📜
कायपच्चवेक्खणा
नादिकाल ¶ विपरित, जन भूतत्थ दस्सिनो;
दातुमे कन्तिकस्सादं, सत्थु पादो तिमानितो.
सीसे ¶ पिलन्दिया मोदी, सम्बुद्ध चरण म्बुजं;
साधु तुट्ठिकरं ब्रूमि, सुकाय पच्चवेक्खणं.
योनिसो मनसीकत्वा, नादा विरुद्ध मञ्ञितं;
साधवो त मुदिक्खन्तु, मयापि मन्दबुद्धिनो.
इच्छितब्बान ¶ मायत्ता, तेसञ्च चयभावतो;
तदाकारेन वत्तिता, कायो जेगुच्छ पुञ्जको.
पुनप्पुनंव ओक्कम, ञाण मन्तो पवेसिय;
बाहिरंव अनालम्ब, इक्खणा पच्चवेक्खणा.
मंसच्छन्न ¶ ट्ठिरूपेव, मनोज वायु चालिते;
नारी गताति याचिन्ता, नेव सापच्चवेक्खणा.
सञ्ञादिट्ठिच चित्तञ्च, विपल्लासा इमेतयो;
त दाकारेन वत्तन्ति, अविज्जो त्थरिता भुसं.
आसा ¶ विपरिते येसं,
विपल्लासाति तेमता;
आसा आसिसना वुत्ता,
तण्हायेव सभावतो.
असुभेव सुभमिति, अनिच्चेएव निच्चतो;
दुक्खेयेव सुखंवाति, अनत्तनिव अत्ततो.
सञ्ञाणं दस्सनं चिन्ता,
द्वादसा कारतो तयो;
दिट्ठिसा चादि मग्गेन,
सेसा सेसेहि वज्झिता.
तण्हा ¶ तस्सि ममेतन्ति, मानो मञ्ञि अहन्तिच;
यस्सि दिट्ठिच अत्ताति, पपञ्चा नामिमे तयो.
पपञ्चन्ति संसारं, तस्मा पपञ्चनामका;
भवयन्ते पयोजेन्ता, मोक्खं नादंसु ते चिरं.
भवपङ्के नि मुज्जन्ता, पपञ्चानं वसानुगा;
चिरस्सं दुक्खिता होन्ति, आरा निब्बानतो तिव.
नमे ¶ नाहं नअत्ताति, एतेहि विवदं करे;
भण्डन्ता विवदन्ता ते, निब्बानतो अदूरिनो.
विपल्लासे पपञ्चेच, द्वेपिएते पहातवे;
सोपच्चवेक्खितब्बे वं, कायो जेगुच्छपुञ्जको.
केसा ¶ लोमा नखादन्ता,
तण्हायापिच गोचरा;
तस्मा ते दट्ठुकामेन,
तण्हा निवारिता सदा.
लग्गिका छवियंयेव, तण्हा बाहिरगोचरा;
तस्मा एत्थ तचोवाह, सम्बुद्धो न बहिच्छविं.
एसा ¶ तचपरियन्त, पदेनापि निवारिता;
अतो छवि मनालम्ब, तचसीव मनेकरे.
जिगुच्छितानि छादेति, अट्ठि मंस तचादिनि;
ञाणेन छिन्दि तब्बाच, तस्मा छवीति वुच्चति.
छविं ¶ छेत्वा तचं पस्से,
तं छेत्वा मंसकादयो;
गब्भेवत्थूनि दीपेन,
यथा पञ्ञापदीपिको.
जेगुच्छो छविया कायो,
असुभोव सुभायते;
निच्छवा तचमत्तेन,
कथं सुभायते अयं.
न्हारुबन्धो ¶ ट्ठिसङ्घातो, मंसलोहि त लिम्पितो;
छवियाव विमोहेति, तचच्छन्नो इमं पजं.
