📜
अप्पमादावह पकिण्णकनिद्देस
संविज्जन्ति ¶ ध लोकस्मिं,
बहू जीवितकप्पना;
गहेत्वा पत्त मुञ्छो यो,
जीविकानं स लामको.
सुकुलाच तदुपगा, कामभोगा नपेक्खिनो;
न भयट्टा न इणट्टा, नेव आजीव कारणा.
नालंव ¶ गिहिना ब्रह्म, चरियाय अखण्डितं;
घरावासो तिसम्बाधो, पब्बज्जाव निरालया.
भवपङ्का ¶ पमुच्चाम, तिवित्तिण्णा भयानका;
पटिपत्ति यिमायाति, कत्वा तदुपगा इमे.
उत्तिट्ठे नप्पमज्जेय्य, धम्मं चरितं सुचरे;
धम्मचारी सुखंसेति, अस्मिंलोके परम्हिच.
स्वागता ¶ वत तेभिक्खू, पत्ता सम्बुद्धपुत्त तं;
गिहि बन्धन पुच्छिज्ज, सुखिता सासने रता.
कतपुञ्ञ विसेसाव, एते सुलद्ध दुल्लभा;
छट्टेत्वापि महारज्जं, नेदिसं लद्ध मञ्ञदा.
स्वागता ¶ सुगती होन्तु, मादुग्गती पमादिनो;
दुस्सीला चे गमिस्सन्ति, अपायं तिभयानकं.
गिहिभोगा ¶ परीहिन्नो, सामञ्ञत्तञ्च दूभतो;
परिधंसमानो पकिरेति, छवालातंव नस्सति.
कुसो यथा दुग्गहितो, हत्थमेवा नुकन्तति;
सामञ्ञं दुप्परामट्ठं, निरया युप कड्ढति.
यंकिञ्चि ¶ सिथिलं कम्मं, संकिलिट्ठञ्च यंकतं;
सङ्कस्सरं ब्रह्मचरियं, नतंहोति महप्फलं.
करियाचे करिया वेनं, दळ्हमेनं परक्कमे;
सिथिलोहि परिब्बजो, भिय्यो आकिरते रजं.
इति ¶ वुत्तं मुनिन्देन, नुस्सरं अनि वत्तितो;
सदा अलिन चित्तेन, चरेय्य बुद्धसावको.
रागं असुभचिन्ताय, दोसं मेत्ताय वारये;
मरणेन धजंमानं, सम्बुद्धे तिक्ख सद्धिको.
असुभा कामवितक्कं, मेत्ता ब्यापाद तक्कितं;
विहिंसं करुणायेव, निवारेय्य सदासतो.
बुद्धाणत्ति ¶ सदातीतो, मिच्छावितक्क पीळितो;
पापधम्मेहि संकिण्णो, सोनिच्चापाय गामिको.
धोवित्वा पत्तिमलानि, पुनातिक्कम संवुतो;
मिच्छावितक्क सञ्छेदी, दूरो अपाय गामितो.
खीणासवत्त ¶ बुद्धत्तं, निय्यानिक न्तरा यिकं;
सीहनादं चतुट्ठाने, वेसारज्जो जिनो नदि.
सीलं ¶ निय्यानिकं नाम, आपत्ति अन्तरायिकं;
अन्तराय मनापज्ज, निय्यानेव पतिट्ठतु.
निय्यानिकाच ¶ असुभा, सुभसञ्ञा न्तरायिका;
अन्तराय मनापज्ज, निय्यानेव पतिट्ठतु.
नानापत्ति ¶ पकिण्णोपि, पाराजिका वसेसको;
सो मित्यत्त पणीधीहि, लज्जीयेव विसोधको.
अलज्जीकम्म किण्णोपि,
संवेजेत्वा सुमित्तिको;
लज्जीयेव विसोधेन्तो,
मतकोव असोधको.
यो ¶ पुब्बेव पमज्जित्वा, पच्छासो नप्पमज्जति;
सोमं लोकं पभासेति, अब्भामुत्तोवचन्दिमा.
धुरंकत्वा ¶ धिपतयो, यो पुञ्ञेसु परक्कमे;
तस्स निय्यानिकं कम्मं, किंनामकं नसिज्झते.
पच्चते ¶ मुनिनो भत्तं, थोकंथोकं घरेघरे;
पिण्डिकायेव जीवन्तु, मापज्जन्तु अनेसनं.
