सुता-धारो,

भवेय्य परिपुच्छको;

सक्कच्चं पयिरुपासेय्य,

सीलवन्ते बहुस्सुत्ते.

२०६.

घरमावसमानस्स ,

गहट्ठस्स सकं घरं;

खेमा वुत्ति सिया एवं,

एवं नु अस्स सङ्गहो.

२०७.

अ-ब्यपज्जो सिया एवं,

सच्च-वादी च माणवो;

अस्मा लोका परं लोकं,

एवं पेच्च न सोचति.

२०८.

सुखा मत्तेय्यता लोके,

अथो पेत्तेय्यता सुखा;

सुखा सामञ्ञता लोके,

अथो ब्रह्मञ्ञता सुखा.

२०९.

पथवी वेळुकं पत्तं,

चक्कवाळं सुचिप्फलं;

सिनेरु वम्मिको खुद्दो,

समुद्दो पातिको यथा.

२१०.

ब्रह्माति माता-पितरो,

पुब्बाचरियाति वुच्चरे;

आहुनेय्या च पुत्तानं,

पजानमनुकम्पका.

२११.

तस्मा हि ने नमसेय्य,

सक्करेय्य च पण्डितो;

अन्नेन अथो पानेन,

वत्थेन सयनेन च.