📜

३. असुभभावना निद्देस

.

सिरिमं गणिकं दिस्वा, दमेतुं रत्तचेतसं;

दस्सेत्वा मतसारीरं, तस्सा जिनो इदं ब्रवि.

.

चरंवा यदिवा तिट्ठं, निसिन्नो उदवा सयं;

समञ्छेति पसारेति, एसा कायस्स इञ्जना.

.

अट्ठि न्हारूहि संयुत्तो, तच मंसाव लेपनो;

छविया कायो पटिच्छन्नो, यथाभूतं नदिस्सति.

.

अन्तपूरो दरपूरो, यकन पेळस्स वत्थिनो;

हदयस्स पप्फासस्स, वक्कस्स पिहकस्सच.

.

सिङ्घानिकाय खेळस्स, सेदस्सच मेदस्सच;

लोहितस्स लसिकाय, पित्तस्सच वसायच.

.

अथस्स नवहि सोतेहि, असुचि सवति सब्बदा;

अक्खिम्हा अक्खिगूथको, कण्णम्हा कण्णगूथको.

.

सिङ्घानिकाच नासतो, मुखतो वमति एकदा;

पित्तं सेम्हञ्च वमति, कायम्हा सेदजल्लिका.

.

अथस्स सुसिरं सीसं,

मत्थलुङ्गस्स पूरितं;

सुभतो नं मञ्ञति बालो,

अविज्जाय पुरक्खतो.

.

यदाच सो मतो सेति,

उद्धुमातो विनीलको;

अपविद्धो सुसानस्मिं,

अनपेक्खा होन्ति ञातयो.

१०.

खादन्ति नं सुवानाच, सिङ्गालकाच किमियो;

काका गिज्झाच खादन्ति, येचञ्ञे सन्ति पाणका.

११.

सुत्वान बुद्धवचनं, भिक्खु पञ्ञाणवा इध;

सोखो नं परिजानाति, यथाभूतञ्हि पस्सति.

१२.

यथाइदं तथाएतं, यथाएतं तथाइदं;

अज्झत्तञ्च बहिद्धाच, काये छन्दं विराजये.

१३.

छन्द राग विरत्तो सो, भिक्खु पञ्ञाणवा इध;

अज्झगा अमतं सन्तिं, निब्बानं पद मच्चुतं.

१४.

द्विपादको यं असुचि, दुग्गन्धो परिहारति;

नानाकुणप परिपूरो, विस्सवन्तो ततोततो.

१५.

एतादिसेन कायेन, यो मञ्ञे उन्नमेतवे;

परंवा अवजानेय्य, किमञ्ञत्र अदस्सनाति;

काय विच्छन्दनीयसुत्तं, विजयसुत्तन्तिपि वत्तब्बं.

१६.

र-अक्खरो सियाग्गिम्हि, रोव अग्गिव आगतो;

तस्मा रागोति वत्तब्बो, तण्हाव निच्चतापिका.

१७.

अभिण्हमेव रागग्गि, दय्हते सुभसञ्ञिनं;

किमिखज्जवणो साव, दुक्खी रागी स सब्बदा.

१८.

दुक्खी पिय मलद्धान, लद्धाप्य परिपुण्णतो;

नत्थि रागग्गिखन्धस्स, पियिन्धेन हि पुण्णता.

१९.

नत्थि रागसमो अग्गि,

इति वुत्तं महेसिना;

तेन रागग्गिना दड्ढो,

सब्बो लोको तिदुक्खितो.

२०.

एकस्स पिवितं खीरं, चतू दधि जला बहु;

रागहेतु भवे सन्धि, ट्ठानं अनमतग्गिकं.

२१.

चतूदमि जला भिय्यो, सीसच्छेदन लोहितं;

रागहेतु भवे मच्च, भयं अनमतग्गिकं.

२२.

एकस्स रुदतो अस्सु, चतू दधि जला बहु;

दुक्खं अनमतग्गंव, तंहेतु परिदेवनं.

२३.

तत्तायो गुळ गिलित, वधग्गि दय्हना दिकं;

असङ्ख्येय्यं महादुक्खं, तंहेतु निरये लभि.

२४.

एक द्वित्ति चतु पञ्च, बुद्धुप्पादेप्य मोचितं;

खुप्पिपासित निज्झामं, लभि तंहेतु पेत्तिकं.

