📜
नन्दियराजवग्गो
११. नन्दियराजस्स वत्थुम्हि अयमानुपुब्बीकथा
इतो ¶ किर कप्पसतसहस्समत्थके पदुमुत्तरो नाम सत्था लोके उदपादि सदेवकं लोकं संसारकन्तारा उत्तारेन्तो. तस्मिं किर समये एको कुटुम्बिको सत्थु धम्मदेसनं सुत्वा पसन्नमानसो बुद्धपमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं सज्जेत्वा अत्तनो भवनं देवभवनमिव अलङ्करित्वा बुद्धारहं महासनं पञ्ञापेत्वा गन्त्वा भगवन्तं याचि कालोयं भन्ते भगवतो भत्तग्गस्स उपसङ्कमनायाति. अथ भगवा भिक्खुसङ्घपरिवुतो महता बुद्धानुभावेन गन्त्वा निसीदि पञ्ञत्तवरबुद्धासने, ततो कुटुम्बिको हट्ठो उदग्गो सपरिसो भगवन्तं परिविसति अनेकेहि मधुरन्नपानादीहि. तदा तस्स भगवतो सासने धुतङ्गधरानं अग्गो वसभत्थेरोनाम महासावको सपदानवत्तेन पिण्डाय चरमानो तस्स कुटुम्बिकस्स गेहद्वारे अट्ठासि, अथ सो थेरं दिस्वा भन्ते सत्था अन्तोगेहे निसिन्नो, तुम्हेपि पविसथाति याचि, थेरो अपविसित्वाव अगमासि, कुटुम्बिको भगवन्तं उपसङ्कमित्वा तमत्तं वत्वा किं भन्ते सदेवके लोके भगवतापि उत्तरितरो गुणेन संविज्जतीति आह. अथस्स सत्था पुत्तोपमं दस्सेत्वा थेरस्स गुणे वण्णेन्तो एवमाह.
पालेन्ति निम्मलं कत्वा, पातिमोक्खादिसंवरं;
समादिन्नधुतङ्गाच, अप्पिच्छा मुनिसूनवो.
निच्च मन्तकयुद्धम्हि, नद्धा योधाव दप्पिता;
पुञ्ञानं वत्थुभूता ते, देवमानुसका दिनं.
धारेमहं वण्णवन्तं, सीवेय्यम्पिच चीवरं;
बुद्धपुत्ता महानागा न धारेन्ति तथाविधं.
धारेन्ति ¶ ते पंसुकूलं, सङ्घाटेत्वा पिलोतिके;
वणच्छादनचोलंव, इच्छालोभ विवज्जिता.
सादियामि सदा हम्भो, उपासकनिमन्तनं;
नेव सादेन्ति सम्बुद्ध, पुत्तो पासकयाचनं.
सपदानेन यं लद्धं, लूखंवापि पणीतकं;
तेन तुस्सन्ति मे पुत्ता, रसगेधविवज्जिता.
निपज्जामि अहं साधु, सन्थते सयने सुभे;
न ते सेय्यं पकप्पेन्ति, संसारभयभीरुका.
ठाना सनगमनेन, कप्पेन्ति इरियापथं;
नेकभूमिसमाकिण्ण, पासादेसु वसामहं.
बुद्धपुत्ता तथाच्छन्नं, न कदा पविसन्ति ते;
रुक्खमूले सुसानस्मिं, अब्भोकासे रमन्ति ते.
भावेत्वा भवनासाय, हेतुं भावनमुत्तमं;
अहं गामे वसिस्सामि, पापेन्तो जनतं सिवं.
रमन्ति मम पुत्ता ते, पन्तसेनासने कका;
तेसं महत्तरो सन्तो, थेरोयं वसभो महा;
धुतपापो धुतङ्गग्गो, ञातोयं मम सासनेति.
एवं भगवा हत्थं उक्खिपित्वा चन्दमण्डले पहरन्तो विय थेरस्स गुणे पकासेसि, ततो सो तस्स गुणकथं सुत्वा सयम्पितं ठानन्तरं कामयमानो यन्नूनाहं अनागते अञ्ञतरस्स सम्मासम्बुद्धस्स सासने धुतङ्गधरानं अग्गो भविस्सामीति तं ठानन्तरं पत्थेन्तो भगवतो पादमूले निपज्जि, सत्था तं कारणं उपपरिक्खित्वा इतो कप्पसतसहस्समत्थके गोतमो नाम सत्था उप्पज्जिस्सति. त्वं तदा धुतङ्गधरानं अग्गो हुत्वा कस्स पोति पञ्ञायिस्सतीति ब्याकरण ¶ मदासि. ततो पट्ठाय सो सोमनस्सो पुञ्ञकम्मं कत्वा ततो चुतो देवमनुस्सेसु देविस्सरियं अनुभवन्तो विपस्सीसम्मासम्बुद्धकाले एकसाटको नाम ब्राह्मणो हुत्वा महादानं अदासि. ततो चुतो कस्सपसम्मासम्बुद्धे परिनिब्बुते बाराणसीनगरे बाराणसीसेट्ठि हुत्वा निब्बत्तो दानादीनि पुञ्ञानि कत्वा ततो चवित्वा संसारे संसरन्तो दसवस्ससहस्सा युकेसु मनुस्सेसु बाराणसियं एको कुटुम्बिको हुत्वा निब्बत्ति. सो पनायं कुटुम्बिको अरञ्ञे जङ्घाविहारं अनुविचरन्तो पच्चन्तिमे जनपदे अरञ्ञायतने अञ्ञतरं पच्चेकबुद्धं अद्दस. सो च पच्चेकबुद्धो तत्थ चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते संहरित्वा ठपेतुं आरद्धो. कुटुम्बिको तं दिस्वा भन्ते किं करोथाति पुच्छि. सो पच्चेकबुद्धो अप्पिच्छताय तेन पुट्ठो न किञ्चि वुत्तो होति. सो चीवरदुस्सं नप्पहोतीति ञत्वा अत्तनो उत्तरसाटकं पच्चेकबुद्धस्स पादमूले ठपेत्वा अगमासि. पच्चेकबुद्धो तं गहेत्वा अनुवातकं आरोपेन्तो चीवरं कत्वा पारुपि. कुटुम्बिको जीवितपरियोसाने कालं कत्वा तावतिंसभवने निब्बत्तित्वा तत्थ यावतायुकं दिब्बसम्पत्तिं अनुभवित्वा ततो चवित्वा बाराणसितो तियोजनमत्तके ठाने अञ्ञतरस्मिं नगरे निब्बत्ति, तस्स मातापितरो नन्दियोति [नन्दीतिनामं इतिसब्बत्थ] नामं अकंसु, तस्स सत्त भातरो अहेसुं, सेसा छ भातरो नानाकम्मन्तेसु ब्यावटा मातापितुन्नं पोसेन्ति. नन्दियो पन अकम्मसीलो गेहेयेव वसति. तस्मा तस्स सेसा कुज्झन्ति. मातापितरोपि नन्दियं आमन्तेत्वा ओवदन्ति. सो तुण्ही होतेव. अथापरस्मिं समये गामे नक्खत्तं सङ्घुट्ठं, तदा सो मातरं आह. अम्म साटकं देहि, नक्खत्तं कीळिस्सामीति, सा धोत- वत्थं ¶ नीहरित्वा अदासि, अम्म थूलं इदन्ति, सा अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अथ नं माता आह. तात यादिसे मयं गेहे जाता, नत्थि इतो सुखुमतरस्स पटिलाभाय पुञ्ञन्ति, लभनट्ठानं गमिस्सामि अम्माति. पुत्त अहं अज्जेव तव बाराणसीनगरे रज्जपटिलाभं इच्छामीति आह. सो साधु अम्माति मातरं वन्दित्वा पदक्खिणं कत्वा पक्कामि. मातुया पनस्स एवं अहोसि. कहं सो गमिस्सति, पुब्बेविय इधवा एत्थवा गेहे निसीदित्वा आगच्छतीति, सो पन पुञ्ञनियामेन चोदियमानो गामतो निक्खमित्वा बाराणसिं गन्त्वा सेनगुत्तस्स गेहे पटिवसति, अथेकदिवसं सो तस्स कम्मकारेहि सद्धिं सल्लपन्तो निसीदित्वा पचलायन्तो सुपिनं अद्दस. मुखेन अन्तं निक्खमित्वा सकलजम्बुदीपे पत्थरित्वा अन्तोकुच्छिमेव पाविसि. पबुद्धो सो भीतो महासद्दमकासि. अथ नं महासेनगुत्तो पुच्छि. नन्दियो सुपिनं अद्दसन्ति आह. अथ तेन कीदिसन्ति पुट्ठो कथेसि, ततो सेनगुत्तो तं अत्तनो कुलूपगं परिब्बाजिकं पुच्छि को तस्स विपाकोति. परिब्बाजिका यदि भो इत्थी पस्सति. सत्तदिवसब्भन्तरेयेव अभिसेकं लभति, यदि पुरिसो पस्सति, तथेव राजा होतीति कथेसि. सेनगुत्तो तस्सा तं कथं सुत्वा इमं मम ञातिं करोमीति अत्तनो सत्त धीतरे पक्कोसित्वा पटिपाटिया पुच्छि. नन्दियस्स सन्तिके वसथाति, सेसा सब्बा न इच्छिंसु, न मयं जानाम एतं अधुनागतं कुलवन्तं वा