📜

अप्पमादावह पकिण्णकनिद्देस

.

संविज्जन्ति ध लोकस्मिं,

बहू जीवितकप्पना;

गहेत्वा पत्त मुञ्छो यो,

जीविकानं स लामको.

.

सुकुलाच तदुपगा, कामभोगा नपेक्खिनो;

न भयट्टा न इणट्टा, नेव आजीव कारणा.

.

नालंव गिहिना ब्रह्म, चरियाय अखण्डितं;

घरावासो तिसम्बाधो, पब्बज्जाव निरालया.

.

भवपङ्का पमुच्चाम, तिवित्तिण्णा भयानका;

पटिपत्ति यिमायाति, कत्वा तदुपगा इमे.

.

उत्तिट्ठे नप्पमज्जेय्य, धम्मं चरितं सुचरे;

धम्मचारी सुखंसेति, अस्मिंलोके परम्हिच.

.

स्वागता वत तेभिक्खू, पत्ता सम्बुद्धपुत्त तं;

गिहि बन्धन पुच्छिज्ज, सुखिता सासने रता.

.

कतपुञ्ञ विसेसाव, एते सुलद्ध दुल्लभा;

छट्टेत्वापि महारज्जं, नेदिसं लद्ध मञ्ञदा.

.

स्वागता सुगती होन्तु, मादुग्गती पमादिनो;

दुस्सीला चे गमिस्सन्ति, अपायं तिभयानकं.

.

गिहिभोगा परीहिन्नो, सामञ्ञत्तञ्च दूभतो;

परिधंसमानो पकिरेति, छवालातंव नस्सति.

१०.

कुसो यथा दुग्गहितो, हत्थमेवा नुकन्तति;

सामञ्ञं दुप्परामट्ठं, निरया युप कड्ढति.

११.

यंकिञ्चि सिथिलं कम्मं, संकिलिट्ठञ्च यंकतं;

सङ्कस्सरं ब्रह्मचरियं, नतंहोति महप्फलं.

१२.

करियाचे करिया वेनं, दळ्हमेनं परक्कमे;

सिथिलोहि परिब्बजो, भिय्यो आकिरते रजं.

१३.

इति वुत्तं मुनिन्देन, नुस्सरं अनि वत्तितो;

सदा अलिन चित्तेन, चरेय्य बुद्धसावको.

१४.

रागं असुभचिन्ताय, दोसं मेत्ताय वारये;

मरणेन धजंमानं, सम्बुद्धे तिक्ख सद्धिको.

१५.

असुभा कामवितक्कं, मेत्ता ब्यापाद तक्कितं;

विहिंसं करुणायेव, निवारेय्य सदासतो.

१६.

बुद्धाणत्ति सदातीतो, मिच्छावितक्क पीळितो;

पापधम्मेहि संकिण्णो, सोनिच्चापाय गामिको.

१७.

धोवित्वा पत्तिमलानि, पुनातिक्कम संवुतो;

मिच्छावितक्क सञ्छेदी, दूरो अपाय गामितो.

१८.

खीणासवत्त बुद्धत्तं, निय्यानिक न्तरा यिकं;

सीहनादं चतुट्ठाने, वेसारज्जो जिनो नदि.

१९.

सीलं निय्यानिकं नाम, आपत्ति अन्तरायिकं;

अन्तराय मनापज्ज, निय्यानेव पतिट्ठतु.

२०.

निय्यानिकाच असुभा, सुभसञ्ञा न्तरायिका;

अन्तराय मनापज्ज, निय्यानेव पतिट्ठतु.

२१.

नानापत्ति पकिण्णोपि, पाराजिका वसेसको;

सो मित्यत्त पणीधीहि, लज्जीयेव विसोधको.

२२.

अलज्जीकम्म किण्णोपि,

संवेजेत्वा सुमित्तिको;

लज्जीयेव विसोधेन्तो,

मतकोव असोधको.

२३.