२५.

तिरच्छाने असूरेच, दुक्खं नानाविधं लभि;

नमतग्गिक संसारे, सब्बन्तं रागहेतुकं.

२६.

एकस्सेकेन कप्पेन, पुग्गलस्सट्ठि सञ्चयो;

सचे संहारितो अस्स, वेपुल्ल पब्बताधिको.

२७.

एक कप्पे इदं दुक्खं, नादिकप्पेसु काकथा;

रागो ननु महावेरी, बालो जनो त मिच्छति.

२८.

रागसुद्धि असोकोच, निद्दुक्खो ञायपत्तिच;

निब्बानं पञ्च पच्चक्खा, असुभाय फला मता.

२९.

असुभग्गहणं झायी, मिता सिन्द्रिय संवरो;

सोमित्य मुक्कट्ठावाचा, छळिमे राग सुद्धिया.

३०.

निच्चुग्गराग रोगीनं, असुभा वातुलोसधा;

रागयक्खाभि गय्हानं, असुभा मन्त मुत्तरं.

३१.

सजीवकाच निज्जीवा, असुभा दुविधा मता;

सजीवा केसलोमादि, दसेविमे अजीवका.

३२.

उद्धुमातक वीनीलं, विपुब्बकं विछिद्दकं;

विक्खायितक विक्खित्तं, हतिविक्खित्त लोहितं.

३३.

पुळुव ट्ठिक मिच्चेसु, लद्धा अञ्ञतरं सतो;

रतन वानपस्सेय्य, यथा चेतसि पाकटं.

३४.

मतं खज्जं स मंसञ्च, निलोहितं निमंसकं;

विक्खित्तं सेत पुञ्जट्ठिं, नवधा पुतिमिक्खये.

३५.

मच्चुतो परिमुच्चामि, पटिवत्ति यिमा यिति;

पयोजन समावज्ज, मोदितब्बं जिगुच्छके.

३६.

सजीवके जिगुच्छत्थं, निज्जीवा सुभ मीरितं;

तथूपमो अयंकायो, एवमेव भविस्सति.

३७.

एवंधम्मो अयंकायो, एवंभावी नतिक्कमो;

इच्चुप संहरे दिस्वा, एकद्विह मतादिकं.

३८.

यथा इदं तथाएतं, यथाएतं तथा इदं;

जेगुच्छं पटिकूल्यञ्च, काये इच्चुप संहरे.

३९.

उद्धुमात विनीलादि,

पटिकूल्यो जिगुच्छितो;

तथेवायम्पि मे कायो,

विसेसो नायु-सायुव.

४०.

उद्धुमात विनीलादो, सोभणं नत्थि किञ्चिपि;

इमस्मिंपि मे काये, गवेसन्तोपि सब्बसो.

४१.

पटिकूलवसा धातु, वसाच द्विप्पकारतो;

पच्चवेक्खेय्यिमं कायं, इच्छं विराग मत्तनि.

४२.

वण्ण सण्ठान गन्धेहि, आसयो कासतोपिच;

जेगुच्छ पटिकूल्याच, केसा न तुट्ठमानिता.

४३.

इति केसेसु इक्खेय्य,

लोमा दीसुप्ययं नयो;

द्वत्तिंसेवञ्हि कोट्ठासे,

पच्चवेक्खे विसुंविसुं.

४४.

कायतो बहिनिक्खन्तं, पटिकूल्यं जिगुच्छितं;

अनिक्खन्तम्पि जेगुच्छं, पटिकूल्यंव तस्समं.

४५.

सङ्खतम्पि यथा वच्चं, मनुञ्ञतं न पापुणे;

उपक्कम सहस्सेहि, एवं केसादिकम्पिच.

४६.

सभाव पटिकूल्यंव, एकम्पि वच्च पुञ्जकं;

ननु जेगुच्छिता भिय्यो, द्वत्तिंस वच्चपुञ्जका.

४७.

पच्चेकम्पि पटिकूल्यं, केसादिकं सभावतो;

केसादिद्वत्तिंस पुञ्जो, भिय्यो जेगुच्छितो ननु.

४८.

पुञ्जितेस्वेव कन्तेसु, कन्तोहोति स पुञ्जको;

पुञ्जितेसु अकन्तेस, अकन्तोव स पुञ्जको.

४९.