दुक्कुलवन्तंवाति. अथ कणिट्ठिकं पुच्छि. सा यस्स मं मातापितरो दस्सन्ति. तेसं वचनं न भिन्दिस्सामीति सम्पटिच्छि, अथ सेनगुत्तो नन्दियं पक्कोसित्वा अत्तनो धीतरं दत्वा तस्स महासम्पत्ति मदासि. ततो सत्तमे दिवसे नन्दियो तत्थ तत्थ आहिण्डन्तो रञ्ञो मङ्गलुय्यानं पस्सिस्सामीति गन्त्वा धङ्गलसिलापट्टेससीसं पारुपित्वा निपज्जि, सो च बाराणसीरञ्ञो कालङ्कतस्स सत्तमो ¶ दिवसो होति. अमच्चाच पुरोहितोच रञ्ञो सरीरकिच्चं कारेत्वा राजङ्गणे निसीदित्वा मन्तयिंसु. रञ्ञो एकाव धीता अत्थि, पुत्तो पनस्स नत्थि. अराजिकं रज्जं न तिट्ठति. फुस्सरथं विस्सज्जेस्सामाति. ते कुमुदपत्तवण्णे चत्तारो सिन्धवे योजेत्वा सेतच्छत्तपमुखंपञ्चविधराजककुधभण्डं रथस्मिंयेव ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तुरियानि पग्गण्हापेसुं. रथो पाचीद्वारेन निक्खमित्वा उय्यानाभिमुखो अहोसि. परिचयेन उय्यानाभिमुखो गच्छति. निवत्तेमाति केचि आहंसु. पुरोहितो मा निवारयित्थाति आह. रथो कुमारकं पदक्खिणं कत्वा आरोहणसज्जो हुत्वा अट्ठासि. पुरोहितो पारुपणकण्णं अपनेत्वा पादतलानि ओलोकेन्तो तिट्ठतु अयं दीपो. द्विसहस्सदीप परिवारेसु चतूसु महादीपेसु एकरज्जं कातुं समत्थोतिवत्वा तस्स धितिं उपधारेतुं तिक्खत्तुं तुरियानि पग्गण्हापेसि. अथ कुमारो मुखं विवरित्वा ओलोकेत्वा केन कारणेन आगतत्थाति आह, देव तुम्हाकं रज्जं पापुणातीति, राजा कहन्ति, देवत्तं गतो सामीति, कति दिवसा अतिक्कन्ताति, अज्ज सत्तमो दिवसोति. पुत्तो वा धीता वा नत्थीति, धीता अत्थि देव. पुत्तो न विज्जतीति, तेनहि करिस्सामि रज्जन्ति, ते तावदेव अभिसेकमण्डपं कारेत्वा राजधीतरं सब्बालङ्कारेहि अलङ्कारित्वा उय्यानं नेत्वा कुमारस्स अभिसेकं अकंसु, अथस्स कताभिसेकस्स सतसहस्सग्घनकं वत्थं आनेसुं, सो किमिदं ताताति आह, निवासनवत्थं देवाति, ननु ताता थूलंति, मनुस्सानं परिभोगवत्थेसु इतो सुखुमतरं नत्थि देवाति, तुम्हाकं राजा एवरूपं निवासेसीति, आम देवाति. न मञ्ञे पुञ्ञवा तुम्हाकं राजाति वत्वा हन्द सुवण्णभिङ्कारं आहरथ, लभिस्साम वत्थन्ति, ते सुवण्णभिङ्कारं आहरिंसु, सो उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं आदाय पुरत्थिमदिसाय अब्भुक्किरि, ¶ तावदेव घनपथविं भिन्दित्वा सोळसकप्परुक्खा उट्ठहिंसु, पुन उदकं हत्थेन गहेत्वा दक्खिणं पच्छिमं उत्तरन्ति एवं चतस्सोपि दिसा अब्भुक्किरि, सब्बदिसासु सोळस सोळस हुत्वा चतुसट्ठिकप्परुक्खा उट्ठहिंसु, सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा नन्दियरञ्ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तन्तूति भेरिं चरापेथाति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादमभिरुय्ह महासम्पत्तिं अनुभवि. अहो तदा पच्चेकबुद्धस्स दिन्नानुवातकस्स विपाको. तेनाहु पोराणा.
यथा सासपमत्तम्हा, बीजा निग्रोधपादपो;
जायते सतसाखड्ढो, महानीलम्बुदोपमो.
तथेव पुञ्ञकम्मम्हा, अणुम्हा विपुलं फलं;
होतीति अप्पपुञ्ञन्ति, नावमञ्ञेय्य पण्डितोति.
एवं गच्छन्ते काले एकदिवसं देवी रञ्ञो सम्पत्तिं दिस्वा अहो तपस्सीति कारुञ्ञाकारं दस्सेसि. किमिदं देवीति च पुट्ठा अतिमहती ते देव सम्पत्ति. अतीतमद्धानं कल्याणं कतत्ता. इदानि अनागतस्सत्थाय कुसलं करोथाति आह. कस्स दस्साम. सीलवन्ता नत्थीति. असुञ्ञो देव जम्बुदीपो अरहन्तेहि, तुम्हे दानं सज्जेथ, अहं अरहन्ते लच्छामीति आह. पुनदिवसे राजा महारहं दानं सज्जापेसि. देवी सचे इमिस्सा दिसाय अरहन्तो अत्थि, इधा गन्त्वा अम्हाकं भिक्खं गण्हन्तूति उत्तरहिमवन्ताभिमुखी पुप्फानि उद्धं खिपित्वा उरेन निपज्जि. अथ तानि पुप्फानि आकासतो गन्त्वा हिमवन्तपदेसे वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानंपच्चेकबुद्धानं जेट्ठकमहापदुमपच्चेकबुद्धस्स पादमूले पतिंसु. तथाहि.
अहो ¶ पस्सथ भो दानि, विम्हयं पुञ्ञकम्मुनो;
अचेतनापि पुप्फानि, दूतकिच्चेसु ब्यावटा.
कत्तुकामेन लोकस्मिं, सकलं अत्तनो वसं;
सब्बत्थामेन कत्तब्बं, पुञ्ञं पञ्ञवता सदाति.
ततो महापदुमपच्चेकबुद्धो तं ञत्वा सेसभातरे आमन्तेसि. मारिसा नन्दियराजा तुम्हे निमन्तेसि. अधिवासेथ तस्स निमन्तनन्ति. ते अधिवासेत्वा तावदेव आकासेना गन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा पञ्चसता देव पच्चेकबुद्धा आगताति रञ्ञो आरोचेसुं, राजा सद्धिं देविया गन्त्वा वन्दित्वा पत्ते गहेत्वा पच्चेकबुद्धे पासादं आरोपेत्वा तत्थ तेसं दानं दत्वा भत्तकिच्चावसाने राजा सङ्घत्थेरस्स देवी सङ्घनवकस्स च पादमूले निपज्जित्वा अय्या पच्चयेहि न किलमिस्सन्तु, मयं पुञ्ञेन न हायिस्साम, अम्हाकं इध वासाय पटिञ्ञं देथाति पटिञ्ञं कारेत्वा उय्याने निवासट्ठानादयो कारेत्वा यावजीवं पच्चकबुद्धे उपट्ठहित्वा तेसु परिनिब्बुतेसु साधुकीळनं कारेत्वा चन्दना गरुआदीहि सरीरकिच्चं कारेत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेत्वा एवरूपानम्पि महानुभावानं महेसीनं मरणं भविस्सति, किमङ्गं पन मादिसानन्ति संवेगजातो जेट्ठपुत्तं रज्जे पतिट्ठापेत्वा सयं पब्बजं पब्बजि, देवीपि रञ्ञे पब्बजिते अहं किंकरिस्सामीति पब्बजित्वा द्वेपि उय्याने वसन्ता झानाभिञ्ञं निब्बत्तेत्वा झानसुखेन वीतिनामेन्ता आयुपरियोसाने ब्रह्मलोके निब्बत्तिंसु. ते अम्हाकं भगवतो काले ब्राह्मणकुले निब्बत्तित्वा बुद्धसासने पब्बजिंसु, तदा नन्दियराजा धुतङ्गधरानं अग्गो महाकस्सपत्थेरोनाम हुत्वा चन्दो विय सुरियो वियच लोके पाकटो हुत्वा भगवति परि- निब्बुते ¶ बुद्धसासनं अतिविय सोभेति. भरियापिस्स भद्दकापिळानी नाम अहोसीति.
दत्वा पुरेको विपिने चरन्तो,
पच्चेकबुद्धस्सनुवातमत्तं;
कत्वा सरट्ठं कुरुदीपसोभं,
महानुभावो वसुधा धिपोसि.
तुम्हेच भोन्तो खलु सीलवन्ते,
ददाथ दानानि अनप्पकानि;
तं वो पतिट्ठाच भवन्तरस्मिं,
चिन्तामणिं कप्पतरुंव सारन्ति.
नन्दियराजस्स वत्थुं पथमं.