यो पुब्बेव पमज्जित्वा, पच्छासो नप्पमज्जति;

सोमं लोकं पभासेति, अब्भामुत्तोवचन्दिमा.

२४.

धुरंकत्वा धिपतयो, यो पुञ्ञेसु परक्कमे;

तस्स निय्यानिकं कम्मं, किंनामकं नसिज्झते.

२५.

पच्चते मुनिनो भत्तं, थोकंथोकं घरेघरे;

पिण्डिकायेव जीवन्तु, मापज्जन्तु अनेसनं.

२६.

धोवेय्या पत्तिमगानि, वुट्ठान देसनम्बुहि;

संवरिस्सन्ति चित्तेन, सीलं धोतस्स निम्मलं.

२७.

बुद्धाणातिक्कमापत्ति , निग्गहे रागदोसके;

नत्थि सञ्चिच्च आपत्ति, लजीव सो पवुच्चति.

२८.

वाणिज्ज कसिकादीहि, नाहारेट्ठि धसासने;

धुर द्वयंव किच्चं तं, नाञ्ञकिच्चेहि हापये.

२९.

निग्गण्हेय्य सकंचित्तं, किट्ठादिं विय दुप्पसुं;

सतिमा सम्पजानोच, चरे सब्बिरियापथे.

३०.

यथा थम्भे निबन्धेय्य, वच्छं दमं नरो इध;

बन्धेय्येवं सकंचित्तं, सतिया रम्मणे दळ्हं.

३१.

अधिसीलाधिचित्तानं, अधिपञ्ञाय सिक्खनं;

भिक्खु किच्चत्तयं एतं, करोन्तोव सुभिक्खुको.

३२.

पञ्चाट्ठ दस सीलानि, नाधिसीलं तदुत्तरि;

पातिमोक्खं अधिसीलं, पब्बता धिक मेरुव.

३३.

पातिमोक्खं विसोधेन्तो, अप्पेव जीवितं जहे;

पञ्ञत्तं लोकनाथेन, नभिन्दे सीलसंवरं.

३४.

सीलेना तिक्कमं थुल्लं, परियुट्ठं समाधिना;

पञ्ञाया नुसयं सण्हं, किलेसं भिक्खु भिन्दति.

३५.

सासनस्सादि सीलंव, मज्झे तस्स समाधिव;

पञ्ञाव परियोसानं, कल्याणाव इमेतयो.

३६.

महापुञ्ञे ठितं सीलं, समाधि अप्पना गतं;

चतुमग्ग युता पञ्ञा, एतं सिक्खत्तयं मतं.

३७.

सीलनलक्खणं सीलं, दुस्सील्य धंसनं रसं;

हिरोत्तप्प पदट्ठानं, सुचि पच्चुपट्ठानकं.

३८.

ससीलगुत्ति नाथोच, दुन्निगहो विसारदो;

धम्मट्ठीतीति पञ्चेते, गुणा वेनयिके मता.

३९.

आदि कल्राण संवेदी, सीलमत्तट्ठ भिक्खवो;

उद्धं कल्याण लाभाय, अलिनो अनिवत्तिको.

४०.

धोवित्वा पत्तिमलानि, वुट्ठान देसन म्बुहि;

सुद्धसीले ठितोयेव, एवं चिन्तेय्य पञ्ञवा.

४१.

सम्पुद्धोरस पुत्ताव, बुद्धुरोजा नुस्सावना;

सम्भूता पितु दायादा, पुत्तानाम सभावतो.

४२.

खीरं पित्वाव जीवन्ति, जातापि इध पुत्तका;

परियत्ति जिनक्खीरं, पित्वाव जिनपुत्तका.

४३.

दायोच नाम बुद्धस्स, धम्मामिस वसाद्विधा;

मग्गञाणा दयो धम्मो, चत्तारो पच्चयामिसा.

४४.

चिर मामिस दायादा, राजपूजादि गाहिनो;

दाया मिस्सग्गहं निच्छि, सद्धम्म गरुको जिनो.

