📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

सीमविसोधनी

वरदं वरदं अग्गं, दिच्चं दिच्चंव वनजं;

बोधकं बोधकं पाणं, देव’देवं नमाम’हं.

सन्तं सन्तं सदा वट्टं, पजं’भवे सुतं;

निब्बुदं निब्बुदं तारं, धम्मवरं नमाम’हं.

सुतं सुतं भवने यं, नतनं नतना’रहं;

नरा’नरा सदा’कंसु, सङ्घवरं नमाम’हं.

इच्चेव’मच्चन्तनतस्सनेय्यं, नतय्यमानो रतनत्तयं यं;

पुञ्ञाभिवड्ढिं महग्घं अलत्थं, तस्सानुभावेन हतन्तरायो.

विनये सति ठिते यं, सासनं सण्ठितं भवे;

विनये सति नट्ठे यं, विनट्ठं सासनं भवे.

तस्मा दित्तं ममे’दानि, जोतयित्वान सासने;

भिन्दित्वा द्वेळ्हकं वादं, एकीभावं करोम’हं.

अत्तुक्कंसन-भावञ्च, परवम्भनकम्पिच;

तेसु चित्तं अपेसेत्वा, सासनस्स सुवुड्ढिया.

यदि मे ईदिसं चित्तं, भवेय्युं पापसङ्कप्पा;

पच्चिस्सं निरये भयं, हीन’ज्झासयकारणा.

सासनस्स सुलभं’व पत्थयन्तो सता’चारो;

संसन्दिस्समहं दानि, चिरं सद्धम्म’सुद्धिया.

सुदुल्लभं लभित्वान, पब्बज्जं जिनसासने;

सम्बुद्धस्स वरं वादं, कत्वा द्वेळ्हक’मेकिकं.

सीमविसोधनिं नाम, नानागन्थसमाहटं;

करिस्सं मे निसामेन्तु, साधवो कविपुङ्गवा.

पाळिं अट्ठकथञ्चेव, मातिकं पदभाजनिं;

ओगाहेत्वान तं सब्बं, पुनप्पुनं असेसतो.

अत्तनोमतिगन्थेसु, टीकागण्ठिपदेसुच;

विनिच्छयविमतीसु, मातिका’ट्ठकथासुपि.

सब्बं असेसकं कत्वा, संसन्दित्वान एकतो;

पवत्ता वण्णना एसा, तोसयन्ती विचक्खणेति.

बुद्धुप्पादो हि दुल्लभो, ततो पब्बज्जा च उपसम्पदा च, वुत्तञ्हेतं

बुद्धो च दुल्लभो लोके, सद्धम्मसवनम्पि च;

सङ्घो च दुल्लभो लोके, सप्पूरिसा’तिदुल्लभा.

दुल्लभञ्च मनुस्सत्तं, बुद्धुप्पादो च दुल्लभो;

दुल्लभा खणसम्पत्ति, सद्धम्मो परमदुल्लभो’ति.