१२. अञ्ञतरमनुस्सस्स वत्थुम्हि अयमानुपुब्बीकथा
अम्हाकं भगवति परिनिब्बुते पाटलिपुत्तसमीपे अञ्ञतरस्मिं गामे अञ्ञतरो दुग्गतमनुस्सो वसति, सो पनेकदिवसं अञ्ञतरं गामं गच्छन्तो द्वे साटके निवासेत्वा महन्तं अटविंपापुणि, तदेवं गच्छन्तं दिस्वा एतस्स वत्थं गण्हिस्सामीति एको चोरो अनुबन्धि, सो दूरतोव आगच्छन्तं चोरं दिस्वा चिन्तेसि, अहमेतस्मा पलायितुं वा तेन सद्धिंयुज्झितुं वा न सक्कोमि, अयमागन्त्वा अवस्सं अनिच्छन्तस्सापि मे वत्थं गण्हिस्सति. मयापिस्स निरत्थकेन हरितुं न सक्का, दानवसेनस्स दस्सामीति सन्निट्ठान मकासि, अथ चोरो आगन्त्वा वत्थकं परामसि, अथ सो पुरिसो चित्तं पसादेत्वा इमं मम वत्थदानं भवभोगसुखत्थाय पच्चयो होतूति वत्थं दत्वा दुच्छादितत्ता महामग्गं पहाय अञ्ञेन जङ्घामग्गेन गच्छन्तो आसिविसेन दट्ठो कालं कत्वा हिमवन्तप्पदेसे ¶ द्वादसयोजनिके कनकविमाने नेकच्छरासहस्सपरिवुतो निब्बत्ति. विमानं पनस्स परिवारेत्वा तियोजनिके ठाने कप्परुक्खा निब्बत्तिंसु, सो महन्तं दिब्बसम्पत्तिं दिस्वा सोमनस्सं पवेदेन्तो आह.
परिणामितमत्तेन, दानस्स सकसन्तकं;
ददाति विपुलं भोगं, दिब्बमिस्सरियं वरं.
द्वादसयोजनुब्बेधं, दुद्दिक्खं चक्खुमूसनं;
कूटा गारवरुपेतं, सब्बसोवण्णयं सुभं.
मम पुञ्ञेन निब्बत्तं, नेकरागद्धजाकुलं,
तथेव परिसुद्धेहि, वितानेहि च लङ्कतं.
पासादपरियन्तम्हि, दिब्बवत्थानि लम्बरे;
वातेरिता ते सोभन्ति, अव्हेन्ताव सुधासिनो.
पासादस्स समन्ता मे, भूमिभागे तियोजने;
इच्छितिच्छितदातारो, जातासुं सुरपादपा.
तत्थ नच्चेहि गीतेहि, वादेहि तुरियेहि च;
ने कच्छरासहस्सेहि, मोदामि भवने मम.
न सम्मा दिन्नवत्थस्स, अक्खेत्ते फलमी दिसं;
खेत्ते सम्मा ददन्तस्स, को फलं वण्णयिस्सतीति.
एवं विधम्पि कुसलं मनुजो करित्वा,
पप्पोति दिब्बविभवं मुनिवण्णनीयं;
मन्त्वान भो ददथ दानवरं सुसीले,
सद्धाय सुद्धमनसास्स विसेसभागीति.
अञ्ञतरमनुस्सस्स वत्थुं दुतियं.
१३. विसमलोमकुमारस्स वत्थुम्हि अयमानुपुब्बीकथा
अतीते ¶ किर इमस्मिं जम्बुदीपे कस्सपो नाम सम्मासम्बुद्धो पारमियो पूरेत्वा सब्बञ्ञुतं पत्तो लोकस्स दुक्खापनुदो सुखावहो पटिवसति लोकं निब्बाणमहानगरवरे परिपूरेन्तो. तस्मिं समये अञ्ञतरो पुरिसो सत्थु धम्मदेसनं सुत्वा पसन्नो भिक्खुसङ्घस्स दानं देन्तो सीलं रक्खन्तो उपोसथकम्मं करोन्तो नानाविधानि पुञ्ञकम्मानि कत्वा सुत्तप्पबुद्धोविय गन्त्वा देवलोके निब्बत्ति सब्बरतनमये दिब्बविधाने देवच्छरासहस्सपरिवुतो. तत्थ यावतायुकं ठत्वा ततो चुतो अम्हाकं भगवति परिनिब्बुते जम्बुदीपे पाटलिपुत्तनगरे आणाचक्कवत्तिधम्मासोकमहानरिन्दस्स अग्गमहेसिया कुच्छिम्हि निब्बत्ति. तस्स नामं करोन्तो सीसे लोमं विसमं हुत्वा जातत्था विसमलोमकुमारोति सञ्जानिंसु. सो कमेन विञ्ञुतं पत्तो बलसम्पन्नो अहोसि. महाथामो अभिरूपोच अहोसि. दस्सनीयो पासादिको यसपरिवारसम्पन्नो पटिवसति. ततो अपरेन समयेन धम्मासोकमहानरिन्दो चतुरासीतिसहस्सराजपरिवुतो अनन्तबलवाहनो की ळा प रो हिमवन्तं गन्त्वा यथाभिरन्तं कीळित्वा आगच्छन्तो चन्दभागं नाम गङ्गं सम्पापुणि. सा पन योजनवित्थता तिगावुतगम्भीरा अहोसि. तदा सा अधुनागतेहि ओघेहि महाफेणसमाकुला बहूमियो उभोकूले उत्तरन्ती महावेगा [महावेगागच्छन्ती इतिसब्बत्थ] गच्छन्ति. तदा राजा गङ्गं दिस्वा को नामेत्थ पुरिसो एवंविधं महागङ्गं तरितुं समत्थो भविस्सतीति आह. तं सुत्वा विसमलोम कुमारो आगन्त्वा वन्दित्वा अहं देव गङ्गं तरित्वा गन्तुञ्च आगन्तुञ्च सक्कोमीति आह. राजा साधूति सम्पटिच्छि. अथ कुमारो गाळ्हं निवासेत्वा मकरदन्तिया ¶ केसे बन्धित्वा गङ्गाकूले ठितो अट्ठारसहत्थं अब्भुग्गन्त्वा उसभमत्तट्ठाने पतित्वा तरितु मारभि. ततो चण्डसोतं छिन्दित्वा तरन्तो गमना गमनकाले गण्हनत्थाय आगते चण्डसुंसुमारे पाणिना पहरित्वा चुण्णविचुण्णं करोन्तो वीससतं मारेत्वा उत्तारेत्वा तलमुग्गम्म राजानं वन्दित्वा अट्ठासि. राजा तं कारणं दिस्वा भयप्पत्तो एसो खो मं मारेत्वा रज्जम्पि गहितुं समत्थो. एतं मारेतुं वट्टतीति चिन्तेत्वा नगरं सम्पत्तो कुमारं पक्कोसापेत्वा अमच्चे आह. इमं भणे बन्धनागारे करोथाति. ते तथा करिंसु, अथस्स बन्धनागारे वसन्तस्स चत्तारो मासा अतिक्कन्ता. ततो राजा चतुमासच्चयेन दीघतो सट्ठिहत्थप्पमाणे सट्ठिवेळुकलापे आहरापेत्वा गण्ठियो सोधापेत्वा अन्तो अयोसारं पूरेत्वा राजङ्गणे ठपापेत्वा विसमलोमकुमारं बन्धनागारतो आहारापेत्वा [आणापेत्वा इतिसब्बत्थ] अमच्चे एवमाह. भणे स्वायं कुमारो इमिना खग्गेन इमे वेळुकलापे चतुरङ्गुलं कत्वा छिन्दतु. नो चे छिन्दितुं सक्कोति. तं मारेथाति आह, तं सुत्वा कुमारो अहं बन्धनागारे चि र वु त्थो जिघच्छापीळितो आहारेन किलमिं, यन्नूनाहं आहारं भुञ्चित्वा छिन्देय्यन्ति. ते नत्थि दानि तुय्हं आहारन्ति आहंसु. तेनहि पोक्खरणिया पानीयं पिविस्सामीति आह. ते साधूति पोक्खरणिं नेसुं. कुमारो पोक्खरणिं ओतरित्वा नहायित्वा निमुग्गो यावदत्थं कललं भुञ्चित्वा पानीयं पिवित्वा उट्ठाय असिपत्तं गहेत्वा महाजनानं [महाजनानंपस्सन्तमेव इतिसब्बत्थ] पस्सन्तानमेव अट्ठासीतिहत्थट्ठानं आकासं उल्लङ्घित्वा सब्बवेळुकलापे चतुरङ्गुलमत्तेन खण्डाखण्डं कुरुमानो ओतरित्वा मूले थूलअयसलाकं पत्वा किणीति सद्दं सुत्वा असिपत्तं विस्सज्जेत्वा रोदमानो अट्ठासि. ततो राजपुरिसेहि किमत्तं रोदसीति वुत्ते ¶ एत्तकानं पुरिसानमन्तरे मय्हं एकोपि सुहदो नत्ति. सचे भवेय्य, इमेसं वेळुकलापानमन्तरे अयो सारं अत्थिभावं कथेय्य, अहं पन जानमानो इमे वेळु कलापे अङ्गुलङ्गुलेसु छिन्देय्यन्ति आह. ततो राजा कुमारेन कतकम्मं ओलोकेत्वा पसन्नो उपराजट्ठानं बहुञ्च विभवं दापेसि, एवमस्स बलसम्पत्तिलाभो नाम न जातिगोत्तकुलपदेसादीनं बलं. न पाणातिपातादिदुच्चरितानं बलं. कस्सेतं बलन्ति. कस्सपसम्मासम्बुद्धकाले भिक्खुसङ्घस्स दिन्नदानादिसुचरितकम्मविपाकं. तेन वुत्तं.
