📜
३. असुभभावना निद्देस
सिरिमं ¶ गणिकं दिस्वा, दमेतुं रत्तचेतसं;
दस्सेत्वा मतसारीरं, तस्सा जिनो इदं ब्रवि.
चरंवा ¶ यदिवा तिट्ठं, निसिन्नो उदवा सयं;
समञ्छेति पसारेति, एसा कायस्स इञ्जना.
अट्ठि न्हारूहि संयुत्तो, तच मंसाव लेपनो;
छविया कायो पटिच्छन्नो, यथाभूतं नदिस्सति.
अन्तपूरो ¶ दरपूरो, यकन पेळस्स वत्थिनो;
हदयस्स पप्फासस्स, वक्कस्स पिहकस्सच.
सिङ्घानिकाय खेळस्स, सेदस्सच मेदस्सच;
लोहितस्स लसिकाय, पित्तस्सच वसायच.
अथस्स ¶ नवहि सोतेहि, असुचि सवति सब्बदा;
अक्खिम्हा अक्खिगूथको, कण्णम्हा कण्णगूथको.
सिङ्घानिकाच नासतो, मुखतो वमति एकदा;
पित्तं सेम्हञ्च वमति, कायम्हा सेदजल्लिका.
अथस्स ¶ सुसिरं सीसं,
मत्थलुङ्गस्स पूरितं;
सुभतो नं मञ्ञति बालो,
अविज्जाय पुरक्खतो.
यदाच सो मतो सेति,
उद्धुमातो विनीलको;
अपविद्धो सुसानस्मिं,
अनपेक्खा होन्ति ञातयो.
खादन्ति ¶ नं सुवानाच, सिङ्गालकाच किमियो;
काका गिज्झाच खादन्ति, येचञ्ञे सन्ति पाणका.
सुत्वान ¶ बुद्धवचनं, भिक्खु पञ्ञाणवा इध;
सोखो नं परिजानाति, यथाभूतञ्हि पस्सति.
यथाइदं तथाएतं, यथाएतं तथाइदं;
अज्झत्तञ्च बहिद्धाच, काये छन्दं विराजये.
छन्द ¶ राग विरत्तो सो, भिक्खु पञ्ञाणवा इध;
अज्झगा अमतं सन्तिं, निब्बानं पद मच्चुतं.
द्विपादको यं असुचि, दुग्गन्धो परिहारति;
नानाकुणप परिपूरो, विस्सवन्तो ततोततो.
एतादिसेन ¶ कायेन, यो मञ्ञे उन्नमेतवे;
परंवा अवजानेय्य, किमञ्ञत्र अदस्सनाति;
काय विच्छन्दनीयसुत्तं, विजयसुत्तन्तिपि वत्तब्बं.
र-अक्खरो ¶ सियाग्गिम्हि, रोव अग्गिव आगतो;
तस्मा रागोति वत्तब्बो, तण्हाव निच्चतापिका.
अभिण्हमेव रागग्गि, दय्हते सुभसञ्ञिनं;
किमिखज्जवणो साव, दुक्खी रागी स सब्बदा.
दुक्खी ¶ पिय मलद्धान, लद्धाप्य परिपुण्णतो;
नत्थि रागग्गिखन्धस्स, पियिन्धेन हि पुण्णता.
नत्थि ¶ रागसमो अग्गि,
इति वुत्तं महेसिना;
तेन रागग्गिना दड्ढो,
सब्बो लोको तिदुक्खितो.
एकस्स पिवितं खीरं, चतू दधि जला बहु;
रागहेतु भवे सन्धि, ट्ठानं अनमतग्गिकं.
चतूदमि ¶ जला भिय्यो, सीसच्छेदन लोहितं;
रागहेतु भवे मच्च, भयं अनमतग्गिकं.
एकस्स रुदतो अस्सु, चतू दधि जला बहु;
दुक्खं अनमतग्गंव, तंहेतु परिदेवनं.
तत्तायो ¶ गुळ गिलित, वधग्गि दय्हना दिकं;
असङ्ख्येय्यं महादुक्खं, तंहेतु निरये लभि.
एक द्वित्ति चतु पञ्च, बुद्धुप्पादेप्य मोचितं;
खुप्पिपासित निज्झामं, लभि तंहेतु पेत्तिकं.