धोवेय्या पत्तिमगानि, वुट्ठान देसनम्बुहि;
संवरिस्सन्ति चित्तेन, सीलं धोतस्स निम्मलं.
बुद्धाणातिक्कमापत्ति ¶ , निग्गहे रागदोसके;
नत्थि सञ्चिच्च आपत्ति, लजीव सो पवुच्चति.
वाणिज्ज कसिकादीहि, नाहारेट्ठि धसासने;
धुर द्वयंव किच्चं तं, नाञ्ञकिच्चेहि हापये.
निग्गण्हेय्य ¶ सकंचित्तं, किट्ठादिं विय दुप्पसुं;
सतिमा सम्पजानोच, चरे सब्बिरियापथे.
यथा ¶ थम्भे निबन्धेय्य, वच्छं दमं नरो इध;
बन्धेय्येवं सकंचित्तं, सतिया रम्मणे दळ्हं.
अधिसीलाधिचित्तानं, अधिपञ्ञाय सिक्खनं;
भिक्खु किच्चत्तयं एतं, करोन्तोव सुभिक्खुको.
पञ्चाट्ठ ¶ दस सीलानि, नाधिसीलं तदुत्तरि;
पातिमोक्खं अधिसीलं, पब्बता धिक मेरुव.
पातिमोक्खं ¶ विसोधेन्तो, अप्पेव जीवितं जहे;
पञ्ञत्तं लोकनाथेन, नभिन्दे सीलसंवरं.
सीलेना तिक्कमं थुल्लं, परियुट्ठं समाधिना;
पञ्ञाया नुसयं सण्हं, किलेसं भिक्खु भिन्दति.
सासनस्सादि ¶ सीलंव, मज्झे तस्स समाधिव;
पञ्ञाव परियोसानं, कल्याणाव इमेतयो.
महापुञ्ञे ¶ ठितं सीलं, समाधि अप्पना गतं;
चतुमग्ग युता पञ्ञा, एतं सिक्खत्तयं मतं.
सीलनलक्खणं सीलं, दुस्सील्य धंसनं रसं;
हिरोत्तप्प पदट्ठानं, सुचि पच्चुपट्ठानकं.
ससीलगुत्ति ¶ नाथोच, दुन्निगहो विसारदो;
धम्मट्ठीतीति पञ्चेते, गुणा वेनयिके मता.
आदि ¶ कल्राण संवेदी, सीलमत्तट्ठ भिक्खवो;
उद्धं कल्याण लाभाय, अलिनो अनिवत्तिको.
धोवित्वा पत्तिमलानि, वुट्ठान देसन म्बुहि;
सुद्धसीले ठितोयेव, एवं चिन्तेय्य पञ्ञवा.
सम्पुद्धोरस ¶ पुत्ताव, बुद्धुरोजा नुस्सावना;
सम्भूता पितु दायादा, पुत्तानाम सभावतो.
खीरं पित्वाव जीवन्ति, जातापि इध पुत्तका;
परियत्ति जिनक्खीरं, पित्वाव जिनपुत्तका.
दायोच ¶ नाम बुद्धस्स, धम्मामिस वसाद्विधा;
मग्गञाणा दयो धम्मो, चत्तारो पच्चयामिसा.
चिर मामिस दायादा, राजपूजादि गाहिनो;
दाया मिस्सग्गहं निच्छि, सद्धम्म गरुको जिनो.
लक्ख ¶ कप्प चतुस्सङ्ख्य, कालं विचित निच्चितं;
धम्मदायं नविन्दम्हा, बुद्धपुत्तापि येमयं.
बुद्धवारित दायादा, सद्धम्मदाय बाहिरा;
पुत्तापि सत्थुदासाभा, भुत्तमत्ता हि दासका.
भद्दन्त ¶ राहुलस्सेव, दायं नोपि अदा जिनो;
नादियिम्हा पमादाय, तं दायं कुसलन्तकं.
धम्मदायादा मेभिक्खवे तुम्हेभवथ,
माआमिस दायादा;
इति वुत्तं मुनिन्देन,
सावकेसु दयावता.
इमाय ¶ बुद्धवाचाय, बुद्धसन्तक तं सरे;
द्विन्नं आमिसअ दायाद, भावस्सच निवारणं.
रज्जे चण्डालपुत्ताव, सद्धम्मचक्क वत्तिनो;
पुत्ता होन्तापि दायेस्मिं, निरासा तिव निन्दिता.
