📜

१. बुद्धानुस्सति निद्देस

.

अरहं सम्मासम्बुद्धो, विज्जक्खि चरणप्पदो;

सुगतो सुगदो सत्था, सब्बञ्ञू भगवादमो.

.

आरकत्तारिहन्तत्ता , पापाकारकतोरहो;

हत चक्कारतो पूजा, रहत्ता चारहं नमे.

.

समुत्ते जिय गिहीनं, अनुपुब्बिकथो जिनो;

अदासि परमं तुट्ठिं, सच्चानि दस्सयं दिवा.

.

भिक्खूनं पठमे यामे, पायेसि अमतागदं;

जातिखेत्ताग देवानं, कङ्खच्छेदो स मज्झिमे;

.

आदो फलसुखं वेदि, मज्झे सेय्य मका जिनो;

वेनेय्यो लोकनं अन्ते, पच्छिमेपि तिधा कते.

.

खेदं अगणयं नाथो, पञ्च बुद्धकतं वहं;

सत्थसिद्धो परत्थंव, ब्यावटो सुमहादयो.

.

चङ्कमित्वा निसीदित्वा, रत्तिंदिवञ्च झायितुं;

सुपितुं मज्झयामेव, बुद्धो भिक्खून मोवदि.

.

नाल मालसितुं तस्स, महावीरस्स सासने;

पमादाय मुनिन्दस्स, कतञ्ञू साधु सम्मतो.

.

अनञ्ञातस्स ञाताय, अपत्तस्सच पत्तिया;

आरभेतुंव नो युत्तो, अप्पमत्तो रहोगतो.

१०.

आरब्भथ निक्कमथ, युञ्जथ बुद्धसासने;

धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.

११.

यो इमस्मिं धम्मविनये, अप्पमत्तो विहिस्सति;

पहाय जाति संसारं, दुक्खस्सन्तं करिस्सति;

१२.

इति उय्योजनं म्हाकं, मुत्तस्स मुत्तिया सरं;

नयुत्तोव पमादाय, महादयस्स सत्थुनो.

१३.

सुत्तेन दुब्बितक्केन, अकिच्च करणेनवा;

मोघ कालक्खयो मन्दो, दुक्खस्सन्तं कथंकरे.

१४.

आकासं चक्कवाळञ्च, सत्ता बुद्धगुणा पिच;

अनन्तानाम चत्तारो, परिच्छेदो नविज्जति.

१५.

यथापि नभ माकासं, अङ्गुलरज्जुयट्ठिभि;

मिनेतुं नेव सक्कोति, एवं केनचि तग्गुणं.