तिरच्छाने ¶ असूरेच, दुक्खं नानाविधं लभि;
नमतग्गिक संसारे, सब्बन्तं रागहेतुकं.
एकस्सेकेन कप्पेन, पुग्गलस्सट्ठि सञ्चयो;
सचे संहारितो अस्स, वेपुल्ल पब्बताधिको.
एक कप्पे इदं दुक्खं, नादिकप्पेसु काकथा;
रागो ननु महावेरी, बालो जनो त मिच्छति.
रागसुद्धि ¶ असोकोच, निद्दुक्खो ञायपत्तिच;
निब्बानं पञ्च पच्चक्खा, असुभाय फला मता.
असुभग्गहणं ¶ झायी, मिता सिन्द्रिय संवरो;
सोमित्य मुक्कट्ठावाचा, छळिमे राग सुद्धिया.
निच्चुग्गराग रोगीनं, असुभा वातुलोसधा;
रागयक्खाभि गय्हानं, असुभा मन्त मुत्तरं.
सजीवकाच ¶ निज्जीवा, असुभा दुविधा मता;
सजीवा केसलोमादि, दसेविमे अजीवका.
उद्धुमातक ¶ वीनीलं, विपुब्बकं विछिद्दकं;
विक्खायितक विक्खित्तं, हतिविक्खित्त लोहितं.
पुळुव ट्ठिक मिच्चेसु, लद्धा अञ्ञतरं सतो;
रतन वानपस्सेय्य, यथा चेतसि पाकटं.
मतं ¶ खज्जं स मंसञ्च, निलोहितं निमंसकं;
विक्खित्तं सेत पुञ्जट्ठिं, नवधा पुतिमिक्खये.
मच्चुतो ¶ परिमुच्चामि, पटिवत्ति यिमा यिति;
पयोजन समावज्ज, मोदितब्बं जिगुच्छके.
सजीवके जिगुच्छत्थं, निज्जीवा सुभ मीरितं;
तथूपमो अयंकायो, एवमेव भविस्सति.
एवंधम्मो ¶ अयंकायो, एवंभावी नतिक्कमो;
इच्चुप संहरे दिस्वा, एकद्विह मतादिकं.
यथा ¶ इदं तथाएतं, यथाएतं तथा इदं;
जेगुच्छं पटिकूल्यञ्च, काये इच्चुप संहरे.
उद्धुमात विनीलादि,
पटिकूल्यो जिगुच्छितो;
तथेवायम्पि मे कायो,
विसेसो नायु-सायुव.
उद्धुमात ¶ विनीलादो, सोभणं नत्थि किञ्चिपि;
इमस्मिंपि मे काये, गवेसन्तोपि सब्बसो.
पटिकूलवसा धातु, वसाच द्विप्पकारतो;
पच्चवेक्खेय्यिमं कायं, इच्छं विराग मत्तनि.
वण्ण ¶ सण्ठान गन्धेहि, आसयो कासतोपिच;
जेगुच्छ पटिकूल्याच, केसा न तुट्ठमानिता.
इति केसेसु इक्खेय्य,
लोमा दीसुप्ययं नयो;
द्वत्तिंसेवञ्हि कोट्ठासे,
पच्चवेक्खे विसुंविसुं.
कायतो ¶ बहिनिक्खन्तं, पटिकूल्यं जिगुच्छितं;
अनिक्खन्तम्पि जेगुच्छं, पटिकूल्यंव तस्समं.
सङ्खतम्पि यथा वच्चं, मनुञ्ञतं न पापुणे;
उपक्कम सहस्सेहि, एवं केसादिकम्पिच.
सभाव ¶ पटिकूल्यंव, एकम्पि वच्च पुञ्जकं;
ननु जेगुच्छिता भिय्यो, द्वत्तिंस वच्चपुञ्जका.
पच्चेकम्पि ¶ पटिकूल्यं, केसादिकं सभावतो;
केसादिद्वत्तिंस पुञ्जो, भिय्यो जेगुच्छितो ननु.
पुञ्जितेस्वेव कन्तेसु, कन्तोहोति स पुञ्जको;
पुञ्जितेसु अकन्तेस, अकन्तोव स पुञ्जको.
