📜
धम्मसोण्डकवग्गो
१. धम्मसोण्डकस्स वत्थुम्हि अयमानुपुब्बीकथा
तत्थ तेसं वत्थून मुप्पत्तियो द्विधा भवन्ति जम्बुदीपे सीहळदीपेचाति, तत्थ जम्बुदीपे ताळीस, सीहळदीपे तेसट्ठि, तेसु ताव जम्बुदीपुप्पत्तिवत्थूनि आवि भविस्सन्ति, ततोपि धम्मसोण्डकस्स वत्थु आदि, कथं, अम्हाकं किर भगवतो पुब्बे इमस्मिंयेव भद्दकप्पे कस्सपोनाम सत्था लोके उदपादि, तस्स खो पन भगवतो सासनन्तरधानतो न चिरेनेव कालेन अम्हाकं बोधिसत्तो बाराणसीरञ्ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्ति, तस्सु प्पत्ति कालसमनन्तरमेव सब्बसत्तानं मनसि धम्मसञ्ञा उदपादि, तस्मास्स धम्मसोण्डोतिनाम मकंसु, सो पनेसो कुमारो महन्तेन परिवारेन वड्ढेन्तो सब्बसिप्पेसु निप्फत्तिं पत्वा पितरा उपरज्जेन पूजितो हुत्वा दानादयो दसकुसलकम्मपथे पूरेन्तो पितुअच्चयेनामच्चेहि ¶ रज्जेनाभिसिञ्चितो अहोसि, सो पनेस धम्मसोण्डकमहाराजा देवनगरसदिसे बाराणसीनगरे चक्कवत्तिसदिसं बाराणसीरज्जं कारेन्तो मासद्धमासच्चयेन सिरिसयनगतो एवं चिन्तेसि, ममेवं रज्जसिरिमनुभवनं न सोभति धम्मवियोगेन, दिवाकर विरहितो नभो वियातिआदिना नानाकारणं चिन्तेसि, तेनेत्थ.
पुञ्ञेन सीलादिमयेन पुब्बे,
कतेन पत्तोस्मि अतन्दितेन,
मसक्कसारे विय देवराजा;
राजत्तमिद्धे पुरमुत्तमम्हि.
रूपेन हारीनयनुस्सवेन,
सद्देन सम्मा सवणामतेन,
गन्धेन घानुस्सवसोभनेन,
रसञ्ञपुञ्ञेन रसेनचापि.
फस्सेन गत्तस्स सुफस्सदेन,
समिद्धिपत्तोस्मि महिद्धिकोहं,
नेवेत्तकेनेव पमादभाव,
मा पज्जितुं युत्तरूपन्ति ञत्वा.
दस्सामि अङ्गअपि जीवितञ्च,
धञ्ञं धनं चापि पसन्नचित्तो,
सोस्सामि धम्मं सिवमादधानं,
जिनेरितं जातिजरापहाणं.
न सोभति यथाकासं, जलं धामपतिंविना,
रज्जकरणं तथा मय्हं, विना धम्मा न सोभति.
न सोभति हथा रत्ति, निसानाथं विना सदा,
रज्जकरणं तथा मय्हं, विना धम्मा न सोभति.
अलङ्कतोपि ¶ चे हत्थी, विना दाठा न सोभति,
रज्जकरणं तथा मय्हं, विना धम्मा न सोभति.
यथा कल्लोलमालीयं,
विना वेला न सोभति,
रज्जकरणं तथा मय्हं,
विना धम्मा न सोभति.
यथा सुमण्डितो राजा,
कुपटो नेव सोभति,
रज्जकरणं तथा मय्हं,
विना धम्मा न सोभति.
धम्ममेव सुणिस्सामि, धम्मे मे रमती मनो,
न हि धम्मा परं अत्थि, धम्ममूलं तिसम्पदन्ति.
एवं चिन्तेत्वा पातोव सिरिगब्भा निक्खम्म सुसज्जिते समुस्सितसेतच्छत्ते राजपल्लेङ्के अमच्चगण परिवुतो निसीदि देवराजाविय विरोचमानो, निसिन्नो पन राजा अमच्चे एवमाह, यो पनेत्थ भोन्तो बुद्धभासितेसु धम्मेसु किञ्चिधम्मं जानाति, सो भासतु, सोतुमिच्छामिधम्मन्ति, ते सब्बेपि मयं देव न जानामाति आहंसु, तं सुत्वा अ न त्त म नो राजा एवं चिन्तेसि, यन्नूनाहं हत्थिक्खन्धे सहस्सं ठपेत्वा नगरे भेरिंचरापेय्यं, यं अप्पेवनाम कोचि धनलोभेन चातुप्पदिकायपि गाथाय धम्मं देसेय्य. तं मे दीघरत्तं हिताय सुखाय भविस्सतीति, ततो सो तथा कत्वापि धम्मदेसकं अलभन्तो पुन द्विसहस्सं तिचतुपञ्चसहस्सन्तियावकोटिप्पकोटिंदम्मीति, ततो गाम निगम जनपदे, ततो सेट्ठिट्ठानं सेनापति उपराजट्ठाना दयोपि, पुन सेतच्छत्तं दम्मि, राजवेसं पहाय अत्तानं दासं सावेत्वा धम्मदेसेन्तस्स दम्मिति वत्वा भेरि चरापेत्वापि धम्म देसकमलभित्वा संविग्गो ¶ किम्मे धम्मवियोगेन रज्जेनाति अमच्चानं रज्जं नीय्यातेत्वा सद्धम्मगवेसको धम्मसोण्डकमहाराजा महावनं पाविसि गाम निगम राजधानि परम्पराय, तेनेत्थ.
पुरे भेरिं चरापेत्वा,
धम्मसोण्डो नराधिपो;
सद्धम्मज्झेसकं सत्थु,
अलद्धा धनकोटिहि.
दासो होमि पहायाहं,
राजत्तं देसकस्स मे;
इच्चाह सो महीपालो,
अहो धम्मेसु लोलता.
रज्जं नीय्यातयित्वान, अमच्चानं मनोरमं,
वनं पाविसि सो राजा, गवेसं धम्ममुत्तमन्ति.
महावनं पविट्ठक्खणे पन महासत्तस्स पुञ्ञतेजेन सक्कस्सासनं उण्हाकारं दस्सेसि, अथ देवराजा चिन्तेसि अकामं मे पण्डुकम्बल सिलासनं उण्हमहोसि, किन्नुखो कारणन्ति लोकं ओलोकेन्तो सक्को देवराजा धम्मसोण्डक महाराजानं सकलजम्बुदीपं विचिनित्वा सद्धम्मज्झेसकं अलभित्वा वनं पविट्ठभावं अद्दस, धम्मसोण्डकमहाराजा सद्धम्मत्थाय रज्ज धन बन्धु जीवितम्पि पहाय अरञ्ञं पविट्ठो, न सो वतायं योवा सोवा सत्तो, इमस्मिंयेव कप्पे बुद्धो भविस्सति, बुद्धबोधिसत्तो चायं अज्जेव महारञ्ञं पविट्ठो सद्धम्मं अलद्धा महादुक्खं पापुणेय्य, न चेतं युत्तं, अज्ज मया तत्थ गन्थब्बं धम्मामतरसेन तमभिसिञ्चित्वा रज्जे पहिट्ठापेतुन्ति चिन्तेत्वा अत्तभावं विजहित्वा भयानकं महन्तं रक्खसवेसं निम्मिणित्वा महासत्ताभिमुखो अविदूरे अत्तानं दस्सेसि, तेनेत्थ.
ब्यग्घच्छसीहमहिसो ¶ रगहत्थिदीपि,
मिगाकुलं कण्टकसेलरुक्खं;
नरानमिन्दो पविसित्वकाननं,
इतोचितो विब्भमि धम्मकामो.
तस्सानुभावेन पुरिन्ददस्स,
सिलासनं उण्हमहोसि कामं;
तेनेव सो लोकमुदिक्खमानो,
अद्दक्खि धीरं विपिने चरन्तं.
मयज्ज तं धम्मरसेन सम्मा,
सन्तप्पयित्वा गमनं वरन्ति;
मन्त्वा सुभीमञ्जनकूटवण्णं,
महामुखं निग्गत भीमदाठं.
दित्तग्गिसङ्कास विसालनेत्तं,
मज्झेन भग्गं चिपिटग्गनासं;
खरतम्बदाठिं घनमस्सुवन्तं,
नीलोदरं गज्जितभीमघोसं.
करोरुहं तिक्खसलोहितायतं,
विसालधोतायतखग्गहत्थं;
गदायुधेनङ्कितमञ्ञबाहुं,
दट्ठोट्ठभीमं सवलीललाटं.
मनुस्समंसादनरत्तपानं,
भयानकं कक्खलयक्खवण्णं;
सुमापयित्वान वनन्तरस्मिं,
दस्सेसि अत्तं स नराधिपस्साति.
अथ महासत्तो अत्तनो अविदूरे ठितं रक्खसं अद्दक्खि, तं दिस्वानास्स भयंवा छम्भितत्तंवा चित्थुत्रासमत्तंवा नाहोसि, किमत्र चिन्तेसि, अपिनाम एवरूपो पिरक्खसो धम्मं ¶ जानेय्य, यन्नूनाहं तस्स सन्तिके धम्मं सुणिस्सामि, तम्मे दीघरत्तं हिताय सुखाय भविस्सतीति चिन्तेसि. चिन्तेत्वा चपन अज्ज मया तमुपसङ्कम्म पुच्छितं वट्टतीति गन्त्वा रक्खसेन सद्धिं सल्लपन्तो आह.
अस्मिं वनस्मिं तरुसण्ड मण्डिते;
सुफुल्लितानेकलताकुलाकुले;
अधिग्गहीतो सि महानुभाव,
पुच्छामि तं देव वदेहि कङ्खं.
धम्मं गवेसं वनमागतोम्हि,
पहाय रज्जं अपि ञातिसङ्घं;
जानासि चे सम्म वदेहि मय्हं,
एकम्पि गाथं सुगतेन देसितं.
ततो यक्खो आह.
धम्मं पजानामहमेकदेसं,
जिनेरितं साधुतरं रसानं,
देसेमि चेहं तव धम्म मग्गं,
तुवञ्हि किं काहसि देसकस्साति.
अथ महासत्तो आह.
रज्जे ठितो अस्समहं सचे भो,
अनप्परूपं पकरोमि पूजं;
इदानि एको वनमज्झपत्तो,
करोमि किं देहमिमं ठपेत्वा.
यदिच्छसि त्वं मम मंसलोहितं,
करोमहं सङ्गहमज्ज तेन,
न चत्थि अञ्ञं तव अच्चनीयं,
देसेहि धम्मं सुगत प्पसत्थन्ति.
ततो ¶ यक्खो आह.
भुत्वान मंसं सुहितोव सन्तो,
हन्त्वा पिपासं रुधिरं पिवित्वा;
धम्मं कथेतुं पभवामि तुय्हं,
वत्तुं न सक्कोमि खुदापरेतोति.
अथ महासत्तो आह.
भुत्वा तुवं मं पथमञ्हि यक्ख,
पच्छा तु देसेस्ससि कस्स धम्मं;
धम्मस्स मय्हं तव मंसलाभं,
त्वमेव जानाहि यथा भवेय्याति.
