📜

यक्खवञ्चितवग्गो

२१. यक्खवञ्चित वत्थुम्हि अयमानुपुब्बीकथा

भगवति परिनिब्बुतम्हि कोसलरञ्ञो किर जनपदे तुण्डगामोनाम अहोसि. तत्थेको बुद्धदासो नाम मनुस्सो ‘‘यावजीवं बुद्धं सरणं गच्छामि. बुद्धो मे सरणं ताणं लेणं परायणन्ति’’ एवं जीवितपरियन्तं बुद्धं सरणं गतो पटिवसति, तस्मिं समये एको जनपदवासिको तत्थ तत्थ आहिण्डन्तो तं तुण्डगामं पत्वा तस्सेव घरे निवासं कप्पेसि, तस्स पन जानपदिकस्स सरीरे एको यक्खो आविसित्वा पीळेति, तदा तस्स गामस्स पविसनकाले यक्खो बुद्धदासो पासकस्स गुणतेजेन तस्स गेहं पविसितुं असक्कोन्तो तं मुञ्चित्वा बहिगामे सत्ताहं अट्ठासि तस्सागमनं ओलोकेन्तो. ततो सो जानपदिको सत्तदिवसं तत्थ वसित्वा सत्तमे दिवसे सकरट्ठं गन्तुकामो गामा निक्खमि. अथ तं तथा निक्खन्तं दिस्वा यक्खो अग्गहेसि, अथ सो तं एत्तकं कालं कुहिंगतोसीति पुच्छि. यक्खो भो तवत्थाय एत्थ वसन्तस्स मे सत्ताहं अतिक्कन्तन्ति. ततो सो को ते मया अत्थो, किं ते दम्मीति, अथ यक्खेन भो अहं खुदाय पीळितो भत्तेन मे अत्थोति वुत्तो सो एवं सति कस्मा मं अन्तोगेहे वसन्तं न गण्हीति आह. यक्खेन भो तस्मिं घरे बुद्धं सरणं गतो एको उपसको अत्थि, तस्स सीलतेजेन गेहं पविसितुमसक्कोन्तो अट्ठासिन्ति वुत्तो जानपदिको सरणं नाम किन्ति अजानन्तो किन्ति वत्वा सो सरणं अग्गहेसीति यक्खं पुच्छि. यक्खो ‘‘बुद्धं सरणं गच्छामी’’ति वत्वा सरणं अग्गहेसीति आह. तं सुत्वा जानपदिको इदानि इमं वञ्चेस्सामीति चिन्तेत्वा तेनहि यक्ख अहम्पि बुद्धं सरणं गच्छामीति आह. एवं वुत्तमत्तेयेव यक्खो महासद्दं करोन्तो भ ये न भमन्तो पलायि, एवं सम्मासम्बुद्धस्स सरणं इधलोके भयो पद्दव निवारणत्थं होति, परलोके सग्गमोक्खावहं. तथाहि.

.

बुद्धोति वचनं एतं, अमनुस्सानं भयावहं;

बुद्धभत्तिकजन्तूनं, सब्बदा मुदमावहं.

.

सब्बोपद्दवनासाय, पच्चक्खदिब्बमोसधं;

दिब्बमन्तं महातेजं, महायन्तं महब्भुतं.

.

तस्मा सो दारुणो यक्खो,

दिस्वा तं सरणे ठिथं;

उब्बिग्गो च भयप्पत्तो,

लोमहट्ठो च छम्भीतो.

.

भमन्तो धावितं दिस्वा, तिमिरोव सुरियुग्गते,

सिम्बलितूलभट्ठंव, चण्डवातेन खण्डितं.

.

यं दुक्खं राजचोरारि, यक्खपेता दिसम्भवं;

निच्छन्तेन मनुस्सेन, गन्तब्बं सरणत्तयंति.

ततो जानपदिको सरणागमने महागुणं महानिसंसं ओलोकेत्वा बुद्धे सगारवो सप्पेमो ‘‘जीवितपरियन्तं बुद्धं सरणं गच्छामी’’ति सरणं गन्त्वा तेनेव सरणागमनानुभावेन जीवितपरियोसाने सुत्तप्पबुद्धोविय देवलोके निब्बत्तीति.

.

दिस्वान एवं सरणं गतं तं,

अपेन्ति यक्खापि महब्भयेन;

पालेथ सीलं सरणञ्च तस्मा,

जहाथ दुरितं सुगतिं भजव्होति.

यक्खवञ्चितवत्थुं पथमं.

२२. मिच्छदिट्ठिकस्स वत्थुम्हि अयमानुपुब्बीकथा

भगवति धरमाने राजगहनगरे किर एको ब्रह्मभत्तिको मिच्छादिट्ठिको पटिवसति, तत्थेव सम्मादिट्ठिकोपि. तेसं उभिन्नम्पि द्वे पुत्ता अहेसुं. ते एकतो कीळन्ता वड्ढन्ति. अथापरभागे गुळकीळंकीळन्तानं सम्मादिट्ठिकस्स पुत्तो ‘‘नमो बुद्धया’’ति वत्वा गुळ्हं खिपन्तो दिवसे दिवसे जिनाति. मिच्छादिट्ठिकस्स पुत्तो ‘‘नमो ब्रह्मुनो’’ति वत्वा खिपन्तो पराजेति, ततो मिच्छादिट्ठिकस्स पुत्तो निच्चं जिनन्तं सम्मादिट्ठिकं कुमारं दिस्वा सम्म त्वं निच्चमेव जिनासि, किं वत्वा गुळं खिपसीति पुच्छि. सोहं सम्म ‘‘नमो बुद्धाया’’ति वत्वा खिपामीति आह. सोपि ततो पट्ठाय ‘‘नमो बुद्धाया’’ति वत्वा खिपति, अथ ते येभुय्येन दूते समसमाव होन्ति. अपरभागे मिच्छादिट्ठिकस्स पुत्तो पितरा सद्धिं दारूनमत्थाय वनं गन्त्वा सकटेन दारुं गहेत्वा आगच्छन्तो नगरद्वारसमीपे सकटं विस्सज्जेत्वा तिणे खादनत्थाय गोणे विस्सज्जेसि, गोणा तिणं खादन्तो अञ्ञेहि गोरूपेहि सद्धिं अन्तोनगरं पविसिंसु. अथस्स पिता गोणे परियेसन्तो सकटं ओलोकेहीति पुत्तं निवत्तेत्वा नगरं पविट्ठो अहोसि, अथ सायण्हे जाते मनुस्सा नगरद्वारं पिदहिंसु, ततो कुमारो बहिनगरे दारुसकटस्स हेट्ठा सयन्तो निद्दूपगतो अहोसि. अथ तस्सा रत्तिया सम्मादिट्ठिको च मिच्छादिट्ठिको चाति द्वे यक्खा गोचरं परियेसमाना सकटस्स हेट्ठा निपन्नं कुमारं अद्दसंसु, तेसु मिच्छादिट्ठिको इमं खादामीति आह. अथापरो मा एव मकासि, ‘‘नमो बुद्धाया’’ति वाचको एसोति, खादामेवेतन्ति वत्वा इतरेन यावततियं वारियमानोपि गन्त्वा तस्स पादे गहेत्वा आकड्ढि. तस्मिं खणे दारको पुब्बपरिचयेन ‘‘नमो बुद्धाया’’ति आह तं सुत्वा यक्खो भयप्पत्तो लोमहट्ठो हत्थं विस्सज्जेत्वा पटिक्कम्म अट्ठासि. अहो अच्छरियं बुद्धानुभावं अब्भुतं, एवं अत्तं अनीय्यातेत्वा परिचयेन ‘‘नमो बुद्धाया’’ति वुत्तस्सपि भयं छम्भितत्तं उपद्दवं वा न होति. पगेव अत्तं नीय्यातेत्वा यावजीवं बुद्धं सरणं गतस्साति. वुत्तञ्हि.

.

यथापि सिखिनो नादं, भुजङ्गानं भयावहं;

एवं बुद्धोति वचनं, अमनुस्सानं भयावहं.

.

यथा मन्तस्स जप्पेन, विलयं याति किब्बिसं;

एवं बुद्धोति वचनेन, अपयन्ति [पहायन्ति इतिसब्बत्थ] पिसाचका.

.

अग्गिं दिस्वा यथा सित्थं, दूरतोव विलीयति;

दिस्वानेवं सरणगतं, पेता पेन्तिव [पेतापेन्ताव इतिकत्थचि] दूरतो.

.

पवरं बुद्धइच्चेत, मक्खरद्वयमब्भुतं;

सब्बो पद्दवनासाय, थिरपाकार मुग्गतं.

.

सत्तरतनपासादं, तमेव वजिरं गुहं;

तमेव नावं दीपं तं, तमेव कवचं सुभं.

.

तमेव सिरसि भासन्तं, किरीटं रतनामयं;

ललाटे तिलकं रम्मं, कप्पूरं नयनद्वये.

.

ताडङ्कं कण्णयुगले, सोण्णमाला गले सुभा;

एकावळि तारहार, भारा जत्तुसु लङ्कता.

.

अङ्गदं बाहुमूलस्स, करग्गे वलयं तथा;

अङ्गुलिस्वङ्गुलियञ्च, खग्गं मङ्गलसम्मतं.

.

सोण्णा तपत्त मुण्हीसं, सबाणंव सरासनं;

तमेव सब्बालङ्कारं, तमेव दुरितापहं.

१०.

तस्मा हि पण्डितो पोसो,

लोकलोचनसत्थुनो;

सरणं तस्स गन्तेव,

गुणनामं एहिपस्सिकं.

११.

नमोति वचनं पुब्बं, बुद्धायेति गिरं तदा;

सुपन्तेन कुमारेन, मिच्छादिट्ठिकसूनुना.

१२.

सुत्वा वुत्तं पिसा चापि, मनुस्सकुणपे रता;

न हिंसन्ति अहो बुद्ध, गुणसारमहन्तताति.

अथ सम्मादिट्ठिकयक्खो मिच्छादिट्ठिकस्स यक्खस्स एवमाह, अयुत्तं भो तया कतं. बुद्धगुणे पहारो दिन्नो, दण्डकम्मं तया कातब्बंति, तेन किंमया सम्म कातब्बन्ति वुत्ते बुभुक्खितस्स आहारं देहीति आह. ततो सो साधूति वत्वा यावाहं आगच्छामि, त्वं तावेत्थ वच्छाहीति वत्वा बिम्बिसाररञ्ञो कञ्चनतट्टके वड्ढितं रसभोजनं आहरित्वा कुमारस्स पितुवण्णेन दारकं भोजेत्वा पुन कुमारेन वुत्तबुद्धवचनञ्च अत्तना कतवायामं चाति सब्बं तट्टके लिखित्वा इदं रञ्ञोयेव पञ्ञायतूति अधिट्ठाय अगमंसु, अथ पभाताय रत्तिया रञ्ञो भोजनकाले राजपुरिसा तत्थ तट्टकं अदिस्वा नगरं उपपरिक्खन्ता सकटे दारकञ्च तट्टकञ्च दिस्वा तट्टकेन सद्धिं तं गहेत्वा रञ्ञो दस्सेसुं. राजा तट्टके अक्खरादीनि दिस्वा वाचेत्वा तस्स गुणे पसन्नो महन्तेन यसेन सद्धिं सेट्ठिट्ठानमदासि.