मिच्छाजीव ¶ समापन्ना, अच्चासा पच्चयामिसे;
महाजानीय सम्पत्ता, मोघकत्वा तिदुल्लभं.
गिहिकामे ¶ पहायागो, परवन्तोसु लग्गितो;
गङ्गातिण्णो तळाकम्हि, निमुग्गोवा तिनिन्दितो.
चीवरे ¶ पिण्डपातेच, पच्चये सयनासने;
एतेसु तण्ह माकासि, मालोकं पुनरागमि.
इतिवुत्ता नुसारेन, पच्चवेक्खण सुद्धिया;
आमिसेसु हने आसं, पुत्तमंसु पमं सरं.
सेय्यो ¶ अयोगुळो भुत्तो,
तत्तो अग्गिसिखूपमो;
यञ्चे भुञ्जेय्य दुस्सीलो,
रट्ठपिण्डं असञ्ञतो.
इतिवुत्तं ¶ नुचिन्तेन्तो, वज्जे दुस्सील भावतो;
सीले ठितोव भुञ्जेय्य, मादित्त गुळकं गिलि.
अन्नान मथो पानानं,
खादनीयान मथोपि वत्थानं;
लद्धान सन्निधिं करिया,
नच परित्तसे तानि अलभमानो.
अञ्ञाहि ¶ लाभुपनिसा, अञ्ञा निब्बान गामिनी;
सक्कारं नाभिनन्देय्य, विवेक मनुब्रूहये.
अकत्वा ¶ आमिसे आसं,
सद्धम्मेयेव आसिको;
अप्पमत्तो समारद्धो,
धम्मदायं लभिस्सति.
परियत्तिं विना सेय्यं, नलभन्ति बुधाअपि;
सेय्यत्थिकोव सिक्खेय्य, नेव पूजादि कारणा.
भवनिस्सरणत्थंव ¶ , सिक्खे ना लग्गदूपमो;
तथूपमाय सिक्खन्तो, अपायेसु पतिस्सति.
सिक्खितेन अमानत्थं, नसाधु मानथद्धिको;
मुदुभावाय सिक्खित्वा, दमेन्तो मुदुको भवे.
रागं ¶ दोसं धजंमानं, सिक्खन्तोपि विवज्जये;
दहरापि हि मिय्यन्ति, नत्थि वस्सग्गतो मतं.
सद्धंतिक्खेय्य बुद्धेन, रागं असुभ चिन्तया;
मरणेन धजंमानं, दोसं मेत्ताय वारये.
एतेहि ¶ चतुरक्खेहि, गन्थं सिक्खेय्य सं वुतो;
सिक्खन्तस्सेहि रक्खेहि, नकोचि संकिलेसिको.
बुद्धवाचम्पि ¶ सज्झाय, एतेपि मनसीकर;
वुत्तो धम्मविहारीति, एदिसो सासने वरो.
गरून मुपदेसेन,
चतुरक्खो सुसीलवा;
अप्पस्सुतोपि पासंसो,
भिय्योयेव बहुस्सुतो.
सातं ¶ सेवक्खणेवप्पं, तंहेत्वा नन्तादुक्खन्ति;
धीरो आसं हने कामे, खुरधारमधूपमे.
योध कामे सुखंमञ्ञि,
न सो दुक्खा विमुच्चति;
माताहि ब्यग्घ मन्वेन्तो,
वछो मुत्तो कथंभया.
तिरच्छा ¶ पेत लद्धब्बे, नासं कामसुखे करे;
भायितब्ब सुखं तञ्हि, तस्मिं लग्गा महातपा.
लद्धा कामसुखं बाला, पमोदन्ति नपण्डिता;
पसुपक्खीभि लद्धब्बं, अनन्तदुक्ख कारणं.
लद्धा ¶ धम्मरतिंविञ्ञू, मोदन्ति न अपण्डिता;
अनोम सत्त परिभोगं, भगनिस्सरणावहं.
हीनकम्मं ¶ पटिच्छन्नं, कामस्सादं नपत्थये;
धम्मे पीतिञ्च पामोज्जं, पत्थेय्य साधुसम्पतो.
परिग्गण्हन्ति येकामे, हिं सन्तिते तदत्थिका;
परिच्चत्तं न हिं सन्ति, मुत्तं वण्णेन्ति साधवो.
निच्चुपक्कम्म ¶ पुट्ठोपि, कायो वेरीवसा नुगो;
अचिरंयेव भूसायी, युत्तोव त मुपेक्खितुं.