४५.

लक्ख कप्प चतुस्सङ्ख्य, कालं विचित निच्चितं;

धम्मदायं नविन्दम्हा, बुद्धपुत्तापि येमयं.

४६.

बुद्धवारित दायादा, सद्धम्मदाय बाहिरा;

पुत्तापि सत्थुदासाभा, भुत्तमत्ता हि दासका.

४७.

भद्दन्त राहुलस्सेव, दायं नोपि अदा जिनो;

नादियिम्हा पमादाय, तं दायं कुसलन्तकं.

४८.

धम्मदायादा मेभिक्खवे तुम्हेभवथ,

माआमिस दायादा;

इति वुत्तं मुनिन्देन,

सावकेसु दयावता.

४९.

इमाय बुद्धवाचाय, बुद्धसन्तक तं सरे;

द्विन्नं आमिसअ दायाद, भावस्सच निवारणं.

५०.

रज्जे चण्डालपुत्ताव, सद्धम्मचक्क वत्तिनो;

पुत्ता होन्तापि दायेस्मिं, निरासा तिव निन्दिता.

५१.

मिच्छाजीव समापन्ना, अच्चासा पच्चयामिसे;

महाजानीय सम्पत्ता, मोघकत्वा तिदुल्लभं.

५२.

गिहिकामे पहायागो, परवन्तोसु लग्गितो;

गङ्गातिण्णो तळाकम्हि, निमुग्गोवा तिनिन्दितो.

५३.

चीवरे पिण्डपातेच, पच्चये सयनासने;

एतेसु तण्ह माकासि, मालोकं पुनरागमि.

५४.

इतिवुत्ता नुसारेन, पच्चवेक्खण सुद्धिया;

आमिसेसु हने आसं, पुत्तमंसु पमं सरं.

५५.

सेय्यो अयोगुळो भुत्तो,

तत्तो अग्गिसिखूपमो;

यञ्चे भुञ्जेय्य दुस्सीलो,

रट्ठपिण्डं असञ्ञतो.

५६.

इतिवुत्तं नुचिन्तेन्तो, वज्जे दुस्सील भावतो;

सीले ठितोव भुञ्जेय्य, मादित्त गुळकं गिलि.

५७.

अन्नान मथो पानानं,

खादनीयान मथोपि वत्थानं;

लद्धान सन्निधिं करिया,

नच परित्तसे तानि अलभमानो.

५८.

अञ्ञाहि लाभुपनिसा, अञ्ञा निब्बान गामिनी;

सक्कारं नाभिनन्देय्य, विवेक मनुब्रूहये.

५९.

अकत्वा आमिसे आसं,

सद्धम्मेयेव आसिको;

अप्पमत्तो समारद्धो,

धम्मदायं लभिस्सति.

६०.

परियत्तिं विना सेय्यं, नलभन्ति बुधाअपि;

सेय्यत्थिकोव सिक्खेय्य, नेव पूजादि कारणा.

६१.

भवनिस्सरणत्थंव , सिक्खे ना लग्गदूपमो;

तथूपमाय सिक्खन्तो, अपायेसु पतिस्सति.

६२.

सिक्खितेन अमानत्थं, नसाधु मानथद्धिको;

मुदुभावाय सिक्खित्वा, दमेन्तो मुदुको भवे.

६३.

रागं दोसं धजंमानं, सिक्खन्तोपि विवज्जये;

दहरापि हि मिय्यन्ति, नत्थि वस्सग्गतो मतं.

६४.

सद्धंतिक्खेय्य बुद्धेन, रागं असुभ चिन्तया;

मरणेन धजंमानं, दोसं मेत्ताय वारये.

६५.

एतेहि चतुरक्खेहि, गन्थं सिक्खेय्य सं वुतो;

सिक्खन्तस्सेहि रक्खेहि, नकोचि संकिलेसिको.

६६.

