📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
चतुरारक्खदीपनी
कायपच्चवेक्खणा
पणामपटिञा
चक्कवाळ ¶ नहुता ग, देवालि गण चुम्बितो;
बुद्ध पादम्बुजो ठातु, सीसे दया तिगन्धजो.
नन्त ¶ चक्कवाळ ब्भुग्ग, गुण सन्निच्चितं जिनं;
वन्दे तप्पूजितं धम्मं, तज्जं सङ्घञ्च निम्मलं.
वक्खामि ¶ चतुरारक्खं, सम्बुद्ध वचन न्वयं;
अप्पमादावहं एतं, सोत्तब्बं भवभीरुहि.
बुद्धानुस्सति ¶ मरणा, भुभा मेत्ताच भावना;
अप्पमादाय आरक्खा, चतस्सो मानिता सतं.
बुद्धोवादं ¶ सरित्वाव, मच्चुब्बिग्गा सुखेसिनो;
सीता सीततरं यन्ति, सुभमेत्तम्बुसि-ट्ठिता.
मरणग्गि वारणम्बु, सम्बुद्धवचनं यिदं;
बहू तदग्गि सन्तत्ता, सीतावासुं तदम्बुना.
सद्धं ¶ बुद्धेन तेजेत्वा, मानं मरणचिन्तया;
असुभाय हने रागं, दोसं मेत्ताय पञ्ञवा.