१३.

जिनस्स नामं सुपिनेन पेवं,

न होति भीतिं लपनेन यस्मा;

तस्मा मुनिन्दं सततं सराथ,

गुणे सरन्ता सरणञ्च याथाति.

मिच्छादिट्ठिकस्स वत्थुं दुतियं.

२३. पादपीठिकाय वत्थुम्हि अयमानुपुब्बीकथा

जम्बुदीपे महाबोधितो किर दक्खिणपस्से एतं पच्चन्तनगरं अहोसि. तत्थ सद्धासम्पन्नो रतनत्तयमामको एको उपासको पटिवसति. तदा एको खीणासवो भगवता परिभुत्तं पादपीठं थविकाय पक्खिपित्वा गतगतट्ठाने पूजेन्तो अनुक्कमेन तं नगरं सम्पापुणित्वा सुनिवत्थो सुपारुतो पत्तं गहेत्वा अन्तरवीथिं पटिपज्जि युगमत्तदसो पब्बज्जालीलाय जनं परितोसेन्तो. अथ सो उपासको तथा गच्छन्तं थेरं दिस्वा पसन्नमानसो उपगन्त्वा पञ्चपतिट्ठितेन वन्दित्वा पत्तं गहेत्वा भोजेत्वा निबद्धं मम गेहं आगमनमिच्छामि, ममानुकम्पाय एत्थेव वसथ सामीति याचित्वा नगरासन्ने रमणीये वनसण्डे नदीकूले पण्णसालं कत्वा थेरस्स तं नीय्यातेत्वा चतुपच्चयेहि पटिजग्गन्तो मानेन्तो पूजेन्तो वसति. थेरोपि तत्थ फासुकट्ठाने भगवता परिभुत्तपादपीठधातुं निधाय वालुकाहि थूपं कत्वा निच्चं गन्धधूपदीपपुप्फपूजादीहि पूजयमानो वासं कप्पेति. तस्मिं समये तस्सो पासकस्स अनन्तरगेहवासिको एको इस्सरभत्तिको अत्तनो देवतं निबद्धं नमस्सति. तं दिस्वास्स उपासको बुद्धगुणे वत्वा अखेत्ते सम्म मा विरियं करोहि. पजहेतं दिट्ठिंति आह. ततो सो केराटिको इस्सरभत्तिको को ते सत्थु गुणानुभावो, अम्हाकं इस्सरस्स गुणोव महन्तोति वत्वा तस्स अगुणं गुणन्ति कथेन्तो आह.

.

तिपुरं सो विनासेसि, ललाटनयनग्गिना;

असुरेच विनासेसि, तिसूलेन महिस्सरो.

.

जटाकलापमावत्तं, नच्चती दिनसन्धियं;

वादेति भेरिवीणादिं, गीतंचापि स गायति.

.

भरियायो तस्स तिस्सो, जटायेकं समुब्बहे;

एकमेकेन पस्सेन, पस्समानो चरेककं.

.

हत्थिचम्मम्बरधरो, तेनेव वारिता तपो;

असादिसेहि पुत्तेहि, रूपेन च सुपाकटो.

.

रतिया च मधुपाने च, ब्यावटो सब्बदा च सो;

मनुस्सट्ठिधरो सीस, कपालेनेस भुञ्जकि.

.

न जातो न भयं तस्स, मरणं नत्थि सस्सतो;

ईदिसो मे महादेवो, नत्थञ्ञस्सीदिसो गुणोति.

तं सुत्वा उपासको सम्म तुय्हं इस्सरस्स एते गुणा नाम ताव होन्तु. अगुणा नाम कित्तका होन्तीति वत्वा भगवतो सकलगुणे संहरित्वा कथेन्तो आह.

.

लोके सब्बसवन्तीनं, आधारो सागरो यथा;

सब्बेसं गुणरासीनं, आधारोव तथागतो.

.

चराचरानं सब्बेसं, आधाराव धरा अयं;

तथा गुणानं सब्बेसं, आधारोव तथागतो.

.

एवं सन्तो वियत्तोच [वियन्तो इतिकत्थचि], एवं सो करुणापरो;

एव मिद्धिविधा तस्स, एवमेवं गुणा इति.

१०.

बुद्धोपि सक्कोति न यस्स वण्णे,

कप्पम्पि वत्वा खयतं गमेतुं;

पगेव च ब्रह्मसुरा सुरेहि,

वत्तुं न हानन्तगुणस्स वण्णन्ति.

एवं वदन्ता पन ते उभोपि अम्हाकं देवो उत्तमो अम्हाकं देवो उत्तमोति कलहं वड्ढेत्वा रञ्ञो सन्तिकमगमंसु, राजा तेसं कथं सुत्वा तेनहि तुम्हाकं देवतानं महन्तभावं इद्धिपाटिहारियेन जानिस्साम. दस्सेथ तेहि नो इद्धिंति नगरे भेरिं चरापेसि. इतो किर सत्ताहच्चयेन इमेसं द्विन्नं सत्थारानं पाटिहारियानि भविस्सन्ति. सब्बे सन्निपतन्तूति तं सुत्वा नानादिसासु बहू मनुस्सा समागमिंसु, अथ मिच्छादिट्ठिका अज्ज अम्हाकं देवस्स आनुभावं पस्सामाति महन्तं पूजं करोन्तो तत्थ सारं नाद्दसंसु, सम्मादिट्ठिकापि अज्ज अम्हाकं भगवतो आनुभावं पस्सिस्सामाति वाळुकाथूपं गन्त्वा गन्धमालादीहि पूजेत्वा पदक्खिणं कत्वा अञ्जलिम्पग्गय्ह अट्ठंसु. अथ राजापि बलवाहनपरिवुतो एकमन्ते अट्ठासि. नानासमयवादिनोपि अज्ज तेसं पाटिहारियं पस्सिस्सामाति मञ्चातिमञ्चं कत्वा अट्ठंसु. तेसं समागमे सम्मादिट्ठिका वाळुकाथूप मभिमुखं कत्वा अञ्जलिम्पग्गय्ह सामि अम्हाकं भगवा सब्बबुद्धकिच्चानि निट्ठापेत्वा अनुपादिसेसाय निब्बाणधातुया परिनिब्बायि. सारिपुत्तमहामोग्गल्लानादयो असीतिमहासावकापि परिनिब्बायिंसु, नत्थेत्थ अम्हाकं अञ्ञं पटिसरणन्ति वत्वा सच्चकिरियं करोन्ता आहंसु.

११.

आपाणकोटिं बुद्धस्स, सरणं नो गता यदि;

तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.

१२.

आपाणकोटिं धम्मस्स, सरणं नो गता यदि;

तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.

१३.

आपाणकोटिं सङ्घस्स, सरणं नो गता यदि;

तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.

१४.

रामकाले मुनिन्दस्स, पादुका चासि अब्भुता;

तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.

१५.

छद्दन्तकाले मुनिनो, दाठा छरंसिरञ्जिता;

तेन सच्चेनयं धातु, निच्छारेतु छ रंसियो.

१६.

जातमत्तो तदा बुद्धो, ठितो पङ्कजमुद्धनि;

निच्छारेसासभिंवाचं, अग्गो सेट्ठोतिआदिना;

तेन सच्चेनयं धातु, दस्सेतु पाटिहारियं.

१७.

निमित्ते चतुरो दिस्वा, निक्खन्तो अभिनिक्खमं;

तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.

१८.

मारसेनं पलापेत्वा, निसिन्नो बुज्झि बोधियं;

तेन सच्चेन यं धातु दस्सेतु पाटिहारियं.

१९.

धम्मचक्कं पवत्तेसि, जिनो सिपतने तदा;

तेन सच्चेन यं धातु, दस्सेतु पाटिहारियं.

२०.

नन्दोपनन्दभोगिन्दं, नागं नालागिरिव्हयं;

आळवका दयो यक्खे, ब्रह्मानो च बका दयो.

२१.

सच्चकादिनिगण्ठेच, कूटदन्ता दयो द्विजे;

दमेसि तेन सच्चेन, दस्सेतु पाटिहारियंति.

एवञ्च पन वत्वा उपासका अम्हाकं अनुकम्मं पटिच्च महाजनस्स मिच्छादिट्ठिभेदनत्तं पाटिहारियं दस्सेथ सामीति आराधेसुं. अथ बुद्धानुभावञ्च थेरानुभावञ्च उपासकानं सच्चकिरियानुभावञ्च पटिच्च वाळुकाथूपं द्विधा भिन्दित्वा पादपीठधातु आकास मब्भुग्गन्त्वा छब्बण्णरंसियो विस्सज्जेन्ती विलासमाना अट्ठासि. अथ महाजना चेलुक्खेपसहस्सानि पवत्तेन्ता साधुकीळ्हं कीळन्ता महानादं पवत्तेन्ता महन्तं पूजमकंसु. मिच्छादिट्ठिकापि इमं अच्छरियं दिस्वा विम्हितमानसा मिच्छादिट्ठिं भिन्दित्वा रतनत्तयपरायणा सरण मगमंसूति.

२२.

फुट्ठोपि पादेन जिनस्स एवं,

कलिङ्गरो पा सि महानुभावो;

लोकेकनाथस्स अनासवस्स,

महानुभावो हि अचिन्तनीयोति.

पादपीठिकाय वत्थुं ततियं.