पच्चेकं विनिभुत्तेस, केस लोम नखादिसु;

नत्थि तञ्ञा कुमारीवा, मुखहत्थादिकानिवा.

५०.

सम्पिण्डि तेसु तेस्वेव,

कुतो ता तानि आगता;

पञ्ञत्ति मत्त मेवेसा,

जिगुच्छञ्ञा न काचिपि.

५१.

सन्तं चिन्तेय्य नासन्तं, सन्त चिन्तयतो सुखं;

असन्तं परिकप्पेन्तो, नानादुक्खेहि तप्पति.

५२.

नावज्ज सन्तजेगुच्छं, सञ्ञं असति कातुन;

सुभा इत्थीति गारग्गि, उप्पज्जि सुभसञ्ञिनो.

५३.

असन्तंव अभूतंव, पस्से रागग्गिजोतिया;

ताय सन्तञ्च भूतञ्च, न पस्सति कदाचिपि.

५४.

एकस्स पिवितं खीरं, सीसच्छेदन लोहितं;

रुदतो अस्सु तंहेतु, चतूदधि जला बहु.

५५.

आयतिम्पि अतीतेव, संसरन्तस्स हेस्सति;

रागं हन्तु मनीहोचे, खीरं अस्सुच लोहितं.

५६.

सुभसञ्ञाय सो वड्ढो,

तदभावे स नस्सति;

थिरं हन्तुं न तंसञ्ञं,

सक्का सिथिल वीरियो.

५७.

उस्सोळ्हि वीरियो हुत्वा, ब्रूहेय्यासुभ भावनं;

सुभसञ्ञाप्प हानाय, परिच्चज्जापि जीवितं.

५८.

अञ्ञकिच्च मुपेक्खाय, ब्रूहेय्यासुभ भावनं;

मन्दि हुत्वेह रागग्गि, निब्बायिस्सति आयतिं.

५९.

किच्चं मे इदमेवेति, ब्रूहेय्यासुभ भावनं;

दानि मन्दग्गि हुत्वान, पामोज्जं वे लभिस्सति.

६०.

काये दट्ठब्ब जेगुच्छं, अपस्सन्तो पमादवा;

अलद्धा किञ्चि पामोज्जं, पब्बज्जम्पि न मोदति.

६१.

पुरे मरामि काये स्मिं, पस्सा मि पस्सितब्बकं;

इच्चा रद्धो वीतिंलद्धा, पब्बज्जं अतिमोदति.

६२.

काये दट्ठब्ब जेगुच्छं, अपस्सन्तो पमाद वा;

मोघंव दुल्लभातीतो, महाजानीयतं गतो.

६३.

सन्तं भूतञ्च जेगुच्छं, रागग्गिना अपस्सियं;

पञ्ञापदीपजोतेन, समिक्खेय्य अभिण्हसो.

६४.

सन्तं भूतञ्च काये स्मिं, दट्ठुकामो सदासतो;

पञ्ञापदीपकेनेव, दक्खे न रागीसीखिना.

६५.

जेगुच्छितेन कायेन, निक्खन्तेन जिगुच्छतो;

अज्ज स्वेवा विनट्ठेन, नाल मुन्नमितुं सतो.

६६.

कीदिसं मं तुवं मञ्ञि, अहं सब्ब जेगुच्छको;

जेगुच्छतोच निक्खन्तो, इच्चेव वत्तु मरहति.

६७.

काये जेगुच्छसञ्ञंव, करे सब्बिरिया पथे;

तस्मिं तुट्ठब्बकं नत्थि, पियायितं ममायितं.

६८.

सुभाय नव मत्तानं, असुभा परिपाचये;

सन्तो पक्कस्स संसारो, नन्तो नवस्स रागिनो.

६९.

काये असुभ सञ्ञाय, परिपक्क सभाविनो;

आलम्बेसु अचापल्ला, थिरा सम्बुद्ध सासने.

७०.

अन्तो गोचरिका पक्का, बहि गोचरिका नवा;

पक्का नासाय उच्चा ते, नीचायेव नवा सिनो.

७१.

नवानवा सुभाभोगी, नीचानीचा भिगामिनो;

पक्का पक्काव धीझायी, सन्तासन्ता विरागिनो.

७२.

सक्का सक्का न दस्सेतुं, सुभंसुभं सतंसतं;

धीराधीराग मुज्झन्ति, काये काये क्रियेक्रिये.