बुद्धवाचम्पि सज्झाय, एतेपि मनसीकर;

वुत्तो धम्मविहारीति, एदिसो सासने वरो.

६७.

गरून मुपदेसेन,

चतुरक्खो सुसीलवा;

अप्पस्सुतोपि पासंसो,

भिय्योयेव बहुस्सुतो.

६८.

सातं सेवक्खणेवप्पं, तंहेत्वा नन्तादुक्खन्ति;

धीरो आसं हने कामे, खुरधारमधूपमे.

६९.

योध कामे सुखंमञ्ञि,

न सो दुक्खा विमुच्चति;

माताहि ब्यग्घ मन्वेन्तो,

वछो मुत्तो कथंभया.

७०.

तिरच्छा पेत लद्धब्बे, नासं कामसुखे करे;

भायितब्ब सुखं तञ्हि, तस्मिं लग्गा महातपा.

७१.

लद्धा कामसुखं बाला, पमोदन्ति नपण्डिता;

पसुपक्खीभि लद्धब्बं, अनन्तदुक्ख कारणं.

७२.

लद्धा धम्मरतिंविञ्ञू, मोदन्ति न अपण्डिता;

अनोम सत्त परिभोगं, भगनिस्सरणावहं.

७३.

हीनकम्मं पटिच्छन्नं, कामस्सादं नपत्थये;

धम्मे पीतिञ्च पामोज्जं, पत्थेय्य साधुसम्पतो.

७४.

परिग्गण्हन्ति येकामे, हिं सन्तिते तदत्थिका;

परिच्चत्तं न हिं सन्ति, मुत्तं वण्णेन्ति साधवो.

७५.

निच्चुपक्कम्म पुट्ठोपि, कायो वेरीवसा नुगो;

अचिरंयेव भूसायी, युत्तोव त मुपेक्खितुं.

७६.

रक्खितोपि अगुत्तोव, कायो भयमुखे ठितो;

तस्मा काय मुपेक्खित्वा, चरेधम्म मछम्भितो.

७७.

पुट्ठो पुट्ठोपि यंकायो, भुवि रोगासयीसयी;

कतंकतं मुधातो न, तदत्थं दुच्चरे चरे.

७८.

पापं करोति योबालो,

पुट्ठुं कायं तिदुब्भरं;

भूम्यं कायं ठपेत्वान,

अनाथो सो अपायिको.

७९.

वेरीवसा नुगं कायं,

बालो पोसेति दुच्चरो;

पोसेन्तो निरये पक्को,

कायो भूम्यं विकारगू.

८०.

पापं माकर कायत्थं, कायो वेरी वसानुगो;

भूम्यं सेस्सति वेकारी, पापिको निरयं गतो.

८१.

अमय्हं मय्हसञ्ञाय,

कायं रोगवसानुगं;

पोसं पत्तो महाजानिं,

नोकासो धम्म मिक्खितुं.

८२.

कायापेक्खाय नोकासो,

धम्मं दट्ठुं रहोगतो;

उपेक्खायेव ओकासो,

दुक्खिता म्ह अपेक्खया.

८३.

चित्त संसोधका पक्का, कायसंसोधका नवा;

सोधे चित्तंव पक्कत्थं, नकायं भवभीरुको.

८४.

चित्तसङ्खरणं साधु, तं सङ्खतं पभस्सरं;

नसाधु कायसङ्खारो, सङ्खतोप्यसुभोव सो.

८५.

सभाव मलिनं कायं, निम्मलाय कथं करे;

आगन्तुमलिनं चित्तं, सक्का कातुं सुनिम्मलं.

८६.

आधिब्याधि परोताय, अज्जस्वेवा विनासिना;

कोहिनाम सरीराय, धम्मापेतं समाचरे.

८७.

सभावजेगुच्छं कायं, सोभेतुंनेवसक्कुणे;

चित्तं वा लङ्कतं सोभं, सीलादि गन्धवासितं.

८८.