२४. उत्तरसामणेरस्स वत्थुम्हि अयमानुपुब्बीकथा

सो किर पुरिमबुद्धेसु [पुरिमबुद्धे इतिसब्बत्थ] कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सुमेधस्स भगवतो काले विज्जाधरो हुत्वा हिमवति पटिवसति. तदा सुमेधो नाम सम्मासम्बुद्धो विवेक मनुब्रूहन्तो हिमवन्तं गन्त्वा रमणीये पदेसे पल्लङ्कं आभुजित्वा निसीदि. तदा विज्जाधरो आकासेन गच्छन्तो छब्बण्णरंसीहि विराजमानं भगवन्तं दिस्वा तीहि कणिकारपुप्फेहि पूजेसि, पुप्फानि बुद्धानुभावेन सत्थु उपरि छत्ताकारेन अट्ठंसु, सो तेन भीय्योसो मत्ताय पसन्नचित्तो हुत्वा अपरभागे कालंकत्वा तावतिंसभवने निब्बत्तित्वा उळारं दिब्बसम्पत्तिमनुभवन्तो यावतायुकं तत्थ ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहनगरे ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. उत्तरोतिस्स नामं अहोसि. सो उत्तमरूपधरो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं पत्वा जातिया रूपेन विज्जाय सीलाचारेन च लोकस्स महनीयो जातो, तस्स तं पञ्ञासम्पत्तिंदिस्वा वस्सकारो मगधमहामत्तो अत्तनो धीतरं दातुकामो हुत्वा अत्तनो अधिप्पायं पवेदेसि. सो निस्सरणज्झासयताय तं पटिक्खिपित्वा कालेनकालं धम्मसेनापतिं पयिरुपासन्तो तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तसम्पन्नो हुत्वा थेरं उपट्ठहति. तेन च समयेन थेरस्स अञ्ञतरो आबाधो उप्पन्नो होति, तस्स भेसज्जत्थाय उत्तरसामणेरो पातोव पत्तचीवर मादाय विहारतो निक्खम्म अन्तरामग्गे तळाकस्स तीरे पत्तं ठपेत्वा उदकसमीपं गन्त्वा मुखं धोवति, तदा अञ्ञतरो उम्मग्गचोरो कतकम्मो आरक्खपुरिसेहि अनुबद्धो अग्गद्वारेनेव नगरतो निक्खमित्वा पलायन्तो अत्तना गहितं रतनभण्डिकं सामणेरस्स पत्ते पक्खिपित्वा पलायि. सो सामणेरोपि पत्तसमीपं [सत्तुसमीपं इतिपि कत्थचि] उपगतो होति, चोरं अनुबन्धन्ता राजपुरिसा सामणेरस्स पत्ते भण्डिकं दिस्वा अयं चोरो, इमिना चोरियं कतन्ति सामणेरं पच्छाबाहं बन्धित्वा वस्सकारस्स ब्राह्मणस्स दस्सेसुं. वस्सकारो च तदा रञ्ञो विनिच्छये नियुत्तो हुत्वा छेज्जभेज्जं अनुसासति. सो एसो पुब्बे मम वचनं नादियि. सुद्धपासण्डियेसु पब्बजीति च बद्धाघातत्ता तं कम्मं असोधेत्वाव जीवन्तमेवेतं सूले उत्तासेथाति आणा पेसि, राजपुरिसा तं निम्बसूले उत्तासेसुं. सामणेरो सूलग्गे निसिन्नो उपज्झायस्स मे को भेसज्जं आहरिस्सतीति सारिपुत्तत्थेरं सरि. ततो थेरो तं पवत्तिं ञत्वा सम्मासम्बुद्धस्स कथेसि, भगवापि महासावकपरिवुतो तस्स ञाणपरिपाकं ओलोकेत्वा तं ठानमगमासि. ततो भगवतो निक्खन्तभावा सकलनगरे कोलाहलं अहोसि, महाजनकायो सन्निपति. अथ भगवा विप्फुरन्तहत्थतले नखमणिमयूखसम्भिन्नपीताभासताय पग्घरन्तजातिहिङ्गुलकसुवण्णरसधाराविय जालावगुण्ठितमुदुतलुनङ्गुलं हत्थं उत्तरस्स सीसे ठपेत्वा उत्तर इदं ते पुब्बे कतपापकम्मस्स फलं उप्पन्नं, तत्थ तया पच्चवेक्खणबलेन अधिवासना कातब्बाति आह. तेनेव आह.

.

अतीते किर एकस्मिं, गामे त्व मसि दारको;

दारेकेहि समागम्म, कीळन्तो केळिमण्डले.

.

गहेत्वा सुखुमं सूकं, तदा त्वं निम्बजल्लिया;

उत्तासेसि तत्थ सूले, जीवमानकमक्खिकं.

.

अपरम्पि ते पापकम्मं, पवक्खामि सुणोहि मे;

ओवदन्तिं हितेन त्वं, अतीते सकमातरं.

.

जीवसूले निसीदाति, कोपेनाभिसपी तुवं;

इमेहि द्वीहि पापेहि, सरं संसारसागरे.

.

पञ्चजातिसते अच्छि, जीवसूलम्हि निम्बजे;

अयं ते चरिमा जाति, एत्थापिच विपच्चि सोति.

एवमादिना नयेन तस्स अज्झासयानुरूपेन धम्मं देसेसि, उत्तरो अमताभिसेकसदिसेन सत्थुनो हत्थसम्फस्ससञ्जातपसादसोमनस्सताय उळारं पीतिपामोज्जं पटिलभित्वा यथापरिचितं विपस्सनामग्गं समारूळ्हो ञाणस्स परिपाकं गतत्ता सत्थु देसनाविलासेन मग्गपटिपाटिया सब्बकिलेसे खेपेत्वा छळभिञ्ञो अहोसि. धम्मं सुत्वा तत्थ समागतानं देवमनुस्सानं चतुरासीतिपाणसहस्सानं धम्माभिसमयो अहोसीति वदन्ति. उत्तरो पन छळभिञ्ञो हुत्वा सूलतो उट्ठहित्वा आकासे ठत्वा पाटिहारियं दस्सेसि. महाजना अच्छरियब्भुतचित्ता जाता अहेसुं. तावदेवस्स वणोरुन्धि, सो भिक्खूहि आवुसो तादिसं दुक्खं अनुभवन्तो कथं त्वं विपस्सनं अनुयुञ्जितुं सक्खीति पुट्ठो पगेव मे आवुसो संसारे आदीनवो सङ्खारानञ्च सभावो सुदिट्ठो. तस्माहं तादिसं दुक्खं अनुभवन्तोपि असक्खिं विपस्सनं वड्ढेत्वा विसेसं अधिगन्तुंति आह. अथापरभागे सो भिक्खुसङ्घमज्झे अत्तनो पुब्बचरिता पदानं पकासेन्तो इमा गाथा अभासि.

.

सुमेधो नाम सम्बुद्धो, द्वत्तिंसवरलक्खणो;

विवेककामो सम्बुद्धो, हिमवन्त मुपागमि.

.

अज्झोगहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि;

पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो.

.

विज्जाधरो तदा आसिं, अन्तलिक्खचरो अहं;

तिसूलं सुकतं गय्ह, गच्छामि अम्बरे तदा.

.

पब्बतग्गे यथा अग्गि, पुण्णमासेव चन्दिमा;

वनं ओभासते बुद्धो, सालराजाव फुल्लितो.

१०.

वनग्गा निक्खमित्वान, बुद्धरंसी विधावरे;

नलग्गिवण्णसङ्कासा, दिस्वा चित्तं पसादयिं.

११.

विचिनं अद्दसं पुप्फं, कणिकारं देवगन्धिकं;

तीणि पुप्फानि आदाय, बुद्धसेट्ठं अपूजयिं.

१२.

बुद्धस्स आनुभावेन, तीणि पुप्फानि मे तदा;

उद्धवण्टा अधोपत्ता, छायं कुब्बन्ति सत्थुनो.

१३.

तेन कम्मेन सुकतेन, चेतनापणिधीहिच;

जहित्वा मानुसं देहं, तावतिंसमगञ्छहं.

१४.

तत्थ मे सुकतं ब्यम्हं, कणिकारीति ञायति;

सट्ठियोजन मुब्बेधं, तिंसयोजनवित्थतं.

१५.

सहस्सखण्डं सतभेण्डु, धजालु हरितामयं;

सतसहस्सानि ब्यूहानि, ब्यम्हे पातुरहंसु मे.

१६.

सोण्णमया मणिमया, लोहितङ्कमया पिच;

फलिका पिच पल्लङ्का, यदिच्छक यदिच्छका.

१७.

महारहञ्च सयनं, तूलिकं विकतीयकं;

उद्दलोमिकएकन्तं, बिम्बोहनसमायुतं.

१८.

भवना निक्खमित्वान, चरन्तो देवचारिकं;

यदा इच्छामि गमनं, देवसंघपुरक्खतो.

१९.

पुप्फस्स हेट्ठा तिट्ठामि, उपरिच्छदनं मम;

समन्ता योजनसतं, कणिकारेहि छादितं.

२०.

सट्ठितुरियसहस्सानि, सायं पातं उपट्ठहुं;

परिवारेन्ति मं निच्चं, रत्तिन्दिवमतन्दिता.

२१.

तत्थ नच्चेहि गीतेहि, तालेहि वादितेहि च;

रमामि खिड्डारतिया, मोदामि कामकामहं.

२२.

तत्थ भुत्वा च पित्वा च, मोदामि तिदसे तदा;

नारीगणेहि सहितो, मोदामि ब्यम्हमुत्तमे.

२३.

सतानं पञ्चक्खत्तुञ्च, देवरज्ज मकारयिं;

सतानं तीणिक्खत्तुंच, चक्कवत्ती अहोसहं;

पदेसरज्जं विपुलं, गणनातो असंखियं.

२४.

भवाभवे संसरन्तो, महाभोगं लभामहं;

भोगे मे ऊनता नत्थि, बुद्धपूजायि दं फलं.

२५.

द्वे मे भवे संसरामि, देवत्ते अथ मानुसे;

अञ्ञं गतिं न जानामि, बुद्धपूजायिदं फलं.

२६.

द्वे मे कुले पजानामि, खत्तिये चापि ब्राह्मणे;

नीचे कुले न जानामि, बुद्धपूजायिदं फलं.

२७.

हत्थियानं अस्सयानं, सिविकं सन्दमानिकं;

लभामि सब्बमेवे तं, बुद्धपूजायिदं फलं.

२८.

दासीगणं दासगणं, नारियो च अलङ्कता;

लभामि सब्ब मेवे तं, बुद्धपूजायिदं फलं.

२९.

कोसेय्यकम्बलियानि, खोमकप्पासिकानिच;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

३०.

नववत्थं नवफलं, नवग्गरसभोजनं;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

३१.

इमं खाद इमं भुञ्ज, इमम्हि सयने सय;

लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं.

३२.

सब्बत्थ पूजितो होमि, यसो अच्चुग्गतो मम;

महेसक्खो घदा होमि, अभेज्जपरिसो सदा;

ञातीनं उत्तमो होमि, बुद्धपूजायिदं फलं.

३३.

सीतं उण्हं न जानामि, परिळाहो न विज्जति;

अथो चेतसिकं दुक्खं, हदये मे न विज्जति.

३४.

सुवण्णवण्णो हुत्वान, संसरामि भवाभवे;

वेवण्णियं न जानामि, बुद्धपूजायिदं फलं.

३५.

देवलोका चवित्वान, सुक्कमूलेन चोदितो;

सावत्थियं पुरे जातो, महासाले सुअड्ढके.

३६.

पञ्चकामगुणे हित्वा, पब्बजिंअनगारियं;

जातिया सत्तवस्सोहं, अरहत्तमपापुणिं.

३७.

उपसम्पादयी बुद्धो, गुणमञ्ञाय चक्खुमा;

तरुणोव पूजनीयो हं, बुद्धपूजायिदं फलं.

३८.

दिब्बचक्खुं विसुद्धं मे, समाधिकुसलो अहं;

अभिञ्ञापारमिप्पत्तो, बुद्धपूजायिदं फलं.

३९.

पटिसम्भिदा अनुप्पत्तो, इद्धिपादेसु कोविदो;

सद्धम्मे पारमिप्पत्तो, बुद्धपूजायिदं फलं.

४०.

तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

४१.

किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

४२.

स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिकं;

तिस्सो विज्जा अनुप्पत्तो, कतं बुद्धस्स सासनं.

४३.

पटिसम्भिदा चतस्सो च, विमेक्खा पिच अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनंति;

तं सुत्वा बहू कुसलकम्मपरायणा अहेसुं.

४४.

सहेतुका पच्छिमिकापि सत्ता,

पापं न सक्कोन्ति जहातुमेवं;

अनिच्छमानेहि जनेहि दुक्खं,

आराव पापं परिवज्जनीयंति.

उत्तरसामणेरस्स वत्थुं चतुत्थं.