७३.

सक्का सक्कापि तं कातुं, सुभंसुभं न धीमयं;

सन्तोसन्तोजिगुच्छञ्ञू, न वानवा सुभेसको.

७४.

दुकायं सुति चिन्तेत्वा, ममायन्ता महातपा;

तपं निब्बायितुं इच्छं, दुकायं दुति चिन्तये.

७५.

य्वासुभं सुभतो मञ्ञि, कोनुबालोतदुत्तरि;

अन्धो उम्मत्तकोवा सो, नत्तानं मञ्ञते तथा.

७६.

सरितब्बक मेवेतं, काये जेगुच्छ पुञ्जतं;

मन्दरागो मनोसीतं, लभेय्य तमनुस्सनं.

७७.

गिहिभावे अपायेच, रागयक्खन्ध निन्निता;

मंपि नेस्सति सोयक्खो, सादेमिचे तदागतं.

७८.

अभिण्ह गाहिनं राग, यक्खं अनन्त दुक्ख दं;

असुभा तुल मन्तेन, वारेहि तं स भायति.

७९.

रागयक्खो बहुमायो, सद्धामेत्ता दिवेसवा;

रागम्पि कुसलं मञ्ञि, जनो तेनेव वञ्चितो.

८०.

आतुरं असुचिं पुतिं, पस्स नन्दे समुस्सयं;

उग्घरन्तं पग्घरन्तं, बालानं अभिपत्थितं.

८१.

सुभतो नं मञ्ञति बालो, अविज्जाय पुरक्खतो;

इच्चाह भगवा निन्दि, बालोति सुभसञ्ञिनं.

८२.

न्हारुट्ठि तच मंसानि, सरं सतं न निन्दितो;

बुद्धनिन्दाय मोचेतुं, तानारब्भ अनुस्सरे.

८३.

मञ्ञित्वा अत्तनो बाल्यं, असुभे सुभदस्सिनो;

वायामेय्य अबालाय, कायं असुभतो सरं.

८४.

अत्तानं गरहित्वान, बालं विपरिदस्सिनं;

सुभसञ्ञं पहिन्नेय्य, करेय्यासुभ सञ्ञितं.

८५.

विस भेसज्जरुक्खट्ठो, अहि डंसेय्यसोसतो;

यथा तस्सेव पण्णादिं, खादेत्वा विस मुज्जहे.

८६.

एवं रागो समुप्पज्जे, काये गन्धादि वासिते;

अन्तो तस्सेव जेगुच्छं, चिन्तेत्वा राग मुज्जहे.

८७.

जिगुच्छितेन कायेन, अपस्सन्तो जिगुच्छतं;

उन्नमेति अवञ्ञाति, अविज्जाय पुरक्खतो.

८८.

आयतिं मग्गलाभाय, बीजं करेय्य भावनं;

बीजा भावे कुतो मग्गो, मग्गबीजा हि भावना.

८९.

मग्गबीजो अपायेपि, निम्मुग्गो समये गते;

उम्मुज्जित्वाव बुद्धानं, मग्गं लभेय्य सन्तिके.

९०.

अजीजस्स तु संसारो, दीघोयेव अनन्तिको;

तस्माहि भावनाबीजं, करेय्य मोचनत्थिको.

९१.

अभिण्ह पीळितं रागं, असुभाय निवारये;

मन्दीहुत्वा पहीयेय्य, रागो असुभ भीरुको.

९२.

माजेगुच्छं ममायेथ, साव जेगुच्छमामको;

अनन्त दुक्ख मापादि, जेगुच्छित ममायना.

९३.

मंसलग्गो तचच्छन्नो,

न्हारुबन्धो ट्ठिपुञ्जको;

मोहेति छविया लोकं,

महादुक्खो स मोहितो.

९४.

न्हारुट्ठि तच मंसेहि, रागवड्ढकि सङ्खते;

गेहे रोगा पुती पापा, वसन्ति कुच्छिता सदा.

९५.

लुङ्गन्ता वीस भूधातू, पित्तादी द्वादसम्बुव;

तापं जिरं दहं पक्कं, चतुरग्गि छवायुका.

९६.

अधोद्धं कुच्छि कोट्ठासा,

अङ्गचारीच पाणका;

धातुयोयेव कायेस्मिं,

द्वितालीस अनञ्ञका.

