📜

कायपच्चवेक्खणा

.

नादिकाल विपरित, जन भूतत्थ दस्सिनो;

दातुमे कन्तिकस्सादं, सत्थु पादो तिमानितो.

.

सीसे पिलन्दिया मोदी, सम्बुद्ध चरण म्बुजं;

साधु तुट्ठिकरं ब्रूमि, सुकाय पच्चवेक्खणं.

.

योनिसो मनसीकत्वा, नादा विरुद्ध मञ्ञितं;

साधवो त मुदिक्खन्तु, मयापि मन्दबुद्धिनो.

.

इच्छितब्बान मायत्ता, तेसञ्च चयभावतो;

तदाकारेन वत्तिता, कायो जेगुच्छ पुञ्जको.

.

पुनप्पुनंव ओक्कम, ञाण मन्तो पवेसिय;

बाहिरंव अनालम्ब, इक्खणा पच्चवेक्खणा.

.

मंसच्छन्न ट्ठिरूपेव, मनोज वायु चालिते;

नारी गताति याचिन्ता, नेव सापच्चवेक्खणा.

.

सञ्ञादिट्ठिच चित्तञ्च, विपल्लासा इमेतयो;

त दाकारेन वत्तन्ति, अविज्जो त्थरिता भुसं.

.

आसा विपरिते येसं,

विपल्लासाति तेमता;

आसा आसिसना वुत्ता,

तण्हायेव सभावतो.

.

असुभेव सुभमिति, अनिच्चेएव निच्चतो;

दुक्खेयेव सुखंवाति, अनत्तनिव अत्ततो.

१०.

सञ्ञाणं दस्सनं चिन्ता,

द्वादसा कारतो तयो;

दिट्ठिसा चादि मग्गेन,

सेसा सेसेहि वज्झिता.

११.

तण्हा तस्सि ममेतन्ति, मानो मञ्ञि अहन्तिच;

यस्सि दिट्ठिच अत्ताति, पपञ्चा नामिमे तयो.

१२.

पपञ्चन्ति संसारं, तस्मा पपञ्चनामका;

भवयन्ते पयोजेन्ता, मोक्खं नादंसु ते चिरं.

१३.

भवपङ्के नि मुज्जन्ता, पपञ्चानं वसानुगा;

चिरस्सं दुक्खिता होन्ति, आरा निब्बानतो तिव.

१४.

नमे नाहं नअत्ताति, एतेहि विवदं करे;

भण्डन्ता विवदन्ता ते, निब्बानतो अदूरिनो.

१५.

विपल्लासे पपञ्चेच, द्वेपिएते पहातवे;

सोपच्चवेक्खितब्बे वं, कायो जेगुच्छपुञ्जको.

१६.

केसा लोमा नखादन्ता,

तण्हायापिच गोचरा;

तस्मा ते दट्ठुकामेन,

तण्हा निवारिता सदा.

१७.

लग्गिका छवियंयेव, तण्हा बाहिरगोचरा;

तस्मा एत्थ तचोवाह, सम्बुद्धो न बहिच्छविं.

१८.

एसा तचपरियन्त, पदेनापि निवारिता;

अतो छवि मनालम्ब, तचसीव मनेकरे.

१९.

जिगुच्छितानि छादेति, अट्ठि मंस तचादिनि;

ञाणेन छिन्दि तब्बाच, तस्मा छवीति वुच्चति.

२०.

छविं छेत्वा तचं पस्से,

तं छेत्वा मंसकादयो;

गब्भेवत्थूनि दीपेन,

यथा पञ्ञापदीपिको.

२१.

जेगुच्छो छविया कायो,

असुभोव सुभायते;

निच्छवा तचमत्तेन,

कथं सुभायते अयं.

२२.

न्हारुबन्धो ट्ठिसङ्घातो, मंसलोहि त लिम्पितो;

छवियाव विमोहेति, तचच्छन्नो इमं पजं.

२३.

वण्ण सण्ठान तोचेव,

गन्धो कासा सयेहिच;

जेगुच्छा पटिकुल्याच,

केसानाम न मेपिया.