एवं वुत्ते सक्को देवानमिन्दो साधु महाराज अहमेव युत्तं जानामीति वत्वा तस्साविदूरे तिगावुतुब्बेधं अञ्जनवण्णं महन्तं पब्बतं मापेत्वा महाराज इममारुय्ह पब्बतमुद्धनिट्ठितो मम मुखे पततु, अहं पतन्थस्स ते धम्मं देसेस्सामि, एवं सन्ते तुय्हं धम्मपटिलाभो, मय्हंच मंसपटिलाभो भविस्सतीति. तं सुत्वा महासत्तो अनमतग्गे संसारे संसरतो मे सीहब्यग्घच्छमच्छकच्छपविहङ्गादीनं भक्खभूतस्स जातीसु पमाणं नत्ति, अज्ज मया सम्बुद्धस्स धम्मत्थाय जीवितं परिच्चजितुं वट्टतीति चिन्तेत्वा एवमाह.
संसारवट्टेसु विवट्टमाना,
पप्पोन्ति दुक्खं जनता अनेका;
एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं.
त्वमदिन्नहारी तिच पारदारिको,
पाणातिपातीसि मुसा अभासि;
त्व मज्जपायीति अकासि दोसं,
पग्गय्ह दुक्खं बहुसो ददन्ति.
एतञ्हि ¶ भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं;
रुक्खा पपाता पपतित्वकेचि,
दुब्बन्धिया दुग्गविसादनेन.
ब्याधीहि नानाखरवेदनाहि,
मरन्ति सत्ता उतुवेदनाहि;
एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं.
ब्यग्घच्छमच्छो रगकुच्छियञ्हि,
मतस्स मे नत्थि पमाणसङ्खा;
एतञ्हि भो अत्तनो वा परस्स,
अत्थाय नाहोसि अहोसि तुच्छं.
एतज्ज मे दुच्च ज मत्तदानं,
न होति देविस्सरियादिकाय;
सब्बञ्ञुभावं पन पापुणित्वा,
संसारतो नित्तरणाय सत्ते.
त्वं सम्म मय्हं बहुसो पकारी,
तस्मा तवेतं वचनं करोमि;
असंकितो देसय मय्हधम्मं,
समिज्झते दानि मनोरथो तेति.
एवञ्च पन वत्वा महासत्तो पब्बतमारुय्ह ठितो आह, अहमज्ज रज्जेन सद्धिं जीवितञ्च सरीरमंसञ्च सद्धम्मत्थाय दम्मीति सोमनस्सप्पत्तो हुत्वा सम्म धम्मं देसेहीति वत्वा तस्मिं महादाठं महामुखं विवरित्वा ठिते तस्साभिमुखो उपपति. अथ सक्को देवानमिन्दो सोमनस्सो अच्छरियप्पत्तो अत्तभावं विजहित्वा अलङ्कतदिब्बत्तभावं मापेत्वा आकासे ¶ तरुणसुरियो विय ओभासमानो आकासतो पतन्तं महासत्तं उभोहि हत्थेहि दळ्हं पतिगण्हित्वा देवलोकं नेत्वा पण्डुकम्बल सिलासने निसीदापेत्वा दिब्बमयेहि गन्धमालादीहि पूजेत्वा सयं धम्मं सुत्वा पसन्नो पसन्नाकारं कत्वा कस्सपदसबलेन देसिताय अनिच्चादिपरिदीपिकाय.
अनिच्चाव त सङ्खारा, उप्पादवयधम्मिनो;
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखोति.
गाथाय धम्मदेसनेन तस्स मनोरथं मत्थकं पापेत्वा देवलोके महन्तं सिरिविभवं दस्सेत्वा आनेत्वा सकरज्जेयेव पतिट्ठापेत्वा अप्पमत्तो होति महाराजाति ओवदित्वा देवलोकमेव अगमासीति.
इति अमितसिरिं वा जीवितं वापि सन्तो,
न सुमरिय पसत्थं धम्ममेवा चरन्ति;
तनुतर विभवानं अप्पमायूनमम्भो,
इह कुसलपमादो को नु तुम्हादिसानन्ति.
धम्मसोण्डकवत्थुं पठमं.
२. मिगलुद्दकस्स वत्थुम्हि अयमानुपुब्बिकथा
इतो किर एक तिंसतिमे कप्पे सिखीनाम सम्मासम्बुद्धो समतिंस पारमियो पूरेत्वा परमातिसम्बोधिं पत्वा सदेवकं लोकं संसारकन्तारा उत्तारेन्तो धम्मरतनवस्सं वस्सापेन्तो धम्मभेरिंपहरन्तो धम्मकेतुं उस्सापेन्तो एकस्मिं समये विवेक मनुब्रूहन्तो अरञ्ञायतनं पाविसि, ¶ पविसित्वा चपन सुपुप्फितनागपुन्नागादिनानातरुसण्डमण्डिते सुफुल्लसुमनमालतिप्पभुतिनानालताकुले अनेकविधदिपदचतुप्पदसङ्घनिसेविते रमणीये सीतलसिलातले चतुग्गुणं सङ्घाटिंपञ्ञपेत्वा निसीदि छब्बण्णरंसीहि दिसं पूरयन्तो, तदा तत्थ देवब्रह्मनागसुपण्णादयो सन्निपतित्वा दिब्बमयेहि गन्धमालादीहि भगवन्तं पूजयमाना थोमयमाना नमस्समाना अट्ठंसु, तस्मिं पनसमागमे भगवा मधुरस्सरं निच्छारेन्तो ब्रह्मघोसेन चतुसच्चपटिसंयुत्तं धम्मं देसेति अमतवस्सं वस्सापेन्तोविय. तदा एको मिगलुद्दको वनं पविट्ठो मिगसूकरे हन्त्वा मंसं खादन्तो तं ठानं पत्वा अद्दस भगवन्तं धम्मं देसेन्तं. दिस्वा एकमन्तं ठितो धम्मं सुत्वा चित्तं पसादेत्वा ततो चुतो देवलोके निब्बत्तित्वा छसु कामसग्गेसु मनुस्सेसुच अपरापरं इस्सरियं अनुभवन्तो इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भगवतो सासने पब्बजित्वा एकदिवसं धम्मं देसेन्तस्स भगवतो चतुसच्चपति संयुत्तं धम्मकथं सुत्वा चतुपटिसम्भिदाहि अरहत्तं पत्वा एकदिवसं भिक्खुसङ्घमज्झगतो अत्तनो कतकम्मप्पकासनेन पीतिवाचमुदाहरि.
ए क तिं से इतो कप्पे,
लोके उप्पज्जि नायको;
पत्तिंस लक्खणातिण्णो,
सम्बुद्धो स सिखीव्हयो.
जलन्तो दीपरुक्खोव, सूरियोव नभ मुग्गतो;
मेरुराजाव सम्बुद्धो, जनेसग्गो पतापवा.
पूरेत्वा धम्मनावायं, स नाथो सकलं पजं;
पतिट्ठपेन्तो संसार, कन्तारा सन्तिभूमियं.
धम्मकेतुं ¶ समुस्सेन्तो, हनन्तो धम्मदुन्दुभिं;
सत्ते दुक्खा पमोचेन्तो, वसी तत्थ जिनो वसी.
एकस्मिं समये नाथो,
लोकपज्जोतको जिनो;
विवेककामो सम्बुद्धो,
सुरम्मं काननं गतो.
पुन्नागनागपूगादि, नानापादपसंकुलं;
लता लिङ्गितसाखाहि, सा मोदकुसुमायुतं.
कुसुमा मोदसम्मत्त, छप्पदालि निसेवितं;
नानामिग गणाकिण्णं, मयूरगण नच्चितं.
सीतलच्छोदिकासाधु, सुपतित्थजलासयं;
आसार सारधाराहि, निज्झरासत संकुलं.
गन्त्वान सो महारञ्ञं,
सीतलं सिकतातलं;
सिलातले निसिन्नोसि,
विस्सज्जेन्तो छरंसियो.
देवा तत्थ समागन्त्वा, पूजेसुं द्विपदुत्तमं;
दिब्बेहि गन्धमालाहि, नच्चेहि तुरियेहिच.
देवदेवो तदा देव, सङ्घमज्झे निसीदिय;
चतुसच्च मदेसेसि, निच्छरं मधुरं गिरं.
तदाहं लुद्दको आसिं, मिगसूकरमारको;
मिगमंसेन जिवामि, तेन पोसेमि दारके [पोसेन्तोपुत्तदारके इतिकत्थचि].
तदाहं ¶ मिगवं यातो,
सबाणो ससरासनो;
अद्दसं विरजं बुद्धं,
देवसङ्घपुरक्खतं.
चन्दंव तारकाकिण्णं, मेरुंवण्णवमज्झगं;
विरोचमान मासीनं, चतुसच्चप्पकासकं.
एकपस्से ठितो तत्थ, अस्सोसिं धम्ममुत्तमं;
तत्थ चित्तं पसादेत्वा, सोमनस्सं पवेदयिं.
एकतिंसे इतो कप्पे,
यं पुञ्ञं पसुतं मया;
तेनाहं पुञ्ञकम्मेन,
जातोसिं देवयोनियं.
सम्पत्तिमनुभुत्वान, छकामग्गे परापरं;
देवसङ्घपरिब्बूळ्हो, विमाने रतनामये.
मनुस्सेसुच यं अग्गं, तस्स भागी भवामहं;
भोगे मे ऊनता नत्थि, सद्धम्मसवणे फलं.
इमस्मिं भद्दके कप्पे,
सावत्तिपुरमुत्तमे;
अड्ढे महद्धने साले,
जातोहं उदिते कुले.
महता परिवारेन, पत्तो वुद्धिंच विञ्ञुतं;
चारिकं चरमानोहं, पत्तो जेतवनं वरं.
अद्दसं सह सिस्सेहि, निसिन्नं सुगतं तदा;
अस्सोसिं मधुरं धम्मं, चतुसच्चप्पकासकं.
सुत्वान मधुरं धम्मं, पब्बजित्वान सासने;
अ जरा मरं सीतिभूतं, पत्तो निब्बाणमुत्तमं.
सुतं ¶ एकमुहुत्तं मे, तदा धम्मं सुदेसितं;
तेनम्हि चतुरापाये, न जातो न कुतोभयं.
करमुक्खिप्प वक्खामि, करोथे कगिरं मम;
ममो पमं करित्वान, धम्मं सुणाथ साधुकन्ति.
एवञ्च पन वत्वा सत्ते धम्मसवणे नियोजेसीति.
इति तनुतरकालं साधु धम्मं सुणित्वा,
अधिगतविभवानं आनुभावं सुणित्वा;
भवविभवसुखं भो पत्थयन्ता कुसीतं,
जहथ सुणथ धम्मं दुल्लभं दुल्लभस्साति.
मिगलुद्दकस्स वत्थुं दुतियं.
