📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

रसवाहिनी

पणामादिकथा

.

सत्थुप्पसत्थचरणं सरणं जनानं,

ब्रह्मादिमोळि मणिरंसि समावहन्तं,

पङ्केरुहाभमुदुकोमलचारुवण्णं;

वन्दामि चक्कवरलक्खणमादधानं.

.

सिद्धं जिनेन चिरकालमतन्दितेन,

यं भावको समधिगच्छति खेममग्गं;

यं कप्परुक्ख रुचिदान मणिव भाति,

तं धम्ममग्ग मसमं पणमामि निच्चं.

.

सन्तिन्द्रियं सुगतसूनुवरं विसुद्धं,

यं दक्खिणेय्यमतदं सुचिपुञ्ञखेत्तं;

ताणेसिनं सरणमुज्झितसब्बदुक्खं,

वन्दामि सङ्घ मनघं सिरसा महग्घं.

.

यम्पत्तमेत्थ रतनत्तयथोमनेन,

पुञ्ञेन तेन दुरितं सकलं पणुज्ज,

वक्खामहं सुमधुरं रसवाहिनिन्तं,

भो भो सुणन्तु सुजना भिमुदावहा सा.

.

तत्थतत्थूपपन्नानि, वत्थूनि अरहा पुरे;

अभासुं दीपभासाय, ठपेसुं तं पुरातना.

.

महाविहारे तङ्गुत्त, वङ्कपरिवेणवासिको;

रट्ठपालोति नामेन, सीलाचार गुणाकरो.

.

हिताय परिवत्तेसि, पजानं पाळिभासतो;

पुनरुत्तादिदोसेहि, तमासि सब्बमाकुलं;

अनाकुलं करिस्सामि, तं सुणाथ समाहिता.

.

वितरागा पुरे वोचुं, यस्मा तस्मा हि भासितं;

एतमादरणीयञ्हि, साधु साधूहि सब्बदाति.

जम्बुदीपुप्पत्ति वत्थूनि.