२४.

एकेकं मनसीकत्वा, नये निच्चेव मादिना;

भावेतब्बा समारम्भ, यथापञ्ञायते तथा.

२५.

पूरितं मत्थलुङ्गस्स, सीसट्ठिपि जिगुच्छितं;

मुख नासक्खि कण्णादि, छिद्दा वछिद्द दुद्दसं.

२६.

पूति वायु विचरित, कुच्छिट्ठन्तानि लोहितं;

पित्तं सेम्हञ्च पप्फासं, हदयं यकनम्पि धी.

२७.

अन्न पानं मनुञ्ञम्पि, खेळ तिन्त मधोपरि;

दन्तेहि पिसितं स्वान, वमथूव जिगुच्छितं.

२८.

यावतायु अधोतेवा, मासये गिलितं ठितं;

किमिकूल समाकिण्णे, तहिमेवा सितासितं.

२९.

एतं उदरियं नाम, तम्हा पक्कासयं गतं;

दिनच्चये करीसन्तं, सा सयं तंद्वयम्पि धी.

३०.

पकासेत्वा पवेसेति, अन्नपानं महारहं;

पटिच्छन्नो निहरति, तमेव न्तो ठितं जनो.

३१.

पवेसे तं परिवतो,

निहरेको रहो लिनो;

मनुञ्ञंव पवीसन्ते,

निक्खमन्ते जिगुच्छितं.

३२.

जेगुच्छ पटिकुल्यानि, मंसन्हारु तचट्ठिनि;

नपियानि न तुट्ठानि, नेवइत्थी नपूपिसो.

३३.

हत्थ पाद मुखादीनि,

नत्थञ्ञानि जिगुच्छिता;

तत्था कुमारिका कञ्ञा,

मोहेन अत्थिसञ्ञिता.

३४.

पच्चेकं विनिभुत्तेस, केस लोम नखादिसु;

नत्थिकञ्ञा कुमारीवा, सम्पिण्डितेसु सा कुतो.

३५.

आकासोयेव कायाङ्ख्यो,

तचादि परिवारितो;

तथासीसं मुखंहत्थो,

पादोरु कटिआदयो.

३६.

थम्भादीस्विव गेहोति,

पिण्डिते स्वेसु सम्मुति;

कायोति इत्थिपोसोति,

संमुळ्हो तायरज्जति.

३७.

सन्तं चिन्तेय्य नासन्तं, सन्तं चिन्तयतो सुखं;

असन्तं अनुचिन्तेन्तो, नानादुक्खेहि तप्पति.

३८.

जवत्या विज्जमानेव, नाविज्जा विज्जमानके;

तस्मातंनामको मोहो, तण्हापिच तदन्विता.

३९.

पुंकायोवाथीकायोवा , मलासुचिजिगुच्छितो;

तस्समं नत्थिगारय्हं, य्वामलम्पि मलंकरे.

४०.

नत्थि कायसमोवेरी,

महानत्थकरो चीरं;

नत्थि कायसमो वञ्चो,

असुभोव सुभायते.

४१.

थीपुं सपरकायोति, पस्सतिपि नपस्सति;

जेगुच्छ पटिकुल्योति, सम्मा पस्सति पस्सति.

४२.

सुभोसुभोति मञ्ञन्ता,

धीति धीति जिनेरिते;

लोकालोका नधीयेसं,

भवा भवा वचारिनो.

४३.

भिय्योभिय्योव रागग्गि,

सुभोसुभोतिपस्सतो;

मन्दोमन्दोव सोअग्गि,

धीवधीवविपस्सतो.

४४.

बहुस्सुतोपि बालोव, असुभे सुभमञ्ञको;

असुभोति विपस्सन्तो, अप्पस्सुतोपिपण्डितो.

४५.

योच सिप्पानि जानेय्य, सतानि सहस्सानिपि;

कायेकजाननं सेय्यो, यञ्चे अञ्ञ विजानंनं.

४६.