कस्सपस्स मुनिन्दस्स, काले अञ्ञतरो नरो;
सम्बुद्धमुपसंकम्म, सुत्वा धम्मं सुदेसितं.
पटिलद्धसद्धो हुत्वा, सीलवन्तान भिक्खुनं;
मधुरन्नपाने पचुरे, अदासि सुमनो तदा.
अदासि चीवरे पत्ते, तथेव कायबन्धने;
अदा खीरसलाकञ्च, बहू कत्तरयट्ठियो.
अदा सुपस्सयं दानं, मञ्चपीठादिकं तथा;
पावार कम्बलादीनि, अदा सीतनिवारणे.
अदा भेसज्जदानानि, आरोग्यत्थाय भिक्खुनं;
एवं नानाविधं पुञ्ञं, कत्वान तिदिवं गतो.
तत्थ दिब्बविमानम्हि, उप्पन्नो सो महिद्धिको;
देवच्छरापरिवुतो, देवसेनापुरक्खतो.
दिब्बेहि नच्चगीतेहि, दिब्बवादिततन्तिहि;
मोदमानो अनेकेहि, दिब्बसम्पत्तिया सह.
यावतायुं तहिं ठत्वा, जम्बुदीपे मनोरमे;
पुरे पाटलिपुत्तम्हि, धम्मासोकस्स राजिनो.
पुत्तो ¶ हुत्वान निब्बत्ति, महाथामो महाबलो;
महायसो महाभोगो, आसि बुद्धादिमामको.
कातब्बं कुसलं तस्मा, भवसम्पत्ति मिच्छता;
पालेतब्ब मथो सीलं, भावेतब्बञ्च भावनन्ति.
ततो कुमारो उपराजट्ठानं लभित्वा सम्पत्तिंअनुभवमानो मोग्गलिपुत्ततिस्सत्थेरमादिं कत्वा महाभिक्खुसङ्घस्स चीवरपिण्डपातसेनासनगिलानपच्चयदाना दिवसेन सक्कारं कत्वा सीलं रक्खित्वा उपोसथकम्मं कत्वा आयुपरियोसाने यथाकम्मं गतोति.
एवंविधं सुचरितं सुमनो करित्वा,
भागिस्स नेकविभवस्स भवाभवेसु;
तुम्हेपि भो सुचरितं विभवानुरूपं,
कत्वान निब्बुतिपदं करगं करोथाति.
विसमलोमकुमारस्स वत्थुं ततियं.
१४. कञ्चनदेविया वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे किर देवपुत्तनगरं नाम दस्सनीयं एकं नगरं अहोसि. तस्मिं समये मनुस्सा येभुय्येन पत्तमहं नाम पूजं करोन्ति, भगवता परिभुत्तपत्तं गहेत्वा कतानेकपूजाविधाना उस्सवं करोन्ति. तं पत्तमहन्ति वुच्चति. तस्मिं समये देवपुत्तनगरे राजा सब्बरतनमयं रथं सब्बालङ्कारेहि अलङ्कारापेत्वा कुमुदपत्तवण्णे चत्तारो सिन्धवे योजेत्वा सुसिक्खितसिप्पाचरियेहि सत्तरतनपरिनिट्ठिते असीतिहत्थवेळग्गे सत्थुना परिभुत्तं सेलमयपत्तं मुत्ताजालादीहि अलङ्करित्वा वेळग्गं आरोपेत्वा वेळुं ¶ रथे ठपापेत्वा नगरं देवनगरं विय अलङ्करित्वा धजपताकादयो उस्सापेत्वा तोरणग्घ कपन्तियोच पुण्णघटदीपमालादयोच पतिट्ठापेत्वा अनेकेहि पूजाविधानेहि नगरं पदक्खिणं कारेत्वा नगरमज्झे सुसज्जितरतनमण्डपे पत्तधातुं ठपेत्वा सत्तमे दिवसे महाधम्मसवणं कारापेसि. तदा तस्मिं जनपदे बहू मनुस्साच देवताच यक्खरक्खसनागसुपण्णादयोच मनुस्सवेसेन येभुय्येन तं समागमं ओतरन्ति, एवमच्छरियं तं पूजाविधानं अहोसि.
तदा एको नागराजा उत्तमरूपधरं अगतपुब्बपुरिसं एकं कुमारिकं धम्मपरिसन्तरे निसिन्नं दिस्वा तस्सा पटिबद्धचित्तो अनेकाकारेहि तं या चि त्वा तस्सा अलद्धमानो कुज्झित्वा नासावातं विस्सज्जेसि इमं मारेस्सामीति. तं तस्सा सद्धाबलेन किञ्चि उपद्दवं कातुं समत्थो नाहोसि. अथस्सा नागो पादतो पट्ठाय यावसकलसरीरं भोगेन वेठेत्वा सीसे फणं कत्वा भायापेन्तो अट्ठासि. अनञ्ञविहिताय ताय धम्मसवणबलेन अणुमत्तम्पि दुक्खं नाहोसि. पभाताय रत्तिया तं दिस्वा मनुस्सा किमेतन्ति कारणं पुच्छिंसु, सापि तेसं कथेत्वा एवं सच्चकिरियमकासि. तथाहि.
ब्रह्मचारी अहोसाहं, सञ्जाता इध मानुसे;
तेन सच्चेन मं नागो, खिप्पमेव पमुञ्चतु.
कामातुरस्स नागस्स, नोकासमकरिंयतो;
तेन सच्चेन मं नागो, खिप्पमेव मुञ्चतु.
विसवातेन खित्तस्स, कुपितस्सोरगस्सहं;
अकुद्धा तेन सच्चेन, सो मं खिप्पं पमुञ्चतु.
सद्धम्मं सुणमानाहं, गरुगारवभत्तिया;
अस्सोसिं तेन सच्चेन, खिप्पं नागो पमुञ्चतु.
अक्खरंवा ¶ पदंवापि, अविनासेत्वाव आदितो;
अस्सोसिं तेन सच्चेन, खिप्पं नागो पमुञ्चतूति.
सच्चकिरियावसाने नागराजा तस्सा अतीव पसन्नो भोगं विनिवेठेत्वा फणसतं मापेत्वा तं फणगब्भे निसीदापेत्वा बहूहि नागमानवकेहि सद्धिं उदकपूजं नाम पूज मकासि, तं दिस्वा बहू नगरवासिनो अच्छरियब्भुतजाता अट्ठारसकोटिधनेन पूज मकंसु. तथाहि.
नत्थि सद्धासमो लोके, सुहदो सब्बकामदो;
पस्सथस्सा बलं सद्धा, पूजेन्तेवं नरो रगा.
इध लोकेव सालत्थ, भवभोग मनप्पकं;
तस्मा सद्धेन कातब्बं, रतनत्तयगारवन्ति.
अथेवं सा पटिलद्धमहाविभवा यावजीवं कोमारिय ब्रह्मचारिणी हुत्वा आयुपरियोसाने कालं कत्वा तस्मिंयेव नगरे रञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हित्वा दसमासच्चयेन मातुकुच्छितो निक्खमि. निक्खन्तदिवसे पनस्सा सकलदेवपुत्तनगरे रतनवस्सं वस्सि. तेनस्सा कञ्जनदेवीति नामं करिंसु. समन्तपासादिका अहोसि. अभिरूपा देवच्छरपटिभागा. मुखतो उप्पलगन्धो वायति. सरीरतो चन्दनगन्धो वायति. सकलसरीरतो बालसुरियो विय रंसियो निच्छारेन्ती चतुरतनगब्भे पदीपकिच्चं नाम नत्थि. सब्बो गब्भो सरीरा लोकेन एको भासो होति, तस्सा रूपसम्पत्ति सकलजम्बुदीपे पाकटा अहोसि. ततो सकलजम्बुदीपवासी राजानो तस्सा अत्थाय पितुरञ्ञो पण्णाकारानि पहिणिंसु. सा पन पञ्चकामे अननुलित्ता पितरं अनुजानापेत्वा भिक्खुनू पस्सयं गन्त्वा पब्बजित्वा विपस्सनं वड्ढेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणीति.
सुत्वान ¶ सादरवसेन कुमारिकेवं;
धम्मञ्हि सीलममलं परिपालयन्ती;
लद्धान नेकविभवं विभवं पयाता,
मा भो पमज्जथ सदा कुसलप्पयोगेति.
कञ्चनदेविया वत्थुं चतुत्थं.