३. तिण्णंजनानं वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपस्मिं किर पुब्बे महानिदाघो अहोसि, तदा निदाघसुरियेन सकिरणकरा वापि पोक्खरणि नदी गिरिकन्दरनिज्झरादीसु उदकं निस्सेसं कत्वा पीतमिव उदके परिक्खीणे मच्छकच्छपादयो येभुय्येन विनासं पत्ता. अथ महारञ्ञभूमियं रुक्खतिणलभादयो अतीव मिलाता अहेसुं. मिगपक्खिनोपिघम्माभितत्ता पिपासितो मरीचिं तोयन्तिमञ्ञमाना इतोचितोच धावन्ता महादुक्खप्पत्ता अहेसुं. तदा एको सुवपोतको पिपासितो तत्थ तत्थ पानीयं परियेसन्तो महारञ्ञे एकस्मिं पूतिपादपे सट्ठिरतने नरकावाटे पानीयगन्धं घायित्वा लोभेन पातुं ओतिण्णो अतिपानेन भारो तत्थेव पतित्वा उग्गन्तुं नासक्खि. अथापरोपि सप्पोच मनुस्सोचाति द्वे जना तत्थेव पतिंसु, सप्पानाम विवेकं लद्धाव अत्तं विजहन्ति. तस्मायं अलद्धा ¶ विवेकत्तं उग्गन्तुं नासक्खि. अनालम्बत्ता मनुस्सोपि. ते उग्गन्तुं असक्कोन्ता मरणभयभीता अञ्ञमञ्ञ मविहेठेन्ता तत्थेव वसिंसु. अथेको बराणसीवासिको मनुस्सो वनं पविट्ठो तथेव पानीयं परियेसमानो तं ठानं पत्वा ते तयोपि दिस्वा कम्पमानहदयो वल्लिया पिटकं बन्धित्वा सिक्काय पक्खिपित्वा ओतारेत्वा ते तयोपि उद्धरि, अथानेन ते अम्हाकं जीवितं दिन्नन्ति सोमनस्सा तस्सेवमाहंसु, सामि मयं तुम्हे निस्साय जीवितं लभिम्ह, तुम्हे इतो पट्ठाय अम्हाकं सहायो, मयम्पि ते सहाया, अम्हाकं वसनट्ठानानि आगन्तुकामाति वत्वा तेसु ताव सुवपोतको आह, सामि बाराणसियं दक्खिणद्वारे महानिग्रोधो अत्थि, तत्थाहं वसामि, तव तथारूपे किच्चे सति मम सन्तिकमागम्म सुवाति सद्दंकरोहीति वत्वा मेत्तिथिरं कत्वा पक्कामि, सप्पोपि सम्माहं तस्सेव निग्रोधस्सा विदूरे महन्तं वम्मिकं अत्थि, तत्थ वसामि, तवत्थे सति तत्थागन्त्वा दीघातिसद्दं करोहीति वत्वा तथेवपक्कामि, मनुस्सोपि बाराणसियं असुकायनाम वीथिया असुकगेहे वसामि, तवत्थे सति मम सन्तिकं आगच्छाति वत्वा पक्कामि, अथा परभागे सो उपकारको पुरिसो अत्तनो किच्चे सञ्जाते मम सहायानं सन्तिकं गमिस्सामीति सङ्केतानुसारेन गन्त्वा निग्रोधमूले ठितो सुवस्स सद्दमकासि, तं सुत्वा सुवपोतको वेगेनागन्त्वा तेन सद्धिं पटिसम्मोदित्वासम्म चिरेना गतोसि, आगतकारणं मे आचिक्खाति आह. सोपाह सम्माहं जीवितु मसक्कोन्तो पुत्तदारके ञातीनं पटिपादेत्वा तव सन्तिकमागतोम्हिति, सुवपोतकोपि साधु सम्म तया कतं मम सन्तिकमागच्छन्तेन, तया मम जीवितं दिन्नं, मयापि तव जीवनुपायं कातुं वट्टति, यावाहं आगच्छामि, तावेत्थ थोकं विस्समाति वत्वा पक्कामि जीवनुपायं परियेसमानो, ¶ तस्मिं किर समये बाराणसीराजा नगरतो निक्खम्म सुसज्जितुय्यानं पविसित्वा सपरिसो कीळित्वा मज्झन्तिकसमये सुफुल्लितं पञ्चपदुमसञ्छन्वं मङ्गलपोक्खरणिं दिस्वा नहायितुकामो सब्बाभरणानि ओमुञ्चित्वा राजपुरिसे पटिपादेत्वा नहायितुं ओतरि, तदा सुवपोतको तं ठानं पत्तो साखन्तरे निलीनो राजपुरिसानं पमादं दिस्वा रञ्ञो मुत्ताहारं डसित्वा आकासं पक्खन्दित्वा वेगेनागन्त्वा अत्तनो सहायस्स दत्वा अप्पमत्तो इमं वलञ्जेहि सम्माति वत्वा अदासि, ततो सो नं गहेत्वा इमं कुहिं पटिसामेस्सामीति चिन्तोन्तो ममेको सहायको अन्तोनगरे वसति, तस्मिं ठपेस्सामीति चिन्तेत्वा यथासङ्केतमुपगम्म तं दिस्वा पटिसन्थारं कत्वा सुवपोतकेन कतो पकारं पकासेत्वा इमं मुत्ताहारं साधुकं ठपेहीति वत्वा अदासि, तंखणे राजा नहात्वानुलित्तो आभरणानि पिलन्धेन्तो मुत्ताहारं नाद्दस. ततो राजपुरिसा अन्तोच बहिच परिजने उपपरिक्खित्वा मुत्ताहारं अपस्सन्ता नगरे भेरिं चरापेसुं, यो मुत्ताहारं पस्सति, तस्स राजा महन्तं यसं दस्सतीति. तं सुत्वा सो मित्तदूभी एवं चिन्तेसि, अहंचम्हि दुक्खितो, यन्नूनाहं मुत्ताहारं रञ्ञो दस्सेत्वा सुखेन वसेय्यं, किम्मे एतेनाति तेन कतं तथारूपं उपकारं असल्लक्खेन्तो महामित्तदूभी पुरिसो राजपुरिसे उपसङ्कम्म मुत्तहारं अत्तनो सन्तिके ठपितभावं कथेसि, भो मम सन्तिके एको पुरिसो मुत्तहारं ठपेसीति. एवं असप्पुरिससंसग्गोति, तथाहि.
यथा संवड्ढितो निम्बो, मधुखीरो दसिञ्चना;
न याति मधुरं तं वो, पकार मसतं कतं.
सीसेनु दक मादाय, वड्ढितोपि नुहीतरु;
न याति मधुरं तंवो, पकारमसतं कतं.
निच्चं ¶ खीरोदपानेन, वड्ढितो सिविसो यथा;
विसंव परिवत्तेति, तथा नीचोपकारकं.
यथात्तना कतो अग्गि, सीतलं न ददे खलु;
तथा नीचे कतं कारं, अग्गीव दहते तनुं.
तस्मा उपपरिक्खित्वा, हावभावेन बुद्धिया;
कातब्बा मेत्ति जन्तूहि, नामित्तो लभतेसुखन्ति.
अथस्स मित्तदुभिनो वचनेन राजपुरिसा मुत्ताहारंचतंच गहेत्वा सभण्डकं पुरिसं दस्सेसुं. अथ राजा सभण्डकं चोरं दिस्वा कुद्धो इमं नेत्वा दक्खिणद्वारे जीवसूले उत्तासेथाति आणापेसि, राजपुरिसा तस्स राजाणं करोन्तो अगमंसु, तेहि नीयमानो पुरिसो दक्खिणद्वारा निक्खम्म सप्पसहायं सरित्वा अप्पेवनामे तस्स सन्तिका किञ्चि सोत्थि भवेय्याति पुब्बे वुत्तसङ्केता नुसारेन वम्मिकं दिस्वा सम्म दीघाति सद्दमकासि, सो वम्मिका निक्खम्मतं तथा नियमानं दिस्वा संविग्गो दुक्खप्पत्तो सहायस्समे अज्ज अवस्सयेन उपत्थम्भं भवितुं वट्टतीति तं समस्सासेत्वा अत्तभावं विजहित्वा अञ्ञतरवेसेन राजपुरिसे उपसङ्कम्म इमं पुरिसं मुहुत्तंमा मारेथाति दळ्हं वत्वा मुहुत्तेन रञ्ञो अग्गमहेसिया वसनट्ठानं गन्त्वा सप्पवण्णेन देविं डसित्वा ताय विसेन मुच्छितकाले मनुस्सवण्णेन वज्झप्पत्तो विसोसधं जानातिती वत्वा तंखणेव सहायस्स सन्तिकं गन्त्वा रञ्ञा तव पक्को सितकाले गन्त्वा उदकप्पसतेन देविया सरीरे पहरित्वा निब्बिसं कराहीति वत्वा पक्कामि, अथ राजा विसवेज्ज परियेसन्तो तं पवत्तिं सुत्वा वज्झप्पत्तं आनेथाति आणापेत्वा देविया निब्बिसं करोथाति आह, सो नागराजेन वुत्तनयेन निब्बिसमकासि, सा सुखिता अरोगा अहोसि, राजा तं दिस्वा तुट्ठो तस्स खेत्तवत्थुयानवाहनादिदानेन ¶ महासक्कारमकासि, अथ सो राजानं उपसङ्कम्म अत्तना कतं सब्बं पकासेसि. तेन वुत्तं.
एकदाहं महाराज, वनं कम्मेन केनचि;
गतोद्दसं महावाटे, पतितं सुवपोतकं.
अथो रगं मनुस्संच;
दुक्खप्पत्ते खुदापरे;
उक्खिपिं करुणायाहं;
ते मे वोचुं तदा तयो.
अदासि जीवमम्हाकं, उपकारोसि नो तुवं;
तव किच्चे समुप्पन्ने, अम्हाकं एहि सन्तिकं.
एवं तेहि पवुत्तोहं, अगञ्छिं सुवसन्तिकं;
तेन कतूपकारोहं, मनुस्सस्सापि सन्तिकं.
तेनाहं मरणप्पत्तो, अद्दसं उरगाधिपं;
सोदासि जीवितं मय्हं, अलत्थं [अलद्ध इतिसब्बत्थ] विपुलं धनं.
सुजनो नावमन्तब्बो, खुद्दकोति नराधिप;
सुवोच उरगोचेते, मित्तधम्मे पतिट्ठिता.
कारणञ्ञू मनुस्सेसो,
अम्हेहि समजातिको;
कतूपकारो एवम्पि,
दिसो जातो नराधमो.
अकस्मा देव कुप्पन्ति, पसीदन्तिनिमित्ततो;
सीलं हेतमसाधूनं, बालानमविजानतं.
मनुस्सापि महाराज, केचि विस्सासिया न वे;
तिरच्छानापि होन्तेव, अजिम्हमनसासठाति.
एवं ¶ सो अत्तनो पवत्तिं कथेसि, राजा तं सुत्वा पसन्नो इमस्स पुरिसस्स महन्तं गेहं कत्वा महापरिहारं करोथाति आणापेसि, सो पन मम गेहं निग्रोधस्स च वम्मिकस्स च अन्तरे करोथाति वत्वा तथा कारेत्वा तत्थ वसन्तो राजूपट्ठानं करोन्तो तेहि सहायेहि सद्धिं सम्मोदमानो यावजीवं वसित्वा आयु परियोसाने तेहि सद्धिं यथाकम्मं गतोति.
