📜

२. मरणस्सतिनिद्देस

.

मरणस्सति मिच्छन्तो, ताव बुद्धवचो सुण;

अविक्खित्तेन चित्तेन, सम्बुद्ध वचनं हिदं.

.

अनिमित्त मनञ्ञातं, मच्चानं इध जीवितं;

कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं.

.

न हि सो पक्कमो अत्थि, येन जाता नमिय्यरे;

जरम्पि पत्वा मरणं, एवंधम्मा हि पाणिनो.

.

फलान मिव पक्कानं, पातो पतनतो भयं;

एवं जातान मच्चानं, निच्चं मरण तो भयं.

.

यथापि कुम्भकारस्स, कता मत्तिकभाजना;

सब्बे भेदपरियन्ता, एवं मच्चान जीवितं.

.

दहराच महन्ताच, येबाला येच पण्डिता;

सब्बे मच्चुवसं यन्ति, सब्बे मच्चुपरायना.

.

तेसं मच्चुपरेतानं, गच्छतं परलोकतो;

नपिता तायते पुत्तं, ञातिवापन ञातके;

.

पेक्खतञ्ञेव ञातीनं, पस्स लालप्पतं पुथु;

एकमेकोव मच्चानं, गो वज्झोविय निय्यति.

.

एव मब्भाहतो लोको, मच्चुनाच जरायच;

तस्मा धीरा नसोचन्ति, विदित्वा लोक परियायं.

१०.

अञ्ञेपि पस्स गमने, यथा कम्मुपगे नरे;

मच्चुनो वसमागम्म, फन्दन्तेविध पाणिनो.

११.

येन येनहि मञ्ञन्ति,

ततोतस्स हि अञ्ञथा;

एतादिसो विनाभावो,

पस्स लोकस्स परियायन्ति.

[सुल्ल सुत्ते वुत्तं.]

१२.

यथापि सेला विपुला,

नभं आहच्च पच्चता;

समन्ता अनुपरि येय्युं,

निप्पोथेन्ता चतुद्दिसा.

१३.

एवं जराच मच्चुच,

अधिवत्तन्ति पाणिने;

खत्तियेब्राह्मणे वेस्से,

सुद्दे चण्डाल पक्कुसे;

नकिञ्चि परिवज्जेति,

सब्बमेवा भिमद्दति.

१४.

तत्थ हत्थि नं भुम्मि, न रथानं नपत्तिया;

न चापि मन्तयुद्धेन, सक्का जेतुं धनेनवा.

१५.

तस्माहि पण्डितो पोसो,

सम्पस्सं अत्थ मत्तनो;

बुद्धे धम्मे च सङ्घेच,

धीरो सद्दं निवेसये.

१६.

यो धम्मचारी कायेन, वाचाय उद चेतसा;

इधेवनं पसंसन्ति, पच्चसग्गे पमोदतीति.

[पब्बतू मम सुत्ते वुत्तं.]

१७.

यथा वारिवहो पूरो, वहे रुक्खे पकूलजे;

एवं जरामरणेन, वुय्हन्ते सब्ब पाणिनो.

१८.

दहरापि हि मिय्यन्ति,

नराच अथनारियो;

तत्थ को विसासेपोसो,

दहरो म्हीतिजीविते.

१९.

साय मेके निदिस्सन्ति, पातो दिट्ठा बहुज्जना;

पातो एके नदिस्सन्ति, सायं दिट्ठा बहुज्जना.

२०.

अज्जेव किच्चं आतप्पं, को जञ्ञा मरणं सुवे;

नहि नो सङ्करं तेन, महासेनन मच्चुनाति.

[जातकेसुवुत्तं.]

२१.

नत्थेत्थञ्ञो नुसासन्तो, सयंवत्तान मोवद;

जिनेरिता नुसारेन, भिक्खु संसार भीरुको.

२२.

अहिवापि मं डंसेय्य, अञ्ञेपि विसधारिनो;

अपियापिच घातेय्युं, उप्पज्जेय्युं रुजापिमे.