रक्खितोपि अगुत्तोव, कायो भयमुखे ठितो;
तस्मा काय मुपेक्खित्वा, चरेधम्म मछम्भितो.
पुट्ठो ¶ पुट्ठोपि यंकायो, भुवि रोगासयीसयी;
कतंकतं मुधातो न, तदत्थं दुच्चरे चरे.
पापं ¶ करोति योबालो,
पुट्ठुं कायं तिदुब्भरं;
भूम्यं कायं ठपेत्वान,
अनाथो सो अपायिको.
वेरीवसा नुगं कायं,
बालो पोसेति दुच्चरो;
पोसेन्तो निरये पक्को,
कायो भूम्यं विकारगू.
पापं ¶ माकर कायत्थं, कायो वेरी वसानुगो;
भूम्यं सेस्सति वेकारी, पापिको निरयं गतो.
अमय्हं मय्हसञ्ञाय,
कायं रोगवसानुगं;
पोसं पत्तो महाजानिं,
नोकासो धम्म मिक्खितुं.
कायापेक्खाय ¶ नोकासो,
धम्मं दट्ठुं रहोगतो;
उपेक्खायेव ओकासो,
दुक्खिता म्ह अपेक्खया.
चित्त ¶ संसोधका पक्का, कायसंसोधका नवा;
सोधे चित्तंव पक्कत्थं, नकायं भवभीरुको.
चित्तसङ्खरणं ¶ साधु, तं सङ्खतं पभस्सरं;
नसाधु कायसङ्खारो, सङ्खतोप्यसुभोव सो.
सभाव मलिनं कायं, निम्मलाय कथं करे;
आगन्तुमलिनं चित्तं, सक्का कातुं सुनिम्मलं.
आधिब्याधि ¶ परोताय, अज्जस्वेवा विनासिना;
कोहिनाम सरीराय, धम्मापेतं समाचरे.
सभावजेगुच्छं कायं, सोभेतुंनेवसक्कुणे;
चित्तं वा लङ्कतं सोभं, सीलादि गन्धवासितं.
सचे ¶ भायथ दुक्खस्स, सचे वो दुक्ख मप्पियं;
माकत्थ पापकं कम्मं, आविवा यदिवा रहो.
किलेसा गन्तुमलंचित्तं, पभस्सर सभाविकं;
तदागन्तुमलं धोव, चित्तं धोते पभस्सरं.
किलेसा ¶ गन्तुमलंचित्तं, उपक्कमेन सोधये;
सुविसुद्ध मनायेव, उत्तरिंसु भवण्णवा.
काये मलमुपेक्खाय, चित्ते मलंव धोवतु;
चित्ते हि निम्मलेसन्तो, पूतिकायोपि पूजितो.
कायरोगं ¶ तितिक्खाय, चित्तरोगं चिकिच्छतु;
सुखितो कायरोगीपि, चित्ते निरामये सति.
कायरोगे बहू वेज्जा, बुद्धुत्तिव मनोगदे;
इधापि कायिको सन्तो, अनन्ताव मनोरुजा.
सीसदड्ढ ¶ मुपेक्खाय, निब्बातु रागपावकं;
खिप्पं असुभ सञ्ञाय, निच्चदड्ढं भवेभवे.
सुभाय उट्ठितं रागं, असुभाय निवारये;
सोरागो सादितं जन्तुं, चत्वापायं नयिस्सति.
पण्डितानं ¶ मलं मानो, सोत्तुक्कंसेन पाकटो;
माखो अत्तान मुक्कंसे, माविभावे सकंमलं.
गुणं पटिच्च गुणीनं, अहंमानो समुट्ठहे;
मरणं अनुचिन्ताय, धजंमानं निपातय.
एको ¶ कायविवेकेसी, कत्वा किलेसनिग्गहं;
वसे चित्तविवेकेसी, उभो पधि विवेकादा.
अदिट्ठे असुते ठाने, वसेय्य मोचनत्थिको;
अस्सादंहि निवारेतुं, दिट्ठे सुते तिदुक्करं.
अदिट्ठे ¶ असुते रञ्ञे, वसेय्यि न्द्रियगोपको;
वारेतुं विसयाकिण्णे, चक्खुसोतं तिदुक्करं.
रागं असति उप्पन्नं, सन्ताभुजेन वारये;
बाहिरे राग मुप्पन्नं, अन्तो असुभचिन्तया.