पच्चेकं ¶ विनिभुत्तेस, केस लोम नखादिसु;
नत्थि तञ्ञा कुमारीवा, मुखहत्थादिकानिवा.
सम्पिण्डि तेसु तेस्वेव,
कुतो ता तानि आगता;
पञ्ञत्ति मत्त मेवेसा,
जिगुच्छञ्ञा न काचिपि.
सन्तं ¶ चिन्तेय्य नासन्तं, सन्त चिन्तयतो सुखं;
असन्तं परिकप्पेन्तो, नानादुक्खेहि तप्पति.
नावज्ज सन्तजेगुच्छं, सञ्ञं असति कातुन;
सुभा इत्थीति गारग्गि, उप्पज्जि सुभसञ्ञिनो.
असन्तंव ¶ अभूतंव, पस्से रागग्गिजोतिया;
ताय सन्तञ्च भूतञ्च, न पस्सति कदाचिपि.
एकस्स ¶ पिवितं खीरं, सीसच्छेदन लोहितं;
रुदतो अस्सु तंहेतु, चतूदधि जला बहु.
आयतिम्पि अतीतेव, संसरन्तस्स हेस्सति;
रागं हन्तु मनीहोचे, खीरं अस्सुच लोहितं.
सुभसञ्ञाय ¶ सो वड्ढो,
तदभावे स नस्सति;
थिरं हन्तुं न तंसञ्ञं,
सक्का सिथिल वीरियो.
उस्सोळ्हि ¶ वीरियो हुत्वा, ब्रूहेय्यासुभ भावनं;
सुभसञ्ञाप्प हानाय, परिच्चज्जापि जीवितं.
अञ्ञकिच्च मुपेक्खाय, ब्रूहेय्यासुभ भावनं;
मन्दि हुत्वेह रागग्गि, निब्बायिस्सति आयतिं.
किच्चं मे इदमेवेति, ब्रूहेय्यासुभ भावनं;
दानि मन्दग्गि हुत्वान, पामोज्जं वे लभिस्सति.
काये ¶ दट्ठब्ब जेगुच्छं, अपस्सन्तो पमादवा;
अलद्धा किञ्चि पामोज्जं, पब्बज्जम्पि न मोदति.
पुरे मरामि काये स्मिं, पस्सा मि पस्सितब्बकं;
इच्चा रद्धो वीतिंलद्धा, पब्बज्जं अतिमोदति.
काये ¶ दट्ठब्ब जेगुच्छं, अपस्सन्तो पमाद वा;
मोघंव दुल्लभातीतो, महाजानीयतं गतो.
सन्तं भूतञ्च जेगुच्छं, रागग्गिना अपस्सियं;
पञ्ञापदीपजोतेन, समिक्खेय्य अभिण्हसो.
सन्तं ¶ भूतञ्च काये स्मिं, दट्ठुकामो सदासतो;
पञ्ञापदीपकेनेव, दक्खे न रागीसीखिना.
जेगुच्छितेन कायेन, निक्खन्तेन जिगुच्छतो;
अज्ज स्वेवा विनट्ठेन, नाल मुन्नमितुं सतो.
कीदिसं ¶ मं तुवं मञ्ञि, अहं सब्ब जेगुच्छको;
जेगुच्छतोच निक्खन्तो, इच्चेव वत्तु मरहति.
काये जेगुच्छसञ्ञंव, करे सब्बिरिया पथे;
तस्मिं तुट्ठब्बकं नत्थि, पियायितं ममायितं.
सुभाय ¶ नव मत्तानं, असुभा परिपाचये;
सन्तो पक्कस्स संसारो, नन्तो नवस्स रागिनो.
काये असुभ सञ्ञाय, परिपक्क सभाविनो;
आलम्बेसु अचापल्ला, थिरा सम्बुद्ध सासने.
अन्तो ¶ गोचरिका पक्का, बहि गोचरिका नवा;
पक्का नासाय उच्चा ते, नीचायेव नवा सिनो.
नवानवा ¶ सुभाभोगी, नीचानीचा भिगामिनो;
पक्का पक्काव धीझायी, सन्तासन्ता विरागिनो.
सक्का सक्का न दस्सेतुं, सुभंसुभं सतंसतं;
धीराधीराग मुज्झन्ति, काये काये क्रियेक्रिये.