२५. कवीरपट्टन वत्थुम्हि अयमानुपुब्बीकथा

जम्बुदीपे किर चोळरट्ठे कावीरपट्टनं नाम अहोसि. तत्थ माहिस्सरिका बहू मिच्छादिट्ठिका वसन्ति. तत्थेकस्मिं देवालये चित्तकम्मं करोन्ता एकस्मिं फलके इस्सरस्स ओनमित्वा वन्दनाकारं भगवतो रूपं अकंसु. तस्मिं समये तत्थ बहू उपासका तं देवकुलं गन्त्वा तत्थ तत्थ चित्तकम्मानि ओलोकेन्ता तस्मिं फलके तं चित्तकम्मं अद्दसंसु. दिस्वान ते अहो अम्हेहि अपस्सितब्बं पस्सितं. सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणियासदेवमनुस्साय पजाय च अपरिमाणेसु चक्कवाळेसु भगवतो उत्तरितरं ठपेत्वा समसमोपि नत्थि. सकलेहि सत्तनिकायेहि वन्दनीयो पूजनीयो भगवा. अननुरूपं तस्स एतेहि कतंति रोदन्ता परिदेवन्ता राजद्वारं गन्त्वा उग्घोसेसुं, तं सुत्वा राजा ते पक्कोसापेत्वा कस्मा तुम्हे उग्घोसेथाति पुच्छि, ते एव माहंसु. देव अम्हाकं भगवा देवातिदेवो सक्कातिसक्को ब्रह्मातिब्रह्मा मेरुव अचलो सागरो गम्भीरो आकासोव अनन्तो पथवीव पत्थटोतिआदीहि भगवतो गुणं वण्णेसुं. तेन वुत्तं अपदाने.

.

बत्तिंसलक्खणधरो, सुनक्खत्तोव चन्दिमा;

अनुब्यञ्जनसम्पन्नो, सालराजाव फुल्लितो.

.

रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो;

ब्यामप्पभापरिवुतो, सतरंसि दिवाकरो.

.

सोण्णा ननो जिनवरो, समणीव सिलुच्चयो;

करुणापुण्णहदयो, विवट्टो विय सागरो.

.

लोकविस्सुतकित्तीव, सिनेरुव नगुत्तमो;

यससा विततो धीरो, आकाससदिसो मुनि.

.

असङ्गचित्तो सब्बत्थ, अनिलो विय नायको;

पतिट्ठा सब्बभूतानं, महीव मुनिसुत्तमो.

.

अनूपलित्तो लोकेन, तोयेन पदुमं यथा;

कुवादगच्छदहनो, अग्गिक्खन्धोव सोभति.

.

अगदो विय सब्बत्थ, किलेसविसनासको;

गन्धमादनसेलोव, गुणगन्धविभूसितो.

.

गुणानं आकरो धीरो, रतनानंव सागरो;

सिन्धूव वनराजीनं, किलेसमलहारको.

.

विजयीव महायोधो, मारसेनप्पमद्दनो;

चक्कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो.

१०.

महाभिसक्कसङ्कासो, दोसब्याधितिकिच्छको;

सल्लकत्तो यथा वेज्जा, दिट्ठिगण्डविफालको.

११.

सत्था नो भगवा देव, महाब्रह्मेहि वन्दितो;

देविन्दसुरसिद्धेहि, वन्दनीयो सदा दरा.

१२.

सब्बेसु चक्कवाळेसु, ये अग्गा ये च पूजिता;

तेसमग्गो महाराज, भगवा नो पतापवाति.

अयुत्तं देव देवकुलेहि कतंति आहंसु. तं सुत्वा राजा भो सब्बेपि मनुस्सा अत्तनो अत्तनो देवतानं महन्तभावं कथेन्ति. तुम्हाकं पन सत्थुनो महन्तभावं कथं अम्हाकं जानापेथाति, उपासका न गरु त्वं महाराज फलकं आहरापेत्वा सुद्धवत्थेन वेठेत्वा तं अत्तनो मुद्दिकाय लञ्छित्वा सुरक्खितसुगोपिते एकस्मिं देवकुले ठपेत्वा सत्ताहच्चयेन आहरापेत्वा तं ओलोकेथ, तदा नो सत्थुनो महन्तानुभावं जानाथाति आहंसु, अथ राजा तेसं वुत्तनियामेनेव कारापेत्वा अन्तोदेवकुले ठपेत्वा सब्बद्वारानि पिदहित्वा लञ्छेत्वा रक्खेय्याथाति नियोजेसि. ततो ते उपासका सब्बे सन्निपतित्वा सत्ताहं दानं देन्ता सीलं रक्खन्ता उपोसथकम्मं करोन्ता सब्बसत्तेसु मेत्तिं भावेन्ता सब्बसत्तानं अत्तना कतपुञ्ञेसु पत्तिं देन्ता तिण्णं रतनानं पूजं करोन्ता एवं उग्घोसेसुं. अम्हाकं कतकुसलनिस्सन्देन लोके महिद्धिका महानुभावा सब्बे देवा च लोकं पालेन्ता चत्तारो महाराजानो च अम्हाकं सत्थुनो उपट्ठानाय [उपट्ठाय इतिसब्बत्थ] ठितभावं दस्सेन्तूति सच्चकिरियं अकंसु. अथ तेसं पुञ्ञानुभावेन तस्मिं खणे सक्कस्स देवरञ्ञो पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. ततो सो मनुस्सलोकं ओलोकेन्तो मिच्छादिट्ठीहि कतं तं विप्पकारं दिस्वा संविग्गो आगन्त्वा इस्सरं भगवतो पादे वन्दित्वा सयिताकारं कत्वा तं पवत्तिं उपासकानं कथेत्वा सकट्ठानमेव अगमासि. ततो सत्तमे दिवसेपातोव ते सब्बेपि रञ्ञो सन्तिकं गन्त्वा वन्दित्वा एवमाहंसु. देव इस्सरो अम्हाकं भगवतो पादे सिरसा वन्दित्वा निपन्नोति. अथ राजा तेसं कथं सुत्वा नगरे भेरिं चरापेत्वा महाजने सन्निपातेत्वा तेहि परिवुतो देवकुलं गन्त्वा लञ्छं भिन्दापेत्वा द्वारं विवरित्वा फलकं आहरापेत्वा वेठितसाटके मोचापेसि. अथ राजा च महाजनो च तं महन्तं पाटिहारियं दिस्वा मिच्छादिट्ठिं पहाय सब्बे सत्थुनो सरण मगमंसु. अथ राजा तं देवकुलं भिन्दापेत्वा महन्तं रमणीयं विहारं कारापेत्वा यावजीवं पुञ्ञकम्मं कत्वा देवलोके निब्बत्ति.

१३.

अनब्भुतं सत्थु धरीयमाने,

करोन्ति दिस्वा कुसलानि इद्धिं;

ये तं मुनिन्दे परिनिब्बुतम्हि,

करोन्ति पुञ्ञानि महब्भूतं येति.

कावीरपट्टनवत्थुं पञ्चमं.

२६. चोरघातकवत्थुम्हि अयमानुपुब्बीकथा

एकस्मिं किर समये अम्हाकं भगवा सावत्थियं उपनिस्साय जेतवने विहरति धम्मदेसनाय महाजनस्स सग्गमोक्खसम्पदं ददमानो. तस्मिंसमये पञ्चसता चोरा अटवितो नगरं आगन्त्वा रत्तिभागे चोरकम्मं कत्वा तेन पुत्तदारे पोसेन्ति. अथेकदिवसं चोरा चोरकम्मत्थाय नगरं पविसन्ता नगरद्वारे एकं दुक्खितं जनपदमनुस्सं पस्सित्वा हम्भो कत्थ वसतीति पुच्छिंसु, सो अत्तजना जनपदवासिभावं पकासेसि. अथस्स ते कस्मा भो इमिना दुक्खवासेन वसिस्ससि, एहि अम्हेहि सद्धिं चोरकम्मं करोन्तो वत्थालङ्कारसम्पन्नो पुत्तदारं पोसेहि. इमिना कपणवासेन न वसाति आहंसु. सो पनिमे युत्तं कथेन्तीति तेसं वचनं सम्पटिच्छि. अथ ते एवं सति अम्हेहि सद्धिं आगच्छाहीति वत्वा नं गहेत्वा अन्तोनगरं पविट्ठा तत्थ तत्थ विलुम्पन्ता चोरकम्मं अकंसु. तदा जानपदिको लद्धविभवो इममेव वरतरन्ति तेहि सद्धिं चोरकम्मं करोन्तो जीविकं कप्पेसि, अथेकदिवसं राजपुरिसा कतकम्मे ते सब्बेव गहेत्वा पच्छाबाहं गाळ्हं बन्धित्वा कोसलरञ्ञो दस्सेसुं, राजा ते दिस्वा एवमाह, भणे तुम्हाकं अन्तरे यो एतेसं मारेत्वा जीवितक्खयं पापेस्सति, तस्स जीवितदानं दम्मीति, तं सुत्वा ते चोरा सब्बे अञ्ञमञ्ञञातिसुहदसम्बन्धभावेन तं न इच्छिंसु. सो पन जनपदवासी मनुस्सो अहमेते सब्बे मारेस्सामीति रञ्ञो वत्वा तेनानुञ्ञातो ते सब्बे मारेसि. तं दिस्वा तुट्ठो राजा तस्स चोरघातकम्मं अदासि. सो चोरे च वज्झप्पत्ते च मारेन्तो पञ्चवीसतिवस्सानि वसन्तो अपरभागे महल्लको अहोसि. अथ सो मन्दबलत्ता कतिपयपहारेनापि चोरं मारेतुं न सक्कोति, राजा तं ञत्वा अञ्ञस्स चोरघातकम्मं अदासि. अथ सो चोरघातकम्मा [चोरघातकम्म इतिपिकत्थचि] परिहीनो अत्तनो गेहे वसति. तदा अञ्ञतरो मनुस्सो मन्तं परिवत्तेत्वा नासावातेन मनुस्समारणकमन्तं जानाति. तथाहि हत्थपादकण्णनाससीसादीसु यंकिञ्चि छेज्जभेज्जं कत्तुकामो मन्तं परिवत्तेत्वा नासावातं विस्सज्जेति. तं तं ठानं छिज्जति भिज्जति, एवं महानुभावो सो मन्तो, अथ सो तं पुरिसं उपट्ठहित्वा मन्तं लभित्वा रञ्ञो सासनं पेसेसि . अहं इतो पुब्बे महल्लकत्ता चोरानं हत्थपादादयो दुक्खेन छेज्ज भेज्जं करोमि, मारेतब्बेपि दुक्खेन मारेमि. इदानि पनाहं तथा न करोमि, मम मन्तानुभावेन छेज्जभेज्जकम्मं करिस्सामीति. राजा तं सासनं सुत्वा साधूति तं पक्कोसापेत्वा ठानन्तरं तस्सेव पाकतिक मकासि. सो ततो पट्ठाय तं कम्मं करोन्तो पुन पञ्चवस्सानि अतिक्कामेसि. सो महल्लको खीणायुको दुब्बलो मरणमञ्चपरायणो हुत्वा मरणवेदनादुक्खेन महन्तेन भयानकेन सद्देन विस्सरं विरवन्तो निमीलितेन चक्खुना भयानकं नरकग्गिजालापज्जलन्तअयकूटमुग्गरधरे निरयपाले च पस्सन्तो निपन्नो होति, ततो तस्स पटिविस्सकगेहे मनुस्सा तस्स भयानकसद्दसवणेन गेहं छट्टेत्वा पलायिंसु. तस्मिं किर दिवसे महासारिपुत्तत्थेरो दिब्बचक्खुना लोकं ओलोकेन्ता तं चोरघातकं तदहेव कालंकत्वा निरये निब्बत्तमानं दिस्वा मयि तत्थ गते पनेस मयि पसादेन सग्गे निब्बत्ततीति ञत्वा अज्ज मया तस्सानुग्गहं कातुं वट्टतीति पुब्बण्हसमयं निवासेत्वा तस्स घरद्वार मगमासि. अथ सो थेरं दिस्वा कुद्धो कोपेन तटतटायमानदेहो अज्ज तं विज्झित्वा फालेत्वा मारेस्सामीति निपन्नोव मन्तं परिवत्तेत्वा नासावातं विस्सज्जेसि, थेरो तस्मिं खणे निरोधसमापन्नो निरोधा वुट्ठाय सुरियो विय विरोचमानो अट्ठासि, अथ सो थेरस्स तयो वारे तथेव कत्वा किञ्चि कातुं असक्कोन्तो अतिविय विम्हितचित्तो थेरे चित्तं पसादेत्वा अत्तनो पटियत्तं पायसं थेरस्स दापेसि, थेरो मङ्गलं वड्ढेत्वा विहारमेव अगमासि, चोरघातको थेरस्स दिन्नदानं अनुस्सरन्तो तस्मिं खणे कालं कत्वा सग्गे निब्बत्ति. अहो वीतरागानं बुद्धपुत्तानं आनुभावो. एवं नरके निब्बत्तमानोपिस्स बलेन सग्गे निब्बत्तोति. तथाहि.