१५. ब्यग्घस्स वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे चूलरट्ठा सन्ने बाराणसीनगरे एकं पंसुपब्बतं विनिविज्झित्वा महामग्गो होति, तत्थ वेमज्झे एको ब्यग्घो अत्तनो अन्धपितरं पब्बतगुहायं कत्वा पोसेन्तो वसति. तस्सेव पब्बतस्स वनद्वारे तुण्डिलो नाम एको सुवपोतको रुक्खस्मिं वसति. ते उभोपि अञ्ञमञ्ञं पियसहाया अहेसुं, तस्मिं समये पच्चन्तगामवासी एको मनुस्सो अत्तनो मातुगामेन सद्धिं कलहं कत्वा बाराणसिं गच्छन्तो तं वनद्वारं सम्पापुणि. अथ सुवपोतको परिहीनत्तभावं दुक्खितं तं दिस्वा कम्पमानहदयो तं पक्कोसित्वा भो कुहिं गच्छसीति आह, तेन परखण्डं गच्छामीति वुत्ते तुण्डिलो भो इमस्मिं वनखण्डमज्झे एको ब्यग्घो वसति. कक्खलो फरुसो सम्पत्तसम्पत्ते मारेत्वा खादति. मा त्वं तेन गच्छाति आह. स्वायं दुब्भगो मनुस्सो हितकामस्स तस्स वचनं अनादियित्वा गच्छामेवाति आह. तुण्डिलो तेनहि सम्म यदि अनिवत्तमानो गच्छसि. एसो ब्यग्घो मम सहायो. मे वचनं तव सन्तिका सुत्वा न गण्हातीति. तस्स तं अनादियन्तो सो सुवराजे पदुट्ठचित्तो मुग्गरेन पहरित्वा मारेत्वा अरणिं अग्गिं कत्वा मंसं खादि. असप्पुरिससंसग्गो नामे स इध लोकपरलोकेसु दुक्खावहोयेव. तथाहि.
मया ¶ कतं मय्हमिदं, इति वेस्सानरं नरो;
समालिङ्गति सप्पेमो, दहतेवस्स विग्गहं.
मधुखीरादिदानेन, पेमसा परिपालितो;
सोरगो कुपितोवस्स, डसतेवस्स विग्गहं.
एवं निहीनजच्चेन, पापेन अकतञ्ञुना;
नरा धमेन दीनेन, कतोपि खणसङ्गमो.
असाधुको अयंतेवं, जानमानेन जन्तुना;
मुहुत्तम्पि न कातब्बो, सङ्गमो सो अनत्थदोति.
ततो सो असप्पुरिसो मंसं खादित्वा गच्छन्तो वनखण्डमज्झं सम्पापुणि. अथ ब्यग्घो तं दिस्वा महानादं करोन्तो गहणत्थाय उट्ठासि. सो ब्यग्घं दिस्वा भयप्पत्तो तुण्डिलस्स वचनं सरित्वा अहं भो तव सहायतुण्डिलस्स सन्तिका आगतोम्हीति आह, तं सुत्वा ब्यग्घो अत्तमनो एहि सम्माति तं पक्कोसित्वा अत्तनो वसनट्ठानं नेत्वा खादितब्बाहारेन तं सन्तप्पेत्वा पितुसन्तिके निसीदापेत्वा पुन वनखण्ड मगमासि. अथस्स पिता पुत्तस्स गतकाले तेन सद्धिं सल्लपन्तो तस्स वचनानुसारेन तुण्डिलं मारेत्वा खादितभावं अञ्ञासि. ततो सो पुत्तस्स आगतकाले तव सहायो तेन मारितोति आह. तं सुत्वा ब्यग्घो अनत्तमनो वेगेन तस्स वसनट्ठानं गन्त्वा सम्म तुण्डिलाति सद्दं कत्वा अपस्सन्तो लुञ्चितपत्तंचस्स दिस्वा निस्संसयं तेन मारितो मे सहायोति सोचन्तो परिदेवन्तो आगञ्छि. अथ सो असप्पुरिसो तस्मिं तत्थ गते तस्स पितरं पासाणेन पहरित्वा मारेत्वा ब्यग्घंच दानि मारेस्सामीति ब्यग्घागमनमग्गं ओलोकेन्तो निलीनो अट्ठासि. तस्मिं खणे ब्यग्घोपि आगञ्छि. सो तस्सा गतकाले तस्स तेजेन भीतो गन्त्वा ¶ जीवितं मे सामि देहीति पादमूले उरेन निपज्जि, ब्यग्घो पन तेन कतकम्मं दिस्वा तस्मिं चित्तं निब्बापेत्वा मम सहायस्स सासनमादायागतस्स दुब्भितुं न युत्तन्ति चिन्तेन्तो तं समस्सासेत्वा गच्छ सम्माति सुखं पेसेसि. एवञ्हि सप्पुरिससमागमो नाम इध लोकपरलोकेसु सुखावहोयेव, वुत्तंहि.
सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवं;
सब्बत्थ सन्थवो तेन, सेय्यो होति न पापियो.
सुखावहो दुक्खनुदो, सदा सब्भि समागमो;
तस्मा सप्पुरिसेहेव, सङ्गमो होतु जन्तुनं.
ततो सो ब्यग्घो तेन मेत्तचित्तानुभावेन कालं कत्वा सग्गे निब्बत्तोति.
एवंविधोपि फरुसो परमंसभोजी;
ब्यग्घो दयायुपगतो सुगतिं सुमेधो;
तस्मा करोथ करुणं सततं जनानं,
तं वो ददाति विभवञ्च भवेसु भोगन्ति.
ब्यग्घस्स वत्थुं पञ्चमं.
१६. फलकखण्डदिन्नस्स वत्थुम्हि अयमानुपुब्बीकथा
सावत्थियं किरेको मनुस्सो उत्तरापथं गच्छामीति अद्धानमग्गपटिपन्नो गिम्हानमासे मज्झण्हे बहलातपेन किलन्तो हुत्वा रुक्खच्छायं पविसित्वा तम्बुलं खादन्तो फलके निसीदि. अथ उत्तरापथेनागच्छान्तो एको तथेव आतपेन किलन्तो आगन्त्वा पुरिमस्स सन्तिके निसीदित्वा भो पानीयं अत्थीति पुच्छि. इतरो पानीयं नत्थीति आह. अथस्स ¶ सो मय्हम्पि भो तम्बुलं देहि पिपासितोम्हिति वत्वापि न लभि. चतुकहापणेन एकं तम्बुलपण्णं किणित्वा लद्धो तत्थेव निसीदित्वा खादित्वा पिपासं विनोदेत्वा तेन उपकारेन तस्स सिनेहं कत्वा अत्तनो गमनट्ठान मगमासि, अथा परभागे सो पट्टनं गन्त्वा नावाय वणिज्जत्थाय गच्छन्तो समुद्दमज्झं पापुणि. ततो सत्तमे दिवसे नावा भिज्जि. मनुस्सा मच्छकच्छपानं भक्खा जाता. सो एव पुरिसो अरोगो हुत्वा एकं फलकखण्डं उरे कत्वा समुद्दं तरति. अथे तरोपि तथेव नावाय भिन्नाय सेसो हुत्वा समुद्दं तरन्तो पुरिमेन समागमि. अथ ते सत्तदिवसं समुद्दे तरन्ता अञ्ञमञ्ञं सञ्जानिंसु. तेसु कहापणे दत्वा तम्बुलं गहितो एकं फलकखण्डं उरे कत्वा तरति. इतरस्सेतं नत्थि. अथ सो कहापणे गहेत्वा दिन्नतम्बुलमत्तस्सो पकारं सरित्वा अत्तनो फलकखण्डं तस्स अदासि. सो तस्मिं सयित्वा तरन्तो तं पहाय अगमासि, अपरो अनाधारकेन तरन्तो ओस्सट्ठविरियो उदके ओसीदितुमारति. तस्मिं खणे समुद्दे अधिवत्था मणिमेखला नाम देवधीता ओसीदन्तं तं दिस्वा सप्पुरिसोति तस्स गुणानुस्सरन्ती वेगेना गन्त्वा तं अत्तनो आनुभावेन समुद्दतीरं पापेसि. इतरंपि सा एतस्सेव गुणानुभावेन तीरं पापेसि. अथ फलकेनोतिण्णपुरिसो तं दिस्वा विम्हितो कथं पुरतो अहोसि सम्माति पुच्छि. सो न जानामि. अपिच खो सुखेनेव तीरं पत्तोस्मीति आह. अथ देवधीता दिस्समानकसरीरेनेव अत्तना आनीतभावं आरोचेन्ती आह.
यो मातरं पितरंवा, धम्मेन इध पोसति;
रक्खन्ति तं सदा देवा, समुद्दे वा थलेपि वा.
यो चे बुद्धञ्च धम्मञ्च, संघञ्च सरणं गतो;
रक्खन्ति तं सदा देवा, समुद्दे वा थलेपि वा.
पञ्चविधं ¶ अट्ठविधं, पातिमोक्खञ्च संवरं;
पालेति यो तं पालेन्ति, देवा सब्बत्थ सब्बदा.
कायेन वाचा मनसा, सुचरित्तं चरती ध यो;
पालेन्ति तं सदा देवा, समुद्दे वा थलेपि वा.
यो सप्पुरिसधम्मेसु, ठितो ध कतवेदिको;
पालेन्ति तं सदा देवा, समुद्दे वा थलेपि वा.
ततो सो आह.