९७.

यथा बहि तथा अज्झत्तं, धातू भ्वापा नलानिला;

नमे नाहं नअत्ताति, संमसेय्य पुनप्पुनन्ति.

४. मेत्ताभावनानिद्देस

.

मेत्ता भावन मिच्छम्पि, सुण बुद्धवचो यिदं;

दोस निग्गहणत्थाय, दोसो मेत्तायवेरिहि.

.

अक्कोच्छिमं अवधिमं, अजिनिमं अहासिमे;

येच तं उपनय्हन्ति, वेरं तेसं नसम्मति.

.

अक्कोच्छिमं अवधिमं, अजिनिमं अहासिमे;

येचतं नुपनय्हन्ति, वेरं तेसं उपसम्मति.

.

नहिवेरेन वेरानि, सम्मन्तिध कुदाचन;

अवेरेनच सम्मन्ति, एसधम्मो सनन्तनो.

.

परेच नविजानन्ति, मय मेत्थ यमामसे;

येच तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.

.

कुद्धो अत्थं नजानाति, कुद्धो धम्मं नपस्सति;

सदा अन्धतमं होति, यंकोधो सहतेनरं.

.

उभिन्न मत्थं चरति, अत्तनोच परस्सच;

परं संकुप्पितं ञत्वा, यो सतो उपसम्मति.

.

तस्सेव तेन पापिय्यो, यो कुद्धं पटिकुज्झति;

कुद्धं अपटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.

.

खन्ती परमं तपो तितिक्खा,

निब्बानं परमं वदन्ति बुद्धा;

नहि पब्बजितो परूपघाती,

नसमणो होति परं विहेठयन्तो.

१०.

अकोधेन जिने कोधं, असाधुं साधुना जिने;

जिने कदरियं दानेन, सच्चेना लिकवादिनं.

११.

यो वे उप्पतितं कोधं, रथं भन्तंव वारये;

त महं सारथी ब्रूमि, रस्मिग्गाहो इतरोजनो.

१२.

पुरिसस्स हि जातस्स, कुधारी जायते मुखे;

याय छिन्दति अत्तानं, बालो दुब्भासितंभणं.

१३.

सेलो यथा एकग्घनो, वातेन नसमीरति;

एवं निन्दा पसंसासु, नसमिञ्जन्ति पण्डिता.

१४.

समानभागं क्रुब्बेथ, गामे अक्कुट्ठ वन्दितं;

मनोपदोसं रक्खेय्य, सन्तो अनुण्णतो सिया.

१५.

नपरो परं निकुप्पेथ, नातिमञ्ञेथ कत्थचि नकिञ्चि;

ब्यारोसना पटिघसञ्ञा, नञ्ञमञ्ञस्स दुक्ख मिच्छेय्य.

१६.

माता यथा नियं पुत्त,

मायुसा एकपुत्त मनुरक्खे;

एवम्पि सब्ब भूतेसु,

मानसं भावये अपरिमाणं.

१७.

सुत्वान दुसितो बहुं वाचं,

समणानंवा पुथुजनानं;

फरुसेन हि न पटिवज्जा,

न हि सन्तो पटिसेनिं करोन्ति.

१८.

सच्चं भणे नकुज्झेय्य, दज्जा अप्पम्पि याचितो;

एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके.

१९.

न परेसं विलोमानि, न परेसं कताकतं;

अत्तनोव अवेक्खेय्य, कतानि अकतानिच.

२०.

सु दसं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;

परेसञ्हि सो वज्जानि, ओफुनाति यथा भुसं;

अत्तनो पन छादेति, कलिंव कितवा सट्ठो.

२१.

निधीनंव पवत्तानं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे.

२२.

तादिसं भजमानस्स,

सेय्योहोति नपापियो;

इति वुत्तं मुनिन्देन,

तिलोकग्गेन सत्थुना.

२३.

मेत्ता गन्धेन वासेन्तो,

दोसं दूरेकरे बुधो;

दूरासन्नेसु सब्बेसु,

अत्तनो वेरिकेसुपि.

२४.

हने दोसू पनाहानि, अनत्थ कारकानि हि;

तेस्व सन्तेसु सब्बेसु, मेत्ताहोति सुनिम्मला.

२५.

