📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
सीमविसोधनी
वरदं ¶ वरदं अग्गं, दिच्चं दिच्चंव वनजं;
बोधकं बोधकं पाणं, देव’देवं नमाम’हं.
सन्तं सन्तं सदा वट्टं, पजं’भवे सुतं;
निब्बुदं निब्बुदं तारं, धम्मवरं नमाम’हं.
सुतं सुतं भवने यं, नतनं नतना’रहं;
नरा’नरा सदा’कंसु, सङ्घवरं नमाम’हं.
इच्चेव’मच्चन्तनतस्सनेय्यं, नतय्यमानो रतनत्तयं यं;
पुञ्ञाभिवड्ढिं महग्घं अलत्थं, तस्सानुभावेन हतन्तरायो.
विनये सति ठिते यं, सासनं सण्ठितं भवे;
विनये सति नट्ठे यं, विनट्ठं सासनं भवे.
तस्मा दित्तं ममे’दानि, जोतयित्वान सासने;
भिन्दित्वा द्वेळ्हकं वादं, एकीभावं करोम’हं.
अत्तुक्कंसन-भावञ्च, परवम्भनकम्पिच;
तेसु चित्तं अपेसेत्वा, सासनस्स सुवुड्ढिया.
यदि मे ईदिसं चित्तं, भवेय्युं पापसङ्कप्पा;
पच्चिस्सं निरये भयं, हीन’ज्झासयकारणा.
सासनस्स ¶ सुलभं’व पत्थयन्तो सता’चारो;
संसन्दिस्समहं दानि, चिरं सद्धम्म’सुद्धिया.
सुदुल्लभं लभित्वान, पब्बज्जं जिनसासने;
सम्बुद्धस्स वरं वादं, कत्वा द्वेळ्हक’मेकिकं.
सीमविसोधनिं नाम, नानागन्थसमाहटं;
करिस्सं मे निसामेन्तु, साधवो कविपुङ्गवा.
पाळिं अट्ठकथञ्चेव, मातिकं पदभाजनिं;
ओगाहेत्वान तं सब्बं, पुनप्पुनं असेसतो.
अत्तनोमतिगन्थेसु, टीकागण्ठिपदेसुच;
विनिच्छयविमतीसु, मातिका’ट्ठकथासुपि.
सब्बं असेसकं कत्वा, संसन्दित्वान एकतो;
पवत्ता वण्णना एसा, तोसयन्ती विचक्खणेति.
बुद्धुप्पादो हि दुल्लभो, ततो पब्बज्जा च उपसम्पदा च, वुत्तञ्हेतं
बुद्धो च दुल्लभो लोके, सद्धम्मसवनम्पि च;
सङ्घो च दुल्लभो लोके, सप्पूरिसा’तिदुल्लभा.
दुल्लभञ्च मनुस्सत्तं, बुद्धुप्पादो च दुल्लभो;
दुल्लभा खणसम्पत्ति, सद्धम्मो परमदुल्लभो’ति.