.

दानं ताणं मनुस्सानं, दानं दुग्गतिवारणं;

दानं सग्गस्स सोपानं, दानं सन्तिकरं परं.

.

इच्छितिच्छितदानेन, दानं चिन्तामणी विय;

कप्परुक्खोव सत्तानं, दानं भद्दघटोविय.

.

सीलवन्तस्स दानेन, चक्कवत्तिसिरिम्पि च;

लभन्ति सक्कसम्पत्तिं, तथा लोकुत्तरं सुखं.

.

पापकम्मेसु निरतो, ठितोयं नरकायने [नरकावने इतिपिकत्थचि];

सारिपुत्तस्स थेरस्स, पिण्डपातस्स वाहसा.

.

अपायं परिवज्जेत्वा, नेकदुक्खसमाकुलं;

देवसङ्घपरिब्बूळ्हो, गतो देवपुरं वरं.

.

तस्मा सुखेत्ते सद्धाय, देथ दानानि कामदं;

दानं देन्तेहि सीलम्पि, पालनीयंतिसुन्दरन्ति [पालनंचातिसुन्दरं इतिपिकत्थचि].

अथ भिक्खू धम्मसभायं सन्निपतित्वा निसिन्ना भगवन्तं पुच्छिंसु, किंभन्ते सो पापो चतूसु अपायेसु कतरस्मिं निब्बत्तोति. अथ सत्था अज्जेस भिक्खवे सारिपुत्तस्स दिन्नदानानुभावेन देवलोके निब्बत्तो, तस्सेव निस्सन्देन अनागते पच्चेकबुद्धो भविस्सतीति ब्याकासीति.

.

भो सारिपुत्ते निहितप्पदानं,

खणेन पापेति हि सग्गमग्गं;

तस्मा सुखेत्तेसु ददाथ दानं,

कामत्थ चे सग्गमोक्खं परत्थ.

चोरघातकवत्थुं छट्ठमं.

२७. सद्धोपासकस्स वत्थुम्हि अयमानुपुब्बीकथा

अतीते किर कस्सपदसबलस्स काले एको पुरिसो सद्धो रतनत्तयेसु पसन्नो उच्छुयन्तकम्मेन जीविकं कप्पेन्तो पटिवसति. अथ सो एकं गिलानभिक्खुं दिस्वा तस्स उळुङ्कमत्तं सप्पिं अदासि, तथेवेकस्स भिक्खुस्स एकं गुळपिण्डं अदासि, अथापरस्मिंदिवसे एकं छातज्झत्तं सुनखं दिस्वा तस्स भत्तपिण्डेन सङ्गह मकासि, अथेकस्स इणट्ठकस्स एकं कहापणं अदासि, अथेकदिवसं धम्मं सुणमानो धम्मदेसकस्स भिक्खुस्स साटकं पूजेसि, सो एत्तकं पुञ्ञकम्मं कत्वा भवेसु चरमानोहं समुद्दपब्बतादीसुपि यं यं इच्छामि. तं तं समिज्झतूति पत्थनं अकासि, सो अपरभागे कालं कत्वा तेहेव कुसलमूलेहि सुत्तप्पबुद्धो विय देवलोके निब्बत्तित्वा तत्थ महन्तं दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो अम्हाकं भगवतो काले सावत्थियं महद्धने महासालकुले निब्बत्तित्वा ततो सो विञ्ञुतं पत्तो कालेन कालं धम्मं सुणन्तो घरावासे आदीनवं पब्बज्जाय च आनिसंसं सुत्वा पब्बजितो न चिरेनेव अरहत्तं पापुणि. सो अपरभागे सत्थारं वन्दित्वा पञ्चसतभिक्खुपरिवारो उग्गनगरं अगमासि, तत्थ सेट्ठिनो भरिया सद्धा अहोसि पसन्ना. सा थेरं पञ्चहि भिक्खुसतेहि सद्धिं भिक्खाय चरन्तं दिस्वा तुरिततुरिता गन्त्वा थेरस्स पत्तं गहेत्वा सद्धिं पञ्चसतेहि भिक्खूहि भोजेत्वा थेरं तत्थ निबद्धवासत्थं याचित्वा पञ्चसतकूटागारानि कारापेत्वा अलङ्करित्वा पञ्चसतभिक्खू तत्थ वासेन्ती निबद्धं चतुपच्चयेहि उपट्ठानमकासि. ततो थेरो तं पञ्चसु सीलेसु पतिट्ठापेत्वा तत्थ यथाभिरन्तं विहरित्वा अञ्ञत्त गन्तुकामो अनुपुब्बेन पट्टनगामं अगमासि, तत्थ वसित्वा ततो नावं अभिरुय्ह पञ्चसतभिक्खूहि परिवुतो समुद्दपिट्ठेन गच्छति, समुद्दं तरन्तस्स तस्स सागरमज्झे उदरवातो समुट्ठहित्वा पीळेति, तं दिस्वा भिक्खू भन्ते इदं पुब्बे केन वूपसमेस्सतीति पुच्छिंसु, थेरो पुब्बे मे आवुसो उलुङ्कमत्ते सप्पिपीते रोगो वूपसम्मतीति आह, भिक्खू भन्ते समुद्दपिट्ठे कथं सप्पिं लभिस्साम, अधिवासेथाति आहंसु, तं सुत्वा थेरेन [थेरोननोआयस्मन्ता इतिसब्बत्थ] न नो आयस्मन्ता सप्पि दुल्लभा, मम पत्तं गहेत्वा समुद्दोदकं उद्धरित्वा आनेथाति वुत्ते भिक्खू तथा अकंसु. उद्धटमत्तमेव तंउदकं परिवत्तेत्वा सप्पि अहोसि, अथ भिक्खू तं दिस्वा अच्छरियब्भुतचित्ता जाता थेरस्स सप्पिं उपनामेसुं, थेरेन सप्पिनो [सप्पिना इतिसब्बत्थ] पीतमत्ते सो आबाधो वूपसमि, अथस्स भिक्खूहि कि मेतं भन्ते अच्छरियं, न नो इतो पुब्बे एवरूपं दिट्ठपुब्बंति वुत्ते थेरो तेनहि कतपुञ्ञानं पुञ्ञविपाकं पस्सिस्सथाति वत्वा समुद्दं ओलोकेसि इदं सप्पि होतूति. अथस्स चक्खुपथे समुद्दे सब्बोदकं परिवत्तेत्वा सप्पि अहोसि. अथस्स भिक्खू अब्भुतचित्ता अञ्ञम्पि ईदिसं पुञ्ञं अत्थि भन्तेति पुच्छिंसु, ततो थेरो तेनहि पस्सथायस्मन्ता मम पुञ्ञन्ति वत्वा समन्ता तत्थ तत्थ घनसेलपब्बते ओलोकेसि, सब्बानि तानि गुळपिण्डानि अहेसुं, ततो चक्खुपथे समन्ता भत्तभाजनानि दस्सेसि सब्यञ्जनं सोपकरणं. ततो हिमवन्तं ओलोकेसि, सब्बं तं सुवण्णमयं अहोसि. अथाभिमुखट्ठाने महन्तं वनसण्डं ओलोकेसि, सकलवनसण्डंनानाविरागवत्थेहि सञ्छन्नं अहोसि, भिक्खू तं तं पाटिहारियं दिस्वा अतीव विम्हिता भन्ते केन ते पुञ्ञकम्मेन एतादिसानि पाटिहारियानि भविस्सन्तीति पुच्छिंसु, थेरो कस्सपदसबलस्स काले अत्तना कतं सब्बं तं कुसलं पकासेसि. तेनेत्थ.

.

इमस्मिं भद्दके कप्पे, कस्सपो नाम नायको;

सब्बलोकहितत्थाय, लोके उप्पज्जि चक्खुमा.

.

तदाहं उच्छुयन्तम्हि, नियुत्तो गुळकारको;

तेन कम्मेन जीवामि, पोसेन्तो पुत्तदारके.

.

किलन्तिन्द्रियमद्दक्खिं, भिक्खुं रोगातुरं तदा;

भिक्खाचारकवत्तेन, घतत्थं [घतमत्तमुपागतं इतिसब्बत्थ] समुपागतं.

.

उलुङ्कमत्तं सप्पिस्स, अददं तस्स भिक्खुनो;

सद्दहन्तो दानफलं, दयायु दग्गमानसो.

. ५

तेन कम्मेन संसारे, संसरन्तो भवाभवे;

यत्थिच्छामि घतं तत्थ, उप्पज्जति अनप्पकं.

.

इच्छामहं समुद्दस्मिं, फलम्पि घतमत्तनो;

तं तं सब्बं घतं होति, घतदानस्सिदं फलं.

.

सुणाथ मय्हं अञ्ञम्पि, पुञ्ञकम्मं मनोरमं;

तदा दिस्वानहं भिक्खुं, रोगेन परिपीळितं.

.

गुळपिण्डं गहेत्वान, पत्ते तस्स समाकिरिं;

तेन सो सुखितो आसि, रोगं ब्यपगतं तदा.

.

तेन मे गुळदानेन, संसरं देवमानुसे;

यत्थत्थोस्मि गुळेनाहं, तत्थ तं सुलभं मम.

१०.

सेलाच विपुला मय्हं, होन्ति चित्तानुवत्तका;

महन्तगुळपिण्डाव, गुळदाने इदं फलं.

११.

अथापि मे कतं पुञ्ञं, सुणाथ साधु भिक्खवो;

छातज्झत्तं फन्दमानं, दिस्वान सुनखं तदा.

१२.

भत्तपीण्डेन सङ्गण्हिं, तम्पि दानं फलावहं;

ततो पट्ठाय नाहोसि, अन्नपानेन ऊनता.

१३.

सुलभन्नपानो सुखितो, अहोसिंजातिजातियं;

अज्जापि यदि इच्छामि, भोजनेन पयोजनं.

१४.

