📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
रसवाहिनी
पणामादिकथा
सत्थुप्पसत्थचरणं ¶ सरणं जनानं,
ब्रह्मादिमोळि मणिरंसि समावहन्तं,
पङ्केरुहाभमुदुकोमलचारुवण्णं;
वन्दामि चक्कवरलक्खणमादधानं.
सिद्धं जिनेन चिरकालमतन्दितेन,
यं भावको समधिगच्छति खेममग्गं;
यं कप्परुक्ख रुचिदान मणिव भाति,
तं धम्ममग्ग मसमं पणमामि निच्चं.
सन्तिन्द्रियं सुगतसूनुवरं विसुद्धं,
यं दक्खिणेय्यमतदं सुचिपुञ्ञखेत्तं;
ताणेसिनं सरणमुज्झितसब्बदुक्खं,
वन्दामि सङ्घ मनघं सिरसा महग्घं.
यम्पत्तमेत्थ रतनत्तयथोमनेन,
पुञ्ञेन तेन दुरितं सकलं पणुज्ज,
वक्खामहं सुमधुरं रसवाहिनिन्तं,
भो भो सुणन्तु सुजना भिमुदावहा सा.
तत्थतत्थूपपन्नानि, ¶ वत्थूनि अरहा पुरे;
अभासुं दीपभासाय, ठपेसुं तं पुरातना.
महाविहारे तङ्गुत्त, वङ्कपरिवेणवासिको;
रट्ठपालोति नामेन, सीलाचार गुणाकरो.
हिताय परिवत्तेसि, पजानं पाळिभासतो;
पुनरुत्तादिदोसेहि, तमासि सब्बमाकुलं;
अनाकुलं करिस्सामि, तं सुणाथ समाहिता.
वितरागा पुरे वोचुं, यस्मा तस्मा हि भासितं;
एतमादरणीयञ्हि, साधु साधूहि सब्बदाति.
जम्बुदीपुप्पत्ति वत्थूनि.