कायमेकम्पि नञ्ञामि, बुद्धालद्धनयो अपि;

सुताच पण्डितात्यम्हा, युत्तोयेवा तिलज्जितुं.

४७.

सुभतोयेव मञ्ञामि, एवं जिगुच्छितम्पिनं;

मञ्च ञे पण्डितो त्याहु, अलमेवातिलज्जितुं.

४८.

काये असुभसञ्ञंयो, नलभामि कदाचिपि;

सुलद्ध सुगतो वादो, स्वारहोवातिलज्जितुं.

४९.

कायेन संसरन्तोपि, तदाकारं यथातथं;

भवेभवे अजानन्तो, ममायित्वाव तं चजिं.

५०.

कायेन संसरन्तोपि, नञ्ञा काय जिगुच्चतं;

निच्चुपादा ममायन्तो, पियायित्वाव तं चजिं.

५१.

कुभारं सारसञ्ञाय, पियायित्वाव हिंसकं;

अनन्तदुक्ख मापादिं, विपल्लासो भवेभवे.

५२.

महाजानीय पत्तोति, संवेजेत्वा सकंमनं;

दिरोकत जिनोवादो, अनिवत्तित वीरियो.

५३.

अदिट्ठपुब्ब मेतस्स, तथाकारंव पस्सतु;

किच्च मञ्ञ मुपेक्खाय, संसार भय भीरुको.

५४.

यञ्हिकिच्चं अपविट्ठं, अकिच्चं पन कयिरा;

उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.

५५.

येसञ्च सुसमारद्धा, निच्चं कायगता सति;

अकिच्चं ते नसेवन्ति, किच्चे सातत कारिनो;

सतानं सम्पजानानं, अत्थं गच्छन्ति आसवाति.

५६.

थोमेन्ता सोण्णं कायोर,

मुखक्खि त्यादिना इमं;

रत्ते मुट्ठे करोन्तेते,

अञ्ञेजने सयंविय.

५७.

कायसोभ्य पकासेता,

वाचा वे मारदेसना;

तदसोभ्य पकासेता,

वाचा सम्मुद्ध देसना.

५८.

असुभोति जिनुद्दिट्ठं, कायं सुभोति गाहिनो;

संमुळ्हाते न मुच्चन्ति, भवा बुद्ध विरोधिनो.

५९.

असुभोति जिनुद्दिट्ठं, कायं तथेव गाहिनो;

पण्डिता तेव मुच्चन्ति, भवा बुद्धमतानुगा.

६०.

सोधेन्तेलङ्करोन्तेव , मलासवन्तिकायतो;

अलं कायविसोधेन, बालोव तं गरुं करो.

६१.

गोपेन्तेव अरोगाय,

कायो रोगेनसंवसे;

गायगुत्तं मुधायेव,

चित्तगुत्तंव सात्थकं.

६२.

चन्दनादि विलित्तोपि,

मुत्तोमणि विभूसितो;

तंसभावोव सोकायो,

विस्सवन्तो ततोततो.

६३.

पतितेच अपतिते,

विसेसो नत्थि किञ्चिपि;

कायो चेमनुञ्ञो तम्हा,

पतितोपि तथासिया.

६४.

कायो मनुस्सजातीनं, तिरच्छान त्तभावतो;

जेगुच्छित तरोहोति, दुब्बिसोधोच दुब्भरो.

६५.

यथाजातेन कायेन, सक्का विहरितुं नच;

पच्चहं सोधनीयोच, धोवन मज्जनादिभि.

६६.

रत्तं पातुं छविं छेत्वा, सक्का डंसादयोपिनं;

छेत्वा मंस ट्ठिकादीनि, धीरो नालम्बितुं कथं.

६७.

लग्गन्ति छविमत्ते ये, मक्खिका सेदपा यथा;

थीपुं मुखादि सञ्ञाय, ते पमुळ्हा महातपा.

६८.

चारी अगोचरे कामे, लग्गालेपे कपीरिव;

बहूहि पीळिता रीहि, मरन्ति अतिदुक्खिनो.

६९.