इति पतितसुखम्हा अङ्गतो वा धनम्हा,
परमतरपतिट्ठा होन्ति मित्ता सखानं;
विरहितसखिनं भो नत्थि यस्माभिवुद्धि,
चिणुथ कुसलधम्मं मित्तवन्ता महन्तं.
तिण्णं जनानं वत्थुं ततियं.
४. बुद्धेनिया वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे किर पुब्बे पाटलिपुत्तनगरे सत्तासीतीकोटिनिहितधनं एकं सेट्ठिकुलं अहोसि, तस्स पन सेट्ठिनो एकायेव धीता अहोसि नामेन बुद्धेनिनाम, तस्सा सत्तवस्सिककाले मातापितरो कालमकंसु, तस्मिं कुले सब्बं सापतेय्यं तस्सायेव अहोसि, सा किर अभिरूपा पासादिका परमाय वण्णपोक्खरताय समन्नागता देवच्छरपटिभागा पियाच अहोसि मनापा, सद्धा पसन्ना रतनत्तयमामिका पटिवसति, तस्मिं पन नगरे सेट्ठिसेनापतिउपराजादयो तं अत्तनो पादपरिचारिकं कामयमाना मनुस्से पेसेसुं पण्णाकारेहि सद्धिं, सा तं सुत्वा चिन्तेसि, मय्हं मातापितरो सब्बं विभवं पहाय मता, मया पन तथा अगन्तब्बं, किं मे पतिकुलेन, केवलं ¶ वित्तविनासाय भवति, मया पनि मं धनं बुद्धसासनेयेव निदहितुं वट्टतीति चिन्तेसि, चिन्तेत्वा च पन तेसं न मय्हं पतिकुलेनत्थोति पटिक्खिपि, सा ततो पट्ठाय महादानं पवत्तेन्ती समणब्रह्मणे सन्तप्पेसि, तेनेत्थ.
चतुद्दिसायातजिनत्रजानं,
आपानभूतं घरमासि तस्सा;
यदिच्छित प्पच्चयलाभ हेतु,
देवद्दुमोवासि महानुभावो.
पुप्फूपहारादि वितानलङ्कता,
पदीप पञ्ञत्त सुभासनावली;
सुखासनासीन वसीहिलङ्कता,
तस्सासि तस्मिं वरदानसाला.
सुधोतहत्था सुचिपुञ्ञचित्ता,
सदादरा रक्खितपञ्चसीला;
बुद्धेनिनामा करुणा गुणग्गा,
अदा महादानवरं पसत्थन्ति.
अथापरभागे एको अस्सवाणिजको अस्स-वाणिज्जाय पुब्बन्तापरन्तं गच्छन्तो आगम्म इमिस्सा गेहे निवासं गण्हि, अथ सो वाणिजो तं दिस्वा धीतुसिनेहं पति ट्ठा पे त्वा गन्धमालवत्थालङ्कारादीहि तस्सा उपकारको हुत्वा गमनकाले अम्म एतेसु अस्सेसु तव रुच्चनकं अस्सं गण्हाहीति आह, सापि अस्से ओलोकेत्वा एकं सिन्धवपोतकं दिस्वा एतं मे देहीति आह, वाणिजो अम्म एसो सिन्धवपोतको, अप्पमत्ता हुत्वा पटिजग्गाहीति वत्वा तं पटिपादेत्वा अगमासि. सापि तं पटिजग्गमाना आकासगामिभावं ञत्वा सम्मा पटिजग्गन्ती एवं चिन्तेसि, पुञ्ञकरणस्स ¶ मे सहायो लद्धोति, अगतपुब्बाच मे भगवतो समारं मारबलं विधमेत्वा बुद्धभूतस्स जयमहाबोधिभूमि, यन्नूनाहं तत्थ गन्त्वा भगवतो जयमहाबोधिं वन्देय्यन्ति चिन्तेत्वा ब हू रजतसुवण्णमालादयो कारापेत्वा एकदिवसं अस्स मभिरुय्ह आकासेन गन्त्वा बोधिमालके ठत्वा आगच्छन्तुअय्या सुवण्णमाला पूजेतुंति उग्घोसेसि. तेनेत्थ.
यतो पट्ठायहं बुद्ध, सासने सुद्धमानसा;
पसन्ना तेन सच्चेन, ममानुग्गहबुद्धिया.
आगच्छन्तु नमस्सन्तु, बोधिं पूजेन्तु साधुकं;
सोण्णमालाहि सम्बुद्ध, पुत्ता अरियसावका.
सुत्वा तं वचनं अय्या, बहू सीहळवासिनो;
आगम्म नभसा तत्थ, वन्दिं सुच महिंसुचाति.
ततो प्पतुति सा कुमारिका बुद्धसासने अतीव पसन्ना निच्चमेव अस्स मभिरुय्ह आगन्त्वा अरियेहि सद्धिं महाबोधिं सुवण्णमालाहि पूजेत्वा गच्छति, अथ पाटलिपुत्तनगरोपवने वनचरा तस्सा अभिण्हं गच्छन्तिया च आगच्छन्तिया च रूपसम्पत्तिं दिस्वा रञ्ञो कथेसुं. महाराज एवरूपा कुमारिका अस्स मभिरुय्ह आगन्त्वा निबद्धं वन्दित्वा गच्छति. देवस्सानुरूपा अग्गमहेसी भवितुन्ति, रा जा तं सुत्वा तेनहि भणे गण्हथ नं कुमारिं, मम अग्गमहेसिं करोमीति पुरिसे पयोजेसि, तेन पयुत्तपुरिसा बोधिपूजं कत्वा आगच्छन्तिं गण्हामाति तत्थ निलीना गहणसज्जा अट्ठंसु, तदा सा कुमारिका अस्स मभिरुय्ह महाबोधिमण्डं गन्त्वा वीतरोगेहि सद्धिं पुप्फपूजं कत्वा वन्दित्वा निवत्ति, अथ तेसु एको धम्मरक्खित त्थेरोनाम तस्सा एव माह, भगिनि तं अन्तरामग्गे चोरा गण्हितुकामा ठिता, असुकट्ठानं पत्वा अप्पमत्ता ¶ सीघं गच्छाति, सापि गच्छन्ती तं ठानं पत्वा चोरेहि अनुबन्धिता अस्सस्स पण्हिया सञ्ञं दत्वा पक्कामि, चोरा पच्छतो पच्छतो अनुबन्धिंसु. अस्सो वेगं ज ने त्वा आकास मुल्लङ्घि, कुमारिका वेगं सन्धारेतुं असक्कोन्ती अस्सस्स पिट्ठितो परिगलित्वा पतन्ती मया कतूपकारं सर पुत्ताति आह, सो पतन्तिं दिस्वा वेगेना गन्त्वा पिट्ठियं निसीदापेत्वा आकासतो नेत्वा स क ट्ठा ने येव पतिट्ठापेसि. तस्मा.
तिरच्छानगतापेवं, सरन्ता उपकारकं;
न जहन्तीति मन्त्वान, कतञ्ञू होन्तु पाणिनोति.
ततो सा कुमारिका सत्ता सीतिकोटिधनं बुद्धसासनेयेव चजित्वा यावजीवं सीलं रक्खित्वा उपोसथकम्मं क त्वा त तो चुता सुत्त प्पबुद्धो विय देवलोके निब्बत्तीति.
अतितरुणवया भो मातुगामापि एवं,
विविधकुसलकम्मं कत्व सग्गं वजन्ति;
कुसलफलमहन्तं मञ्ञमाना भवन्ता,
भवथ कथ मुपेक्खा दानमानादिकम्मे.
बुद्धेनिया वत्थुं चतुत्थं.
५. अहितुण्डिकस्स वत्थुम्हि अयमानुपुब्बीकथा
इमस्मिं किर भद्दकप्पम्हि अम्हाकं किर भगवतो पुब्बे कस्सपोनाम सत्था लोके उप्पज्जित्वा सदेवकं लोकं संसारसागरा तारेत्वा सब्बबुद्धकिच्चानि निट्ठपेत्वा अत्थं गतो दिवसकरोविय सेतब्यम्हि अनुपादिसेसाय निब्बाणधातुया परिनिब्बायि, तदा सकलजम्बुदीपवासिनो मनुस्सा सन्निपतित्वा ¶ एकेकं सुवण्णिट्ठकं कोटिअग्घनकं रतनविचित्तं बहिचिननत्थाय एकेकं अड्ढकोटिअग्घनकं अब्भन्तरूपपूरणत्थं मनोसिलाय मत्तिकाकिच्चं करोन्ता योजनब्बेधं थूपं कत्वा महन्तं सक्कारं करोन्ति. तदा एको अहितुण्डिको गामनिगमराजधानीसु सप्पे कीळापेत्वा जीविकं कप्पेन्तो एकं गामकं पत्वा तत्थ सप्पे कीळापेत्वा सन्तुट्ठेहि गामवासीहि दिन्नविविधोपायनो खादनीयभोजनीयं खा दि त्वा भुञ्जित्वा तत्थेव निवासं गहेत्वा निसीदि. तस्मिं किर गामके मनुस्सा येभुय्येन रतनत्तयमामका. तस्मा ते रत्तिभागे सयन्ता ‘‘नमो बुद्धायाति’’ एवमादिं वदन्ति. सो पन अहितुण्डिको मिच्छादिट्ठिको तिण्णं रतनानं गुणं न जानाति. तस्मा तेसं तं वचनं सुत्वा सयम्पि के ळिं कुरुमानो परिहासवसेन ‘‘नमो बुद्धायाति’’ वदति, अथेकदिवसं सो अत्तनो कीळापनसमत्थं एकं सप्पं भत्थ तत्थ परियेसमानो आहिण्डति. तदा एको नागराजा कस्सपदसबलस्स थू पं ग न्त्वा वन्दित्वा एकं वम्मिकं पविसति. तं दि स्वा अहितुण्डिको वेगेना गन्त्वा नागराजं गण्हितुं मन्तं परिजपि, सो मन्तं सुत्वा कुज्झित्वा तं मारेतुकामो अनुबन्धि, तं दि स्वा अहितुण्डिको वे गे न पलायन्तो एकस्मिं पासाणे पक्खलित्वा पतमानो पुब्बेवुत्तपरिहास वचनपरिचयेन ‘‘नमो बुद्धायाति’’ वदन्तो पति. तस्स तं वचनं अनुबन्धन्तस्स नागरञ्ञो सोतपथे अमतंविय पति. अथ सो रतनत्तयगारवेन तस्मिं कोधं निब्बापेत्वा सम्म मा भायि. अहं रतनत्तयमन्तानुभावपासेन बद्धो. तस्मा तु वं डसितुं मय्हं अननुरूपं. अज्ज त यि पसन्नोम्हि, पण्णाकारं तेदम्मि, गण्हाति तीणि सुवण्णपुप्फानि अदासि. एवं रतनत्तयं नाम घोरासिविसानम्पि सप्पानं मनं पीणेति. होन्ति चेत्थ.
बुद्धोति ¶ वचनं सेट्ठं, बुद्धोति पद मुत्तमं;
नत्थि तेन समं लोके, अञ्ञं सोतरसायनं.