सतं दुज्जन वाक्येहि, नमनो याति विक्रियं;

नहितापयितुं सक्का, गङ्गानदिं तिणुक्कया.

२६.

नहि निन्दा पसंसाहि, सतं मनोविकारता;

न कदाचिपि कम्पेय्य, वातेहि सेलपब्बतो.

२७.

नदियं खुद्दका नावा, विचीहि उन्नतोनता;

महानावा नकम्पन्ति, महन्तीहि विचीहिपि.

२८.

लोके पसंस निन्दाहि, दुज्जनोवुन्नतोनतो;

सन्तोपञ्ञो नचलति, महानिन्दा थुतीहिपि.

२९.

सेलोसेलो निलेहेव,

वण्णावण्णा असस्सता;

लाभालाभा सुखादुक्खा,

यसायसा नकम्पति.

३०.

खमाधग्ग करेतस्स, दुज्जनो किं करिस्सति;

अतिणे पतितो अग्गि, सयमेव पसम्भति.

३१.

सयमेव सकत्तानं, मच्चुब्भयेन तच्छतु;

माञ्ञे तच्छतु दोसेन, किमत्थं अञ्ञतच्छनं.

३२.

माञ्ञे तच्छ तुदोसेन, नसेय्यो अञ्ञतच्छनं;

माञ्ञो तं अहिब्यग्घेव, दोमनस्सेन भायतु.

३३.

निस्साय गरुकातब्बं, बहूनं पापमोचनं;

अचापल्लेन सन्तेन, गरुकातब्बतं वजे.

३४.

निस्साय गरुकातब्बं, बहूनं पुञ्ञवड्ढनं;

गरुकातब्बतं गच्छे, धीतिया सील गुत्तिया.

३५.

सन्तं हि सीलवं धीतिं, हिरोत्तप्पेन भायति;

दुज्जनं दोमनस्सेन, अहिब्यग्घेव भायति.

३६.

नफरुसाय वाचाय, अञ्ञे दमेय्य पण्डितो;

अत्तानंव दमेत्वान, अञ्ञे सण्हेन ओवदे.

३७.

चित्ते सण्हे असण्हापि, नवाचाफरुसा भवे;

तस्मा ओवा दनादीसु, रक्खेय्य थद्धचित्ततो.

३८.

अत्तान मोवदत्थाय, सिक्खेय्य बुद्धभासितं;

परम्पि अनुकम्पाय, इच्छन्तो अनुसासये.

३९.

अञ्ञं ननिग्गहे किञ्चि, सुतेन पटिपत्तिया;

अत्तनिग्गहणं सेय्यो, नुन्नमेय्य जिनोरसो.

४०.

नावीकरेय्य दोसंवा, लोभं मानं सकंमलं;

माञ्ञे मञ्ञन्तु तं दिस्वा, चिरप्पब्ब जितो नुति.

४१.

ककचेन त्तछेदेन्ते, वेरिकेपिनदोसये;

इच्चोवादं मुनिन्दस्स, सम्पटिच्छ जिनोरसो.

४२.

वेरी अच्चुपनाहीपि, रूपेव दुक्खकारको;

न त्व तब्बिसये नामे, दुक्खं माकरि चेतसि.

४३.

वेरी तिबन्ध वेरोपि, इहेव दुक्खकारको;

भवन्तरं नअन्वेति, सकम्मुना गतो हिसो.

४४.

दोसोतु इह पीळेत्वा,

दुक्खावहो भवेभवे;

महानत्थ करं दोसं,

कस्मा वड्ढेति चेतसि.

४५.

मेत्तासीतम्बुसेकेन, जिनोवाद मनुस्सरं;

महा नत्थ करं दोसं, निब्बायतु स चेतसि.

४६.

छद्दन्तो लुद्दकं पापं, भूरिदत्तोहि तुण्डिकं;

धम्मपालो खमि तातं, कपिन्दो कन्दरो पतं.

४७.

असङ्ख्येय्य त्तभावेसु, परवज्जं तितिक्खतो;

नाथस्स पारमिं खन्तिं, सरं धीरो तितिक्खतु.

४८.

सासने चिरवासेन, एवं निद्दोसका इति;

तुवं पटिच्च मञ्ञन्तु, सासने सप्पयोजनं.

४९.

सासने चिर वासापि, मादिसाव इमे इति;

तमागम्म नमञ्ञन्तु, सासने निप्पयोजनं.