सचे भायथ दुक्खस्स, सचे वो दुक्ख मप्पियं;

माकत्थ पापकं कम्मं, आविवा यदिवा रहो.

८९.

किलेसा गन्तुमलंचित्तं, पभस्सर सभाविकं;

तदागन्तुमलं धोव, चित्तं धोते पभस्सरं.

९०.

किलेसा गन्तुमलंचित्तं, उपक्कमेन सोधये;

सुविसुद्ध मनायेव, उत्तरिंसु भवण्णवा.

९१.

काये मलमुपेक्खाय, चित्ते मलंव धोवतु;

चित्ते हि निम्मलेसन्तो, पूतिकायोपि पूजितो.

९२.

कायरोगं तितिक्खाय, चित्तरोगं चिकिच्छतु;

सुखितो कायरोगीपि, चित्ते निरामये सति.

९३.

कायरोगे बहू वेज्जा, बुद्धुत्तिव मनोगदे;

इधापि कायिको सन्तो, अनन्ताव मनोरुजा.

९४.

सीसदड्ढ मुपेक्खाय, निब्बातु रागपावकं;

खिप्पं असुभ सञ्ञाय, निच्चदड्ढं भवेभवे.

९५.

सुभाय उट्ठितं रागं, असुभाय निवारये;

सोरागो सादितं जन्तुं, चत्वापायं नयिस्सति.

९६.

पण्डितानं मलं मानो, सोत्तुक्कंसेन पाकटो;

माखो अत्तान मुक्कंसे, माविभावे सकंमलं.

९७.

गुणं पटिच्च गुणीनं, अहंमानो समुट्ठहे;

मरणं अनुचिन्ताय, धजंमानं निपातय.

९८.

एको कायविवेकेसी, कत्वा किलेसनिग्गहं;

वसे चित्तविवेकेसी, उभो पधि विवेकादा.

९९.

अदिट्ठे असुते ठाने, वसेय्य मोचनत्थिको;

अस्सादंहि निवारेतुं, दिट्ठे सुते तिदुक्करं.

१००.

अदिट्ठे असुते रञ्ञे, वसेय्यि न्द्रियगोपको;

वारेतुं विसयाकिण्णे, चक्खुसोतं तिदुक्करं.

१०१.

रागं असति उप्पन्नं, सन्ताभुजेन वारये;

बाहिरे राग मुप्पन्नं, अन्तो असुभचिन्तया.

१०२.

रागं छिन्दाति बुद्धाणं, सरं भिक्खु रहोगतो;

पस्सं कायेध जेगुच्छं, लभेय्या सिट्ठमोचनं.

१०३.

कायं असुभतोपस्स, कल्लकालेव दस्सनं;

मोघं कालं नखीयेय्य, भवेय्युंस्वेपिआतुरा.

१०४.

कायं जेगुच्छतोपस्स, बाल्यन्तो पच्चवेक्खिय;

आदो किञ्चि जिगुच्छाय, जिगुच्छेय्यायतिं भुसं.

१०५.

कायादिनव मिक्खेय्य, दानि किञ्चिपि दस्सनं;

आयतिं मग्गलाभाय, भवेय्य उपनिस्स यो.

१०६.

इत्थीन मङ्गमङ्गानि, नपस्सेय्य नचिन्तये;

तदासा उभतो भट्ठा, सुगत्या सासनापिच.

१०७.

इत्थिरूप सराकड्ढा, भट्ठा बहूव सासना;

इहापि दुक्खिता हुत्वा, ते पेच्च अतिदुक्खिनो.

१०८.

पुंमनो परियादाय, इत्थिरूपसरा ठिता;

तस्सम मञ्ञ मेकम्पि, नविज्जतेव सब्बधि.

१०९.

सल्लपे असिहत्थेन, पिसाचेनापि सल्लपे;

आसदे आसिविसेपि, अग्गिक्खन्धेपि आसदे;

नत्वेव मातुगामेन, एकेकाय सुपेसलो.

११०.