२३.

मच्चुसेना वुधासङ्ख्या, बाहिरज्झत्तु पद्दवा;

तेहायु पीळितंछेज्जं, मरिस्स मज्जवा सुवे.

२४.

अळक्का हि गवादीहि, चोरादीहि अरीहिपि;

अभिण्ह सन्निपातेहि, रुजा छनवुतीहिपि.

२५.

बहून मुपकारेहि, अन्नोदकादिकेहिपि;

मरिस्सं पीळितो निच्चं, निरुज्झेय्यायु अज्जवा.

२६.

बह्वावुधे विसज्जेति, निल्लेणं मच्चुनिद्दयो;

वसन्तं भवसङ्गामे, नमुत्तो कोचि आवुधा;

२७.

महब्बला महापञ्ञा, महिद्धिका महद्धना;

नमुत्ता सम्मासम्बुद्धो, सब्बलोकाधिपो अपि;

२८.

मया समा नवा वुद्धा, तदावुधेहि ते मता;

तथा हम्पि मरिस्सामि, लेणं पुञ्ञंव मे कतं.

२९.

पथब्यापादयो धात्थू,

आहारा भोजनादयो;

सीतुण्ह मुतुनामेतं,

दोसा पित्तसेम्हानिला.

३०.

धात्वाहारु तुदोसानं, समत्ते वायु तिट्ठति;

विसमे तङ्खणञ्ञेव, छेज्ज मप्पं पराधिनं.

३१.

धात्वा हारुतु दोसानं, विसमा स्वेप्यकल्लको;

उस्साहे कल्लकालेव, किंकरेय्यअकल्लको;

३२.

उप्पज्जेय्युं रुजा स्वेपि, असातो दुक्खमा खरा;

पुरेतरंव आरब्भे, मापच्छा अनुतापनं.

३३.

सत्तानं नीचकम्मानं, सरणोपि भयङ्करो;

नीचानीचं नजानामि, मरणासन्नतम्पिच.

३४.

कम्म पीळित सत्तानं, तङ्खणम्पि भयुब्भवो;

मरेय्य मज्जवा स्वेवा, नयुत्तोव पमज्जितुं.

३५.

पुञ्ञक्खीणा पजा खिप्पं, अहेतुनापि नस्सये;

सुद्धचित्तो मरिस्सामि, न किलिट्ठेन चेतसा.

३६.

उपच्छेदापि मे सन्ति, भवाभवचिता बहू;

छेज्जं तेहायु अज्जापि, साध्वासुमारभे मतं;

३७.

कम्मा पराध सत्तानं, विनासे पच्चुपट्ठिते;

अनयो नयरूपेन, बुद्धिमाकम्य तिट्ठति.

३८.

मरणासन्न तञ्ञेव, चिन्तेय्य पञ्ञवा सतो;

एवं चिन्तयन्तो सन्तो, नपापं कत्तु मुस्सहे.

३९.

मरणासन्न तञ्ञेव, चिन्तेय्य बुद्धसावको;

एवं चिन्तयन्तो सन्तो, कदाचिपि अनुण्णतो.

४०.

अद्धाग मरणं पञ्ञो, पुरेतरंव चिन्तये;

करे कातब्ब कम्मञ्च, एवं सो नानुसोचति.

४१.

मरणासन्न सञ्ञी सो, अप्पमत्तो विचक्खणो;

पत्तेपि मरणे काले, न सम्मुळ्हो नसोकवा.

४२.

मरणा सन्नसञ्ञी सो, सोधेति अत्तनो मलं;

निम्मलेन चुतो भिक्खु, नत्वेवा पाय गामिको.

४३.

सति आसन्न मरणे,

दूरसञ्ञी पमाद वा;

यो करोति अकातब्बं,

तदा सो अतिसोचति.

४४.

सति आसन्नमरणे, दूरसञ्ञी पमादवा;

आकिण्णो पापधम्मेहि, पज्झायि दुम्मनो तदा.