५०.

द्वे उसेतीति दोसो सो, सपरं दय्हते द्वयं;

पहातब्बो स सब्बेसु, परत्थ सत्थ मिच्छता.

५१.

परदिन्नेहि नोआयु, तिट्ठते नात्तनो वसा;

परवज्जं खमेतब्बं, नसाधु अञ्ञविरोधितो.

५२.

जेगुच्छ क्कोस निन्दानि, बालो गण्हाति अक्खमो;

खमन्तोतु नगण्हाति, जानं जेगुच्छितानिति.

५३.

परदिन्नानि वच्चानि, पाभतन्ति नकोचिपि;

गण्हेय्येवं दुरुत्तानि, अगण्हन्तो खमे सतो.

५४.

नदि कल्लोल विचियो, तीरं पत्वा समन्तिध;

सब्बे उप्पतिता दोसा, खन्तिपत्वा समन्ति ते.

५५.

दोसुम्मत्तक वाचाय, नुम्मत्तो किंकरिस्सति;

भवे य्युम्मत्तको सोव, तादिसं वचनं भणं.

५६.

कोधनो अक्खमो अञ्ञ, दुट्ठसञ्ञी भयालुको;

गाममज्झे अळक्कोव, तथा माहोहि तं जह.

५७.

मेत्तालुको खमासीलो,

सब्बट्ठानेसुनिब्भयो;

परत्थ सत्थ मिच्छन्तो,

खन्ति मेत्तञ्च भावये.

५८.

परक्कोसानि निन्दानि, तंव पच्चेन्ति नाञ्ञगू;

खित्तंपंसुव वातुद्धं, गरुकं किं खमायते.

५९.

अक्कोसन्तोच निन्दीच, पीळितो सक कम्मुना;

इध पेच्चच नीचेय्यो, नंनयं गण्हि अक्खमो.

६०.

अक्कोसो मं नआगच्छि,

तस्सेवा नत्थकारको;

इति ञत्वाव सप्पञ्ञो,

अक्कोसं न गरुं करे.

६१.

विकारापत्ति मिच्छन्तो, वेरी बहु मुपक्कमि;

मामित्तवस मन्वेहि, निब्बिकारो तुवंभव.

६२.

मेत्तम्बुना सद्दोसोच, परदोसोच सम्मति;

मेत्तासेकेन सब्बेसु, सब्बतोग्गिं निपारये.

६३.

सदोस परदोसग्गिं, सब्बतो दिसतो ट्ठितं;

मेत्ता तोयेन वारेय्य, सिया निब्बुति सब्बधि.

६४.

नगमे अत्तनो अग्गिं, परग्गिंवापि नागमे;

मेत्तम्बुनाव निब्बातु, सपरग्गि द्वयं भुसं.

६५.

गुणी गुणी नन्दिन्दाय, पसंसाय गुणी गुणी;

निन्दंनिन्दं नकुप्पेय्य, नसादिये थुतिं थुतिं.

६६.

गुणं निन्दाय नासेतुं, नसक्का कोचि कुस्सको;

वड्ढेतुंवा पसंसाय, गरुंकरे न तंद्वयं.

६७.

दोसब्भा मल सञ्छन्नो, मेत्ताचन्दो न रोचति;

तंमुत्तस्स तु एतस्स, अतिस्सय पभावतो.

६८.

सु सुत्त बुद्ध सुपिना, द्वेपिया गुत्ति नाक्कमो;

समाधि सुमुखा मुळ्हा, ब्रह्मा त्येका दस ग्गुणा.

६९.

सीतं करोतु मेत्ताय, चक्खुं लाभेतु पञ्ञाय;

माकासिनिप्पभे चञ्ञे, चन्दो होहि गतेगते.

७०.

दूरासन्नेसु सब्बेसु, मेत्तं पेसेतु पाभतं;

धम्मं देसेतु पत्तानं, चन्दो होहि गतेगते.

७१.

सम्पत्तानं मलं धोव, सीतंकरे सदादयो;

उच्चनीचे नविसेसे, जलस्समो गतेगते.

७२.

असअस्सतेसु फुट्ठेसु, लोकधम्मेसु अट्ठसु;

पतिट्ठो निब्बिकारो त्वं, पथवीसदिसो भव.

७३.