सक्का ¶ सक्कापि तं कातुं, सुभंसुभं न धीमयं;
सन्तोसन्तोजिगुच्छञ्ञू, न वानवा सुभेसको.
दुकायं ¶ सुति चिन्तेत्वा, ममायन्ता महातपा;
तपं निब्बायितुं इच्छं, दुकायं दुति चिन्तये.
य्वासुभं सुभतो मञ्ञि, कोनुबालोतदुत्तरि;
अन्धो उम्मत्तकोवा सो, नत्तानं मञ्ञते तथा.
सरितब्बक ¶ मेवेतं, काये जेगुच्छ पुञ्जतं;
मन्दरागो मनोसीतं, लभेय्य तमनुस्सनं.
गिहिभावे अपायेच, रागयक्खन्ध निन्निता;
मंपि नेस्सति सोयक्खो, सादेमिचे तदागतं.
अभिण्ह ¶ गाहिनं राग, यक्खं अनन्त दुक्ख दं;
असुभा तुल मन्तेन, वारेहि तं स भायति.
रागयक्खो बहुमायो, सद्धामेत्ता दिवेसवा;
रागम्पि कुसलं मञ्ञि, जनो तेनेव वञ्चितो.
आतुरं ¶ असुचिं पुतिं, पस्स नन्दे समुस्सयं;
उग्घरन्तं पग्घरन्तं, बालानं अभिपत्थितं.
सुभतो नं मञ्ञति बालो, अविज्जाय पुरक्खतो;
इच्चाह भगवा निन्दि, बालोति सुभसञ्ञिनं.
न्हारुट्ठि ¶ तच मंसानि, सरं सतं न निन्दितो;
बुद्धनिन्दाय मोचेतुं, तानारब्भ अनुस्सरे.
मञ्ञित्वा अत्तनो बाल्यं, असुभे सुभदस्सिनो;
वायामेय्य अबालाय, कायं असुभतो सरं.
अत्तानं ¶ गरहित्वान, बालं विपरिदस्सिनं;
सुभसञ्ञं पहिन्नेय्य, करेय्यासुभ सञ्ञितं.
विस भेसज्जरुक्खट्ठो, अहि डंसेय्यसोसतो;
यथा तस्सेव पण्णादिं, खादेत्वा विस मुज्जहे.
एवं रागो समुप्पज्जे, काये गन्धादि वासिते;
अन्तो तस्सेव जेगुच्छं, चिन्तेत्वा राग मुज्जहे.
जिगुच्छितेन ¶ कायेन, अपस्सन्तो जिगुच्छतं;
उन्नमेति अवञ्ञाति, अविज्जाय पुरक्खतो.
आयतिं ¶ मग्गलाभाय, बीजं करेय्य भावनं;
बीजा भावे कुतो मग्गो, मग्गबीजा हि भावना.
मग्गबीजो अपायेपि, निम्मुग्गो समये गते;
उम्मुज्जित्वाव बुद्धानं, मग्गं लभेय्य सन्तिके.
अजीजस्स ¶ तु संसारो, दीघोयेव अनन्तिको;
तस्माहि भावनाबीजं, करेय्य मोचनत्थिको.
अभिण्ह पीळितं रागं, असुभाय निवारये;
मन्दीहुत्वा पहीयेय्य, रागो असुभ भीरुको.
माजेगुच्छं ¶ ममायेथ, साव जेगुच्छमामको;
अनन्त दुक्ख मापादि, जेगुच्छित ममायना.
मंसलग्गो तचच्छन्नो,
न्हारुबन्धो ट्ठिपुञ्जको;
मोहेति छविया लोकं,
महादुक्खो स मोहितो.
न्हारुट्ठि ¶ तच मंसेहि, रागवड्ढकि सङ्खते;
गेहे रोगा पुती पापा, वसन्ति कुच्छिता सदा.
लुङ्गन्ता वीस भूधातू, पित्तादी द्वादसम्बुव;
तापं जिरं दहं पक्कं, चतुरग्गि छवायुका.
अधोद्धं कुच्छि कोट्ठासा,
अङ्गचारीच पाणका;
धातुयोयेव कायेस्मिं,
द्वितालीस अनञ्ञका.
