📜
२. मरणस्सतिनिद्देस
मरणस्सति ¶ मिच्छन्तो, ताव बुद्धवचो सुण;
अविक्खित्तेन चित्तेन, सम्बुद्ध वचनं हिदं.
अनिमित्त ¶ मनञ्ञातं, मच्चानं इध जीवितं;
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतं.
न हि सो पक्कमो अत्थि, येन जाता नमिय्यरे;
जरम्पि पत्वा मरणं, एवंधम्मा हि पाणिनो.
फलान ¶ मिव पक्कानं, पातो पतनतो भयं;
एवं जातान मच्चानं, निच्चं मरण तो भयं.
यथापि कुम्भकारस्स, कता मत्तिकभाजना;
सब्बे भेदपरियन्ता, एवं मच्चान जीवितं.
दहराच ¶ महन्ताच, येबाला येच पण्डिता;
सब्बे मच्चुवसं यन्ति, सब्बे मच्चुपरायना.
तेसं मच्चुपरेतानं, गच्छतं परलोकतो;
नपिता तायते पुत्तं, ञातिवापन ञातके;
पेक्खतञ्ञेव ¶ ञातीनं, पस्स लालप्पतं पुथु;
एकमेकोव मच्चानं, गो वज्झोविय निय्यति.
एव मब्भाहतो लोको, मच्चुनाच जरायच;
तस्मा धीरा नसोचन्ति, विदित्वा लोक परियायं.
अञ्ञेपि ¶ पस्स गमने, यथा कम्मुपगे नरे;
मच्चुनो वसमागम्म, फन्दन्तेविध पाणिनो.
येन येनहि मञ्ञन्ति,
ततोतस्स हि अञ्ञथा;
एतादिसो विनाभावो,
पस्स लोकस्स परियायन्ति.
[सुल्ल सुत्ते वुत्तं.]
यथापि ¶ सेला विपुला,
नभं आहच्च पच्चता;
समन्ता अनुपरि येय्युं,
निप्पोथेन्ता चतुद्दिसा.
एवं जराच मच्चुच,
अधिवत्तन्ति पाणिने;
खत्तियेब्राह्मणे वेस्से,
सुद्दे चण्डाल पक्कुसे;
नकिञ्चि परिवज्जेति,
सब्बमेवा भिमद्दति.
न ¶ तत्थ हत्थि नं भुम्मि, न रथानं नपत्तिया;
न चापि मन्तयुद्धेन, सक्का जेतुं धनेनवा.
तस्माहि ¶ पण्डितो पोसो,
सम्पस्सं अत्थ मत्तनो;
बुद्धे धम्मे च सङ्घेच,
धीरो सद्दं निवेसये.
यो धम्मचारी कायेन, वाचाय उद चेतसा;
इधेवनं पसंसन्ति, पच्चसग्गे पमोदतीति.
[पब्बतू मम सुत्ते वुत्तं.]
यथा ¶ वारिवहो पूरो, वहे रुक्खे पकूलजे;
एवं जरामरणेन, वुय्हन्ते सब्ब पाणिनो.
दहरापि हि मिय्यन्ति,
नराच अथनारियो;
तत्थ को विसासेपोसो,
दहरो म्हीतिजीविते.
साय ¶ मेके निदिस्सन्ति, पातो दिट्ठा बहुज्जना;
पातो एके नदिस्सन्ति, सायं दिट्ठा बहुज्जना.
अज्जेव किच्चं आतप्पं, को जञ्ञा मरणं सुवे;
नहि नो सङ्करं तेन, महासेनन मच्चुनाति.
[जातकेसुवुत्तं.]
नत्थेत्थञ्ञो ¶ नुसासन्तो, सयंवत्तान मोवद;
जिनेरिता नुसारेन, भिक्खु संसार भीरुको.
अहिवापि ¶ मं डंसेय्य, अञ्ञेपि विसधारिनो;
अपियापिच घातेय्युं, उप्पज्जेय्युं रुजापिमे.
मच्चुसेना वुधासङ्ख्या, बाहिरज्झत्तु पद्दवा;
तेहायु पीळितंछेज्जं, मरिस्स मज्जवा सुवे.
अळक्का ¶ हि गवादीहि, चोरादीहि अरीहिपि;
अभिण्ह सन्निपातेहि, रुजा छनवुतीहिपि.
बहून मुपकारेहि, अन्नोदकादिकेहिपि;
मरिस्सं पीळितो निच्चं, निरुज्झेय्यायु अज्जवा.
बह्वावुधे ¶ विसज्जेति, निल्लेणं मच्चुनिद्दयो;
वसन्तं भवसङ्गामे, नमुत्तो कोचि आवुधा;
महब्बला महापञ्ञा, महिद्धिका महद्धना;
नमुत्ता सम्मासम्बुद्धो, सब्बलोकाधिपो अपि;
मया ¶ समा नवा वुद्धा, तदावुधेहि ते मता;
तथा हम्पि मरिस्सामि, लेणं पुञ्ञंव मे कतं.