धम्मोतिवचनं सेट्ठं, धम्मोति पदमुत्तमं;
नत्थि तेन समं लोके, अञ्ञं सोतरसायनं.
सङ्घोति वचनं सेट्ठं, सङ्घोति पदमुत्तमं;
नत्थि तेन समं लोके, अञ्ञं सोतरसायनं.
तस्स मुखं मुखं नाम, यं वत्तति मुखे सदा;
दुल्लभं बुद्धवचनं, सब्बसम्पत्तिदायकं.
तस्स मनो मनो नाम, यं चे मनसि वत्तति;
दुल्लभं बुद्धवचनं, सब्बसम्पत्तिदायकं.
तमेव कवचं देहे, तमेव मणि कामदो;
तमेव सुरभी धेनु, तमेव सुरपादपो.
तस्सेव सोतं सोतंव, यं सुणाति जनो अयं
दुल्लभं बुद्धवचनं, सब्बसम्पत्तिदायकं.
एवं विधो रगो घोरो, हळाहळविसो सदा;
बुद्धोति वचनं सुत्वा, सन्तुट्ठो दासि जीवितं.
सोण्णपुप्फत्तयंचापि, महग्घं बहलं अदा;
पस्स बुद्धोति वाचाय, आनुभावमहन्ततन्ति.
अथ नागराजा तस्स तानि सुवण्णपुप्फानि दत्वा एवमाह. सम्म एतेसु एकं तव पुञ्ञत्ताय एकं मम पुञ्ञत्थाय पूजेहि. इतरेन यावजीवं सुखेन जीवन्तो पुत्तदारे पोसेन्तो दानादीसु अप्पमज्जन्तो जीविकं कप्पेहि. मा हीनकम्मे ब्यवटो होहि, मिच्छादिट्ठिञ्च पजहाति ओवदित्वा पक्कामि. अहितुण्डिकोपि सोमनस्सप्पत्तो तेन वुत्तनयेनेव द्विहि पुप्फेहि चेतियं पूजेत्वा एकेन स ह स्सं लभित्वा ते न पुत्तदारे ¶ पोसेन्तो कपणद्धिकवणिब्बकादीनं दानं देन्तो अहितुण्डिककम्मं पहाह कुसलमेव उपचिनन्तो आयुपरियोसाने सग्गपरायनो अहोसि.
इति अविदितसत्तो किञ्चि बुद्धानुभावं,
लभति धनविसेसं यस्स नामप्पकासा;
विदितजननिकायो किन्नु तस्सानुभावं,
न लपति जिननामं किच्च मञ्ञप्पहायाति.
अहितुण्डिकस्स वत्थुं पञ्चमं.
६. सरणत्थेरस्स वत्थुम्हि अयमानुपुब्बीकथा
सावत्थियं किर सुमनो नामे को गहपति अहोसि. तस्स भरिया सुजम्पतिका नाम. ते अगारं अज्झावसन्ता अपरभागे पुत्तंच धीतरंच लभिंसु. अथ तेसं दहरकालेयेव मातापितरो कालं करोन्ता जेट्ठकंपक्कोसित्वा मयं पुत्त तुवं पतिरूपे ठाने निवेसितुं नासक्खिम्ह, यं नो घरे विभवं, सब्बं तं गण्ह. इमायच ते कणिट्ठिकाय वुद्धिंत्वमेव जानाहीति वत्वा जेट्ठकस्स हत्थे कणिट्ठिकाय हत्थं ठपेत्वा कालमकंसु. अथ सो मातापितुन्नं अच्चयेन आळाहनकिच्चं कत्वा वसन्तो कालन्तरेन कणिट्ठिकं पतिरूपेन कुलेन सम्बन्धित्वा सयम्पि दारपरिग्गहमकासि. अथापरभागे तस्स कणिट्ठिका गब्भिनी हुत्वा एकदिवसं सामिकं आह, सामि मम भातरं दट्ठुकामाम्हीति. सोपि साधु भद्देति अनुरूपेन पण्णाकारेन ताय सद्धिं निक्खमि. तदा पन भगवा सुनिवत्थो सुपारुतो भिक्खुसङ्घपरिवुसो पिण्डाय नगरं पाविसि छब्बण्णघनबुद्धरंसियो विस्सज्जेन्तो, त तो ते भगवन्तं दिस्वा पसन्नचित्ता पञ्चपतिट्ठितेन ¶ वन्दित्वा अट्ठंसु, अथ सत्ता तेसं जयम्पतिकानं उपनिस्सयसम्पत्तिंदिस्वा ते सरणेसुच सीलेसुच पतिट्ठापेत्वा एवमाह, कदाचि वो दुक्खे उप्पन्ने तथागतो अनुस्सरितब्बोति. तथाहि.
यंकिञ्चि भयमुप्पन्नं, राजचोरादिसम्भवं;
तदा सरेय्य सम्बुद्धं, निच्छन्तोत दुपद्दवं.
यं वे उपद्दवं होति, यक्खपेता दिसम्भवं;
तदा सरेय्य सम्बुद्धं, निच्छन्तो तदुपद्दवं.
सीहब्यग्घतरच्छादि, पुण्डरीकादिसम्भवं;
तदा सरेय्य सम्बुद्धं, निच्छन्तो तदुपद्दवं.
यमातपग्गि वातादि, उदकासनिसम्भवं;
तदा सरेय्य सम्बुद्धं, निच्छन्तो तदुपद्दवं.
पज्जरादीहि रोगेहि, विसमो तुहिसम्भवं;
तदा सरेय्य सम्बुद्धं, निच्छन्तो तदुपद्दवं.
मच्चुना चे यदा युद्धं, करे तेनापि जन्तुना;
सरितब्बो तदा बुद्धो, पत्थेन्तेनत्तनो जयन्ति.
ततो ते भगवतो वचनं पटिनन्दित्वा वन्दित्वा अगमंसु. अथ जेट्ठको आगते ते दिस्वा यथानुरूपं सक्कार मकासि. तस्सा सामिको कतिपाहं तत्थ वसित्वा भरियं जेट्ठकस्स पटिपादेत्वा मम गामे किच्चं अत्थीति वत्वा पक्कामि. अथस्सा भाता भरियं पक्कोसित्वा आह भद्दे इमिस्सा सब्बं कत्तब्बं करोहीति. सा ततो पट्ठाय तस्सा उदकन्न पाना दिना वेय्यावच्चं कुरुमाना एतिस्सा हत्थपादगीवूपगेसु आभरणेसु लोभं उप्पादेत्वा तं वूपसमेतुं असक्कोन्ती आहारू पच्छेदं कत्वा गिलानाविय मञ्चकं उपगूहित्वा निपति. अथ सो गेहं गन्त्वा तं तथा सयितं ¶ दिस्वा मञ्चके निसिन्नो किं भद्दे अफासुकन्ति पुच्छि, सा तुण्ही हुत्वा कतिपयवारे पुच्छिता न सक्का कथेतुन्ति आह. पुन सामिकेन गाळ्हं निबन्धिते सा चिन्तेसि, उजुकं मया तस्सा पिळन्धनं पत्थेमीति वुत्ते न प्पतिरुपं, तस्सा पञ्चमधुर मंसं पत्थेमीति वुत्ते तं मारेस्सति, तदा पिळन्धनानि मय्हमेवाति, ततो सामि तव कणिट्ठिकाय पञ्चमधुरमंसं पत्थेमि, अलभमानाय मे जीवितं नत्थीति आह, तं सुत्वा सो अनेकपरियायेन मनुस्समारणं नाम भारियन्ति वत्वा निवारेन्तोपि निवारेतुं नासक्खि, अथ ताय पटिबद्धचित्तो काममुच्छितो मोहमूळ्हो हुत्वा साधु लभिस्ससीति तस्सा वचनं सम्पटिच्छि. तथाहि.
हायन्ति इधलोकत्था, हायन्ति पारलोकिका;
हायन्ति महता अत्था, ये इत्थीनं वसङ्गता.
एसा माता पिता एसो, भगिनी भातरो इमे;
गरुतब्बे न जानन्ति, ये इत्थीनं वसङ्गता.
कारणाकारणन्तेतं, कत्तब्बंवा न वा इदं;
कामन्धत्ता न जानन्ति, ये इत्थीनं वसङ्गता.
पाणं वा अतिपातेन्ति, होन्ति वा पारदारिका;
भासन्ति अलिकं वाचं, ये इत्थीनं वसङ्गता.
सन्धिच्छेदादिकं थेय्यं, मज्जपानंच पेसुनं;
करोन्ति साहसं सब्बं, ये इत्थीनं वसङ्गता.
अहो अच्छरियं लोके, सरन्तानं भया वहं;
भरियाय वसं गन्त्वा, सोदरिंहन्तुमिच्छतीति.
अथ सो साहसिको पुरिसो भगिनि एव माह, एहि अम्म अम्हाकं मातापितुन्नं इणं साधेस्साम, अप्पेवनाम नो दिस्वा इणायिका इणं दस्सन्तीति, तं सुत्वा ताय सम्पटिच्छिते ¶ सुखयानके निसीदापेत्वा इणायिकानं गामं गच्छन्तो विय महाअटविंपत्वा यानं मग्गा ओक्कम्म ठपेत्वा विरवन्तिमेव नं हत्थे गहेत्वा छिन्दिस्सामीति चिन्तेत्वा केसे गहेत्वा भूमियं पातेसि, तस्मिं खणे तस्सा कम्मजवाता चलिंसु. सा भातुलज्जाय सामि कम्मजवाता मे चलिंसु, या वा हं विजायामि, ताव उपधारेहीति वदन्तीपि अपनेतुं असक्कोन्ती पुत्तं विजायि, अथ सो तं समीपे वटरुक्खमूले मारेस्सामीति चिकुरे गहेत्वा आकड्ढि, तस्मिं काले सा सामि तव भागिनेय्यस्स मुखं ओलोकेत्वा तस्स सिनेहेनापि मं न मारेहीति वदन्ती याचि, अथ सो कक्खळो तस्सा तं कारुणिकवचनं असुणन्तो विय मारेतुं उस्सहतेव, ततो सा कुमारिका अत्तनो असरणा चिन्तेसि, मम सद्देना गन्त्वा यो कोचि मम भातु अनयं करेय्य, तं न प्पतिरूपन्ति भातुसिनेहेन निस्सद्दा अत्तना गतितसरणं आवज्जमाना निपज्जि, अथस्सा भा त रि मेत्तानुभावेनच अनुस्सरितसरणानुभावेनच तस्मिं निग्रोधे अधिवत्था देवता एवरूपो मातुगामो एत्थ मारिता अभविस्सा, अद्धाहं देवसमागमं पविसितुं न लभिस्सामीति चिन्तेत्वा एतिस्सा सा मि को विय तं त ज्जे त्वा पलापेत्वा त्वं मा भायीति समस्सासेत्वा या न के स पु त्तं कुमारिं निसीदापेत्वा तं दिवसमेव सावत्थिमागम्म अन्तोनगरे सा ला य नं निपज्जापेत्वा अन्तरधायि. तथाहि.