४५.

सति आसन्न मरणे, दुट्ठो दोसोति थद्धवा;

अभिनन्दति सादेति, तदासो अतिदुक्खितो.

४६.

सति आसन्नमरणे, तुवटं न चिकिच्छति;

सञ्चिच्चापत्ति मापन्नो, तदा सो परिदेवति.

४७.

सति आसन्न मरणे, गिहीहि नवकेहिच;

संसट्ठो न नुलोमेहि, स्वतिवस्सु मुखो तदा.

४८.

सति आसन्न मरणे, कुहको कुलदूसको;

मिच्छाजीव समापन्नो, दुन्निमित्तोव सो चुतो.

४९.

ससोकी सहनन्दीच, दुक्खे दुक्खो सुखे सुखो;

गिहिकम्मेसु उस्सुक्को, पस्सं गिज्झकूटं चुतो.

५०.

मरिस्सन्ति अनावज्ज, किलेसातुर पीळितो;

किमिखज्जवणो साव, भन्तो किं सुगतिं वजे.

५१.

मरिस्सन्ति अनावज्ज, धुरद्वयं न पूरति;

गन्थं विपस्सनं तन्दी, कारुञ्ञोयेव सो चुतो.

५२.

मरिस्सन्ति अनावज्ज, किलेसानं वसानुगो;

सम्बुद्धा-णं वीतिक्कन्तो, कारुञ्ञो नत्थि तस्समो.

५३.

मरिस्सन्ति अनावज्जं, धनमेसी अधम्मतो;

पुञ्ञे चिन्तापि नुप्पज्जि, निरयं सो मनं गतो.

५४.

मरेय्यन्ति अनावज्जं, धनं चिनि अधम्मतो;

चितं चितं इहेवेतं, तस्मिंगिद्धो स पेत्तिको.

५५.

अत्था गेहे निवत्तन्ते, सुसाने मित्तबन्धवा;

सुकतं दुक्कतं कम्मं, गच्छन्त मनुगच्छति.

५६.

मरेय्यन्ति अनावज्जं, इहत्थं वा नुयुञ्जति;

सम्पराय मनपेक्खो, सुजुं वा पायगामिको.

५७.

मरेय्यन्ति समावज्ज, धम्मतो धन मेसति;

पुञ्ञकारी सुलद्धेन, मरणेपि स मोदति.

५८.

पञ्चसील सदारक्खो, यथाबलञ्च दायको;

काले उपोसथावासो, सो निच्चं सुगतिं वज्जे.

५९.

धोवापत्तिमलं खिप्पं, मच्चु अद्धा गमिस्सति;

मिच्छावितक्क मुच्छिज्ज, कर कातब्बभावनं.

६०.

अतिक्कन्ता बहू रत्यो, खेपेत्वा मम जीवितं;

मन्दायुना पमादेन, युत्तो विहरितुं कथं.

६१.

हासन्तं नन्दि मत्तानं, मच्चुसन्धीहि तच्छये;

कुच्छि मेय्यचुतो अज्ज, को हासनन्दितब्बको.

६२.

मच्चुसेनावुधा सङ्ख्या, मरणाभिमुखो अहं;

अच्चायितब्ब कालो यं, इक्खितब्ब मुदिक्खतु.

६३.

पुरेमरामि दट्ठब्बं,

दक्खेय्यं मच्चु एस्सति;

अच्चायितब्ब कालो यं,

नोकासो हासतुट्ठिया.

६४.

आकिण्णमच्चुसेनानं , अज्ज स्वेवा विनासिनं;

अद्धा पहाय गामीनं, किं पमाद विहारिना.

६५.

खणमत्तोव पच्चक्खो, अज्ज स्वेवा अतिस्सति;

सम्परायो अतिदीघो, परम्परो अनन्तिको.

६६.

खणमत्तोव पच्चक्खो, मच्चुना तं जहिस्सति;

पहाय गमनीये-स्मिं, महुस्साहो निरत्थको.