पथब्यापादयो धात्थू,
आहारा भोजनादयो;
सीतुण्ह मुतुनामेतं,
दोसा पित्तसेम्हानिला.
धात्वाहारु ¶ तुदोसानं, समत्ते वायु तिट्ठति;
विसमे तङ्खणञ्ञेव, छेज्ज मप्पं पराधिनं.
धात्वा हारुतु दोसानं, विसमा स्वेप्यकल्लको;
उस्साहे कल्लकालेव, किंकरेय्यअकल्लको;
उप्पज्जेय्युं ¶ रुजा स्वेपि, असातो दुक्खमा खरा;
पुरेतरंव आरब्भे, मापच्छा अनुतापनं.
सत्तानं ¶ नीचकम्मानं, सरणोपि भयङ्करो;
नीचानीचं नजानामि, मरणासन्नतम्पिच.
कम्म पीळित सत्तानं, तङ्खणम्पि भयुब्भवो;
मरेय्य मज्जवा स्वेवा, नयुत्तोव पमज्जितुं.
पुञ्ञक्खीणा पजा खिप्पं, अहेतुनापि नस्सये;
सुद्धचित्तो मरिस्सामि, न किलिट्ठेन चेतसा.
उपच्छेदापि ¶ मे सन्ति, भवाभवचिता बहू;
छेज्जं तेहायु अज्जापि, साध्वासुमारभे मतं;
कम्मा पराध सत्तानं, विनासे पच्चुपट्ठिते;
अनयो नयरूपेन, बुद्धिमाकम्य तिट्ठति.
मरणासन्न ¶ तञ्ञेव, चिन्तेय्य पञ्ञवा सतो;
एवं चिन्तयन्तो सन्तो, नपापं कत्तु मुस्सहे.
मरणासन्न तञ्ञेव, चिन्तेय्य बुद्धसावको;
एवं चिन्तयन्तो सन्तो, कदाचिपि अनुण्णतो.
अद्धाग ¶ मरणं पञ्ञो, पुरेतरंव चिन्तये;
करे कातब्ब कम्मञ्च, एवं सो नानुसोचति.
मरणासन्न सञ्ञी सो, अप्पमत्तो विचक्खणो;
पत्तेपि मरणे काले, न सम्मुळ्हो नसोकवा.
मरणा ¶ सन्नसञ्ञी सो, सोधेति अत्तनो मलं;
निम्मलेन चुतो भिक्खु, नत्वेवा पाय गामिको.
सति आसन्न मरणे,
दूरसञ्ञी पमाद वा;
यो करोति अकातब्बं,
तदा सो अतिसोचति.
सति ¶ आसन्नमरणे, दूरसञ्ञी पमादवा;
आकिण्णो पापधम्मेहि, पज्झायि दुम्मनो तदा.
सति आसन्न मरणे, दुट्ठो दोसोति थद्धवा;
अभिनन्दति सादेति, तदासो अतिदुक्खितो.
सति ¶ आसन्नमरणे, तुवटं न चिकिच्छति;
सञ्चिच्चापत्ति मापन्नो, तदा सो परिदेवति.
सति आसन्न मरणे, गिहीहि नवकेहिच;
संसट्ठो न नुलोमेहि, स्वतिवस्सु मुखो तदा.
सति ¶ आसन्न मरणे, कुहको कुलदूसको;
मिच्छाजीव समापन्नो, दुन्निमित्तोव सो चुतो.
ससोकी ¶ सहनन्दीच, दुक्खे दुक्खो सुखे सुखो;
गिहिकम्मेसु उस्सुक्को, पस्सं गिज्झकूटं चुतो.
मरिस्सन्ति अनावज्ज, किलेसातुर पीळितो;
किमिखज्जवणो साव, भन्तो किं सुगतिं वजे.
मरिस्सन्ति ¶ अनावज्ज, धुरद्वयं न पूरति;
गन्थं विपस्सनं तन्दी, कारुञ्ञोयेव सो चुतो.
मरिस्सन्ति अनावज्ज, किलेसानं वसानुगो;
सम्बुद्धा-णं वीतिक्कन्तो, कारुञ्ञो नत्थि तस्समो.
मरिस्सन्ति ¶ अनावज्जं, धनमेसी अधम्मतो;
पुञ्ञे चिन्तापि नुप्पज्जि, निरयं सो मनं गतो.
मरेय्यन्ति अनावज्जं, धनं चिनि अधम्मतो;
चितं चितं इहेवेतं, तस्मिंगिद्धो स पेत्तिको.