कामं असुभचिन्ताय, ब्यापादं स्नेहचेतसा;

विहिंसं करुणायेहि, वितक्कग्गी तयोसमे.

१११.

असमेत वितक्कग्गी, थुसरासिम्हि खाणुव;

अथिरा सासने तापी, तेपच्छाअतितापिनो.

११२.

असुभा पगमे लोका, तं मेत्तायुपसङ्कमे;

सुभाविताहि एताहि, जहेलोके पियापियं.

११३.

गतट्ठितादो उप्पन्ने, वितक्कग्गी तयो समे;

आतापी पहितत्तोति, एवंभूतो पवुच्चति.

११४.

विवादप्पत्तो दुतीयो, केनेको विवदिस्सति;

तस्सते सग्गकामस्स, एकत्त मुपरोचितं.

११५.

सिनिहप्पत्तो दुतीयो, कमेका सिनिहिस्सति;

तस्सते मोक्खकामस्स, एकत्त मुपरोचितं.

११६.

पुरतो पच्छतोवापि, अपरो चे नविज्जति;

तस्सेव फासु भवति, एकस्स वसतो वने.

११७.

सुखञ्च काम मयिकं, दुक्खञ्च पविवेकिकं;

पविवेकं दुक्खं सेय्यो, यञ्चे काममयं सुखं.

११८.

योच वस्ससतं जीवे, अपस्सं उदयब्बयं;

एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं.

११९.

सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुस्सी रति होति, सम्माधम्मं विपस्सतो.

१२०.

यतोयतो सम्मसति, खन्धानं उदयब्बयं;

लभति पीतिपामोज्जं, अमतं तं विजानतं.

१२१.

इच्चुत्तं धम्मपामोज्जं, विवेकजं रसाधिकं;

इच्छन्तो सीलवा भिक्खु, अनिवत्तित वीरियो.

१२२.

वना वासे वसित्वान, अप्पिच्छादिगुणावहो;

पलि बोधे समुच्छिज्ज, भावेय्येवंरहोगतो.

१२३.

काये जेगुच्छपुञ्जानि, रूपं रुप्पनभावतो;

तस्सिता वेदना सञ्ञा, सङ्खाराच ततोपरे.

१२४.

विञ्ञाणञ्च इमेपञ्च, खन्धा रासत्थतो मता;

तेचानिच्च दुक्खा नत्ता, उपादा वयधम्मिनो.

१२५.

फेणपिण्डू पमं रूपं, वेदना पुप्फुळूपमा;

मरीचिकूपमा सञ्ञा, सङ्खारा कदलूपमा.

१२६.

मायूपमन्ति विञ्ञाणं, दस्सिते सब्ब दस्सिना;

उपमाहि समस्से य्य, पञ्चक्खन्धे असारके.

१२७.

याव ब्याति निम्मिस्सति,

कोटिलक्खातहिंखणे;

खन्धा भिज्जन्ति हुत्वान,

अनिच्चानाम ते ततो.

१२८.

भय पीळिततो दुक्खा, अनत्ता अविधेय्यतो;

खन्धाव होन्ति भिज्जन्ति, अञ्ञो कोचि नलब्भति.

१२९.

खन्धा निच्चा खयट्ठेन, भयट्ठेन दुखाचते;

अनत्ता सारकट्ठेन, इति पस्से पुनप्पुनं.

१३०.

भाणूदये कयं एन्ति, हेमन्ते पतितुस्सवा;

रागा मानाच सब्बेवं, सत्या निच्चानुपस्सने.

१३१.

सीहनादं वनेसुत्वा, संवेजेन्ति ससोतका;

वेहप्फलापि लोकेवं, जिनेरित तिलक्खणं.

१३२.

वेदनादीनि नामानि, नामरूपद्वयंव ते;

तण्हाविज्जाच कम्मादि, नामरूपस्स पच्चया.

१३३.

नामरूपं परिग्गय्ह, ततो तस्सच पच्चयं;

हुत्वा अभावतो निच्चा, उदयब्बय पीळना.