वण्ण सण्ठान तोचेव,
गन्धो कासा सयेहिच;
जेगुच्छा पटिकुल्याच,
केसानाम न मेपिया.
एकेकं ¶ मनसीकत्वा, नये निच्चेव मादिना;
भावेतब्बा समारम्भ, यथापञ्ञायते तथा.
पूरितं मत्थलुङ्गस्स, सीसट्ठिपि जिगुच्छितं;
मुख नासक्खि कण्णादि, छिद्दा वछिद्द दुद्दसं.
पूति ¶ वायु विचरित, कुच्छिट्ठन्तानि लोहितं;
पित्तं सेम्हञ्च पप्फासं, हदयं यकनम्पि धी.
अन्न पानं मनुञ्ञम्पि, खेळ तिन्त मधोपरि;
दन्तेहि पिसितं स्वान, वमथूव जिगुच्छितं.
यावतायु ¶ अधोतेवा, मासये गिलितं ठितं;
किमिकूल समाकिण्णे, तहिमेवा सितासितं.
एतं उदरियं नाम, तम्हा पक्कासयं गतं;
दिनच्चये करीसन्तं, सा सयं तंद्वयम्पि धी.
पकासेत्वा ¶ पवेसेति, अन्नपानं महारहं;
पटिच्छन्नो निहरति, तमेव न्तो ठितं जनो.
पवेसे तं परिवतो,
निहरेको रहो लिनो;
मनुञ्ञंव पवीसन्ते,
निक्खमन्ते जिगुच्छितं.
जेगुच्छ ¶ पटिकुल्यानि, मंसन्हारु तचट्ठिनि;
नपियानि न तुट्ठानि, नेवइत्थी नपूपिसो.
हत्थ पाद मुखादीनि,
नत्थञ्ञानि जिगुच्छिता;
तत्था कुमारिका कञ्ञा,
मोहेन अत्थिसञ्ञिता.
पच्चेकं ¶ विनिभुत्तेस, केस लोम नखादिसु;
नत्थिकञ्ञा कुमारीवा, सम्पिण्डितेसु सा कुतो.
आकासोयेव ¶ कायाङ्ख्यो,
तचादि परिवारितो;
तथासीसं मुखंहत्थो,
पादोरु कटिआदयो.
थम्भादीस्विव गेहोति,
पिण्डिते स्वेसु सम्मुति;
कायोति इत्थिपोसोति,
संमुळ्हो तायरज्जति.
सन्तं ¶ चिन्तेय्य नासन्तं, सन्तं चिन्तयतो सुखं;
असन्तं अनुचिन्तेन्तो, नानादुक्खेहि तप्पति.
जवत्या विज्जमानेव, नाविज्जा विज्जमानके;
तस्मातंनामको मोहो, तण्हापिच तदन्विता.
पुंकायोवाथीकायोवा ¶ , मलासुचिजिगुच्छितो;
तस्समं नत्थिगारय्हं, य्वामलम्पि मलंकरे.
नत्थि ¶ कायसमोवेरी,
महानत्थकरो चीरं;
नत्थि कायसमो वञ्चो,
असुभोव सुभायते.
थीपुं सपरकायोति, पस्सतिपि नपस्सति;
जेगुच्छ पटिकुल्योति, सम्मा पस्सति पस्सति.
सुभोसुभोति ¶ मञ्ञन्ता,
धीति धीति जिनेरिते;
लोकालोका नधीयेसं,
भवा भवा वचारिनो.
भिय्योभिय्योव रागग्गि,
सुभोसुभोतिपस्सतो;
मन्दोमन्दोव सोअग्गि,
धीवधीवविपस्सतो.
बहुस्सुतोपि ¶ बालोव, असुभे सुभमञ्ञको;
असुभोति विपस्सन्तो, अप्पस्सुतोपिपण्डितो.
योच सिप्पानि जानेय्य, सतानि सहस्सानिपि;
कायेकजाननं सेय्यो, यञ्चे अञ्ञ विजानंनं.