६७.

सम्परायो अतिदीघो, अपाथेय्ये सुदुत्तरो;

महुस्साहेन कातब्बो, तदत्थो दीघदस्सिना.

६८.

सद्धा बन्धतु पाथेय्यं, तदेसनं इहेव हि;

भवन्तरे नलब्भेय्य, अपाथेय्य तिदुक्खितो.

६९.

संसार तरणत्थाय, महोलुम्पानि बन्धथ;

भावना दान सीलेहि, तिवित्तिण्णो भवण्णवो.

७०.

भुञ्जं भुञ्जं जनं कामे,

कालाकाला-बुधोन्तको;

कन्तेकन्तेति मंसासो,

पिवंपिवंव कं मिगं.

७१.

कामे कामेसनायेय्य,

कालोकालो मतेट्ठिया;

पूरे पूरेतब्बं धम्मं,

अद्धा अद्धान संसरं.

७२.

मरेय्यन्ति अनुब्बिग्गो, पापकं कत्तुमुस्सहे;

करेय्य हासनन्दिञ्च, चापल्लञ्च पमाद वा.

७३.

मरेय्यमिति संविग्गो, लेणमेव गवेसति;

न हासि नेवनन्दीच, न चापल्लो कदाचिपि.

७४.

अच्चुट्ठित रुजग्गीहि, अच्चायासे भयानके;

नोसधे मरणासन्ने, कतपुञ्ञंव सात-दं.

७५.

ञातिसङ्घा वियोजेन्ता, मरणन्त भुसातुरा;

सब्बं पहाय गन्तापि, नन्दितब्बानि पुञ्ञिनो.

७६.

पस्सन्ता सुनिमित्तानि, पाकटानि सकम्मुना;

सुखन्ति मरणे काले, नुमोदन्ता कतानिच.

७७.

सात-दातानि पुञ्ञानि, एवं महब्भये अपि;

सुगतिं लहुनेतानि, कातब्बानि पुरेतरं.

७८.

देवदूते पकासेत्वा, यमपुट्ठो सयंकतं;

पुञ्ञं सरति चे सत्तो, तदेव सुगतिं वजे.

७९.

पाप कड्ढम्पि निरये, मनं दुक्खगतं पजं;

दुक्खा मोचेति यंपुञ्ञं, सदा कातब्बमेव तं.

८०.

पहायकंव पुञ्ञञ्हि, पहातब्बंव पापकं;

तं पदीपन्धकारंव, द्वयं ओत्वा खुकं विय.

८१.

ञातिसङ्घा वियोजेन्ता, मरणन्त भुसातुरा;

सब्बं पहाय गन्तारो, भयानकानि पापिनो.

८२.

पस्सन्ता दुन्निमित्तानि, पाकटानि सकम्मुना;

मरणे अतिदुक्खन्ति, नुतापेन्ता कतानिच.

८३.

पटिपीळानि पापानि, एवं महब्भये सति;

दुग्गतिं लहुनेतानि, युत्तोव परिवज्जितुं.

८४.

देवदूते पकासेत्वा, यमराजेन पुच्छितो;

पमादस्सन्ति चिक्खन्तो, महग्गिम्हि तुरं पति.

८५.

पुञ्ञं अकरिवा मावा, यमराजिन्द पुच्छितो;

पमादस्सन्ति चिक्खन्तो, महादुक्खं तुरं गमि.

८६.

पापं अकरिवा मावा, पुच्छितो यमसामिना;

पमादस्सन्ति चिक्खन्तो, तत्तं गुळं तुरं गिलि.

८७.

जातमत्ता तिजिण्णाच, आतुराच मता वुधा;

देवदूते इमे पञ्च, दिस्वा संविग्गतं वजे.

८८.

चोदिता देवदूतेहि, ये पमज्जन्ति मानवा;

ते दीघरत्तं सोचन्ति, हिन कायू पगानरा.