नेव दानं अदासाहं, न सीलं परिपालयिं;
केन मे पुञ्ञकम्मेन, ममं रक्खन्ति देवता;
पुच्छामि संसयं तुय्हं, तं मे अक्खाहि देवतेति.
देवता आह.
अगाधा पारगे भीमे, सागरे दुरिता करे;
भिन्ननावो तरन्तो त्वं, हदये कत्वा कलिङ्गरं.
ठत्वा सप्पुरिसे धम्मे, अत्तान मनवेक्खिय;
खणसन्थवस्स पुरिसस्स, अदासि फलकं सकं.
तं तुय्हं मित्तधम्मञ्च, दानञ्च फलकस्स ते;
पतिट्ठासि समुद्दस्मिं, एवं जानाहि मारिसाति.
एवञ्च वत्वा सा ते दिब्बाहारेन सन्तप्पेत्वा दिब्बवत्थालङ्कारेहि अलङ्करित्वा अत्तनो आनुभावेन सावत्थिनगरेयेव ते पतिट्ठापेसि. ततो पट्ठाय तमेव आरम्मणं कत्वा ते दानं ददन्ता सीलं रक्खन्ता उपोसथकम्मं करोन्ता आयुपरियोसाने सग्गपरायणा अहेसुं.
एवं परित्तकुसलेनपि सागरस्मिं,
सत्ता लभन्ति सरणं खलु देवताहि;
तुम्हेपि सप्पुरिसतं न विनासयन्ता,
मा भो पमज्जथ सदा कुसलप्पयोगेति.
फलकखण्डदिन्नस्स वत्थुं छट्ठमं.
१७. चोरसहायस्स वत्थुम्हि अयमानुपुब्बीकथा
अम्हाकं ¶ भगवति परिनिब्बुते जम्बुदीपे देवदहनगरे एको मनुस्सो दुक्खितो तत्थ तत्थ विचरन्तो पच्चन्ते अञ्ञतरं गामं गन्त्वा तत्थ एकस्मिं कुलगेहे निवासं कप्पेसि. तत्थ मनुस्सा तस्स यागुभत्तं दत्वा पोसेसुं, ततो सो तत्थ मनुस्सेहि मित्तसन्थवं कत्वा कतिपाहं तत्थ वसित्वा अञ्ञट्ठानं गन्त्वा अपरभागे चोरकम्मं करोन्तो जीविकं कप्पेति. अथेकदिवसं चोरेन्तं तं राजपुरिसा गहेत्वा रञ्ञो दस्सेसुं. राजा तं बन्धनागारे करोथाति आणापेसि, ते तं बन्धनागारं नेत्वा सङ्खलिकाहि बन्धित्वा आरक्खकानं पटिपादेत्वा अगमंसु, बन्धनागारे वसन्तस्स तस्स द्वादससंवच्छरानि अतिक्कन्तानि. ततो अपरभागे तस्स पुब्बसहायो पच्चन्तगामवासी मनुस्सो केनचि कम्मेन देवदह मागतो तत्थ तत्थ आहिण्डन्तो बन्धनागारे बद्धं तं अद्दस. दिस्वा तस्स हदयं कम्पि, सो रोदित्वा परिदेवित्वा किं ते मया कत्तब्बं सम्माति पुच्छि. ततो तेन सम्म बन्धनागारे वसन्तस्स मे इदानि द्वादससंवच्छरानि अतिक्कन्तानि, एत्तकं कालं दुब्भोजनादिना महादुक्खं अनुभोमि. यावाहं आहारं परियेसित्वा भुञ्जित्वा आगमिस्सामि. ताव मं इतो मुञ्चनुपायं जानाहीति वुत्ते सो सप्पुरिसो.
रूपेन किन्तु गुणसीलविवज्जितेन,
मिच्छालयस्स कितवस्स धिया किमत्थं;
दाना दिचागविगतेन धनेन किं वा;
मित्तेन किं ब्यसनकालपरम्मुखेनाति.
एवञ्च पन वत्वा साधु सम्म करोमि ते वचनन्ति आरक्खकानं सन्तिकं गन्त्वा भोन्तो यावेसो भत्तं भुञ्जित्वा आगच्छति. तावाहं तस्स पाटिभोगो भविस्सामि. विस्सज्जेथ ¶ नन्ति आह, तेहि न सक्का भो एतं विस्सज्जेतुं, अपि च खो यावायं आगच्छति. ताव त्वं अयसङ्खलिकाय बद्धो निसीदिस्ससि, एवं तं विस्सज्जेस्साम, नो चे न सक्काति आहंसु, सो एवम्पि होतु सम्माति वत्वा तस्स पादतो सङ्खलिकं मुञ्चित्वा अत्तनो पादे कत्वा बन्धनागारं पविसित्वा इतरं मुञ्चापेसि. सोपि असप्पुरिसो बन्धना मुत्तो न पुन तं ठान मगमासि, अहो अकतञ्ञुनो पकतिं ञातुं भारियं. यथाह.
वारिपूरे यथा सोब्भे, नेवन्तो विसमं समं;
पञ्ञायतेवंसाधुस्स, भावं मनसि सम्भवं.
भासन्ति मुखतो एकं, चिन्तेन्ति मनसा परं;
कायेनेकं करोन्तेवं, पकतायमसाधुनं.
तेसं यो भावमञ्ञासि, सोव पण्डितजातिको;
बहुस्सुतोपि सोयेव, परचित्तविदूपि सो.
अथस्स बन्धनागारे वसन्तस्स द्वादससंवच्छरानि अतिक्कन्तानि. एत्तकं कालं जिघच्छापीळितेन तेन आहारत्ताय परो न याचितपुब्बो, अनुच्छिट्ठाहारं लभनदिवसतो अलभनदिवसायेव बहुतरा होन्ति, अथ द्वादससंवच्छरातिक्कमे रञ्ञो पुत्तो निब्बत्ति. तदा राजा अत्तनो विजिते सब्बबन्धनागारानि विवरापेसि. अन्तमसो मिगपक्खिनोपि बन्धना मुञ्चापेसि. द्वारे विवटमत्तेयेव बन्धनागारे मनुस्सा इच्छितिच्छितट्ठानं अगमंसु. सो पनेकोव तेहि सद्धिं अगन्त्वा ओहीयि. आरक्खकेहि त्वं भो कस्मा न गच्छसीति वुत्ते अहं भो पञ्ञातभावेन इदानि न गमिस्सामि. अतीव परिहीनगत्तोस्मि. अन्धकारे गमिस्सामीति वत्वा अन्धकारे आगते निक्खम्म अन्तोनगरे विस्सासिकानं अभावेन कुतो आहारं लभिस्सामीति चिन्तेन्तो निक्खम्म रत्तन्धकारे आमकसुसान ¶ मगमासि. एत्थाहारं लभिस्सामीति. तत्थ सो अधुना निक्खित्तमतमनुस्सं दिस्वा मनुस्सट्ठिना मंसं छिन्दित्वा सीसकपाले पक्खिपित्वा तीहि मनुस्ससीसेहि कतउद्धने ठपेत्वा चितकतो ओमुक्कअलातेहि अग्गिं कत्वा सुसानं निब्बापनत्थाया भतउदकेन मनुस्सट्ठिना आलोलेन्तो मंसं पचित्वा ओतारेत्वा साखाभङ्गेन हिरिकोपीणं पटिच्छादेत्वा निवत्थपिलोकिकं वातावरणं कत्वानिसीदि. तस्मिं खणे तत्थ पिप्पलीरुक्खे अधिवत्था देवता तस्स तं किरियं दिस्वा पुच्छिस्सामि ताव नन्ति तं उपसङ्कमित्वा एवमाह. भो त्वं घनतरतिमिराकुले महारत्तियं तत्थ तत्थ विकिण्णनरट्ठिसमाकिण्णे सोणसिगालादिकुणपादकाकुले मनुस्समंसभक्खयक्खरक्खसाकुले तत्थ तत्थ पज्जलन्तानेकचितकभयानके सुसाने मनुस्समंसं पचित्वा किंकरोसीति पुच्छन्ती आह.
रत्तन्धकारे कुणपादकेहि,
समाकुले सीवथिकाय मज्झे;
मनुस्समंसं पचसी ध सीसे,
वदेहि किं तेन पयोजनं तेति.
अथ सो आह.
न यागहेतु न च दानहेतु,
सुसानमज्झम्हि पचामि मंसं;
खुदासमं नत्थि नरस्स अञ्ञं,
खुदाविनासाय पचामिमम्भोति.
ततो देवता तं तथा होतु, इमिना पिलोतिकेन वातावरणं करोसि. किमत्थमेतन्ति पुच्छन्ती.
निवत्थसाखो ¶ हिरिसंवराय,
पिलोतिकं तत्थ पसारयन्तो;
करोसि वातावरणञ्च सम्म,
किमत्थमेतं वद पुच्छितो मेति.
सो तस्सा चिक्खन्तो आह.
सुभा सुभामिस्सितसीतवातो,
सयं अचित्तोव अचित्तभावा;
देहं फुसित्वान असाधुकस्स,
अकतञ्ञुनो मित्तपधंसकस्स.
समावहन्तो यदि मे सरीरे,
फुसाति [फुसातिसासङ्गतिमज्जदानि इतिकत्तचि] तं वायु ममा विसित्वा;
दुक्खं ददातीति विसंव तं भो,
परिवज्जितुं बद्धमिमं कुचेलन्ति.
