📜
घरावास-निद्देस
दुक्खं ¶ गहब्बतं साधु,
संविभज्जञ्च भोजनं;
अ-हासो अत्थ-लोभेसु,
अत्थ-ब्यापत्ति अब्यथो.
योध ¶ सीतञ्च उण्हञ्च,
तिणा भिय्यो न मञ्ञति;
करं पुरिस-किच्चानि,
सो सुखा न विहायति.
पण्डितो ¶ सील-सम्पन्नो,
सण्हा च पटिभानवा;
निवात-वुत्ति अत्थद्धो,
तादिसो लभते यसं.
उट्ठानको ¶ अनलसो,
आपदासु न वेधति;
अच्छिन्नवुत्ति मेधावी,
तादिसो लभते यसं.
सङ्गाहको ¶ मित्त-करो,
वदञ्ञू वीत्त-मच्छरो;
नेता वि-नेता अनु-नेता,
तादिसो लभते यसं.
उट्ठानवको ¶ सतीमतो,
सुचि-कम्मस्स निसम्मकारिनो;
सञ्ञतस्स धम्म-जीविनो,
अ-प्पमत्तस्स यसोभि-वड्ढति.
द्वेव ¶ तात पदाकानि,
यत्थ सब्बं पतिट्ठितं;
अ-लद्धस्स च यो लाभो,
लद्धस्स अनुरक्खणा.
चतुधा ¶ विभजे भोगे,
पण्डितो घरमावसं;
एकेन भोगं भुञ्जेय्य,
द्वीहि कम्मं पयोजये;
चतुत्थञ्च निधापेय्य,
आपदासु भविस्सति.
अञ्जनानं ¶ खयं दिस्वा,
उपचिकानञ्च आचयं;
मधूनञ्च समाहारं,
पण्डित्तो घरमावसे.
विभवं ¶ रक्खतो लद्धं,
परिहानि न विज्जति;
आरक्खम्हि अ-सन्तम्हि,
लद्धं लद्धं विनस्सति.
पञ्ञा ¶ नत्थि धनं नत्थि,
यस्स लोके न विन्दति;
पुत्त-दारा न पीयन्ति,
तस्स मित्तं सुखावहं.
चत्तारो ¶ च वेदितब्बा,
मित्ता चेव सुहदा च;
उपकारो सुहदोपि,
समान-सुख-दुक्खो च;
अत्थक्खायीनुकम्पको,
तथा मित्तो वेदितब्बो.
भोगा ¶ नट्ठेन जिण्णेन,
अ-मितेन च भोजने;
न तिट्ठन्ति चिरं दिस्वा,
तं पण्डितो घरे वसे.
अति-सीतं ¶ अति-उण्हं,
अति-सायमिदं अहु;
इति विस्सट्ठ-कम्मन्ते,
अत्था अच्चेन्ति माणवे.
न ¶ दिवा सुप्प-सीलेन,
रत्तिनट्ठानदेस्सिना;
निच्चं मत्तेन सोण्डेन,
सक्का आवसितुं घरं.
हनन्ति ¶ भोगा दुम्मेधं,
नो चे पार-गवेसिनो;
भोग-तण्हाय दुम्मेधो,
हन्ति अञ्ञेव अत्तनं.
दुज्जीवितमजीविम्हा ¶ ,
येसं नो न ददामसे;
विज्जमानेसु भोगेसु,
दीपं ना कम्ह मत्तनो.
सट्ठि-वस्स-सहस्सानि ¶ ,
परिपुण्णानि सब्बसो;
निरये पच्चमानानं,
कदा अन्तो भविस्सति.
नत्थि ¶ अन्तो कुतो अन्तो,
न अन्तो पतिदिस्सति;
तदा हि पकतं पापं,
मम तुय्हञ्चे मारिसा;
सोहं ¶ नून इतो गन्ता,
योनि लद्धान मानुसं;
वदञ्ञू सील-सम्पन्नो,
काहामि कुसलं बहुं.
मा ¶ गिज्झे पच्चये मच्चो,
बहु-दोसा हि पच्चया;
चरन्तो पच्चये ञाया,
उभयत्थापि वड्ढति.
अ-लद्धा ¶ वित्तं तप्पति,
पुब्बे अ-समुदानितं;
न पुब्बे धनमेसिस्सं,
इति पच्छानुतप्पति.
कूटवेदी ¶ पुरे आसिं,
पिसुणो पिट्ठि-मंसिको;
चण्डो च फरुसो चापि,
इति पच्छानुतप्पति.
पाणातिपाती ¶ पुरे आसिं,
लुद्दो चापि अनरियो;
भूतानं नानुकम्पियं,
इति पच्छानुतप्पति.
बहूसु ¶ वत सन्तीसु,
अनापादासु इत्थिसु;
पर-दारं असेविस्सं,
इति पच्छानुतप्पति.
बहुम्हि ¶ तव सन्तम्हि,
अन्न-पाने उपट्ठिते;
न पुब्बे अददं दानं,
इति पच्छानुतप्पति.
मातरं ¶ पितरञ्चापि,
जिण्णकं गत-योब्बनं;
पहु सन्तो न पोसिस्सं,
इति पच्छानुकप्पति.
आचरियमनुसत्थारं ¶ ,
सब्ब-काम-रसाहरं;
पितरं अतिमञ्ञिस्सं,
इति पच्छानुतप्पति.
समणे ¶ ब्राह्मणे चापि,
सीलवन्ते बहुस्सुते;
न पुब्बे पयिरुपासिस्सं,
इति पच्छानुतप्पति.
साधु ¶ होति तपो चिण्णो,
सन्तो च पयिरुपासितो;
न पुब्बेव तपोचिण्णो,
इति पच्छानुतप्पति.
यो ¶ च एतानि ठानानि,
योनिसो पटिपज्जति;
करं पुरिस-किच्चानि,
स पच्छा नानुतप्पति.
न ¶ साधारण-दारस्स,
न भुञ्जे साधुमेकको;
न सेवे लोकायतिकं,
नेतं पञ्ञाय वड्ढनं.
सीलवा ¶ वत्त-सम्पन्नो,
अ-प्पमत्तो विचक्खणो;
निवात्त-वुत्ति अत्थद्धो,
सुरतो सखितो मुदु.
सङ्गहेता ¶ च मित्तानं,
संविभागी वीधानवा;
तप्पेय्य अन्न-पानेन,
सदा समण-ब्राह्मणे.
धम्म-कामो ¶ सुता-धारो,
भवेय्य परिपुच्छको;
सक्कच्चं पयिरुपासेय्य,
सीलवन्ते बहुस्सुत्ते.
घरमावसमानस्स ¶ ,
गहट्ठस्स सकं घरं;
खेमा वुत्ति सिया एवं,
एवं नु अस्स सङ्गहो.
अ-ब्यपज्जो ¶ सिया एवं,
सच्च-वादी च माणवो;
अस्मा लोका परं लोकं,
एवं पेच्च न सोचति.
सुखा ¶ मत्तेय्यता लोके,
अथो पेत्तेय्यता सुखा;
सुखा सामञ्ञता लोके,
अथो ब्रह्मञ्ञता सुखा.
पथवी ¶ वेळुकं पत्तं,
चक्कवाळं सुचिप्फलं;
सिनेरु वम्मिको खुद्दो,
समुद्दो पातिको यथा.
ब्रह्माति ¶ माता-पितरो,
पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं,
पजानमनुकम्पका.
तस्मा ¶ हि ने नमसेय्य,
सक्करेय्य च पण्डितो;
अन्नेन अथो पानेन,
वत्थेन सयनेन च.