कायमेकम्पि ¶ नञ्ञामि, बुद्धालद्धनयो अपि;
सुताच पण्डितात्यम्हा, युत्तोयेवा तिलज्जितुं.
सुभतोयेव मञ्ञामि, एवं जिगुच्छितम्पिनं;
मञ्च ञे पण्डितो त्याहु, अलमेवातिलज्जितुं.
काये ¶ असुभसञ्ञंयो, नलभामि कदाचिपि;
सुलद्ध सुगतो वादो, स्वारहोवातिलज्जितुं.
कायेन संसरन्तोपि, तदाकारं यथातथं;
भवेभवे अजानन्तो, ममायित्वाव तं चजिं.
कायेन ¶ संसरन्तोपि, नञ्ञा काय जिगुच्चतं;
निच्चुपादा ममायन्तो, पियायित्वाव तं चजिं.
कुभारं सारसञ्ञाय, पियायित्वाव हिंसकं;
अनन्तदुक्ख मापादिं, विपल्लासो भवेभवे.
महाजानीय ¶ पत्तोति, संवेजेत्वा सकंमनं;
दिरोकत जिनोवादो, अनिवत्तित वीरियो.
अदिट्ठपुब्ब मेतस्स, तथाकारंव पस्सतु;
किच्च मञ्ञ मुपेक्खाय, संसार भय भीरुको.
यञ्हिकिच्चं ¶ अपविट्ठं, अकिच्चं पन कयिरा;
उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.
येसञ्च सुसमारद्धा, निच्चं कायगता सति;
अकिच्चं ते नसेवन्ति, किच्चे सातत कारिनो;
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवाति.
थोमेन्ता ¶ सोण्णं कायोर,
मुखक्खि त्यादिना इमं;
रत्ते मुट्ठे करोन्तेते,
अञ्ञेजने सयंविय.
कायसोभ्य पकासेता,
वाचा वे मारदेसना;
तदसोभ्य पकासेता,
वाचा सम्मुद्ध देसना.
असुभोति ¶ जिनुद्दिट्ठं, कायं सुभोति गाहिनो;
संमुळ्हाते न मुच्चन्ति, भवा बुद्ध विरोधिनो.
असुभोति जिनुद्दिट्ठं, कायं तथेव गाहिनो;
पण्डिता तेव मुच्चन्ति, भवा बुद्धमतानुगा.
सोधेन्तेलङ्करोन्तेव ¶ , मलासवन्तिकायतो;
अलं कायविसोधेन, बालोव तं गरुं करो.
गोपेन्तेव अरोगाय,
कायो रोगेनसंवसे;
गायगुत्तं मुधायेव,
चित्तगुत्तंव सात्थकं.
चन्दनादि ¶ विलित्तोपि,
मुत्तोमणि विभूसितो;
तंसभावोव सोकायो,
विस्सवन्तो ततोततो.
पतितेच ¶ अपतिते,
विसेसो नत्थि किञ्चिपि;
कायो चेमनुञ्ञो तम्हा,
पतितोपि तथासिया.
कायो मनुस्सजातीनं, तिरच्छान त्तभावतो;
जेगुच्छित तरोहोति, दुब्बिसोधोच दुब्भरो.
यथाजातेन ¶ कायेन, सक्का विहरितुं नच;
पच्चहं सोधनीयोच, धोवन मज्जनादिभि.
रत्तं पातुं छविं छेत्वा, सक्का डंसादयोपिनं;
छेत्वा मंस ट्ठिकादीनि, धीरो नालम्बितुं कथं.
लग्गन्ति ¶ छविमत्ते ये, मक्खिका सेदपा यथा;
थीपुं मुखादि सञ्ञाय, ते पमुळ्हा महातपा.
चारी अगोचरे कामे, लग्गालेपे कपीरिव;
बहूहि पीळिता रीहि, मरन्ति अतिदुक्खिनो.