अत्था ¶ गेहे निवत्तन्ते, सुसाने मित्तबन्धवा;
सुकतं दुक्कतं कम्मं, गच्छन्त मनुगच्छति.
मरेय्यन्ति अनावज्जं, इहत्थं वा नुयुञ्जति;
सम्पराय मनपेक्खो, सुजुं वा पायगामिको.
मरेय्यन्ति ¶ समावज्ज, धम्मतो धन मेसति;
पुञ्ञकारी सुलद्धेन, मरणेपि स मोदति.
पञ्चसील सदारक्खो, यथाबलञ्च दायको;
काले उपोसथावासो, सो निच्चं सुगतिं वज्जे.
धोवापत्तिमलं ¶ खिप्पं, मच्चु अद्धा गमिस्सति;
मिच्छावितक्क मुच्छिज्ज, कर कातब्बभावनं.
अतिक्कन्ता बहू रत्यो, खेपेत्वा मम जीवितं;
मन्दायुना पमादेन, युत्तो विहरितुं कथं.
हासन्तं ¶ नन्दि मत्तानं, मच्चुसन्धीहि तच्छये;
कुच्छि मेय्यचुतो अज्ज, को हासनन्दितब्बको.
मच्चुसेनावुधा सङ्ख्या, मरणाभिमुखो अहं;
अच्चायितब्ब कालो यं, इक्खितब्ब मुदिक्खतु.
पुरेमरामि ¶ दट्ठब्बं,
दक्खेय्यं मच्चु एस्सति;
अच्चायितब्ब कालो यं,
नोकासो हासतुट्ठिया.
आकिण्णमच्चुसेनानं ¶ , अज्ज स्वेवा विनासिनं;
अद्धा पहाय गामीनं, किं पमाद विहारिना.
खणमत्तोव पच्चक्खो, अज्ज स्वेवा अतिस्सति;
सम्परायो अतिदीघो, परम्परो अनन्तिको.
खणमत्तोव ¶ पच्चक्खो, मच्चुना तं जहिस्सति;
पहाय गमनीये-स्मिं, महुस्साहो निरत्थको.
सम्परायो अतिदीघो, अपाथेय्ये सुदुत्तरो;
महुस्साहेन कातब्बो, तदत्थो दीघदस्सिना.
सद्धा ¶ बन्धतु पाथेय्यं, तदेसनं इहेव हि;
भवन्तरे नलब्भेय्य, अपाथेय्य तिदुक्खितो.
संसार तरणत्थाय, महोलुम्पानि बन्धथ;
भावना दान सीलेहि, तिवित्तिण्णो भवण्णवो.
भुञ्जं ¶ भुञ्जं जनं कामे,
कालाकाला-बुधोन्तको;
कन्तेकन्तेति मंसासो,
पिवंपिवंव कं मिगं.
कामे कामेसनायेय्य,
कालोकालो मतेट्ठिया;
पूरे पूरेतब्बं धम्मं,
अद्धा अद्धान संसरं.
मरेय्यन्ति ¶ अनुब्बिग्गो, पापकं कत्तुमुस्सहे;
करेय्य हासनन्दिञ्च, चापल्लञ्च पमाद वा.
मरेय्यमिति ¶ संविग्गो, लेणमेव गवेसति;
न हासि नेवनन्दीच, न चापल्लो कदाचिपि.
अच्चुट्ठित रुजग्गीहि, अच्चायासे भयानके;
नोसधे मरणासन्ने, कतपुञ्ञंव सात-दं.
ञातिसङ्घा ¶ वियोजेन्ता, मरणन्त भुसातुरा;
सब्बं पहाय गन्तापि, नन्दितब्बानि पुञ्ञिनो.
पस्सन्ता सुनिमित्तानि, पाकटानि सकम्मुना;
सुखन्ति मरणे काले, नुमोदन्ता कतानिच.
सात-दातानि ¶ पुञ्ञानि, एवं महब्भये अपि;
सुगतिं लहुनेतानि, कातब्बानि पुरेतरं.
देवदूते ¶ पकासेत्वा, यमपुट्ठो सयंकतं;
पुञ्ञं सरति चे सत्तो, तदेव सुगतिं वजे.
पाप ¶ कड्ढम्पि निरये, मनं दुक्खगतं पजं;
दुक्खा मोचेति यंपुञ्ञं, सदा कातब्बमेव तं.
पहायकंव पुञ्ञञ्हि, पहातब्बंव पापकं;
तं पदीपन्धकारंव, द्वयं ओत्वा खुकं विय.
ञातिसङ्घा ¶ वियोजेन्ता, मरणन्त भुसातुरा;
सब्बं पहाय गन्तारो, भयानकानि पापिनो.
पस्सन्ता दुन्निमित्तानि, पाकटानि सकम्मुना;
मरणे अतिदुक्खन्ति, नुतापेन्ता कतानिच.