रागं ¶ छिन्दाति बुद्धाणं, सरं भिक्खु रहोगतो;
पस्सं कायेध जेगुच्छं, लभेय्या सिट्ठमोचनं.
कायं असुभतोपस्स, कल्लकालेव दस्सनं;
मोघं कालं नखीयेय्य, भवेय्युंस्वेपिआतुरा.
कायं ¶ जेगुच्छतोपस्स, बाल्यन्तो पच्चवेक्खिय;
आदो किञ्चि जिगुच्छाय, जिगुच्छेय्यायतिं भुसं.
कायादिनव मिक्खेय्य, दानि किञ्चिपि दस्सनं;
आयतिं मग्गलाभाय, भवेय्य उपनिस्स यो.
इत्थीन ¶ मङ्गमङ्गानि, नपस्सेय्य नचिन्तये;
तदासा उभतो भट्ठा, सुगत्या सासनापिच.
इत्थिरूप सराकड्ढा, भट्ठा बहूव सासना;
इहापि दुक्खिता हुत्वा, ते पेच्च अतिदुक्खिनो.
पुंमनो ¶ परियादाय, इत्थिरूपसरा ठिता;
तस्सम मञ्ञ मेकम्पि, नविज्जतेव सब्बधि.
सल्लपे ¶ असिहत्थेन, पिसाचेनापि सल्लपे;
आसदे आसिविसेपि, अग्गिक्खन्धेपि आसदे;
नत्वेव मातुगामेन, एकेकाय सुपेसलो.
कामं असुभचिन्ताय, ब्यापादं स्नेहचेतसा;
विहिंसं करुणायेहि, वितक्कग्गी तयोसमे.
असमेत ¶ वितक्कग्गी, थुसरासिम्हि खाणुव;
अथिरा सासने तापी, तेपच्छाअतितापिनो.
असुभा ¶ पगमे लोका, तं मेत्तायुपसङ्कमे;
सुभाविताहि एताहि, जहेलोके पियापियं.
गतट्ठितादो उप्पन्ने, वितक्कग्गी तयो समे;
आतापी पहितत्तोति, एवंभूतो पवुच्चति.
विवादप्पत्तो ¶ दुतीयो, केनेको विवदिस्सति;
तस्सते सग्गकामस्स, एकत्त मुपरोचितं.
सिनिहप्पत्तो दुतीयो, कमेका सिनिहिस्सति;
तस्सते मोक्खकामस्स, एकत्त मुपरोचितं.
पुरतो ¶ पच्छतोवापि, अपरो चे नविज्जति;
तस्सेव फासु भवति, एकस्स वसतो वने.
सुखञ्च काम मयिकं, दुक्खञ्च पविवेकिकं;
पविवेकं दुक्खं सेय्यो, यञ्चे काममयं सुखं.
योच ¶ वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं.
सुञ्ञागारं ¶ पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुस्सी रति होति, सम्माधम्मं विपस्सतो.
यतोयतो ¶ सम्मसति, खन्धानं उदयब्बयं;
लभति पीतिपामोज्जं, अमतं तं विजानतं.
इच्चुत्तं धम्मपामोज्जं, विवेकजं रसाधिकं;
इच्छन्तो सीलवा भिक्खु, अनिवत्तित वीरियो.
वना वासे वसित्वान, अप्पिच्छादिगुणावहो;
पलि बोधे समुच्छिज्ज, भावेय्येवंरहोगतो.
काये ¶ जेगुच्छपुञ्जानि, रूपं रुप्पनभावतो;
तस्सिता वेदना सञ्ञा, सङ्खाराच ततोपरे.
विञ्ञाणञ्च इमेपञ्च, खन्धा रासत्थतो मता;
तेचानिच्च दुक्खा नत्ता, उपादा वयधम्मिनो.
फेणपिण्डू ¶ पमं रूपं, वेदना पुप्फुळूपमा;
मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा.
मायूपमन्ति विञ्ञाणं, दस्सिते सब्ब दस्सिना;
उपमाहि समस्से य्य, पञ्चक्खन्धे असारके.
याव ¶ ब्याति निम्मिस्सति,
कोटिलक्खातहिंखणे;
खन्धा भिज्जन्ति हुत्वान,
अनिच्चानाम ते ततो.
भय पीळिततो दुक्खा, अनत्ता अविधेय्यतो;
खन्धाव होन्ति भिज्जन्ति, अञ्ञो कोचि नलब्भति.
खन्धा ¶ निच्चा खयट्ठेन, भयट्ठेन दुखाचते;
अनत्ता सारकट्ठेन, इति पस्से पुनप्पुनं.