रागारिं ¶ दुज्जयं जेय्युं, जयभुम्मासुभे चरा;
सीतानिस्सित लटुकी, सेनकंव महब्बलं.
कायधि ¶ ग्गोचरो वेसो,
जयभूबुद्ध दुत्तिया;
एत्थेव गोचरा होन्तु,
माभो कामे जयत्थिका.
काया ¶ सुभं विपस्सन्तु, दिब्ब क्खिनाप्य पस्सियं;
आयतिं मग्गलाभाय, तं दस्सनं भविस्सति.
धीचक्खुनाव धिक्कायं, पस्से न मंसचक्खुना;
उम्मिलित्वाव धीचक्खुं, विवेकट्ठो उदिक्खतु.
पञ्चङ्गानि ¶ यथा कुम्मो, चक्खादीनि निगूहये;
वेरी लभतु मोकासं, पञ्चद्वारा अरक्खिता.
चक्खुरूपेन ¶ संवासा, रागपुत्तं विजायति;
महानत्थकरो सोच, संवासं तेन वारये.
रूपादीसुसञ्जन्तीति, सत्ता इत्थ्यादि सञ्ञाय;
नत्वेव खन्धसञ्ञाय, तंसञ्ञिहि विरागिनो.
सकायेपरकायेच ¶ ,
आसं छिन्देय्य पण्डितो;
आसं छेत्वा सुखंसेति,
आसाय दुक्खिता पजा.
दस्सने सवने काय,
संसग्गे मेथुनेपिच;
निरासो सुखितो होति,
अनिरासोतिदुक्खितो.
बहीव ¶ सोधितं यस्स, न वन्तो जेगुच्छ पुञ्जकं;
तंकायं असुतंजान, तनुरागो सियात्तनि.
कायेविराग मिच्छन्तो, नुपस्सेय्य तदन्तरं;
अन्तोदस्सी अतप्पन्तो, लभे संसारमोचनं.
सत्ता ¶ सत्ता बहिट्ठेवा, सारंसारं ममायिनो;
सन्तोसन्तो विपस्सन्तो, नवानवायतिंभवे.
अलं ¶ अलं कत्वा कायं, मलामलासवन्तितो;
सोभं सोभं नये ठानं, मनं मनं प्यलं कतं.
संसग्गजातस्स भवन्ति स्नेहा,
स्नेहान्वयं दुक्ख मिदं पहोति;
आदिनवं स्नेहजंपेक्ख मानो,
एको चरेखग्ग विसाण कप्पो.
खिट्टा ¶ रति होति सहाय मज्झे,
पुत्तेसुच विपुलं होति पेमं;
पियविप्पयोगं विजिगुच्छमानो,
एको चरे खग्गविसाण कप्पो.
वंसो ¶ विसालोयथा विसत्तो,
पुत्तेसु दारेसुच याअपेक्खा;
वंसकळिरोव असज्जमानो,
एको चरे खग्गविसाण कप्पो.
कामं ¶ कामय मानस्स, तस्सचेतं समिज्झति;
अद्धा पीतिमनो होति, मच्चो लद्धा यदिच्छति.
तस्सचे कामयानस्स, छन्दजातस्स जन्तुनो;
तेकामा परिहायन्ति, सल्लविद्धोव रुप्पति.
योकामे ¶ परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तति.
खेत्तं वत्थुं तळाकंवा, गवस्सं दासपोरिसं;
थियो बन्धू पुथुकामे, योनरो अनुगिज्झति.
अबला नं बलीयन्ति, मद्दन्तेनं परिस्सया;
ततोनं दुक्खमन्वेति, नावं भिन्न मिवोदकं.
तस्माजन्तु ¶ सदासतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू.
कामतो ¶ जायते सोको,
कामतो जायते भयं;
कामतो विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
सुभानुपस्सिं ¶ विहरन्तं, इन्द्रियेसु असंवुतं;
भोजनम्हि अमत्तञ्ञुं, कुसितं हीन वीरियं;
तंवे पसहति मारो, वातो रुक्खंव दुब्बलं.