सब्बसम्पत्तिदातारं, सब्बलोकेकनायकं;
मनसापि यो विभावेति, तं वे पालेन्ति देवता.
मुहुत्तम्पिच यो मेत्तं, भावेति यदि साधुकं;
तं वे पालेन्ति देवापि, तोसयन्ति उपायनाति.
ततो ¶ तस्सा पन सामिको नगरा निक्खम्म गच्छन्तो अत्तनो भरियं दिस्वा त्वं कदा आगता, केनानीतासीति पुच्छि. सा देवताय आनीतभावं अजानन्ती किं त्वं भणसि, ननु तया आनीताम्हीति, सोपि किंभोति भणसि, तव भातुगामे दिट्ठकालतो प्पतुति अज्ज चत्तारो मासा जाता, एत्तकं कालं त्वं न दिट्ठपुब्बा, कथं त्वं मया सद्धिंआगताति पुच्छि. सा तं सुत्वा तेनहि माञ्ञस्स इमं रहस्सं कथेहि सामीति वत्वा भा त रा अत्तनो कतं सब्बं वित्थारेन कथेसि. तं सुत्वा तस्स सामिको संविग्गो भयप्पत्तो हुत्वा तं अत्तनो गेहं पापेसि, ततो कतिपाहं ताय विस्समिते ते उभोपि सत्थारं निमन्तेत्वा महादानं दत्वा वन्दित्वा एकमन्ते निसीदिंसु, अथ सा भगवतो सरणसीलानुभावेन अत्तनो जीवितपटिलाभं पकासेत्वा अत्तनो पुत्तं भगवन्तं वन्दापेत्वा सरणोतिनाममकंसु, सत्था ते सं अज्झासयं ञत्वा तदनुरूपं धम्मं देसेसि, देसनावसाने उभोपि सोतापन्ना अहेसुं, अथस्सा पुत्तो सरणकुमारो वीसतिमे वस्से बुद्धसासने पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तो सरणत्थेरोनाम पञ्ञायीति.
खणमपि मनसेवं देवदेवं सरन्ता,
परमतरपतिट्ठं पापुणन्तीति मन्त्वा;
भवगति गुणरासिं जानमाना जना भो;
भजथ सरणसीलं सब्बथा सब्बकालन्ति.
सरणत्थेरस्स वत्थुं छट्ठमं.
७. वेस्सामित्ताय वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे ¶ किर कोसम्बिनगरे कोसम्बिरञ्ञो वेस्सामित्तानाम अग्गमहेसी अहोसि. तदा भगवा कोसम्बियं पटिवसति महता भिक्खुसङ्घेन सद्धिं चारिकं चरमानो. तस्मिं समये सा रञ्ञा सद्धिं विहारं गन्त्वा अनोपमाय बुद्धलीळाय मधुरेन सरेन देसेन्तस्स भगवतो धम्मं सुत्वा पसन्ना सरणेसु पतिट्ठाय बुद्धमामिका हुत्वा विहरति. अथा परभागे तस्स रञ्ञो रज्जत्थाय पच्चन्तराजा युद्धसज्जो रज्जं वा देतु, युद्धंवाति पण्णं पहिणि. तं सुत्वा राजा महतिया सेनाय परिवुतो युद्धभूमिं गच्छन्तो महेसिया सद्धिं गन्त्वा खन्धावारं निवासेत्वा तस्सा एवमाह. भद्दे सङ्गामसीसे जयपराजयो नाम न सक्का विञ्ञातुं. सचे मे पराजयो अभविस्स, पुरेतरमेव रत्तपताकं उस्सापेस्सामि, तेन अभिञ्ञाणेन त्वं कोसम्बिमेव गच्छाहीति अनुसासित्वा सङ्गाम मण्डलं गन्त्वा महारणं करोन्तो अत्तनो पराजयभावं ञत्वा मातुगामं सरित्वा रत्तद्धजं उस्सापेत्वा युज्झन्तो रणे पति. अथ सा रत्तपताकं दिस्वा पराजितो नून मे सामिकोति भयेन पलायितुमारभि. अथ तं चोररञ्ञो मनुस्सा दिस्वा नूनायं रञ्ञो अग्गमहेसीति ञत्वा अत्तनो राजानं दस्सेसुं, राजा तं दिस्वा पटिबद्धचित्तो ममेतं अभिसेकं करोथाति अमच्चे आणापेसि. अमच्चा तं अभिसेकत्थाय याचिंसु, सा न मे भणे अभिसेकेनत्थोति न इच्छि. अमच्चा तमत्थं रञ्ञो आरोचेसुं. राजा नं पक्कोसापेत्वा कस्मा न इच्छसीति पुच्छि. सा एवमाह.
सुणोहि साधुकं देव, भासमानाय मे वचो;
भत्ता मय्हं मतो अज्ज, सब्बसम्पत्तिदायको.
कत्वान ¶ सोभिसेकं मं, अत्तनो हदयं विय;
पालेति तं सरन्तस्सा, सोकग्गि दहते मनं.
महाराज सचञ्ञस्स, अस्स मग्गमहेसिका;
तम्हा दुक्खा न मुच्चामि, तेनाहं तं न पत्थये.
सोकग्गिना पदित्ताहं, सोके सोकं कथं खिपे;
जलन्तग्गिम्ही को नाम, पलालं पक्खिपे बुधो.
पियविप्पयोगदुक्खं, तं चिन्तयन्ती पुनप्पुनं;
तम्हा दुक्खा न मुच्चामि, तस्माहं तं न पत्थयेति.
तं सुत्वा राजा कोधेनाभिभूतो सचे नाभिसिञ्चिस्ससि, अग्गिम्हि तं पक्खिपिस्सामीति वत्वा महन्तं दारुचितकं कारापेत्वा अग्गिं दत्वा एकपज्जोते जाते एत्त पविसाति आह. अथ सा याचन्ती राजानं आह.
पापो निप्पापिनं राज, पातनं खलु पावके;
होति पापफलं तस्स, पच्चत्तेच परत्थच.
पुरातनेहि भूपाल, समणब्रह्मणेसुच;
मातापितुसु बालेसु, रोगेना तुरइत्थिसु;
नप्पसत्थो वधो देव, तस्माहं न वधारहाति.
तं सुत्वापि राजा असद्दहन्तो मनुस्से आणापेसि. एताय हत्थपादे गहेत्वा अग्गिम्हि पक्खिपथाति ते तथा करिंसु, अथ सा अग्गिम्हि पक्खिपमाना नत्थेत्थ मे कोचि पटिसरणोति सरणमेव सरणं करोमीति चिन्तेत्वा ‘‘बुद्धं सरणं गच्छामि, धम्मं सरणं गच्छामि, सङ्घं सरणं गच्छामीति’’ वदन्ती मनसाच अनुस्सरन्ती अग्गिम्हि पति, तथाविधोपि अग्गि तस्सा सरीरे लोमकूपमत्तम्पि उण्हाकारं कातुं नासक्खि. पदुमगब्भं पविट्ठा विय सीतिभूतसरीरा अहोसि. राजा तं अच्छरियं ¶ दिस्वा संविग्गो लोमहट्ठजातो वेगेन तं उपसङ्कमित्वा उभोहि हत्थेहि पग्गय्ह उरे निपज्जापेत्वा राजासने निसीदापेत्वा अञ्जलिं गग्गय्ह ठितो कस्मा ते तं अग्गि सरीरं मा परिदहीति पुच्छि. सा तं कारणं कथेन्ती एव माह.
माता पिताच ञातीच, परिवाराच सोहदा;
मन्तो सधादयोचापि, महेसक्खाच देवता.
एतेच ञ्ञेच भूपाल, सत्तानं भय मागते;
रक्खितुं नेव सक्कोन्ति, हित्वान सरणत्तयं.
अगाहं बुद्धं सरणं, बुद्धो मे सरणं इति;
तेन तेजेन मं राज, जलन्तो अग्गि नो दहि.
अगाहं धम्मं सरणं, धम्मो मे सरणं इति;
तेन तेजेन मं राज, जलन्तो अग्गि नो दहि.
अगाहं सङ्घं सरणं, सङ्घो मे सरणं इति;
तेन तेजेन मं राज, जलन्तो अग्गि नो दहि.
एवं महानुभावन्तं, पच्चक्खं एहिपस्सिकं;
नानो पद्दव विद्धंसिं, नानासम्पत्तिदायकं.
सरणत्तयञ्हि यो सत्तो, न समादाय गण्हति;
इधवा परत्थवा लोके, सो सुखं नानुभोस्सति.
सरणत्तयञ्हि यो सत्तो, सुसमादाय गण्हति;
इधवापरत्थवा लोके, सो सुखा न विहायति.
तस्मा तुवम्पि भूपाल, गण्हाहि सरणत्तयं;
तं ते भवति सब्बत्थ, ताणं लेणं परायणन्ति.
तं सुत्वा राजा अतिविय पसन्नमानसो तं खमापेत्वा महन्तं सक्कारसम्मानं कत्वा अज्जप्पट्ठाय त्वं मम माताति तं मातुट्ठाने ठपेत्वा सरण मगमासि. तस्मिं सन्निपतित्वा ठितमहाजना तं पाटिहारियं दिस्वा सरणेसुच सीलेसुच पतिट्ठाय दानादीनि पुञ्ञकम्मानि कत्वा यथाकम्मं गताति.
इति ¶ सरणवरं सा केवलं उग्गहेत्वा,
जलितदहनमज्झे सीतिभावं अलत्थ;
परमसरणसीलं पालयन्ता कथं वो,
न लभथ भवभोगं निब्बुतिञ्चापि अन्तेति.
वेस्सामित्ताप वत्थुं सत्तमं.
८. महामन्धातुवत्थुम्हि अयमानुपुब्बीकथा
इतो किर एकनवुतिकप्पमत्थके विपस्सीनाम सम्मासम्बुद्धो लोके उप्पज्जित्वा पवत्तवरधम्मचक्को सदेवकेहि लोकेहि पूजियमानो बन्धुमतीनगरे पटिवसति. तदा सो मन्धाता तस्मिं नगरे तुन्नकारो हुत्वा निब्बत्ति. तुन्नकारकम्मेन जीविकं कप्पेन्तो विहरति. तदा सकलनगरवासिनो बुद्धपमुखं भिक्खुसङ्घं निमन्तेत्वा महादान मदंसु. अथ सो एवं चिन्तेसि, सब्बेपिमे नगरवासिनो दानं ददन्ति. अहमेकोव सेसो दुग्गतत्ता, यज्जाहमज्ज बीजं न रोपेमि, इमम्हा दुक्खा न परिमुच्चिस्सामीति. सो वेगेन तुन्नकारकम्मं परियेसित्वा किञ्चिमूलं लभित्वा तेन एकस्सापि दानं दातुं ओकास मलद्धा आपणं गन्त्वा राजमासके गहेत्वा चङ्कोटकं पूरेत्वा आदाय बुद्धपमुखस्स भिक्खुसङ्घस्स भत्तग्गं गन्त्वा ठितो एवं चिन्तेसि, नत्थि दानि ओकासं एकस्सापि भिक्खुनो पत्ते ओकिरितुं, अद्धाहं इमे आकासे विकिरिस्सामीति अप्पेवनाम पतमानानं एकस्सापि भिक्खुनो पत्ते एकम्पि पतेय्य, तं मे भविस्सति दीघरत्तं हिभाय सुखायाति पसन्नमानसो उद्धं खिपि, त तो पतमाना ते परिवारिकदेवतानञ्च भगवतो आनुभावेनच बहि अपतित्वा भगवन्तमादिं कत्वा सब्बेसं भिक्खूनं ¶ पत्तेयेव पतिंसु. अथ सो तं अच्छरियं दिस्वा पसन्नमानसो सिरसि अञ्जलिं पग्गय्ह ठितो एवं पत्थनमकासि.