देवता आह.
कि मकासि भो सो कतनासको ते,
धनञ्च धञ्ञं तव नासयी च;
माता पिता बन्धवो खेत्त वत्थू,
विनासिता तेन वदेहि किं तेति.
ततो सो आह.
यं राजतो होति भयं महन्तं,
सब्बस्स हरणादिवधादिकञ्च;
अकतञ्ञुना सप्पुरिसेन होति,
आराव सो भो परिवज्जनीयो.
यमत्थि ¶ चोरारिभयञ्हि लोके,
अथो दकेनापि च पावकेन;
अकतञ्ञुना तं सकलम्पि होति,
आराव सो भो परिवज्जनीयो.
पाणातिपातम्पि अदिन्नदानं,
परस्स दारूपगमं मुसा च;
मज्जस्स पानं कलहञ्च पेसुनं,
सम्फं गिरं धुत्तजनेहि [अक्खधुत्तादियोगं इतिकत्थचि] योगं.
सब्बं अनत्थं असिवं अनिट्ठं,
अपायिकं [अपायिकं इतिकत्थचि] दुक्खमनन्त मञ्ञं;
अकतञ्ञुना सप्पुरिसेन होति;
आराव सो भो परिवज्जनीयोति.
वत्वा अत्तना असप्पुरिससंसग्गेनानुभूतं सब्बं दुक्खं कथेसि, ततो देवता अहम्पि भो सत्थुनो मङ्गलसुत्तदेसनादिवसे इमस्मिंयेव रुक्खे निसिन्नो.
असेवना च बालानं, पण्डितानञ्च सेवना;
पूजा च पूजनीय्यानं, एतं मङ्गल मुत्तमन्ति.
गाथाय बालस्स दोसे अस्सोसिंति वत्वा तस्स पसन्नो तं अत्तनो विमानं नेत्वा नहापेत्वा दिब्बवत्थालङ्कारेहि अलङ्करित्वा दिब्बन्नपानं दत्वा महन्तं सक्कारसम्मानं कत्वा अत्तनो आनुभावेन तस्मिं नगरे रज्जे अभिसिञ्चापेसि. सो तत्थ रज्जं करोन्तो दानादीनि पुञ्ञानि कत्वा आयुपरियोसाने यथाकम्मं गतोति.
एवं ¶ असाधुजनसङ्गमसन्निवासं,
सञ्चज्ज साधुसुचिसज्जनसङ्गमेन;
दानादि नेककुसलं परिपूरयन्ता,
सग्गा पवग्गविभवं अभिसम्भुनाथाति.
चोरसहायस्स वत्थुं सत्तमं.
१८. मरुत्तब्राह्मणस्स वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे चन्दभागा नाम गङ्गातीरे होमगामं नाम अत्थि. तस्मिं एको मरुत्तो नाम ब्राह्मणो पटिवसति. तदा सो वोहारत्थाय तक्कसीलं गन्त्वा गेहं आगच्छन्तो अन्तरामग्गे एकाय सालाय कुट्ठरोगा तुरं सुनखं दिस्वा तस्मिं कारुञ्ञेन नीलवल्लितक्कम्बिलेन मद्दित्वा पायेसि. सुनखो वूपसन्तरोगो पाकतिको हुत्वा ब्राह्मणेन अत्तनो कतूपकारं सल्लक्खेन्तो तेनेव सद्धिं अगमासि. अपरभागे ब्राह्मणस्स भरिया गब्भं पटिलभि, परिपुण्णगब्भाय ताय विजायनकाले दारको तिरियम्पतित्वा अन्तोगब्भेयेव मतो. तदा तं सत्थेन खण्डाखण्डिकं छिन्दित्वा नीहरिंसु, अथ ब्राह्मणो तं दिस्वा निब्बिन्दहदयो घरावासं पहाय इसिपब्बज्जं पब्बजित्वा अरञ्ञे विहरति. अथस्स भरिया अञ्ञेन सद्धिं संवसन्ती अयं मं पहाय पब्बजितोति ब्राह्मणे पदुट्ठचित्ता भो ब्राह्मणं मारेहीति सामिकेन सद्धिं मन्तेसि. तेसं मन्तनं सुनखो सुत्वा ब्राह्मणेनेव सद्धिं चरति. अथेकदिवसं तस्सा सामिको ता प सं मारेस्सामीति धनु कलापं गहेत्वा निक्खमि, तदा तापसो फलाफलत्थाय अरञ्ञं गतो. सु न खो अस्समेयेव ओ ही यि. पुरिसो तापसस्सागमनमग्गं ओलोकेन्तो गच्छन्तरे ¶ निलीनो अच्छि. सुनखो तस्स पमादं ओलोकेत्वा धनुनो गुणं खादित्वा छिन्दि. सो पुन गुणं पाकतिकं कत्वा आरोपेसि. एवं सो आरोपितं आरोपितं खादतेव, अथ सो पापपुरिसो तापसस्सागमनं ञत्वा तं मारेस्सामीति धनुना सद्धिं अगमासि. अथस्स सुनखो पादे डसित्वा पातेत्वा तस्स मुखं खादित्वा दुब्बलं कत्वा भुङ्कारमकासि, एवञ्हि सप्पुरिसा अत्तनो उपकारकानं पच्चुपकारं करोन्ति. वुत्तञ्हि.
उपकारं करोन्तो सो, सुनखो कतवेदिको;
सत्तूपघातकं कत्वा, इसिनो दासि जीवितं.
तिरच्छानापि जानन्ति, गुणमत्तनि कतं सदा;
इति उत्वान मेधावी, कतञ्ञू होन्तु पाणिनोति.
ततो तापसो सुनखस्स सद्देना गन्त्वा तस्स तं विप्पकारं दिस्वा कारुञ्ञेन पटिजिग्गित्वा वूपसन्तवणं बलप्पत्तं पोसेत्वा तत्थेव वसन्तो झानाभिञ्ञं निब्बत्तेत्वा आयुपरियोसाने ब्राह्मलोकपरायणो अहोसीति.
सुत्वान साधु सुनखेन कतूपकारं,
मेत्तिंदिसस्स पकतं इसिना च सुत्वा;
सम्मा करोथ करुणञ्च परूपकारं,
तं सब्बदा भवति वो भवभोगहेतूति.
मरुत्तब्राह्मणस्स वत्थुं अट्ठमं.
१९. पानीयदिन्नस्स वत्थुम्हि अयमानुपुब्बीकथा
जम्बुदीपे ¶ अञ्ञतरस्मिं जनपदे किरे को मनुस्सो रट्ठतो रट्ठं जनपदतो जनपदं विचरन्तो अनुक्कमेन चन्दभागानदीतीरं पत्वा नावं अभिरुहित्वा परतीरं गच्छति. अथापरा गब्भिनित्थी ताय एव नावाय गच्छति, अथ नावा गङ्गामज्झप्पत्तकाले तस्सा कम्मजवाता चलिंसु. ततो सा विजायितुमसक्कोन्ती किलन्ता पानीयं मे देथ, पिपासिताम्हिति मनुस्से याचि. ते तस्सा वचनं असुणन्ता विय पानीयं नादंसु, अथ सो जानपदिको तस्सा करुणायन्तो [करुणायपानीयं, करुणायन्तोपानीयं, करुणायतोयं इतिचकत्थचि] तोयं गहेत्वा मुखे आसिञ्चि, तस्मिं खणे सा लद्धस्सासा सुखेन दारकं विजायि, अथ ते तीरं पत्वा कतिपयदिवसेन अत्तनो अत्तनो ठानं पापुणिंसु. अथापरभागे सो जानपदिको अञ्ञतरकिच्चं पटिच्च तस्सा इत्थिया वसननगरं पत्वा तत्थ तत्थ आहिण्डन्तो निवासनट्ठानं अलभित्वा नगरद्वारे सालं गन्त्वा तत्थ निपज्जि. तस्मिंयेव दिवसे चोरा नगरं पविसित्वा राजगेहे सन्धिं छिन्दित्वा धनसारं गहेत्वा गच्छन्ता राजपुरिसेहि अनुबन्धा गन्त्वा तायेव सालाय छड्डेत्वा पलायिंसु. अथ राजपुरिसा आगन्त्वा चोरे अपस्सन्ता तं जानपदिकं दिस्वा अयं चोरोति गहेत्वा पच्छाबाहं गाळ्हं बन्धित्वा पुन दिवसे रञ्ञो दस्सेसुं. रञ्ञा कस्मा भणे चोरकम्म मकासीति पुच्छितो नाहं देव चोरो, आगन्तुकोम्हीति वुत्ते राजा चोरे परियेसित्वा अलभन्तो अयमेव चोरो, इमं मारेथाति आणापेसि. राजपुरिसेहि तं गाळ्हं बन्धित्वा आघातनं नीते सा इत्थी तं तथा नीयमानं दिस्वा सञ्जानित्वा कम्पमानहदया मुहुत्तेन रञ्ञो सन्तिकं गन्त्वा वन्दित्वा देव एसो ¶ न चोरो आगन्तुको मुञ्चथेतं देवाति आह. राजा तस्सा कथं असद्दहन्तो यज्जेतं मोचेतु मिच्छसि. तस्सग्घनकं धनं दत्वा मुञ्चापेहीति, सा सामि मम गेहे धनं नत्थि. अपिच मम सत्तपुत्तेहि सद्धिं मं दासिं करोहि, एतं मुञ्च देवाति आह, अथ राजा त्वं एतं अधुनागतोति वदसि. एतं निस्साय पुत्तेहि सद्धिं अत्तानं दासत्तं सावेसि. किमेसो ते ञाति वा, उदाहु उपकारकोति पुच्छन्तो आह.