यथा ¶ बहि तथा अज्झत्तं, धातू भ्वापा नलानिला;
नमे नाहं नअत्ताति, संमसेय्य पुनप्पुनन्ति.
४. मेत्ताभावनानिद्देस
मेत्ता ¶ भावन मिच्छम्पि, सुण बुद्धवचो यिदं;
दोस निग्गहणत्थाय, दोसो मेत्तायवेरिहि.
अक्कोच्छिमं अवधिमं, अजिनिमं अहासिमे;
येच तं उपनय्हन्ति, वेरं तेसं नसम्मति.
अक्कोच्छिमं ¶ अवधिमं, अजिनिमं अहासिमे;
येचतं नुपनय्हन्ति, वेरं तेसं उपसम्मति.
नहिवेरेन वेरानि, सम्मन्तिध कुदाचन;
अवेरेनच सम्मन्ति, एसधम्मो सनन्तनो.
परेच ¶ नविजानन्ति, मय मेत्थ यमामसे;
येच तत्थ विजानन्ति, ततो सम्मन्ति मेधगा.
कुद्धो अत्थं नजानाति, कुद्धो धम्मं नपस्सति;
सदा अन्धतमं होति, यंकोधो सहतेनरं.
उभिन्न ¶ मत्थं चरति, अत्तनोच परस्सच;
परं संकुप्पितं ञत्वा, यो सतो उपसम्मति.
तस्सेव तेन पापिय्यो, यो कुद्धं पटिकुज्झति;
कुद्धं अपटिकुज्झन्तो, सङ्गामं जेति दुज्जयं.
खन्ती ¶ परमं तपो तितिक्खा,
निब्बानं परमं वदन्ति बुद्धा;
नहि पब्बजितो परूपघाती,
नसमणो होति परं विहेठयन्तो.
अकोधेन जिने कोधं, असाधुं साधुना जिने;
जिने कदरियं दानेन, सच्चेना लिकवादिनं.
यो ¶ वे उप्पतितं कोधं, रथं भन्तंव वारये;
त महं सारथी ब्रूमि, रस्मिग्गाहो इतरोजनो.
पुरिसस्स ¶ हि जातस्स, कुधारी जायते मुखे;
याय छिन्दति अत्तानं, बालो दुब्भासितंभणं.
सेलो यथा एकग्घनो, वातेन नसमीरति;
एवं निन्दा पसंसासु, नसमिञ्जन्ति पण्डिता.
समानभागं ¶ क्रुब्बेथ, गामे अक्कुट्ठ वन्दितं;
मनोपदोसं रक्खेय्य, सन्तो अनुण्णतो सिया.
नपरो परं निकुप्पेथ, नातिमञ्ञेथ कत्थचि नकिञ्चि;
ब्यारोसना पटिघसञ्ञा, नञ्ञमञ्ञस्स दुक्ख मिच्छेय्य.
माता ¶ यथा नियं पुत्त,
मायुसा एकपुत्त मनुरक्खे;
एवम्पि सब्ब भूतेसु,
मानसं भावये अपरिमाणं.
सुत्वान दुसितो बहुं वाचं,
समणानंवा पुथुजनानं;
फरुसेन हि न पटिवज्जा,
न हि सन्तो पटिसेनिं करोन्ति.
सच्चं ¶ भणे नकुज्झेय्य, दज्जा अप्पम्पि याचितो;
एतेहि तीहि ठानेहि, गच्छे देवान सन्तिके.
न परेसं विलोमानि, न परेसं कताकतं;
अत्तनोव अवेक्खेय्य, कतानि अकतानिच.
सु ¶ दसं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
परेसञ्हि सो वज्जानि, ओफुनाति यथा भुसं;
अत्तनो पन छादेति, कलिंव कितवा सट्ठो.
निधीनंव ¶ पवत्तानं, यं पस्से वज्जदस्सिनं;
निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे.
तादिसं भजमानस्स,
सेय्योहोति नपापियो;
इति वुत्तं मुनिन्देन,
तिलोकग्गेन सत्थुना.
मेत्ता ¶ गन्धेन वासेन्तो,
दोसं दूरेकरे बुधो;
दूरासन्नेसु सब्बेसु,
अत्तनो वेरिकेसुपि.
हने दोसू पनाहानि, अनत्थ कारकानि हि;
तेस्व सन्तेसु सब्बेसु, मेत्ताहोति सुनिम्मला.
