📜
१. बुद्धानुस्सति निद्देस
अरहं ¶ सम्मासम्बुद्धो, विज्जक्खि चरणप्पदो;
सुगतो सुगदो सत्था, सब्बञ्ञू भगवादमो.
आरकत्तारिहन्तत्ता ¶ , पापाकारकतोरहो;
हत चक्कारतो पूजा, रहत्ता चारहं नमे.
समुत्ते ¶ जिय गिहीनं, अनुपुब्बिकथो जिनो;
अदासि परमं तुट्ठिं, सच्चानि दस्सयं दिवा.
भिक्खूनं ¶ पठमे यामे, पायेसि अमतागदं;
जातिखेत्ताग देवानं, कङ्खच्छेदो स मज्झिमे;
आदो फलसुखं वेदि, मज्झे सेय्य मका जिनो;
वेनेय्यो लोकनं अन्ते, पच्छिमेपि तिधा कते.
खेदं ¶ अगणयं नाथो, पञ्च बुद्धकतं वहं;
सत्थसिद्धो परत्थंव, ब्यावटो सुमहादयो.
चङ्कमित्वा निसीदित्वा, रत्तिंदिवञ्च झायितुं;
सुपितुं मज्झयामेव, बुद्धो भिक्खून मोवदि.
नाल ¶ मालसितुं तस्स, महावीरस्स सासने;
पमादाय मुनिन्दस्स, कतञ्ञू साधु सम्मतो.
अनञ्ञातस्स ञाताय, अपत्तस्सच पत्तिया;
आरभेतुंव नो युत्तो, अप्पमत्तो रहोगतो.
आरब्भथ ¶ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
यो ¶ इमस्मिं धम्मविनये, अप्पमत्तो विहिस्सति;
पहाय जाति संसारं, दुक्खस्सन्तं करिस्सति;
इति ¶ उय्योजनं म्हाकं, मुत्तस्स मुत्तिया सरं;
नयुत्तोव पमादाय, महादयस्स सत्थुनो.
सुत्तेन दुब्बितक्केन, अकिच्च करणेनवा;
मोघ कालक्खयो मन्दो, दुक्खस्सन्तं कथंकरे.
आकासं ¶ चक्कवाळञ्च, सत्ता बुद्धगुणा पिच;
अनन्तानाम चत्तारो, परिच्छेदो नविज्जति.
यथापि नभ माकासं, अङ्गुलरज्जुयट्ठिभि;
मिनेतुं नेव सक्कोति, एवं केनचि तग्गुणं.