भाणूदये कयं एन्ति, हेमन्ते पतितुस्सवा;
रागा मानाच सब्बेवं, सत्या निच्चानुपस्सने.
सीहनादं ¶ वनेसुत्वा, संवेजेन्ति ससोतका;
वेहप्फलापि लोकेवं, जिनेरित तिलक्खणं.
वेदनादीनि ¶ नामानि, नामरूपद्वयंव ते;
तण्हाविज्जाच कम्मादि, नामरूपस्स पच्चया.
नामरूपं परिग्गय्ह, ततो तस्सच पच्चयं;
हुत्वा अभावतो निच्चा, उदयब्बय पीळना.
दुक्खा अवसवत्तित्ता, अनत्तातितिलक्खणं;
आरोपेत्वाव सङ्खारे, सम्मसन्तो पुनप्पुनं.
पापुणेय्या ¶ नुपुब्बेन,
सब्बसंयोजन क्खयं;
तम्पत्तो अरहा भिक्खु,
भवतिण्णो सुनिब्बुतो.
नतुम्हं ¶ भिक्खवे रूपं, तं जहेथाति वुत्ततो;
मेमेतन्ति उपादानं, पञ्चक्खन्धे विनासये.
पुत्ता मत्थि धना मत्थि, इति बालो विहञ्ञति;
अत्तापि अत्तनो नत्थि, कुतोपुत्तोकुतोधनं.
इच्चुत्त मनुचिन्ताय, अत्ताति अत्थिमेतिवा;
सञ्ञं नासेय्य खन्धाव, अत्थीति आभुजे बुधो.
खन्धनास ¶ मनाभुज्ज, मतो मे पुत्तको इति;
सोचन्ति परिदेवन्ति पुत्तोनत्थि नसोमतो.
भिज्जमानेसु ¶ खन्धेसु, अत्तसञ्ञी अनत्तेसु;
नादिकाल विपरिता, महाजानीयतं गता.
भिज्जमानेसु खन्धेसु, लग्गा रत्ता ममायिता;
नारीपुमादि सञ्ञाय, विपरेता अनादिके.
नादिकाल ¶ विपरितो, अत्तसञ्ञी अनत्तनि;
भिज्जमानेसु खन्धेसु, जह त्ताति ममायनं.
अभिण्हुप्पत्तियायेव, भिज्जमानो नञ्ञयति;
अनिच्चलक्खणं छन्नं, तं चिन्तेय्य सुपञ्ञवा.
असन्तेयेव ¶ लग्गन्ता, नमुच्चन्ति भवत्तया;
नत्थि सन्तेसु लग्गन्ता, रूपक्खन्धा दिके स्विध.
तण्हा गिज्झति मेतन्ति, मानो अहन्ति मञ्ञति;
दिट्ठि गण्हाति अत्ताति, एते पपञ्चका तयो.
ममे ¶ त मह मत्ताति, पपञ्चानं वसानुगो;
गण्हन्तो भव पङ्कम्हि, निम्मुग्गोव भयानके.
नमे नाहं नअत्ताति, एतेहि विवदं करे;
विवदन्ताव मुच्चन्ति, भवपङ्का भयानका.
नमे ¶ नाहं नअत्ताति, दट्ठब्बन्ति जिनेरितं;
तथेव सब्बदा मञ्ञे, मा पपञ्च वसानुगो.
लोको विवदि बुद्धेन, नलोकेन कदाचिसो;
अनत्ताति जिनुद्दिट्ठं, लोको अत्ताति मञ्ञति.
मो ¶ लोकेन समो होतु,
तस्समो किंतदुत्तरे;
अन्धिभूतो अयंलोको,
सम्बुद्धस्स विरोधिको.
सम्बुद्धस्स वसं न्वेतु, सन्झादि भयतज्जितो;
तब्बसंयेव अन्वेन्तो, भवतिण्णो भविस्सति.
अनत्ताति ¶ गिरा सच्चा, अत्ताति वचनं मुसा;
मुसाय विवदे लोको, बुद्धेन सच्च वादिना.
तुरङ्गवजगामम्हा, पुरिमे चमक्य कानने;
वसता अग्गधम्मेन, थेरेन रचितो अयं.
अरिमत्तेय्य बुद्धस्स,
धम्म स्सुतक्खणे भवे;
खीणासवो महापञ्ञो,
पुञ्ञेन तेन सावकोति.