नाकासि कलहं सिला, सदा केनचि निच्चला;

मेत्तायन्तो खमायन्तो, महासिलं गुरुंकरे.

७४.

सिलाव सीलवा होतु, दुरुत्तानि तितिक्खतु;

पच्चुत्ते दोससंवड्ढो, अनुत्तोव पसम्भति.

७५.

सब्बे अहंव इच्छन्ति, सत्ता सुखन्ति ञातुन;

भावेय्य कमतो मेत्तं, पिय मज्झत्त वेरिके.

७६.

सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो;

अत्तानं उपमं कत्वा, नहनेय्य नघातये.

७७.

सुख कामानि भूतानि,

योदण्डेन विहिंसति;

अत्तनो सुख मेसानो,

पेच्च सो नलभेसुखं.

७८.

अवेरा ब्यापज्जा नीघो, सुखी चस्सं अहंव मे;

हितकामा तथा अस्सु, मज्झत्ता वेरिनोपिच.

७९.

मातरो भातरो ञाती, दायको पासकापिच;

सुखीहोन्तूति भावेय्य, चजे तेसुच लग्गनं.

८०.

दोसो मेत्ताय दूरारि, तण्हा आसन्न वेरिका;

तण्हं पियेसु वारेय्य, दोसं वेरीसु मेत्तिको.

८१.

एकुद्देसे ककम्माच, सिस्सा आचरिया सुखी;

होन्तु सब्रह्मचारीच, तेच ञ्ञोञ्ञ हितावहा.

८२.

राजानोच अमच्चाच, गामे इस्सरिया सुखी;

भवन्तु देवतायोच, तेहि सुरक्खितो सुखो.

८३.

मयं येन सुगुत्ताव,

सुखिता रट्ठवासिनो;

सुखी कल्ल त्थु सोराजा,

तेजवन्तो चिरायुको.

८४.

रट्ठ पिण्डेन जीवाम, रट्ठवासी सुखन्तुति;

भावेय्येवं अमोघंव, रट्ठपिण्डं सुभुञ्जति.

८५.

आपायिका बहू सन्ति, मातापितादि पुब्बका;

तेचञ्ञेच सुखीनीघा, स्स्व ब्यापज्जा अवेरिनो.

८६.

सत्ता भूताच पाणाच, पुग्गला अत्तभाविका;

थी पू रिया नरियाच, देवानरा निपातिका.

८७.

अवेरा होन्तु ब्यापज्जा, अनीघाच सुखी इमे;

अत्तानं परिहारन्तु, चतुधा इति भावये.

८८.

पुरत्थिमाय दिसाय, सब्बेसत्ता अवेरिनो;

अब्यापज्जा सुखीनीघा, होन्तूति ताव भावये.

८९.

पुरत्थिमाय दिसाय, सब्बेपाणातिआदिना;

द्वादसक्खत्तुं भावेय्य, सेसासुपि अयंनयो.

९०.

चतुद्दिसा नुदिसा धो, उद्धं सत्ताच पाणिनो;

भूताच पुग्गला अत्त, भावी सब्बे थि पूरिसा.

९१.

अरिया अरिया देवा, नराच विनिपातिका;

अवेरा ब्यापज्जा नीघा, सुखत्ताच भवन्तु ते.

९२.

चतुद्दिसा नुदिसा धो, उद्धन्ति दसकेदिसि;

द्वादसे ते परिच्छिज्ज, भावेय्य पुग्गले बुधो.

९३.

मेत्ता वस्सेन तेमेतु, पज्जुन्तोविय सब्बधि;

माकिञ्चि परिवज्जेहि, एवं मेत्ता सुभाविता.

९४.

पञ्चा नोधि सत्तोधिसा, सियुं द्वादसपुग्गला;

न्तु चतूहेसु भावेत्वा, अट्ठतालीसका सियुं.

९५.

दसकेदिसि तामेत्ता, चतुस्सत असीतियो;

अट्ठतालीसाहि पञ्च, सता ट्ठवीस साधिका.

९६.

दुक्खिते करुणं ब्रूहे, मुदितं सुखिते जने;

मेत्ताचेव उपेक्खाच, उभो उभोसु भाविता.

९७.

ब्रह्मवासीति वत्तब्बो, तेस्वञ्ञतर वासितो;

गन्धभूतेसु सो लोके, ब्रह्माविय विरोचति.