इमिना मे अधिकारेन, पसादेन यतिस्सरे;
कामभोगीनहं अग्गो, भवेय्यं जातिजातियं.
पहरित्वा यदा पाणिं, ओलोकेमि नभोतलं;
सत्तरतनसम्पन्नं, वस्सं वस्सतु सब्बदाति.
सो ततो पट्ठाय देवमनुस्सेसु संसरन्तो महन्तं दिब्बसम्पत्तिं अनुभवित्वा इमस्मिं भद्दकप्पे आदिम्हि महासम्मतो नाम राजा अहोसि. तस्स पुत्तो रोजो नाम. तस्स पुत्तो वररोजो नाम, तस्स पुत्तो कल्याणो नाम, तस्स पुत्तो वरकल्याणो नाम. वरकल्याणस्स पुत्तो उपोसथो नाम. उपोसथस्स पुत्तो मन्धाता नाम हुत्वा निब्बत्ति. सो सत्तहि रतनेहि चतूहि च इद्धीहि समन्नागतो चक्कवत्तिरज्जं कारेसि, तस्स वामहत्थं सम्मिञ्जित्वा दक्खिणहत्थेन अप्पोट्ठिते आकासतो दिब्बमेघा विय जण्णुप्पमाणं सत्तरतनवस्सं वस्सति. एवरूपो अच्छरियो अहोसि. सो चतुरासीतिवस्ससहस्सानि कुमारकीळं कीळि. चतुरासीतिवस्ससहस्सानि ओपरज्जं कारेसि. चतुरासीतिवस्ससहस्सानि चक्कवत्तिरज्जं कारेसि, आयु पनस्स असङ्ख्येय्यं अहोसि. सो एकदिवसं कामतण्हं पूरेतुं असक्कोन्तो उक्कण्ठिताकारं दस्सेसि, अमच्चा देव किन्नखो उक्कण्ठा सीति पुच्छिंसु. सो भणे मय्हं पुञ्ञकम्मे ओलोकियमाने इमं रज्जं नप्पहोति, कतरन्नु खो ठानं रमणीयन्ति. देवलोको महाराजाति. सो चक्करतनं अब्भुक्किरित्वा परिसाय सद्धिं चातुमहाराजिकदेवलोकं अगमासि, अथस्स चत्तारो महाराजानो दिब्बमालगन्ध- हत्था ¶ देवगणपरिवुता पच्चुग्गमनं कत्वा तं आदाय चातुमहाराजिकदेवलोकं गन्त्वा रज्जं अदंसु, तस्स परिसाय परिवुतस्स तस्मिं रज्जं करोन्तस्स दीघो अद्धा वीतिवत्तो. सो तत्थपि तण्हं पूरेतु मसक्कोन्तो उक्कण्ठिता कारं दस्सेसि. ततो चत्तारो महाराजानो किन्नुखो महाराज उक्कण्ठितोति पुच्छिंसु. इमम्हा देवलोका कतरन्नु खो ठानं रमणीयन्ति, देव परेसं उपट्ठाकमनुस्ससदिसा मयं. तावतिंसदेवलोको इतो सतगुणेन रमणीयोति. मन्धाता चक्करतनं अब्भुक्किरित्वा अत्तनो परिसपरिवुतो तावतिंसाभिमुखो पायासि, अथस्स सक्को देवराजा दिब्बमालगन्धहत्थो देवगणपरिवुतो पच्चुग्गमनं कत्वा तं हत्थे गहेत्वा इतो एहि महाराजाति आह. ततो रञ्ञो देवगणपरिवुतस्स गमनकाले परिणायकरतनं चक्करतनं आदाय सद्धिंपरिसाय मनुस्सपथं ओतरित्वा अत्तनो घरं पाविसि. सक्को मन्धातुं सक्कभवनं नेत्वा देवता द्वे कोट्ठासे कत्वा अत्तनो रज्जं मज्झे भिन्दित्वा अदासि. ततो पट्ठाय द्वेपि राजनो रज्जं कारेसुं. एवं काले गच्छन्ते सक्को सट्ठिसतसहस्साधिकानि तिस्सोच वस्सकोटियो आयुं खेपेत्वा चवि. अञ्ञो सक्को निब्बत्ति, सोपि तथेव देवरज्जं कारेत्वा आयुक्खयेन चवि, एतेनु पायेन छत्तिंस सक्का चविंसु, मन्धाता पन मनुस्सपरिहारेन देवरज्जं कारेसियेव, तस्सेवं काले गच्छन्ते भीय्योसो मत्ताय कामतण्हा उप्पज्जि, सो किम्मे उपड्ढरज्जेन. सक्कं मारेत्वा एकरज्जं करिस्सामीति चिन्तेसि. सक्कं पन मारेतुं न सक्का, कामतण्हा पनेसा विपत्तिमूला. तथाहि.
वरमत्र सुखन्त्यत्र, अत्रिच्छाविहतो नरो;
इधवा परत्थवा किञ्चि, न सातं विन्दते सदा.
तण्हाय ¶ जायते सोको,
तण्हाय जायते भयं;
तण्हाय विप्पमुत्तस्स,
नत्थि सोको कुतो भयं.
तण्हादासो नरो एत्थ, राजचोरादिसम्भवं;
हत्तच्छेदादिकं दुक्खं, पापुणाति विहञ्ञति.
येन लोभेन जातेन, सदा जीयन्ति पाणिनो;
खेत्तं वत्थुं हिरञ्ञंच, गवास्सं दासपोरिसं;
सब्बत्थामेन सो लोभो, पहातब्बोव विञ्ञुनाति.
ततो अत्रिच्छाविहतस्स तस्स आयुसङ्खारो परिहायि, जरा सरीरं पहरि, मनुस्ससरीरञ्हि नाम न देवलोकेभिज्जति, तथ सो देवलोका भस्सित्वा बन्धुमतीनगरुय्यानं पाविसि, उय्यानपालो तस्स आगतभावं राजकुलं निवेदेसि. राजा राजकुला आगन्त्वा उय्यानेयेव आसनं पञ्ञापेसि. ततो मन्धाता उय्याने पञ्ञत्तवरासने निपन्नो अनुट्ठानसेय्यं कप्पेसि. ततो अमच्चा देव तुम्हाकं परतो किन्नु कथेसामाति पुच्छिंसु, मम परतो तुम्हे इमं सासनं महाजनस्स कथेय्याथ, मन्धातुमहाराजा द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु चक्कवत्तिरज्जं कारेत्वा चातुमहाराजिकेसु रज्जं कारेत्वा छत्तिंससक्कानं आयुपरिमाणेन देवलोके रज्जं कारेत्वा कालमकासीति. सो एवं वत्वा कालंकत्वा यथाकम्मं गतोति इममत्थं पकासेतुं भगवा चतुमहापरिसमज्झे इमा गाथायो आह.
यावता चन्दिमसुरिया, परिहरन्ति दिसा भन्ति विरोचना;
सब्बेव दासा मन्धाता, ये पाणा पथविनिस्सिता.
न ¶ कहापणवस्सेन, तित्ति कामेसु विज्जति;
अप्पस्सदा दुखा कामा, इति विञ्ञाय पण्डितो.
अपि दिब्बेसु कामेसु, रतिंसो नाधिगच्छति;
तण्हाक्खयरतो होति, सम्मासम्बुद्धसावकोति.
तं सुत्वा बहू सोतापत्तिफलादीनि पापुणिंसूति.
इति गतिनियतानं बोधिया उत्तमानं;
सकवसमुपनेत्वा देति दुक्खातितण्हा;
अनियतगतिकानं का कथा मादिसानं;
जहथ तमिति मन्त्वा भो भजव्हो तिवत्थुंति.
महामन्धातुवत्थुं अट्ठमं.
९. बुद्धवम्मवाणिजकवत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे किर पाटलिपुत्तनगरे बुद्धवम्मो नाम वाणिजको अहोसि वाणिजककम्मेन जीवमानो. सो अपरभागे सत्थवाहेहि सद्धिं गामनिगमजनपद राजधानीसु वाणिज्जं पयोजयमानो विचरति, तस्मिं समये भगवानेकभिक्खुसहस्सपरिवुतो जनपदचारिकं चरति बहू देवमनुस्से संसारकन्तारा उत्तारेन्तो. तदा सो भगवन्तं अद्दस द्वत्तिंसलक्खणानुब्यञ्जनपतिमण्डितं जलमानसुवण्णमेरुं वियविरोचमानं महाभिक्खुसङ्घपरिवुतं, दिस्वा परमपीतिया फुटसरीरो अञ्जलिं पग्गय्ह भगवन्तं उपसङ्कमित्वा वन्दित्वा सायण्हे भगवन्तं भत्तेन निमन्तेसि बुद्धसासने अपरिचितभावेन. अथस्स भगवा विकालभोजना पटिविरता तथागताति आह. अथ सो भगवन्तं वन्दित्वा किं भन्ते भगवन्ता विकाले भुञ्जिस्सन्तीति, अथस्स कथं पटिच्च भगवा ¶ अट्ठविधं पानं तथागतानं विकाले भुञ्जितुं कप्पति. सेय्यथिदं, अम्बपानं जम्बुपानं चोचपानं मोचपानं फारुसकपानं मधुपानं मुद्दिकपानं सालूकपानन्ति. तं सुत्वा वाणिजो सहसक्कारारसेहि मुद्दिकपानं कत्वा बुद्धपमुखस्स भिक्खुसङ्घस्स अदासि, सभिक्खुसङ्घो सत्था परिभुत्तपानीयरसो तस्स धम्मं देसेत्वा जनपदचारिकं पक्कामि. सोपि पसन्नमानसो हुत्वा निवत्तो सद्धिं वाणिजकेहि तेसु तेसु जनपदेसु वाणिज्जं पयोजेन्तो महावत्तनीयंनाम कन्तारं पापुणि, तत्त तेसं सब्बेसुयेव सकटेसु पानीयं परिक्खयमगमासि. तत्थ सब्बमनुस्सानंच बलीवद्दानंच पानीयं नाहोसि. अथ सो वाणिजो पिपासाभिभूतो तेसु तेसु सकटेसु पानीयं परियेसन्तो विचरति. अथेकस्मिं सकटे मनुस्सा तं दिस्वा कारुञ्ञेन एत्थागच्छ, इमस्मिं कोळम्बे थोकं पानीयं अत्थि पिवाति वदिंसु. त तो सो गन्त्वा पानीयं पिवि. तस्स तं रसं मुद्दिकपानरससदिसं अहोसि, पिवन्तोव सो एवं चिन्तेसि. सम्मासम्बुद्धस्स तदा मे दिन्नमुद्दिकपानस्स निस्सन्दो अज्ज सम्पत्तो भविस्सतीति अच्छेरब्भुतचित्तो सोमनस्सजातो गन्त्वा सयमेव चाटिया पिधानं विवरि. सकलापि सा चाटि मुद्दिकपानेन परिपुण्णा अहोसि. ततो सो र सव न्तं ओजवन्तं अपरिक्खयं दिब्बपानसदिसं पानीयं दिस्वा परमाय पीतिया फुटसरीरो उग्घोसेसि सब्बे पानीयं पिवन्तूति. तं सुत्वा सब्बे सन्निपतित्वा पानीयं दिस्वा अब्भुतचित्ता जाता. वाणिजो तेसं मज्झे बुद्धानुभावं पकासेन्तो आह.
