📜
साधुजन-निद्देस
काय-कम्मं ¶ सुचि तेसं,
वाचा-कम्मं अनाविलं;
मनो-कम्मं सुचि-सुद्धं,
तादिसा सुजना नरा.
सेट्ठ-वित्तं ¶ सुतं पञ्ञा,
सद्धनं सत्तधा होत्ति;
सद्धा सीलं सुतं चागो,
पञ्ञा चेव हिरोत्तप्पं.
सद्धम्मापि ¶ च सत्तेव,
सद्धा हिरी च ओत्तप्पं;
बाहुस्सच्चं धिरो चेव,
सति पञ्ञा च इच्चेवं.
हिरी-ओत्तप्प-सम्पन्ना ¶ ,
सुक्त्क-धम्म-समाहिता;
सन्तो सप्पुरिसा लोके,
देव-धम्माति वुच्चरे.
सद्धो ¶ हिरिमा ओत्तप्पी,
वीरो पञ्ञो स-गारवो;
भब्बो आपज्जितुं बुद्धिं,
विरूळ्हिञ्च विपुल्लतं.
यो ¶ वे कतञ्ञू कत-वेदि धीरो,
कल्याण-मित्तो दळ्हअ-भत्तो च होति;
दुक्खित्तस्स सक्कच्चं करोति किच्चं,
तथाविधं सप्पुरिसं वदन्ति.
माता-पेत्ति-भरं ¶ जन्तुं,
कुले जेट्ठापचायिनं;
सण्हं सखिल-सम्भासं,
पेसुणेयप्पहायिनं.
मच्छेर-विनये युत्तं,
सच्चं कोधाभितुं नरं;
तं वे देवा तावतिंसा,
आहु सप्पुरिसो इति.
अ-प्पमादेन ¶ मघवा,
देवानं सेट्ठतं गतो;
अ-प्पमादं पसंसन्ति,
पमादो गरहितो सदा.
दानं ¶ सीलं परिच्चागं,
आज्जवं मद्दवं तपं;
अ-कोधं अ-विहिंसञ्च,
खन्तीच अ-विरोधनं.
इच्चेते कुसले धम्मे,
ठिते पस्सामि अत्तनि;
ततो मे जायते पीति,
सोमनस्सञ्चनप्पकं.
ननु ¶ तेयेव सन्ता नो,
सागरा न कुलाचला;
मनंपि मरियादं ये,
संवट्टेपि जहन्ति नो.
न ¶ पुप्फ-गन्धो पटिवातमेति,
न चन्दनं तग्गर मल्लिका वा;
सतञ्च गन्धो पटिवातमेति,
सब्बा दिसा सप्पुरिसो पवायति.
तेपि ¶ लोक-हिता सत्ता,
सूरियो चन्दिमा अपि;
अत्थं पस्स गमिस्सन्ति,
नियमो केन लङ्घते.
सत्था ¶ देव-मनुस्सानं,
वसी सोपि मुनिस्सरो;
गतोव निब्बुतिं सब्बे,
सङ्खारा न हि सस्सता.
करेय्य ¶ कुसलं सब्बं,
सिवं निब्बानमावहं;
सरेय्यअ अ-निच्चं खन्धं,
निब्बिदा-ञाण-गोचरं.
यातानुयायी ¶ च भवाहि माणव,
अल्लञ्च पाणिं परिवज्जयस्सु;
मा चस्सु मित्तेसु कदाचि दुब्भि,
मा च वसं अ-सतीनं गच्छ.
अ-सन्धवं ¶ नापि च दिट्ठ-पुब्बं,
यो आसनेनापि निमन्तयेय्य;
तस्सेव अत्थं पुरिसो करेय्य,
यातानुयायीतितमाहुपण्डिता.
यस्सेकरत्तिपि ¶ घरे वसेय्य,
यत्थन्न-पानं पुरिसो लभेय्य;
न तस्स पापं मनसापि चिन्तेय्य,
अ-दुब्भ-पाणि दहते मित्त-दुब्भो.
ततीय साधुनर
यस्स ¶ रुक्खस्स छायाय,
निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य,
मित्त-दुब्भो हि पापको.
चतुत्थ साधुनर
पुण्णंपि ¶ चे मं पथविं धनेन,
दज्जित्थिया पुरिसो सम्मताय;
सद्धा खणं अतिमञ्ञेय्य तंपि,
तासं वसं अ-सतीनं न गच्छे.
एवं ¶ खो यातं अनुयायी होति,
अल्लञ्च पाणिं दहते पुनेवं;
अ-सती च सा सो पन मित्तं-दुब्भो,
सो धम्मिको होहि जहस्सु अ-धम्मं.