किंते भोति अयं पोसो, तुवं पुच्छामि संसयं;
भाता वा ते पिता होति, पति वा देवरो तव.
ञाति सालोहितो किन्नु, उदाहु इणदायको;
अथोपकारको किन्नु, कस्मास्स देसि जीवितंति.
ततो सा आह.
एसो मे पुरिसो देव, कतपुब्बोपकारको;
अताणमेकिकं [अत्तानमेकिकं इतिकत्थचि] चेसो, दुक्खितं मरणे ठितं.
विजायितु मसक्कोन्तिं, गब्भिनिं दुक्खवेदिनिं;
तोयेन मं उपट्ठासि, तेनाहं सुखिता तदा.
भङ्गकल्लोलमालाय, उत्तरन्तं महण्णवं;
पहाय पातुं कूपस्स, याति लोको पिपासितो.
तथेव विज्जमानेसु, जनेसु मनुजाधिप,
एकस्सेव मनस्मिंहि, गुणं तिट्ठति साधुकं.
पहत्वान मतं हत्थिं, मंसत्थी केचि जन्तुनो;
अनुबन्धन्ति मंसत्थं, ससं धावन्त मेककं.
तथेव ¶ विज्जमानेसु, जनेसु मनुजाधिप;
गुणवन्त मनुबन्धन्ति, सप्पुरिसं कतवेदिकं.
तस्मा सप्पुरिसे धम्मे, पतिट्ठास्मि नराधिप;
अनुस्सरन्ति एतेन, कतपुब्बू पकारकं.
अहञ्च मम पुत्ता च, एतेनम्ह सुखापिता;
जीवितम्पि परिच्चज्ज, मुच्चनीयो अयं मयाति.
ततो राजा दोवारिकं पक्कोसित्वा तम्पि पुच्छित्वा अधुनागतभावं ञत्वा तस्सा सप्पुरिसधम्मे सन्तुट्ठो तेसं उभिन्नम्पि महन्तं यसं अनुप्पदासि. ते लद्धयसा त तो पट्ठाय दानादीनि पुञ्ञकम्मानि कत्वा सग्गपरायणा अहेसुन्ति.
धम्मे पतिट्ठितमना अपि मातुगामा,
एवं लभन्ति विभवञ्च पसंसनञ्च;
धम्मञ्च साधुचरितं मनसीकरोन्तो,
धम्मेसु वत्तथ सदा सुचिसज्जनाति.
पानीयदिन्नस्स वत्थुं नवमं.
२०. सहायस्स परिच्चत्तजीवितकस्स वत्थुम्हि अयमानुपुब्बीकथा
भगवति परिनिब्बुते सावत्थियं सोमब्राह्मणो सोमदत्तब्राह्मणोति द्वे ब्राह्मणा वसन्ति. तत्थ सोमदत्तब्राह्मणेन सद्धिं सोमब्राह्मणो येभुय्येन दूतं कीळति. अथेकदिवसं सोमदत्तो सोमब्राह्मणं तेन पराजेत्वा तस्स उत्तरासङ्गञ्च लञ्छनमुद्दिकञ्च गहेत्वा अत्तनो गेहं गच्छन्तो सोमब्राह्मणस्स एहि गेहं गच्छा- माति ¶ आह. ततो सोमो नाहं सम्म एकसाटको हुत्वा अन्तरवीथिं ओतरितुं सक्कोमि. गमनतो एत्थेव मे ठानं वरतरन्ति आह, सोमदत्तेन एवं सति सम्म इमं उत्तरासङ्गं गण्हाति तस्स तं दत्वा इदानि सम्म एहीति वुत्तोपि नागच्छति. पुन तेन भो कस्मा नागच्छसीति पुट्ठो सम्म मम हत्थे मुद्दिकं अपस्सन्ता मे पुत्तदारादयो मया सद्धिं कलहं करोन्तीति आह, अथ सो एवं सन्ते यदा ते पहोति. तदा मय्हं देहीति मुद्दिकम्पि दत्वा तं गहेत्वा गेहं अगमासि. अथ ते एत्तकेन सहाया अहेसुं. अपरभागे सोमदत्तब्राह्मणं अयं परदारकम्मं अकासीति मनुस्सा गहेत्वा रञ्ञो दस्सेसुं. राजा तस्स रूपसम्पत्तिं दिस्वा राजाणं अकत्वा मा भो पुन एवमकासीति ओवदित्वा विस्सज्जेसि. राजा नं यावततियवारं ओवदन्तो विस्सज्जेत्वा चतुत्थेवारे गच्छथेतं आघातनं नेत्वा मारेथाति आणापेसि. एवं पापकम्मे निरता अनेकाकारेन ओवदन्तापि न सक्का निवारेतुं. तथाहि.
सोणा चेव सिगाला च, वायसा नीलमक्खिका;
इच्चेते कुणपे सत्ता, न सक्का ते निसेधितुं.
तथा पाणातिपातेसु, परदारे सुराय च;
मुसावादेसु थेय्येसु, सत्तसत्ता न वारियाति.
ततो राजपुरिसा तं बन्धित्वा पक्कमिंसु. तदा सोमब्राह्मणो सोमदत्तं तथा नीयमानं दिस्वा कम्पमानहदयो राजपुरिसानं सन्तिकं गन्त्वा इमं भो मुहुत्तं मा मारेथ. याव राजानं जानापेस्सामीति वत्वा रञ्ञो सन्तिकं गन्त्वा वन्दित्वा ठितो देव मम जीवितं सोमदत्तस्स ब्राह्मणस्स दस्सामि. एतं मुञ्चथ. यदि मारेतुकामा, मं मारेथाति आह. राजा तुण्ही [तुट्ठो इतिकत्थचि] अहोसि, राजपुरिसा सोमदत्तं मुञ्चित्वा ¶ सोमब्राह्मणं आघातनं नेत्वा मारेसुं, अहो कतञ्ञुनो कतवेदिता.
होति चेत्थ.
ककूपकार मत्तानं, सरन्ता केचि मानुसा;
जीवितं देन्ति सोमोव, सोमदत्तस्स अत्तनोति.
सो तेन जीवितदानेन देवलोके निब्बत्तित्वा महन्ते कनकविमाने देवच्छरासहस्सपरिवुतो दिब्बसम्पत्तिमनुभोन्तो पटिवसति. तदा सोमदत्तब्राह्मणो एसो मं मरणप्पत्तं मोचेसीति वत्वा तस्सत्थाय दानं दत्वा पत्तिं अदासि. तावदेवस्स ततो बहुतरं देविस्सरियं अहोसि देवानुभावञ्च. ततो सो सोमदेवो अत्तनो देविस्सरियं ओलोकेन्तो सहायस्स अत्तनो जीवितदानं अद्दस. दिस्वा अत्तभावं विजहित्वा माणवकवण्णेन सोमदत्तब्राह्मणं उपसङ्कमित्वा पटिसन्थारं कत्वा अत्तानं देवलोके निब्बत्तभावं पकासेत्वा तं गहेत्वा अत्तनो आनुभावेन देवलोकं नेत्वा यथाकामं सम्पत्ति मनुभवाति वत्वा सत्ताहं देवस्सरियं दत्वा सत्तमे दिवसे नेत्वा तस्स गेहेयेव पतिट्ठापेसि. तत्थ हि दिब्बसम्पत्ति मनुभूतस्स मनुस्ससम्पत्ति पटिक्कुला होति. ततो सो दिब्बसम्पत्तिमनुस्सरन्तो किसो दुब्बलो उप्पण्डुप्पण्डुकजातो अहोसि. अथेकदिवसं देवपुत्तो तं ओलोकेन्तो तथा दुक्खप्पत्तं दिस्वा न सक्का मनुस्सेन दिब्बसम्पत्तिमनुभवितुन्ति इच्छितिच्छितसम्पत्तिदायकं एकं चिन्तामणिं दत्वा तस्स भरियम्पि अत्तनो आनुभावेन रूपवन्थं यसवन्तं वण्णवन्तं अतिक्कन्तमनुस्सित्थिवण्णं अकासि, अपरभागे ते जयम्पतिका पच्चक्खतो दिट्ठदिब्बसम्पत्तिविभवा दानं दत्वा सीलं रक्खित्वा सहायदेवपुत्तस्स सन्तिकेयेव निब्बत्तिंसूति.
मन्देन ¶ नन्दितमना उपकारकेन,
पाणम्पि देन्ति सुजना इति चिन्तयित्वा;
मित्तद्दु मा भवथ भो उपकारकस्स;
पासंसिया भवथ साधुजनेहि निच्चंति.
सहायस्स परिच्चत्तजीवितकस्स वत्थुं दसमं.
नन्दियराजवग्गो दुतियो.