पटिपीळानि ¶ पापानि, एवं महब्भये सति;
दुग्गतिं लहुनेतानि, युत्तोव परिवज्जितुं.
देवदूते ¶ पकासेत्वा, यमराजेन पुच्छितो;
पमादस्सन्ति चिक्खन्तो, महग्गिम्हि तुरं पति.
पुञ्ञं अकरिवा मावा, यमराजिन्द पुच्छितो;
पमादस्सन्ति चिक्खन्तो, महादुक्खं तुरं गमि.
पापं ¶ अकरिवा मावा, पुच्छितो यमसामिना;
पमादस्सन्ति चिक्खन्तो, तत्तं गुळं तुरं गिलि.
जातमत्ता तिजिण्णाच, आतुराच मता वुधा;
देवदूते इमे पञ्च, दिस्वा संविग्गतं वजे.
चोदिता ¶ देवदूतेहि, ये पमज्जन्ति मानवा;
ते दीघरत्तं सोचन्ति, हिन कायू पगानरा.
धुरद्वय ¶ मनारब्भ, गिहिकम्मादिके रतो;
कथं गिज्झकूटं सेसं, पेतावासं अतिस्सति.
परियत्ति मसिक्खन्तो,
नारद्धो पटिपत्तियं;
अलसो दुब्बितक्को सो,
किं तंसेलं अतिस्सति.
मोचनत्थाय ¶ पब्बज्ज, संकिलिट्ठा पमादिनो;
सुगत्यापिच ते भट्ठा, अतिदूराव मुत्तितो.
सीदन्तेव ¶ जले खित्ता, सिला महाव खुद्दका;
पतन्ति खुद्दकेनापि, अपायं पाप कम्मुना.
पतन्ता खुद्दकेनेव, बहूहि पुन पीळिता;
मोक्खोकासं नविन्दन्ति, पापं खुद्दम्पि नाचरे.
जेगुच्छित्थूदरागम्म ¶ , पुनापि तत्थ निच्चगू;
दुक्खाति दुक्ख संकिण्णो, हट्ठुं तुट्ठुं नसक्कुणे.
अतिब्यापिगुणो ¶ पुञ्ञो,
महायसो सिरिन्धरो;
कुच्छियं रेतसि वासो,
अतीव लज्जितब्बको.
मच्चुदुक्खं खणंयेव, अतिदुक्खं तदुत्तरि;
मातुगामुदरे सन्धि, पतिट्ठानं भयानकं.
मच्चुदुक्खं ¶ खणंयेव, अतिदुक्खं चिरत्तनं;
आम पक्कन्तरे सन्धि, पतिट्ठानं भयानकं.
दुग्गत्यंठातु तंदुक्खं, सुण उच्चकुलेअपि;
कुच्छियं अतिसम्बाधे, जलाबुम्हि जिगुच्छिते.
मिळ्ह सेम्हादि संकिण्णे, अति दुग्गन्ध वासिते;
गूथकूपे किमीविय, तमेजा मूलकम्मतो.
परमाणुकायो ठाति, दुक्खी नेरयिको विय;
धुवातुरो सुखामिस्सो, आम पक्कासयन्तरे;
वेदनट्टोव संवड्ढो, अचित्तोविय निच्चलो;
दसमासन्तरे कच्चे, बहू मरन्ति पाणिनो.
परिपक्को ¶ पमुञ्छो सो,
अतिसम्बाध योनितो;
मलाकिण्णेन गत्तेन,
अच्चायासो विजायति.
एवं ¶ मच्चुञ्च सन्धिञ्च, विजायनञ्च भेरवं;
पस्सं निब्बिन्दन्तो सन्तो, विरज्जेय्य भवन्दुके.
एवं मच्चुञ्च सन्दिञ्च, अनुस्सर मभिण्हसो;
राजसेट्ठि भवादिम्पि, नइच्छेय्य तदन्वितं.
भवे ¶ दुक्ख मचिन्तेत्वा, भवासाय पवत्तितं;
पुञ्ञं पुनप्पुनं देति, सन्धिं न निब्बुतिं वरं.
भवे दुक्खं विभायित्वा, निब्बिन्देन पवत्तितं;
पुञ्ञं भव मतिक्कम्म, निब्बानं देति निब्बुतिं.
भवे ¶ दुक्खं सरित्वान, मच्चुसन्धि सयादिकं;
तिभवेसु विरज्जेय्या, दित्त गेहेव सामिको.
सन्तो पुञ्ञानि करोन्तो, सन्धिदुक्ख मनुस्सरं;
निब्बिन्द युत्त चित्तेन, वज्जेय्य भवसात तो.
पुञ्ञ ¶ निब्बत्त ठानेपि, जेगुच्छे सन्धिसम्भवो;
भव सात वसा तस्मा, धीरो तं लग्गनं चजे.