रागारिं दुज्जयं जेय्युं, जयभुम्मासुभे चरा;

सीतानिस्सित लटुकी, सेनकंव महब्बलं.

७०.

कायधि ग्गोचरो वेसो,

जयभूबुद्ध दुत्तिया;

एत्थेव गोचरा होन्तु,

माभो कामे जयत्थिका.

७१.

काया सुभं विपस्सन्तु, दिब्ब क्खिनाप्य पस्सियं;

आयतिं मग्गलाभाय, तं दस्सनं भविस्सति.

७२.

धीचक्खुनाव धिक्कायं, पस्से न मंसचक्खुना;

उम्मिलित्वाव धीचक्खुं, विवेकट्ठो उदिक्खतु.

७३.

पञ्चङ्गानि यथा कुम्मो, चक्खादीनि निगूहये;

वेरी लभतु मोकासं, पञ्चद्वारा अरक्खिता.

७४.

चक्खुरूपेन संवासा, रागपुत्तं विजायति;

महानत्थकरो सोच, संवासं तेन वारये.

७५.

रूपादीसुसञ्जन्तीति, सत्ता इत्थ्यादि सञ्ञाय;

नत्वेव खन्धसञ्ञाय, तंसञ्ञिहि विरागिनो.

७६.

सकायेपरकायेच ,

आसं छिन्देय्य पण्डितो;

आसं छेत्वा सुखंसेति,

आसाय दुक्खिता पजा.

७७.

दस्सने सवने काय,

संसग्गे मेथुनेपिच;

निरासो सुखितो होति,

अनिरासोतिदुक्खितो.

७८.

बहीव सोधितं यस्स, न वन्तो जेगुच्छ पुञ्जकं;

तंकायं असुतंजान, तनुरागो सियात्तनि.

७९.

कायेविराग मिच्छन्तो, नुपस्सेय्य तदन्तरं;

अन्तोदस्सी अतप्पन्तो, लभे संसारमोचनं.

८०.

सत्ता सत्ता बहिट्ठेवा, सारंसारं ममायिनो;

सन्तोसन्तो विपस्सन्तो, नवानवायतिंभवे.

८१.

अलं अलं कत्वा कायं, मलामलासवन्तितो;

सोभं सोभं नये ठानं, मनं मनं प्यलं कतं.

८२.

संसग्गजातस्स भवन्ति स्नेहा,

स्नेहान्वयं दुक्ख मिदं पहोति;

आदिनवं स्नेहजंपेक्ख मानो,

एको चरेखग्ग विसाण कप्पो.

८३.

खिट्टा रति होति सहाय मज्झे,

पुत्तेसुच विपुलं होति पेमं;

पियविप्पयोगं विजिगुच्छमानो,

एको चरे खग्गविसाण कप्पो.

८४.

वंसो विसालोयथा विसत्तो,

पुत्तेसु दारेसुच याअपेक्खा;

वंसकळिरोव असज्जमानो,

एको चरे खग्गविसाण कप्पो.

८५.

कामं कामय मानस्स, तस्सचेतं समिज्झति;

अद्धा पीतिमनो होति, मच्चो लद्धा यदिच्छति.

८६.

तस्सचे कामयानस्स, छन्दजातस्स जन्तुनो;

तेकामा परिहायन्ति, सल्लविद्धोव रुप्पति.

८७.

योकामे परिवज्जेति, सप्पस्सेव पदा सिरो;

सोमं विसत्तिकं लोके, सतो समतिवत्तति.

८८.

खेत्तं वत्थुं तळाकंवा, गवस्सं दासपोरिसं;

थियो बन्धू पुथुकामे, योनरो अनुगिज्झति.

८९.

अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया;

ततोनं दुक्खमन्वेति, नावं भिन्न मिवोदकं.

९०.

तस्माजन्तु सदासतो, कामानि परिवज्जये;

ते पहाय तरे ओघं, नावं सित्वाव पारगू.

९१.

कामतो जायते सोको,

कामतो जायते भयं;

कामतो विप्पमुत्तस्स,

नत्थि सोको कुतो भयं.