चक्खुपथे समन्ता मे, जायन्तुक्खलियो बहू;

अथापरम्पि कुसलं, अकासिंतं सणाथ मे.

१५.

इणट्ठकस्स पोसस्स, अदासेकं कहापणं;

तेन मे पुञ्ञकम्मेन, अनोमभवसम्पदं.

१६.

पचुरं जातरूपञ्च, लभामि जातिजातियं;

सचज्ज धनकामोहं, घनसेलोपि पब्बतो;

होति हेममयं सब्बं, इणतो मोचने फलं.

१७.

अञ्ञम्पि मम पुञ्ञं भो, सुणाथ सुतिसोभनं;

कस्सपस्स भगवतो, सासनेकं बहुस्सुतं.

१८.

देसेन्तं मुनिनो धम्मं, सुत्वा पीणितमानसो;

पूजेसिंसाटकं मय्हं, धम्मस्स धम्मसामिनो.

१९.

तेनाहं पुञ्ञकम्मेन, संसरं देवमानुसे;

लभामि पचुरं वत्थं, यं लोकस्मिं वरं परं.

२०.

इच्छमानो सचे अज्ज [जानमानोपहंअज्ज; जानधानोचहंअज्ज इतिकत्थचि], हिमवन्तम्पि पब्बतं;

नानाविरागवत्थेहि, छादयिस्सं समन्ततो.

२१.

सचे इच्छामि अज्जेव, वत्थेनच्छादया मिते;

जन्तवो चतुदीपस्मिं, वत्थदानस्सिदं फलं.

२२.

एतेसं पुञ्ञकम्मानं, वाहसा कामभूमियं;

सम्पत्ति मनुभुत्वान, सावत्थिपुर मुत्तमे.

२३.

जातो कुले महाभोगे,

वुद्धिप्पत्तो सुखेधितो;

तस्स धम्मं सुणित्वान,

पब्बजित्वान सासने.

२४.

लोकुत्तरं अग्गरसं, भुञ्चन्तो मुनिवाहसा;

किलेसे पजहित्वान, अरहत्तमपापुणिं.

२५.

कुसलं ना वमन्तब्बं, खुद्दकन्ति कदाचिपि;

अनन्तफलदं होति, निब्बाणम्पि ददाति तं.

अथस्स धम्मदेसनं सुत्वा भिक्खू च महाजनो च दानादिकुसलकम्मं कत्वा येभुय्येन सग्गपरायणा अहेसुंति.

२६.

मनोपसादेनपि अप्पपुञ्ञं,

एवं महन्तं भवतीति ञत्वा;

मा अप्पपुञ्ञन्ति पमज्जथम्भो;

सराथ देविं इध लाजदायिं.

सद्धोपासकस्स वत्थुं सत्तमं.

२८. कपणस्स वत्थुम्हि अयमानुपुब्बीकथा

अम्हाकं भगवति परिनिब्बुते बाराणसीनगरवासी एको दुग्गतपुरिसो परगेहे भतिंकत्वा जीविकं कप्पेति, तस्मिं समये नगरवासिनो येभुय्येन तस्मिं तस्मिं ठाने मण्डपादयो कारापेत्वा महादानं देन्ति, तं दिस्वा दुग्गतो एवं चिन्तेसि, अहं पुब्बे अकतपुञ्ञत्ता परगेहे भतिं कत्वा किच्छेन कसिरेन जीवामि. निवासनपारुपनम्पि वासट्ठानमत्तम्मि दुक्खतो लभामि. इदानि बुद्धुप्पादो वत्तति भिक्खुसङ्घोपि.

सब्बे इमे दानं दत्वा सग्गमग्गं सोधेन्ति. मयापि दानं दातुं वट्टति. तम्मे दीघरत्तं हिताय सुखाय भविस्सति. अपि च मय्हं तण्डुलनालिमत्तम्पि नत्थि, अकतवीरियेन तं मत्थकं पापेतुं न सक्का, एतदत्थायाहं उय्योगं कत्वा दानं दस्सामीति चिन्तेत्वा ततो पट्ठाय भतिं परियेसमानो गन्त्वा तत्थ तत्थ भतिं कत्वा लद्धनिवापे च भिक्खाचरियाय लद्धतिलतण्डुलादयो च एकत्थ संहरित्वा मनुस्से समादापेत्वा तस्मिं मण्डपं कारापेत्वा वनकुसमादीहि तं अलङ्करित्वा भिक्खू निमन्तेत्वा मण्डपे निसीदापेत्वा सब्बेसं पायसं [पायासं इतिसब्बत्थ] पटियादेत्वा भोजेसि. अथ सो मरणकाले अत्तना कतं तं दानवरं अनुस्सरि. सो तेन कुसलकम्मेन सुत्तप्पबुद्धो विय देवलोके निब्बत्ति. तस्मिं तेन कतपुञ्ञानुरूपं महन्तं कनकविमानं निब्बत्ति. समन्ता तिगावुतट्ठाने देवता नाना विधानि तुरियानि गहेत्वा उपहारं करोन्ति. निच्चं देवच्छरासहस्सानि [देवच्छरासहस्सं इतिसब्बत्थ] तं परिवारेत्वा तिट्ठन्ति. एवं सो महन्तं सम्पत्तिं अनुभवति. अथेकदिवसं सुवण्णसेलविहारवासी महासङ्घरक्खितत्थेरो पत्तपटिसम्भिदो देवचारिकं चरमानो तं देवपुत्तं अनुपमाय देवसम्पत्तिया विरोचमानं दिस्वा उपसङ्कम्म ठितो तेन कतकम्मं पुच्छि. सोपिस्स यथाभूतं ब्याकासि, तेनत्थ.

.

सब्बसोवण्णयो आसि, पासादो रतनामयो;

सोण्णसिङ्गसताकिण्णो, दुद्दिक्खो च पभस्सरो.

.

कूटागार सताकिण्णो, सोण्णमालासमाकुलो;

मुत्ताकलापालम्बन्ति, तत्थ तत्थ मनोरमा.

.

नेकगब्भसताकिण्णो, सयनासनमण्डितो;

विभत्तो भब्बभागेहि, पुञ्ञवड्ढकिना कतो.

.

नच्चन्ति पमदा तत्थ, भेरिमण्डलमज्झगा;

गायन्ति काचि कीळन्ति, वादेन्ति काचि तन्तियो.

.

ततो तिगावुते ठाने, पासादस्स समन्ततो;

सहच्छरा देवपुत्ता, गहेत्वा आततादयो.

.

मोदन्ति परिवारेत्वा, नच्चगीतादिना सदा;

उल्लङ्घन्तिच सेलेन्ति, सिलाघन्ति समन्ततो.

.

एवं महिद्धिको दानि, तुवं वन्दोव भासति;

पुच्छामि तं देवपुत्त, किं कम्ममकरी पुरा.

देवपुत्तो आह.

.

अहोसिं दुग्गतो पुब्बे, बाराणसीपुरुत्तमे;

दानं देन्ति नरा तत्थ, निमन्तेत्वान भिक्खवो.

.

जीवन्तो भतिया सोहं, दानं देन्ते महाजने;

तुट्ठहट्ठे पमुदिते, एवं चिन्तेसहं तदा.

१०.

सम्पन्नवत्थालङ्कारा, दानं देन्ति इमे जना;

परत्थपि पहट्ठाव, सम्पत्तिमनुभोन्ति ते.

११.

बुद्धुप्पादो अयं दानि, धम्मो लोके पवत्तति;

सुसीला दानि वत्तन्ति, दक्खिणेय्या जिनोरसा.

१२.

अनावट्ठितो [अवट्ठितोच; अन्धट्ठितोच इतिपिकत्तचि] संसारो, अपाया खलु पूरिता;

कल्याणविमुखा सत्ता, कामं गच्छन्ति दुग्गतिं.

१३.

इदानि दुक्खितो हुत्वा, जीवामि कसिरेनहं;

दलिद्दो कपणो दीनो, अप्पभोगो अनालयो.

१४.

इदानि बीजं रोपेमि, सुखेत्ते साधुसम्मते;

अप्पेवनाम तेनाहं, परत्थ सुखितो सिया.

१५.

इति चिन्तिय भिक्खित्वा, भतिं कत्वान नेकधा;

मण्डपं तत्थ कारेत्वा, निमन्तेत्वान भिक्खवो.

१६.

आयासेन अदासाहं, पायसं अमताय सो;

तेन कम्मविपाकेन, देवलोके मनोरमे.

१७.

जातोम्हि दिब्बकामेहि, मोदमानो अनेकधा;

दीघायुको वण्णवन्तो, तेजस्सीच अहोसहन्ति.

एवं देवपुत्तो अत्तना कतपुञ्ञकम्मं वित्तारेन कथेसि, थेरोपि मनुस्सलोकं आगन्त्वा मनुस्सानं अत्तना पच्चक्खतो दिट्ठदिब्बसम्पत्तिं पकासेसि. तं सुत्वा महाजनो कुसलकम्मं कत्वा येभुय्येन सग्गे निब्बत्तोति.

१८.

अनालयो दुग्गतदीनकोपि,

दानं ददन्तो धिगतो विसेसं;

सग्गा पवग्गं यदि पत्थयव्हो,

हन्त्वान मच्छेरमलं ददाथाति.

कपणस्स वत्थुं अट्ठमं.