१३४.

दुक्खा अवसवत्तित्ता, अनत्तातितिलक्खणं;

आरोपेत्वाव सङ्खारे, सम्मसन्तो पुनप्पुनं.

१३५.

पापुणेय्या नुपुब्बेन,

सब्बसंयोजन क्खयं;

तम्पत्तो अरहा भिक्खु,

भवतिण्णो सुनिब्बुतो.

१३६.

नतुम्हं भिक्खवे रूपं, तं जहेथाति वुत्ततो;

मेमेतन्ति उपादानं, पञ्चक्खन्धे विनासये.

१३७.

पुत्ता मत्थि धना मत्थि, इति बालो विहञ्ञति;

अत्तापि अत्तनो नत्थि, कुतोपुत्तोकुतोधनं.

१३८.

इच्चुत्त मनुचिन्ताय, अत्ताति अत्थिमेतिवा;

सञ्ञं नासेय्य खन्धाव, अत्थीति आभुजे बुधो.

१३९.

खन्धनास मनाभुज्ज, मतो मे पुत्तको इति;

सोचन्ति परिदेवन्ति पुत्तोनत्थि नसोमतो.

१४०.

भिज्जमानेसु खन्धेसु, अत्तसञ्ञी अनत्तेसु;

नादिकाल विपरिता, महाजानीयतं गता.

१४१.

भिज्जमानेसु खन्धेसु, लग्गा रत्ता ममायिता;

नारीपुमादि सञ्ञाय, विपरेता अनादिके.

१४२.

नादिकाल विपरितो, अत्तसञ्ञी अनत्तनि;

भिज्जमानेसु खन्धेसु, जह त्ताति ममायनं.

१४३.

अभिण्हुप्पत्तियायेव, भिज्जमानो नञ्ञयति;

अनिच्चलक्खणं छन्नं, तं चिन्तेय्य सुपञ्ञवा.

१४४.

असन्तेयेव लग्गन्ता, नमुच्चन्ति भवत्तया;

नत्थि सन्तेसु लग्गन्ता, रूपक्खन्धा दिके स्विध.

१४५.

तण्हा गिज्झति मेतन्ति, मानो अहन्ति मञ्ञति;

दिट्ठि गण्हाति अत्ताति, एते पपञ्चका तयो.

१४६.

ममे त मह मत्ताति, पपञ्चानं वसानुगो;

गण्हन्तो भव पङ्कम्हि, निम्मुग्गोव भयानके.

१४७.

नमे नाहं नअत्ताति, एतेहि विवदं करे;

विवदन्ताव मुच्चन्ति, भवपङ्का भयानका.

१४८.

नमे नाहं नअत्ताति, दट्ठब्बन्ति जिनेरितं;

तथेव सब्बदा मञ्ञे, मा पपञ्च वसानुगो.

१४९.

लोको विवदि बुद्धेन, नलोकेन कदाचिसो;

अनत्ताति जिनुद्दिट्ठं, लोको अत्ताति मञ्ञति.

१५०.

मो लोकेन समो होतु,

तस्समो किंतदुत्तरे;

अन्धिभूतो अयंलोको,

सम्बुद्धस्स विरोधिको.

१५१.

सम्बुद्धस्स वसं न्वेतु, सन्झादि भयतज्जितो;

तब्बसंयेव अन्वेन्तो, भवतिण्णो भविस्सति.

१५२.

अनत्ताति गिरा सच्चा, अत्ताति वचनं मुसा;

मुसाय विवदे लोको, बुद्धेन सच्च वादिना.

१५३.

तुरङ्गवजगामम्हा, पुरिमे चमक्य कानने;

वसता अग्गधम्मेन, थेरेन रचितो अयं.

१५४.

अरिमत्तेय्य बुद्धस्स,

धम्म स्सुतक्खणे भवे;

खीणासवो महापञ्ञो,

पुञ्ञेन तेन सावकोति.