पस्सथेदं भवन्तो भो, आनुभावं महेसिनो;
अचिन्तनीयमच्छेरं, सन्दिट्ठिक मकालिकं.
पसन्नमनसा बुद्धे, दिन्नं पानीयकं मया;
विपच्चति इदानेव, तं दानं मुनिवाहसा.
ओजवन्तं ¶ सुखन्नंव, सीतलं मधुरो दकं;
दिब्बपानंव देवानं, जातमब्भुतमक्खयं.
सीलवन्तेसु को नाम, न ददेय्य विचक्खणो;
इध लोके परत्तेच, सुखदं दान मुत्तमं.
यथि च्छितं गहेत्वान, पिवन्तु मधुरो दकं;
भाजनानिच पूरेत्वा, यन्तु सब्बे यथिच्छितन्ति.
एवञ्च पन वत्वा सब्बे मनुस्सेच बलीवद्देच मुद्दिकरसेनेव सन्तप्पेसि. ततो ततो आगतापि पानीयं पिवन्तोच पानीयं अक्खयं अहोसि. ततो वाणिजो सत्थवाहेहि सद्धिं वाणिज्जं पयोजेत्वा सकनगरं आगच्छन्तो भगवन्तं पस्सित्वा गमिस्सामीति वेळुवनं गन्त्वा सत्थारं वन्दित्वा कतानुञ्ञो एकमन्ते निसीदि. सत्थापि तेन सद्धिं मधुरपटिसन्थारमकासि. उपासकोपि भन्ते तुम्हाकं पाटिहारियं दिस्वा पसन्नो वन्दित्वा गमिस्सामीति आगतोम्हि, एवञ्चे वञ्च पाटिहारियन्ति वित्थारेन कथेसि. अथस्स भगवा धम्मं देसेसि. सो धम्मं सुत्वान सत्थारं स्वातनाय निमन्तेत्वा महादानं दत्वा अत्तनो गेहमेव अगमासि. सो ततो पट्ठाय दानादीनि पुञ्ञानि कत्वा ततो चुतो देवलोके द्वादसयोजनिके कनकविमाने देवच्छरापरिवुतो देविस्सरियसमन्नागतो निब्बत्ति. तस्स पुब्बकम्मपकासनत्थं तत्थ तत्थ रतनभाजनेसु दिब्बमयेहि मुद्दिकपानेहि परिपुण्णं अहोसि. पानीयं पिवित्वा देवा नच्चन्ति वादेन्ति कीळन्तीति.
न विपुलजिनसारं जानमानो जनेवं,
लभति विपुलभोगं तोयमत्तस्स दाना;
विदितगुणगणा भो तीसु वत्थूसु तुम्हे,
लभथ खलु विसेसं सीलवन्तेसु दानाति.
बुद्धवम्मवाणिजकस्स वत्थुं नवमं.
१०. रूपदेविया वत्थुम्हि अयमानुपुब्बीकथा
अतीते ¶ किर विपस्सिस्स भगवतो काले तस्मिं नगरे एका गामदारिका विहारे आहिण्डन्ती एकं गिलानभिक्खुं दिस्वा कम्पमानहदया उपसङ्कमित्वा वन्दित्वा भन्ते कोते आबाधो सरीरं पीळेतीति पुच्छि. तेनापि भगिनि खराबाधो मे पीळेतीति वुत्ते सा तेनहि भन्ते अहं तं रोगं वूपसमेस्सामीति निमन्तेत्वा गेहं गन्त्वा तं पवत्तिं मातापितुन्नं कथेत्वा तेहि अनुञ्ञाता पुन दिवसे नानग्गरसेन भेसज्जाहारं सम्पादेसि, ततो सो भिक्खु पुनदिवसे चीवरं पारुपित्वा भिक्खाय चरन्तो तस्सा गेहं गन्त्वा अट्ठासि. सा थेरं आगतं दिस्वा सोमनस्सजाता पत्तं गहेत्वा आसनं पञ्ञापेत्वा अदासि. तत्थ निसिन्नं तं आहारेन साधुकं परिविसित्वा सक्कार मकासि. अथस्सा सद्धाबलेन भुत्तमत्तेयेव सो आबाधो वूपसमि. ततो सो वूपसन्तरोगो दुतियदिवसे तस्सा गेहं ना गमासि. अथ सा विहारं गन्त्वा तं वन्दित्वा कस्मानागतत्थाति पुच्छित्वा तेन मे भगिनि ब्याधि वूपसमि, तस्मा नागतोस्मीति वुत्ते सा साधु भन्तेति सोमनस्सजाता गेहमेव अगमासि. सा तेन पुञ्ञकम्मेन कालं कत्वा देवलोके निब्बत्ति. तस्सा तत्थ द्वादसयोजनिकं कनकविमानं निब्बत्ति. सा तत्थ देविस्सरियं अनुभवन्ती छबुद्धन्तरं खेपेत्वा अम्हाकं भगवतो काले जम्बुदीपे देवपुत्तनगरे उदिच्चब्रह्मणकुले जेट्ठब्राह्मणस्स भरियाय कुच्छिम्हि पटिसन्धिं गण्हि, सा परिपाक मन्वाय मातुकुच्छितो निक्खमि. तस्सा मातुकुच्छितो निक्खन्तकालतो पट्ठाय दिवसे दिवसे अट्ठट्ठनालिमत्तं तण्डुलं निब्बत्तति. तस्सा रूपसम्पत्तिं दिस्वा पसन्ना मातापितरो रूपदेवीति नाम मकंसु. पच्छा तं पतिरूपेन दारकेन नियोजेसुं. अथस्सा तण्डुल- नालिमत्तं ¶ गहेत्वा पचितुं आरद्धे इच्छितिच्छितमंसादिब्यञ्जनञ्ज सप्पिनवनीतदधिखीरादिगोरसञ्च जीरमरिचादिकटुकभण्डञ्च कदलिपनसमधुगुळादिउपकरणञ्च भाजनानि पूरेत्वा निब्बत्तति, ताय हत्थेन गहितं किञ्चि खादनीयं भोजनीयंवा पूतिभावं न गच्छति, भत्तुक्खलिं गहेत्वा सकलनगरवासिनो भोजेन्तियापि एककटच्छुमत्तं भत्तं गहितट्ठानं न पञ्ञायति. एवं अपरिक्खयपुञ्ञा अहोसि, सकलदेवपुत्तनगरे चन्दसुरियाव पाकटा अहोसि, अथ सा पञ्चसतभिक्खू निमन्तेत्वा निच्चं सकनिवेसनेयेव भोजेति, तदा तेसं अन्तरे पटिसम्भिदापत्तो महासङ्घरक्खितत्थेरोनाम इमिस्सा पुञ्ञानुभावं दिब्बचक्खुना दिस्वा न जानाति एसा अत्थना पुब्बे कतकम्मं. यन्नूनाहं अस्सा पकासेय्यन्ति एकदिवसं तस्सा निवेसने भुञ्जित्वा अनुमोदनं करोन्तो जानासि भगिनि तया पुब्बे कतकम्मन्ति पुच्छि, न जानामि भन्ते. सोतुमिच्छामीति, अथस्सा सो पुब्बकम्मं पकासेन्तो.
एकनवुते इतो कप्पे,
विपस्सीनाम नायको;
अहोसि लोके लोकेक,
नायको छिन्नबन्धनो.
तदा तस्मिं पुरे रम्मे, आसि त्वं गामदारिका;
आहिण्डन्ती विहारस्मिं, अद्दक्खि जिनसावकं.
रोगातुरं किसं पण्डुं, अस्ससन्तं मुहुं मुहुं;
दिस्वान कम्पिता चित्ता, निमन्तेत्वान तं मुनिं.
भेसज्जञ्चेव भत्तञ्च, अदा त्वं तेन सो यति;
अब्याबाधो अनीघोच, अहोसि अनुपद्दवो.
ततो त्वं तेन कम्मेन, सुकतेन ततो चुता;
जातासि देवलोकस्मिं, सब्बकामसमिद्धिनी.
तत्थ ¶ ते पुञ्ञतेजेन, पासादो रतनामयो;
मणिथूपिसताकिण्णो, कूटागारेहि लङ्कतो.
नेकगब्भसताकिण्णो, सयनासनमण्डितो;
अच्छरासतसंकिण्णो, नच्चगीतादिसंकुलो.
रम्भाम्बजम्बुसन्नीर, पूगपुन्नागपाटली;
नागादितरुसण्डेहि, मण्डितुय्यानपन्तिहि.
पदुमुप्पलकळार, कुन्दकाननमण्डिते;
मधुमत्तालिपालीहि, सारसीसरसंकुले.
देवपुत्तेहि नेकेहि, तथा देवच्छराहिच;
निच्चुस्सवे महाभोगे, विमाने मननन्दने.
त्वमेवं देवलोकम्हि, विन्दमाना महायसं;
अद्धानं वीतिनामेत्वा, निब्बुते गोतमे जिने.
जम्बुदीपे इदानि त्वं, निब्बत्ता उदिते कुले;
पुञ्ञपञ्ञागुणावासा, रूपेनग्गा पियंवदा.
एतं ते देवलोकस्मिं, देविस्सरियमब्भुतं,
इमं ते इध लोकस्मिं, सब्बं मानुसिकं सुखं.
विपस्सिमुनिनो काले, त्वं तस्सेकस्स भिक्खुनो;
अदा दानं गिलानस्स, तस्स तं फलमीदिसं.
कातब्बञ्हि सदा पुञ्ञं, इच्छन्तेन सुखप्पदं;
तस्मा त्वं सब्बदा भद्दे, उस्सुक्का कुसले भवाति.
एवं सो तस्स पुरिमत्तभावे कतकम्मं पकासेत्वा इदानि पुञ्ञकम्मे अप्पमादा भवाति अनुसासि. सा थेरस्स धम्मदेसनं सुत्वा परमसोमनस्सा ततो पट्ठाय दानादीसु निरता पुञ्ञानि करोन्ती तेनेव सोमनस्सेन सोतापन्ना अरियसाविका अहोसीति.
इति ¶ तरुणकुमारी पुञ्ञकम्मेसु सारं,
अविदितगुणमत्ता दत्व भिक्खुस्स दानं;
दिविमनुजसुखं सालत्थ तुम्हे भवन्ता,
विदितकुसलपाका किं न लब्भेथ सन्तिं.
रूपदेविया वत्थुं दसमं.
धम्मसोण्डकवग्गो पथमो.