९२.

सुभानुपस्सिं विहरन्तं, इन्द्रियेसु असंवुतं;

भोजनम्हि अमत्तञ्ञुं, कुसितं हीन वीरियं;

तंवे पसहति मारो, वातो रुक्खंव दुब्बलं.

९३.

असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं;

भोजनम्हिच मत्तञ्ञुं, सद्धं आरद्ध वीरियं;

तंवे नप्पसहति मारो, वातो सेलंव पब्बतं.

९४.

यथा अगारं दुच्छन्नं, वुट्ठि समति विज्झति;

एवं अभावितं चित्तं, रागो समतिविज्झति.

९५.

तदेवं पच्चवेक्खन्ति, ये ते रागग्गिदुब्बला;

पतिट्ठं सासने लद्धा, नुक्कण्ठा नलसा रता.

९६.

बुद्धावादं लभित्वापि, नाहंसक्का नवोम्हिति;

दोसं तण्हं अनासेन्तो, परिपक्को कदाभवे;

पुञ्ञकम्मं अकरोन्तो, परवज्जं अखमन्तो.

९७.

काय सङ्खारिका तण्हा, नीचानीचकराच सा;

चित्तसङ्खारिका सद्धा, उच्चा उच्चकराच सा.

९८.

दस्सनीये रता तण्हा, सद्धास्वाचारभत्तिका;

विकिण्णचारिका तण्हा, सद्धा विसदचारिनी.

९९.

मनोकिलेसिका तण्हा, सानुगानन्त दुक्खदा;

चित्तप्पसादिका सद्धा, अत्तानुग सुखावहा.

१००.

तण्हा सद्धान मिच्चेवं, विसेसं जान तत्वतो;

ञत्वा तण्हं विनासेय्य, सद्धंभावेय्य चेतसि.

१०१.

उच्छुकं यन्तपत्तम्पि, सञ्चुण्णितम्पि चन्दनं;

मधुरंव सुगन्धंव, मेत्तिव हिंसितोपि सं.

१०२.

अत्तच्छेदम्पि वासेति, सुगन्धेनिव चन्दनं;

सन्तो मेत्तासुगन्धेन, अत्तहिंसम्पि वासये.

१०३.

कदाचिपि न दुग्गन्धि, सुक्खं चुण्णम्पि चन्दनं;

तथेव दुक्खपत्तोपि, न सन्तो पापकारको.

१०४.

खमे वज्जं करेय्यत्थं, बुद्धखन्ति मनुस्सरं;

मेत्तातिन्तेन वेरीपि, नुपनाहो सियत्तनि.

१०५.

नगच्छति त मक्कोसो, ममेवा नत्थकारको;

इति ञत्वाव सप्पञ्ञो, नेव क्कोसेय्य किञ्चनं.

१०६.

अक्कोसो मं नआगच्छे,

तस्सेवा नत्थकारको;

इति ञत्वा तितिक्खेय्य,

न पच्चक्कोसनं करे.

१०७.

अक्कोसक नयं गण्हि,

पच्चक्कोसो न सो वरो;

बुधो तं नानुगाहेय्य,

मा सोव पापियो भवे.

१०८.

तण्हाविज्जाच मूलाद्वे, संसारविसपादपे;

सब्भत्ति सद्धम्मस्सुतं, द्वेयेव मधुरा फला.

१०९.

सोधे चित्त मुपक्कम्म, सुद्धं उपक्कमेन तं;

वहे सुखं असङ्खेय्यं, दुक्खं असोधितं मलि.

११०.

सोधितं सुगतिंनेति, दुग्गतिंव असोधितं;

चित्तं सोधेतु मालिम्पे, रागदोस मलेहि तं.

१११.

दोसेजा नासिता येन,

सासनेवत्थि सोनयो;

नत्थञ्ञत्थ तमादाय,

बुधो नासेतु तंद्वयं.

११२.

रनकुनवासि कतावासे, दगुंचेती पुरत्थिमे;

वसता अग्गधम्मेन, थेरेन रचितो अयन्ति.