२९. देवपुत्तस्स वत्थुम्हि अयमानुपुब्बीकथा

इतो पुब्बे नारदस्स किर सम्मासम्बुद्धस्स काले अयं दीपो अञ्ञतरेन नामेन पाकटो अहोसि, सो पनेकस्मिं काले दुब्भिक्खो अहोसि दुस्सस्सो, महाछातकभयं सत्ते पीळेति. तस्मिं समये नारदस्स भगवतो एको सासनिको सावको अञ्ञतरस्मिं गामे पिण्डाय चरित्वा यथा धोतपत्तोव निक्खमि. अथञ्ञतरस्मिं गेहे मनुस्सा एकं तण्डुलनाळिंपोटलिकाय बन्धित्वा उदके पक्खिपित्वा पचित्वा उदकं गहेत्वा पिवन्तो जीवन्ति, तदा थेरं दिस्वा वन्दित्वा पत्तं गहेत्वा तेन तण्डुलेन भत्तं पचित्वा पत्ते पक्खिपित्वा थेरस्स अदंसु. अथ तेसं सद्धाबलेन सा उक्खलि भत्तेन परिपुण्णा अहोसि, ते तं अब्भुतं दिस्वा अय्यस्स दिन्नदाने विपाको अज्जेव नो दिट्ठोति सोमनस्सजाता महाजनं सन्निपातेत्वा ते भत्तं भोजेत्वा पच्छा सयं भुञ्जिंसु. भत्तस्स गहितगहितट्ठानं पूरतेव. ततो पट्ठाय ते सम्पत्तमहाजनस्स दानं ददन्ता आयुपरियोसाने देवलोके निब्बत्तिंसु, अथ सो थेरो भत्तं आदाय गन्त्वा अञ्ञतरस्मिं रुक्खमूले निसीदित्वा भुञ्जितुमारति. तस्मिं किर रुक्खे निब्बत्तो एको देवपुत्तो आहारेन किलन्तो भुञ्जमानं थेरं दिस्वा अत्तभावं विजहित्वा महल्लकवेसेन तस्स समीपे अट्ठासि. थेरो अनावज्जित्वाव भुञ्जति. देवपुत्तो चरिमालोपं ठपेत्वा भुत्तकाले उक्कासित्वा अत्तानं ठितभावं जानापेसि. थेरो तं दिस्वा विप्पटिसारि हुत्वा चरिमं भत्थपिण्डं तस्स हत्थे ठपेसि, ततो सो भत्तपिण्डं गहेत्वा ठितो चिन्तेसि. इतो किर मया पुब्बे समणब्राह्मणानं वा कपणद्धिकानं वा अन्तमसो काकसुनखा दीनम्पि आहारं अदिन्नपुब्बं भविस्सति, तेनवाहं देवो हुत्वापि भत्तं न लभामि. हन्दाहं इमं भत्तपिण्डं थेरस्सेव दस्सामि, तं मे भविस्सति दीघरत्तं हिताय सुखाय चाति. एवञ्च पन चिन्तेत्वा भत्तपिण्डे आसं पहाय थेरं उपसङ्कम्म सामि दासस्स वो अलं इध लोकेन सङ्गहं. परलोकेन मे सङ्गहं करोथाति वत्वा तस्स पत्ते ओकिरि. अथस्स भत्थपिण्डं [भत्थपिण्डं इतिसब्बत्थ] पत्ते पतितमत्तेयेव तिगावुतट्ठाने दिब्बमयानि भत्तभाजनानिपञ्ञायिंसु. देवपुत्तो थेरं पञ्चपतिट्ठितेन वन्दित्वा ततो दिब्बभोजनं गहेत्वा पथमं दानं दत्वा पच्छा सयं भुञ्चि. ततो देपुत्तो दुतियदिवसतो पट्ठाय थेरस्स च सम्पत्तमहाजनस्स च महादानं देन्तो आयुपरियोसाने ० देवलोके निब्बत्तित्वा छसु कामसग्गेसु अपरापरं दिब्बसम्पत्ति मनुभवमानो पदुमुत्तरस्स भगवतो काले ततो चुतो बाराणसियं अनेकविभवस्स मिच्छादिट्ठिकस्स कुटुम्बिकस्स गेहे निब्बत्ति. देवोतिस्स नामं अकंसु. अपरभागे विञ्ञुतं पत्तस्स तस्स मातापितरो कालमकंसु. सोवण्णमणिमुत्तादिपूरितकोट्ठागारादयो ओलोकेत्वा मम मातापितरो मिच्छादिट्ठिकत्ता इतो दानादिकिञ्चिकम्मं अकरित्वा परलोकं गच्छन्ता काकणिकमत्तम्पि अगहेत्वा गता, अहं पन तं गहेत्वाव गमिस्सामीति सन्निट्ठानं कत्वा भेरिं चरापेत्वा कपणद्धिकवनिब्बके सन्निपातेत्वा सत्ताहब्भन्तरे सब्बं सापतेय्यं दानमुखेन दत्वा अरञ्ञं पविसित्वा इसिप्पब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा पञ्च भिञ्ञा अट्ठ समापत्तियो निब्बत्तेत्वा आकासचारी अहोसि. अथ तस्मिंसमये पदुमुत्तरो नाम भगवा हंसवतीनगरे पटिवसन्तो देवब्रह्मादिपरिवुतो चतुसच्चपटिसंयुत्तं धम्मं देसेन्तो निसिन्नो होति, तदा सो तापसो आकासेन गच्छन्तो महाजनसमागमञ्च भगवतो सरीरतो निक्खन्तछब्बण्णरंसियो च दिस्वा किमेतंति विम्हितो आकासा ओतरित्वा महतिया बुद्धलीळाय निसीदित्वा धम्मं देसेन्तं भगवन्तं दिस्वा पसन्नमानसो परिसन्तरे निसिन्नो धम्मं सुत्वा भगवन्तं वन्दित्वा अत्तनो अस्सममेव अगमासि. अथ सो तत्थ यावतायुकं ठत्वा आयुपरियोसाने तावतिंसभवने निब्बत्तो तिंसकप्पे दिब्बसम्पत्तिमनुभवन्तो छसु कामसग्गेसु अपरापरियवसेन संसरि. एकपञ्ञासअत्तभावे सक्को देवराजा अहोसि, एककवीसतिअत्तभावे चक्कवत्ति हुत्वा मनुस्ससम्पत्ति मनुभवित्वा इमस्मिंबुद्धुप्पादे भगवति परिनिब्बुते सावत्थियं अञ्ञतरस्मिं कुलगेहे निब्बत्तित्वा सत्तवस्सिको एकं भिक्खुं धम्मं देसेन्तं अद्दस. दिस्वा तं उपसङ्कमित्वा धम्मं सुत्वा अनिच्चसञ्ञं पटिलभित्वा तत्थ निसिन्नोव अरहत्तं पापुणि, ततो सो पत्तपटिसम्भिदो अत्तना कतपुञ्ञकम्मं ओलोकेन्तो तं पुब्बचरियं भिक्खूनं मज्झे पकासेन्तो आह. तस्मा.

.

नारदो किर सम्बुद्धो, पुब्बे आसि नरुत्तमो;

लोकं दुक्खा पमोचेन्तो, ददन्तो अमतं पदं.

.

तस्मिं तु समये तस्स, सावको छिन्नबन्धनो;

भिक्खित्वा दीपके लद्ध, माहारं परिभुञ्जितुं.

.

रुक्खमूल मुपा गञ्छि, तत्थासिं रुक्खदेवता;

बुभुक्खिता उदिक्खन्ती, अट्ठासिं तस्स सन्तिके.

.

अदासि मे भत्तपिण्डं, करुणापूरितन्तरो;

गहेत्वान ठितो पिण्डं, सहमानो खुदं तदा.

.

अदिन्नत्ता मया पुब्बे, किञ्चि दानं सुपेसले;

जिघच्छापीळितो होमि, जातोपि देवयोनियं.

.

अज्ज खेत्तं सुलद्धंमे, देय्यधम्मोपि विज्जति;

बीजमेत्थ च रोपेमि, भवतो परिमुत्तिया.

.

इति चिन्तिय वन्दित्वा, दासस्स सामि वो अलं;

सङ्गहं इध लोकस्मिं, करोथ पारलोकिकं.

.

इति वत्वा अदासाहं, भुञ्चि सोपि दयापरो;

तेनाहं पुञ्ञकम्मेन, सुधन्नमलभिं खणे.

.

ततो चुतो छदेवेसु, विन्दन्तो महतिंसिरिं;

चिरकालं वसिं तत्थ, देविद्धीहि समङ्गिता.

१०.

सतसहस्से इतो कप्पे, पदुमुत्तरनामको;

उप्पज्जि लोकनायको, धम्मराजा तथागतो.

११.

महिद्धिको तदा आसिं, तापसो कानने वने;

सम्पत्तपञ्चा भिञ्ञाणो, आकासेन चरामहं.

१२.

तदा कासेन गच्छन्तो, रम्मे हंसवतीपुरे;

बुद्धरंसिपरिक्खित्तं, केतुमालाविलासितं.

१३.

देवसङ्घपरिब्बूळ्हं, देसेन्तं अद्दसं जिनं;

सो तं दिस्वान नभसा, ठितोहं परिसन्तरे.

१४.

धम्मं सुत्वा उदग्गोहं, कालं कत्वान सत्थुनो;

ततो चुतो पपन्नोस्मि, तावतिंसे मनोरमे.

१५.

तिंसकप्पसहस्सानि, चरन्तो देवमानुसे;

दुग्गतिं नाभिजानामि, लभामि विपुलं सुखं.

१६.

एकपञ्ञासतिक्खत्तुं, देवरज्जमकारयिं;

अथेकवीसतिक्खत्तुं, चक्कवत्ती अहोसहं.

१७.

पदेसरज्जं कासाहं, बहुक्खत्तुं तहिं तहिं;

इमस्मिं भद्दके कप्पे, निब्बुतेतु [निब्बुतेसु इतिसब्बत्थ] तथागते.

१८.

चोदितो पुञ्ञकम्मेन, सावत्थिपुरमुत्तमे;

उप्पज्जित्वा कुले सेट्ठे, जातिया सत्तवस्सिको.

१९.

सुत्वा धम्मं कथेन्तस्स, भिक्खुस्सञ्ञतरस्सहं;

भवस्सन्तं करित्वान, अरहत्तमपापुणिं.

२०.

सुदिन्नं मे तदा दानं, सुस्सुतं धम्ममुत्तमं;

दुक्खस्सन्तं अकासाहं, तस्स कम्मस्स वाहसाति.

एवञ्च पन वत्वा बहू जने कुसलकम्मे नियोजेसीति.

२१.

दानेनपेवं चरिमाय पिण्डिया,

सवणाय धम्मस्स मुहुत्तकेन;

लभन्ति सत्ता तिविधम्पि सम्पदं,

फलं वदे को बहुदायकस्स भो.

देवपुत्तस्स वत्थुं नवमं.