सतं ¶ दुज्जन वाक्येहि, नमनो याति विक्रियं;
नहितापयितुं सक्का, गङ्गानदिं तिणुक्कया.
नहि निन्दा पसंसाहि, सतं मनोविकारता;
न कदाचिपि कम्पेय्य, वातेहि सेलपब्बतो.
नदियं ¶ खुद्दका नावा, विचीहि उन्नतोनता;
महानावा नकम्पन्ति, महन्तीहि विचीहिपि.
लोके पसंस निन्दाहि, दुज्जनोवुन्नतोनतो;
सन्तोपञ्ञो नचलति, महानिन्दा थुतीहिपि.
सेलोसेलो ¶ निलेहेव,
वण्णावण्णा असस्सता;
लाभालाभा सुखादुक्खा,
यसायसा नकम्पति.
खमाधग्ग करेतस्स, दुज्जनो किं करिस्सति;
अतिणे पतितो अग्गि, सयमेव पसम्भति.
सयमेव ¶ सकत्तानं, मच्चुब्भयेन तच्छतु;
माञ्ञे तच्छतु दोसेन, किमत्थं अञ्ञतच्छनं.
माञ्ञे तच्छ तुदोसेन, नसेय्यो अञ्ञतच्छनं;
माञ्ञो तं अहिब्यग्घेव, दोमनस्सेन भायतु.
निस्साय ¶ गरुकातब्बं, बहूनं पापमोचनं;
अचापल्लेन सन्तेन, गरुकातब्बतं वजे.
निस्साय गरुकातब्बं, बहूनं पुञ्ञवड्ढनं;
गरुकातब्बतं गच्छे, धीतिया सील गुत्तिया.
सन्तं ¶ हि सीलवं धीतिं, हिरोत्तप्पेन भायति;
दुज्जनं दोमनस्सेन, अहिब्यग्घेव भायति.
नफरुसाय वाचाय, अञ्ञे दमेय्य पण्डितो;
अत्तानंव दमेत्वान, अञ्ञे सण्हेन ओवदे.
चित्ते ¶ सण्हे असण्हापि, नवाचाफरुसा भवे;
तस्मा ओवा दनादीसु, रक्खेय्य थद्धचित्ततो.
अत्तान मोवदत्थाय, सिक्खेय्य बुद्धभासितं;
परम्पि अनुकम्पाय, इच्छन्तो अनुसासये.
अञ्ञं ननिग्गहे किञ्चि, सुतेन पटिपत्तिया;
अत्तनिग्गहणं सेय्यो, नुन्नमेय्य जिनोरसो.
नावीकरेय्य ¶ दोसंवा, लोभं मानं सकंमलं;
माञ्ञे मञ्ञन्तु तं दिस्वा, चिरप्पब्ब जितो नुति.
ककचेन त्तछेदेन्ते, वेरिकेपिनदोसये;
इच्चोवादं मुनिन्दस्स, सम्पटिच्छ जिनोरसो.
वेरी ¶ अच्चुपनाहीपि, रूपेव दुक्खकारको;
न त्व तब्बिसये नामे, दुक्खं माकरि चेतसि.
वेरी तिबन्ध वेरोपि, इहेव दुक्खकारको;
भवन्तरं नअन्वेति, सकम्मुना गतो हिसो.
दोसोतु ¶ इह पीळेत्वा,
दुक्खावहो भवेभवे;
महानत्थ करं दोसं,
कस्मा वड्ढेति चेतसि.
मेत्तासीतम्बुसेकेन, जिनोवाद मनुस्सरं;
महा नत्थ करं दोसं, निब्बायतु स चेतसि.
छद्दन्तो ¶ लुद्दकं पापं, भूरिदत्तोहि तुण्डिकं;
धम्मपालो खमि तातं, कपिन्दो कन्दरो पतं.
असङ्ख्येय्य त्तभावेसु, परवज्जं तितिक्खतो;
नाथस्स पारमिं खन्तिं, सरं धीरो तितिक्खतु.
सासने ¶ चिरवासेन, एवं निद्दोसका इति;
तुवं पटिच्च मञ्ञन्तु, सासने सप्पयोजनं.