असुभानुपस्सिं विहरन्तं, इन्द्रियेसु सुसंवुतं;
भोजनम्हिच मत्तञ्ञुं, सद्धं आरद्ध वीरियं;
तंवे नप्पसहति मारो, वातो सेलंव पब्बतं.
यथा ¶ अगारं दुच्छन्नं, वुट्ठि समति विज्झति;
एवं अभावितं चित्तं, रागो समतिविज्झति.
तदेवं ¶ पच्चवेक्खन्ति, ये ते रागग्गिदुब्बला;
पतिट्ठं सासने लद्धा, नुक्कण्ठा नलसा रता.
बुद्धावादं ¶ लभित्वापि, नाहंसक्का नवोम्हिति;
दोसं तण्हं अनासेन्तो, परिपक्को कदाभवे;
पुञ्ञकम्मं अकरोन्तो, परवज्जं अखमन्तो.
काय सङ्खारिका तण्हा, नीचानीचकराच सा;
चित्तसङ्खारिका सद्धा, उच्चा उच्चकराच सा.
दस्सनीये ¶ रता तण्हा, सद्धास्वाचारभत्तिका;
विकिण्णचारिका तण्हा, सद्धा विसदचारिनी.
मनोकिलेसिका तण्हा, सानुगानन्त दुक्खदा;
चित्तप्पसादिका सद्धा, अत्तानुग सुखावहा.
तण्हा ¶ सद्धान मिच्चेवं, विसेसं जान तत्वतो;
ञत्वा तण्हं विनासेय्य, सद्धंभावेय्य चेतसि.
उच्छुकं यन्तपत्तम्पि, सञ्चुण्णितम्पि चन्दनं;
मधुरंव सुगन्धंव, मेत्तिव हिंसितोपि सं.
अत्तच्छेदम्पि ¶ वासेति, सुगन्धेनिव चन्दनं;
सन्तो मेत्तासुगन्धेन, अत्तहिंसम्पि वासये.
कदाचिपि न दुग्गन्धि, सुक्खं चुण्णम्पि चन्दनं;
तथेव दुक्खपत्तोपि, न सन्तो पापकारको.
खमे ¶ वज्जं करेय्यत्थं, बुद्धखन्ति मनुस्सरं;
मेत्तातिन्तेन वेरीपि, नुपनाहो सियत्तनि.
नगच्छति त मक्कोसो, ममेवा नत्थकारको;
इति ञत्वाव सप्पञ्ञो, नेव क्कोसेय्य किञ्चनं.
अक्कोसो ¶ मं नआगच्छे,
तस्सेवा नत्थकारको;
इति ञत्वा तितिक्खेय्य,
न पच्चक्कोसनं करे.
अक्कोसक नयं गण्हि,
पच्चक्कोसो न सो वरो;
बुधो तं नानुगाहेय्य,
मा सोव पापियो भवे.
तण्हाविज्जाच ¶ मूलाद्वे, संसारविसपादपे;
सब्भत्ति सद्धम्मस्सुतं, द्वेयेव मधुरा फला.
सोधे चित्त मुपक्कम्म, सुद्धं उपक्कमेन तं;
वहे सुखं असङ्खेय्यं, दुक्खं असोधितं मलि.
सोधितं ¶ सुगतिंनेति, दुग्गतिंव असोधितं;
चित्तं सोधेतु मालिम्पे, रागदोस मलेहि तं.
दोसेजा नासिता येन,
सासनेवत्थि सोनयो;
नत्थञ्ञत्थ तमादाय,
बुधो नासेतु तंद्वयं.
रनकुनवासि ¶ कतावासे, दगुंचेती पुरत्थिमे;
वसता अग्गधम्मेन, थेरेन रचितो अयन्ति.