📜

साधुजन-निद्देस

२१२.

काय-कम्मं सुचि तेसं,

वाचा-कम्मं अनाविलं;

मनो-कम्मं सुचि-सुद्धं,

तादिसा सुजना नरा.

२१३.

सेट्ठ-वित्तं सुतं पञ्ञा,

सद्धनं सत्तधा होत्ति;

सद्धा सीलं सुतं चागो,

पञ्ञा चेव हिरोत्तप्पं.

२१४.

सद्धम्मापि च सत्तेव,

सद्धा हिरी च ओत्तप्पं;

बाहुस्सच्चं धिरो चेव,

सति पञ्ञा च इच्चेवं.

२१५.

हिरी-ओत्तप्प-सम्पन्ना ,

सुक्त्क-धम्म-समाहिता;

सन्तो सप्पुरिसा लोके,

देव-धम्माति वुच्चरे.

२१६.

सद्धो हिरिमा ओत्तप्पी,

वीरो पञ्ञो स-गारवो;

भब्बो आपज्जितुं बुद्धिं,

विरूळ्हिञ्च विपुल्लतं.

२१७.

यो वे कतञ्ञू कत-वेदि धीरो,

कल्याण-मित्तो दळ्हअ-भत्तो च होति;

दुक्खित्तस्स सक्कच्चं करोति किच्चं,

तथाविधं सप्पुरिसं वदन्ति.

२१८.

माता-पेत्ति-भरं जन्तुं,

कुले जेट्ठापचायिनं;

सण्हं सखिल-सम्भासं,

पेसुणेयप्पहायिनं.

२१९.

मच्छेर-विनये युत्तं,

सच्चं कोधाभितुं नरं;

तं वे देवा तावतिंसा,

आहु सप्पुरिसो इति.

२२०.

अ-प्पमादेन मघवा,

देवानं सेट्ठतं गतो;

अ-प्पमादं पसंसन्ति,

पमादो गरहितो सदा.

२२१.

दानं सीलं परिच्चागं,

आज्जवं मद्दवं तपं;

अ-कोधं अ-विहिंसञ्च,

खन्तीच अ-विरोधनं.

२२२.

इच्चेते कुसले धम्मे,

ठिते पस्सामि अत्तनि;

ततो मे जायते पीति,

सोमनस्सञ्चनप्पकं.

२२३.

ननु तेयेव सन्ता नो,

सागरा न कुलाचला;

मनंपि मरियादं ये,

संवट्टेपि जहन्ति नो.

२२४.

पुप्फ-गन्धो पटिवातमेति,

न चन्दनं तग्गर मल्लिका वा;

सतञ्च गन्धो पटिवातमेति,

सब्बा दिसा सप्पुरिसो पवायति.

२२५.

तेपि लोक-हिता सत्ता,

सूरियो चन्दिमा अपि;

अत्थं पस्स गमिस्सन्ति,

नियमो केन लङ्घते.

२२६.

सत्था देव-मनुस्सानं,

वसी सोपि मुनिस्सरो;

गतोव निब्बुतिं सब्बे,

सङ्खारा न हि सस्सता.

२२७.

करेय्य कुसलं सब्बं,

सिवं निब्बानमावहं;

सरेय्यअ अ-निच्चं खन्धं,

निब्बिदा-ञाण-गोचरं.

२२८.

यातानुयायी च भवाहि माणव,

अल्लञ्च पाणिं परिवज्जयस्सु;

मा चस्सु मित्तेसु कदाचि दुब्भि,

मा च वसं अ-सतीनं गच्छ.

२२९.

अ-सन्धवं नापि च दिट्ठ-पुब्बं,

यो आसनेनापि निमन्तयेय्य;

तस्सेव अत्थं पुरिसो करेय्य,

यातानुयायीतितमाहुपण्डिता.

२३०.

यस्सेकरत्तिपि घरे वसेय्य,

यत्थन्न-पानं पुरिसो लभेय्य;

न तस्स पापं मनसापि चिन्तेय्य,

अ-दुब्भ-पाणि दहते मित्त-दुब्भो.

ततीय साधुनर

२३१.

यस्स रुक्खस्स छायाय,

निसीदेय्य सयेय्य वा;

न तस्स साखं भञ्जेय्य,

मित्त-दुब्भो हि पापको.

चतुत्थ साधुनर

२३२.

पुण्णंपि चे मं पथविं धनेन,

दज्जित्थिया पुरिसो सम्मताय;

सद्धा खणं अतिमञ्ञेय्य तंपि,

तासं वसं अ-सतीनं न गच्छे.

२३३.

एवं खो यातं अनुयायी होति,

अल्लञ्च पाणिं दहते पुनेवं;

अ-सती च सा सो पन मित्तं-दुब्भो,

सो धम्मिको होहि जहस्सु अ-धम्मं.