८९.

धुरद्वय मनारब्भ, गिहिकम्मादिके रतो;

कथं गिज्झकूटं सेसं, पेतावासं अतिस्सति.

९०.

परियत्ति मसिक्खन्तो,

नारद्धो पटिपत्तियं;

अलसो दुब्बितक्को सो,

किं तंसेलं अतिस्सति.

९२.

मोचनत्थाय पब्बज्ज, संकिलिट्ठा पमादिनो;

सुगत्यापिच ते भट्ठा, अतिदूराव मुत्तितो.

९३.

सीदन्तेव जले खित्ता, सिला महाव खुद्दका;

पतन्ति खुद्दकेनापि, अपायं पाप कम्मुना.

९४.

पतन्ता खुद्दकेनेव, बहूहि पुन पीळिता;

मोक्खोकासं नविन्दन्ति, पापं खुद्दम्पि नाचरे.

९५.

जेगुच्छित्थूदरागम्म , पुनापि तत्थ निच्चगू;

दुक्खाति दुक्ख संकिण्णो, हट्ठुं तुट्ठुं नसक्कुणे.

९६.

अतिब्यापिगुणो पुञ्ञो,

महायसो सिरिन्धरो;

कुच्छियं रेतसि वासो,

अतीव लज्जितब्बको.

९७.

मच्चुदुक्खं खणंयेव, अतिदुक्खं तदुत्तरि;

मातुगामुदरे सन्धि, पतिट्ठानं भयानकं.

९८.

मच्चुदुक्खं खणंयेव, अतिदुक्खं चिरत्तनं;

आम पक्कन्तरे सन्धि, पतिट्ठानं भयानकं.

९९.

दुग्गत्यंठातु तंदुक्खं, सुण उच्चकुलेअपि;

कुच्छियं अतिसम्बाधे, जलाबुम्हि जिगुच्छिते.

१००.

मिळ्ह सेम्हादि संकिण्णे, अति दुग्गन्ध वासिते;

गूथकूपे किमीविय, तमेजा मूलकम्मतो.

१०१.

परमाणुकायो ठाति, दुक्खी नेरयिको विय;

धुवातुरो सुखामिस्सो, आम पक्कासयन्तरे;

१०२.

वेदनट्टोव संवड्ढो, अचित्तोविय निच्चलो;

दसमासन्तरे कच्चे, बहू मरन्ति पाणिनो.

१०३.

परिपक्को पमुञ्छो सो,

अतिसम्बाध योनितो;

मलाकिण्णेन गत्तेन,

अच्चायासो विजायति.

१०४.

एवं मच्चुञ्च सन्धिञ्च, विजायनञ्च भेरवं;

पस्सं निब्बिन्दन्तो सन्तो, विरज्जेय्य भवन्दुके.

१०५.

एवं मच्चुञ्च सन्दिञ्च, अनुस्सर मभिण्हसो;

राजसेट्ठि भवादिम्पि, नइच्छेय्य तदन्वितं.

१०६.

भवे दुक्ख मचिन्तेत्वा, भवासाय पवत्तितं;

पुञ्ञं पुनप्पुनं देति, सन्धिं न निब्बुतिं वरं.

१०७.

भवे दुक्खं विभायित्वा, निब्बिन्देन पवत्तितं;

पुञ्ञं भव मतिक्कम्म, निब्बानं देति निब्बुतिं.

१०८.

भवे दुक्खं सरित्वान, मच्चुसन्धि सयादिकं;

तिभवेसु विरज्जेय्या, दित्त गेहेव सामिको.

१०९.

सन्तो पुञ्ञानि करोन्तो, सन्धिदुक्ख मनुस्सरं;

निब्बिन्द युत्त चित्तेन, वज्जेय्य भवसात तो.

११०.

पुञ्ञ निब्बत्त ठानेपि, जेगुच्छे सन्धिसम्भवो;

भव सात वसा तस्मा, धीरो तं लग्गनं चजे.