सासने चिर वासापि, मादिसाव इमे इति;
तमागम्म नमञ्ञन्तु, सासने निप्पयोजनं.
द्वे उसेतीति दोसो सो, सपरं दय्हते द्वयं;
पहातब्बो स सब्बेसु, परत्थ सत्थ मिच्छता.
परदिन्नेहि ¶ नोआयु, तिट्ठते नात्तनो वसा;
परवज्जं खमेतब्बं, नसाधु अञ्ञविरोधितो.
जेगुच्छ ¶ क्कोस निन्दानि, बालो गण्हाति अक्खमो;
खमन्तोतु नगण्हाति, जानं जेगुच्छितानिति.
परदिन्नानि वच्चानि, पाभतन्ति नकोचिपि;
गण्हेय्येवं दुरुत्तानि, अगण्हन्तो खमे सतो.
नदि ¶ कल्लोल विचियो, तीरं पत्वा समन्तिध;
सब्बे उप्पतिता दोसा, खन्तिपत्वा समन्ति ते.
दोसुम्मत्तक वाचाय, नुम्मत्तो किंकरिस्सति;
भवे य्युम्मत्तको सोव, तादिसं वचनं भणं.
कोधनो अक्खमो अञ्ञ, दुट्ठसञ्ञी भयालुको;
गाममज्झे अळक्कोव, तथा माहोहि तं जह.
मेत्तालुको ¶ खमासीलो,
सब्बट्ठानेसुनिब्भयो;
परत्थ सत्थ मिच्छन्तो,
खन्ति मेत्तञ्च भावये.
परक्कोसानि निन्दानि, तंव पच्चेन्ति नाञ्ञगू;
खित्तंपंसुव वातुद्धं, गरुकं किं खमायते.
अक्कोसन्तोच ¶ निन्दीच, पीळितो सक कम्मुना;
इध पेच्चच नीचेय्यो, नंनयं गण्हि अक्खमो.
अक्कोसो ¶ मं नआगच्छि,
तस्सेवा नत्थकारको;
इति ञत्वाव सप्पञ्ञो,
अक्कोसं न गरुं करे.
विकारापत्ति मिच्छन्तो, वेरी बहु मुपक्कमि;
मामित्तवस मन्वेहि, निब्बिकारो तुवंभव.
मेत्तम्बुना सद्दोसोच, परदोसोच सम्मति;
मेत्तासेकेन सब्बेसु, सब्बतोग्गिं निपारये.
सदोस ¶ परदोसग्गिं, सब्बतो दिसतो ट्ठितं;
मेत्ता तोयेन वारेय्य, सिया निब्बुति सब्बधि.
नगमे अत्तनो अग्गिं, परग्गिंवापि नागमे;
मेत्तम्बुनाव निब्बातु, सपरग्गि द्वयं भुसं.
गुणी ¶ गुणी नन्दिन्दाय, पसंसाय गुणी गुणी;
निन्दंनिन्दं नकुप्पेय्य, नसादिये थुतिं थुतिं.
गुणं निन्दाय नासेतुं, नसक्का कोचि कुस्सको;
वड्ढेतुंवा पसंसाय, गरुंकरे न तंद्वयं.
दोसब्भा ¶ मल सञ्छन्नो, मेत्ताचन्दो न रोचति;
तंमुत्तस्स तु एतस्स, अतिस्सय पभावतो.
सु सुत्त बुद्ध सुपिना, द्वेपिया गुत्ति नाक्कमो;
समाधि सुमुखा मुळ्हा, ब्रह्मा त्येका दस ग्गुणा.
सीतं ¶ करोतु मेत्ताय, चक्खुं लाभेतु पञ्ञाय;
माकासिनिप्पभे चञ्ञे, चन्दो होहि गतेगते.
दूरासन्नेसु ¶ सब्बेसु, मेत्तं पेसेतु पाभतं;
धम्मं देसेतु पत्तानं, चन्दो होहि गतेगते.
सम्पत्तानं मलं धोव, सीतंकरे सदादयो;
उच्चनीचे नविसेसे, जलस्समो गतेगते.
असअस्सतेसु ¶ फुट्ठेसु, लोकधम्मेसु अट्ठसु;
पतिट्ठो निब्बिकारो त्वं, पथवीसदिसो भव.