३०. सीवलित्थेरस्स वत्थुम्हि अयमानुपुब्बीकथा

इतो किर कप्पसतसहस्समत्थके पदुमुत्तरो नाम सत्था लोके उदपादि धम्मदेसनाय सत्ते अमतमहानिब्बाणं पापेन्तो, तस्मिं समये भगवा हंसावतियं सराजिकाय परिसाय मज्झे एकं भिक्खुं लाभीनं अग्गट्ठाने ठपेसि. तदा राजा तं दिस्वा तं ठानं कामयमानो बुद्धपमुखस्स सङ्घस्स महादानं दत्वा भगवतो पादमूले सिरसा निपज्जि, तदास्स भगवा अनागते गोतमस्स भगवतो सासने तं ठानं लभिस्ससीति वत्वा ब्याकासि. तं सुत्वा मुदितो राजा पुञ्ञानि कत्वा देवलोके निब्बत्ति. ततो अपरभागे बाराणसियं सेट्ठिपुत्तो हुत्वा पच्चेकबुद्धसहस्सं चतुपच्चयदानेन यावजीवं पटिजग्गित्वा देवलोके निब्बत्तो महन्तं सम्पत्ति मनुभवित्वा ततो चुतो विपस्सिस्स भगवतो काले बन्धुमतीनगरे अञ्ञतरस्मिं कुलगेहे निब्बत्ति. सो तस्मिं समये सेनगुत्तट्ठाने ठत्वा रञ्ञो कम्मं करोति, तदा नगरवासिनो उपासकगणा विपस्सीसम्मासम्बुद्धं उपसङ्कम्म वन्दित्वा भगवा भन्ते ससावको अम्हाकं अनुग्गहं करोतूति स्वातनाय निमन्तेत्वा महादानं दत्वा सब्बे एकच्छन्दा भगवन्त मुद्दिस्स महारहं महापरिवेणं कारापेत्वा परिवेणमहे महादानं ददन्ता दानग्गे असुकं नाम नत्थीति न वत्तब्बन्ति वत्वा दानं पटियादेत्वा दानग्गं ओलोकेन्ता नवदधिञ्च पटलमधुञ्च अपस्सन्ता पुरिसे पक्कोसित्वा सहस्सं दत्वा दधिमधुं खिप्पं परियेसित्वा आनेथाति पेसेसुं, ते सहस्सं गहेत्वा दधिमधुं उपधारेतुं तत्थ तत्थ विचरन्ता द्वारन्तरे अट्ठंसु, तदा अयं सेनगुत्तो रञ्ञो सभत्तं दधिमधुं आदाय गच्छन्तो महाद्वारं सम्पापुणि, अथ ते दधिमधुं दिस्वा भो कहापणं गहेत्वा इमं देहीति याचिंसु. तेन [तेनदस्सामि इतिपिकत्तचि] न दस्सामीति वुत्ते यावसहस्सं वड्ढेत्वा याचिंसु. ततो सेनगुत्तो इमं अप्पग्घं सहस्सेन याचथ, कि मनेन करोथाति पुच्छि, तेहि सम्बुद्धत्थायाति वुत्ते तेनहि अहमेव दस्सामीति जीरमरिचादीहि सक्खरमधुफाणितादयो योजेत्वा दानग्गं उपनामेसि. तं सत्थु आनुभावेन बुद्धपमुखस्स अट्ठसट्ठिभिक्खुसतसहस्सस्स पहोणकं अहोसि. ततो सो तेन पुञ्ञकम्मेन देवमनुस्सलोकेसु सम्पत्ति मनुभवित्वा अपरभागे अम्हाकं भगवतो काले कोलियनगरे महालिलिच्छविरञ्ञो उपनिस्साय सुप्पियाय नाम अग्गमहेसिया कुच्छिस्मिं पटिसन्धिं गण्हि. सो सत्तमाससत्तसंवच्छरानि मातुकुच्छियं वसित्वा सत्तदिवसानि मूळ्हगब्भो दुक्खमनुभवि. मातुकुच्छितो निक्खमन्तस्स तस्स मातापितरो सीवलीति नाम मकंसु. एवं महापुञ्ञस्स एत्तकं कालं मातुकुच्छिम्हि दुक्खानुभवनं अत्तनाव कतेन पापबलेन अहोसि, सो किर अतीते राजा हुत्वा अत्तनो सपत्तरञ्ञा सद्धिं सङ्गामेन्तो मातरा सद्धिं मन्तेसि. सा नगरं रुन्धित्वा अमित्ते गण्हितुं सक्काति उपाय मदासि, सोपि तस्सा वचनेन नगरं रुन्धित्वा सत्तमे दिवसे अग्गहेसि, तेन पापकम्मबलेन मातापुत्तानं एवं महन्तं दुक्खं अहोसीति. ततो सा पुत्तं विजायनकाले सत्तमे दिवसे भगवन्तं अनुस्सरित्वा सुखेन भारं मुञ्चि. तुट्ठा सा सत्तमे दिवसे बुद्धपमुखस्स भिक्खुसङ्घस्स महादानं अदासि, अथस्सा पुत्तो सत्तवस्सिककाले गेहा निक्खम्म सत्थारं दिस्वा पब्बज्जं याचि. सत्था सारिपुत्तत्थेरस्स नियोजेसि, ततो सारिपुत्तत्थेरेन उपज्झायेन मोग्गल्लानमाचरियं कत्वा पब्बजि, अथ सो खुरग्गेयेव अरहत्तं पत्वा बुद्धसासनं सोभेसि, सो पुब्बे कतपुञ्ञानुभावेन महापुञ्ञो अहोसि लाभीनञ्च अग्गो. अथेकस्मिं समये भगवा रेवतत्थेरं दस्सनाय खदिरवनविहारं गच्छन्तो तिंसभिक्खुसहस्सेहि सद्धिं तिंसयोजनिकं छट्टितकन्तारं सम्पापुणि निरूदकं अप्पभक्खं. येभुय्येन देवता सीवलित्थेरे पसन्ना. तस्मा भगवा सीवलित्थेरं पुरतो चारिकं कत्वा देवताहि कारापिते विहारे वसन्तो देवताहि सज्जितदानं परिभुञ्जन्तो रेवतत्थेरं संपापुणित्वा गतकम्मं निट्ठापेत्वा जेतवनमागम्म लाभीनं अग्गट्ठाने तं ठपेसीति. तेन वुत्तं अपदाने.

.

पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

.

सीलं तस्स असङ्ख्येय्यं, समाधि वजिरूपमो [वजिरूपमा इतिकत्थचि];

असंखियं ञाणवरं, विमुत्ति च अनोपमा.

.

मनुजामरनागानं, ब्रह्मानञ्च समागमे;

समणब्राह्मणाकिण्णे, धम्मं देसेति नायको.

.

ससावकं महालाभिं, पुञ्ञवन्तं जुतिन्धरं,

ठपेसि एतदग्गम्हि, परिसासु विसारदो.

.

तदाहं खत्तियो आसिं, पुरे हंसवतीव्हये [हंसावतव्हये इतिसब्बत्थ];

सुत्वा जिनस्स तं वाक्यं, सावकस्स गुणं बहुं.

.

निमन्तयित्वा सत्ताहं, भोजयित्वा ससावकं;

महादानं ददित्वान, तं ठानमभिपत्थयिं.

.

तदा मं विनतं पादे, दिस्वान पुरिसासभो;

सो सरेन महावीरो, इमं वचनमब्रवी.

.

ततो जिनस्स वचनं, सोतुकामा महाजना;

देवदानवगन्धब्बा, ब्रह्मानोच महिद्धिका.

.

समणब्राह्मणा चापि, नमस्सिसुं कतञ्जली;

नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम.

१०.

खत्तियेन महादानं, दिन्नं सत्ताहकम्पि [सत्ताहकंपितो इतिपिकत्थचि] नो;

सोतुकामा फलं तस्स, ब्याकरोहि महामुने.

११.

ततो अवोच भगवा, सुणोथ मम भासितं;

अप्पमेय्यम्हि बुद्धस्मिं, गुणम्हि सुप्पतिट्ठिता.

१२.

दक्खिणा दायकं पत्वा, अप्पमेय्यफलावहा;

अपि चे स महाभोगो, ठानं पत्थेति मुत्तमं.

१३.

लाभी विपुललाभीनं, यथा भिक्खु सुदस्सनो;

तथाहंपि भवेय्यन्ति, लच्छते तं अनागते.

१४.

सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमोनाम नामेन, सत्था लोके भविस्सति.

१५.

तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सीवलि नाम नामेन, हेस्सति सत्थुसावको.

१६.

तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसूपगो अहं.

१७.

ततोपरस्मिंसमये, बाराणसिपुरुत्तमे;

सेट्ठिपुत्तो अहं आसिं, अड्ढप्पत्तो महाधनो.

१८.

सहस्समत्ते पच्चेक, नायके च निमन्तिय;

मधुरेनन्नपानेन, सन्तप्पेसिंतदादरो.

१९.

ततो चुतो छकामग्गे, अनुभोसिंमहायसं;

देवच्छरापरिवुतो, पासादे रतनामये.

२०.

एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;

अचिन्तिये पसन्नानं, विपाकोपि अचिन्तियो.

२१.

एकनवुतितो कप्पे, विपस्सीनाम नायको;

उप्पज्जि चारुनयनो, सब्बधम्मविपस्सको.

२२.

तदाहं बन्धुमतिया, कुलस्सञ्ञतरस्स च;

दयितो पत्थितो पुत्तो, आसिं कम्मन्तब्यावटो.

२३.

तदा अञ्ञतरो पूगो, विपस्सिस्स महेसिनो;

परिवेणं अकारेसि, महन्त मिति विस्सुतं.

२४.

निट्ठिते च महादानं, ददं खज्जकसंयुतं;

नवं दधि मधुञ्चेव, विचिनं न च मद्दस.

२५.

तदाहं तं गहेत्वान, नवं दधि मधुम्पिच,

कम्मसामिघरं गच्छं, तमेनं [तमेसं इतिसब्बत्थ] दान मद्दसं.

२६.

सहस्सम्पि च दत्वान, न लतिंसु च तं द्वयं;

ततो एवं विचिन्तेसिं, नेतं हेस्सति ओरकं.

२७.

यथा इमे जना सब्बे, सक्करोन्ति तथागतं;

अहम्पि कारं कस्सामि, ससङ्घे लोकनायके.

२८.

तदाहमेवं चिन्तेत्वा, दधिंमधुञ्च एकतो;

योजेत्वा लोकनाथस्स, ससङ्घस्स अदासहं.

२९.

तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंस मगञ्छहं.

३०.

पुनाहं बाराणसियं, राजा हुत्वा महायसो;

सत्तुकस्स तदा रुद्धो, द्वाररोधं अकारयिं.

३१.

ततो सपत्तिनो [सम्पत्तिनो; सपत्तानो इतिचकत्थचि] रुद्धा, एकाहं रक्खिता अहुं;

ततो तस्स विपाकेन, पापुणिं निरयं भुसं.

३२.

पच्छिमे च भवे दानि, जातोहं कोलिये पुरे;

सुप्पवासा च मे माता, महालि लिच्छवी पिता.

३३.

खत्तिये पुञ्ञकम्मेन, द्वाररोधस्स वाहसा;

सत्तमासे सत्तवस्से, वसिंकुच्छिम्हि दुक्खितो.

३४.

सत्ताहं द्वारमूळ्होहं, महादुक्खसमप्पितो;

माता मे छन्ददानेन, एव मासि सुदुक्खिता.

३५.

सुवत्थितोहं निक्खन्तो, बुद्धेन अनुकम्पितो;

निक्खन्तदिवसेयेव, पब्बजिं अनगारियं.

३६.

उपज्झा सारिपुत्तो मे, मोग्गल्लानो महिद्धिको;

केसे ओरोपयन्तो मे, अनुसासि महामति.

३७.

केसेसु छिज्जमानेसु [छन्नमनेसु इतिपिकत्थचि], अरहत्तमपापुणीं;

देवो नागा मनुस्सा च, पच्चयानु पनेन्ति मे.

३८.

पदुमुत्तरनामञ्च, विपस्सिंच विनायकं;

संपूजयिं पमुदितो, पच्चयेहि विसेसतो.

३९.

ततो तेसं विपाकेन, कम्मानं विपुलुत्तमं;

लाभं लभामि सब्बत्थ, वने गामे जले थले.

४०.

रेवतं दस्सनत्थाय, यदा याति विनायको;

तिंसभिक्खुसहस्सेहि, सह लोकग्गनायको.

४१.

तदा देवो पनीतेहि [पणीतेहि इतिसब्बत्थ], ममत्थाय महामति;

पच्चयेहि महावीरो, ससङ्घो लोकनायको.

४२.

उपट्ठितो मया बुद्धो, गन्त्वा रेवतमद्दस;

ततो जेतवनं गन्त्वा, एतदग्गे ठपेसिमं.

४३.

लाभीनं सीवलि अग्गो, मम सिस्सेसु भिक्खवो;

सब्बेलोकहितो सत्था, कित्तयी परिसासुमं.

४४.

किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

४५.

स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिकं;

तिस्सो विज्जा अनुप्पत्तो, कतं बुद्धस्स सासनं.

४६.

पटिसम्भिदा चतस्सोपि, विमोक्खा पिच अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनन्ति.

इत्थं सुदं आयस्मा सीवलित्थेरो इमा गाथायो अभासित्थाति.

४७.

सुत्वान एतं चरितं महब्भुतं,

पुञ्ञानुभावञ्च सिरिं सिरीमतं;

हित्वा कुसीतं कुसलं करोथ,

कामात्थ कामं भवभोगनिब्बुतिं.

सीवलित्थेरस्स वत्थुं दसमं.

यक्खवञ्चितवग्गो ततियो.