नाकासि कलहं सिला, सदा केनचि निच्चला;
मेत्तायन्तो खमायन्तो, महासिलं गुरुंकरे.
सिलाव ¶ सीलवा होतु, दुरुत्तानि तितिक्खतु;
पच्चुत्ते दोससंवड्ढो, अनुत्तोव पसम्भति.
सब्बे अहंव इच्छन्ति, सत्ता सुखन्ति ञातुन;
भावेय्य कमतो मेत्तं, पिय मज्झत्त वेरिके.
सब्बे ¶ तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो;
अत्तानं उपमं कत्वा, नहनेय्य नघातये.
सुख कामानि भूतानि,
योदण्डेन विहिंसति;
अत्तनो सुख मेसानो,
पेच्च सो नलभेसुखं.
अवेरा ¶ ब्यापज्जा नीघो, सुखी चस्सं अहंव मे;
हितकामा तथा अस्सु, मज्झत्ता वेरिनोपिच.
मातरो ¶ भातरो ञाती, दायको पासकापिच;
सुखीहोन्तूति भावेय्य, चजे तेसुच लग्गनं.
दोसो मेत्ताय दूरारि, तण्हा आसन्न वेरिका;
तण्हं पियेसु वारेय्य, दोसं वेरीसु मेत्तिको.
एकुद्देसे ¶ ककम्माच, सिस्सा आचरिया सुखी;
होन्तु सब्रह्मचारीच, तेच ञ्ञोञ्ञ हितावहा.
राजानोच अमच्चाच, गामे इस्सरिया सुखी;
भवन्तु देवतायोच, तेहि सुरक्खितो सुखो.
मयं ¶ येन सुगुत्ताव,
सुखिता रट्ठवासिनो;
सुखी कल्ल त्थु सोराजा,
तेजवन्तो चिरायुको.
रट्ठ ¶ पिण्डेन जीवाम, रट्ठवासी सुखन्तुति;
भावेय्येवं अमोघंव, रट्ठपिण्डं सुभुञ्जति.
आपायिका बहू सन्ति, मातापितादि पुब्बका;
तेचञ्ञेच सुखीनीघा, स्स्व ब्यापज्जा अवेरिनो.
सत्ता ¶ भूताच पाणाच, पुग्गला अत्तभाविका;
थी पू रिया नरियाच, देवानरा निपातिका.
अवेरा होन्तु ब्यापज्जा, अनीघाच सुखी इमे;
अत्तानं परिहारन्तु, चतुधा इति भावये.
पुरत्थिमाय ¶ दिसाय, सब्बेसत्ता अवेरिनो;
अब्यापज्जा सुखीनीघा, होन्तूति ताव भावये.
पुरत्थिमाय दिसाय, सब्बेपाणातिआदिना;
द्वादसक्खत्तुं भावेय्य, सेसासुपि अयंनयो.
चतुद्दिसा ¶ नुदिसा धो, उद्धं सत्ताच पाणिनो;
भूताच पुग्गला अत्त, भावी सब्बे थि पूरिसा.
अरिया अरिया देवा, नराच विनिपातिका;
अवेरा ब्यापज्जा नीघा, सुखत्ताच भवन्तु ते.
चतुद्दिसा ¶ नुदिसा धो, उद्धन्ति दसकेदिसि;
द्वादसे ते परिच्छिज्ज, भावेय्य पुग्गले बुधो.
मेत्ता ¶ वस्सेन तेमेतु, पज्जुन्तोविय सब्बधि;
माकिञ्चि परिवज्जेहि, एवं मेत्ता सुभाविता.
पञ्चा नोधि सत्तोधिसा, सियुं द्वादसपुग्गला;
न्तु चतूहेसु भावेत्वा, अट्ठतालीसका सियुं.
दसकेदिसि ¶ तामेत्ता, चतुस्सत असीतियो;
अट्ठतालीसाहि पञ्च, सता ट्ठवीस साधिका.
दुक्खिते ¶ करुणं ब्रूहे, मुदितं सुखिते जने;
मेत्ताचेव उपेक्खाच, उभो उभोसु भाविता.
ब्रह्मवासीति वत्तब्बो, तेस्वञ्ञतर वासितो;
गन्धभूतेसु सो लोके, ब्रह्माविय विरोचति.