📜
१. उपसम्पदाकण्डो
इमस्मिञ्हि ठाने ठत्वा बुद्धगुणपटिसंयुत्ताय कथाय वुच्चमानाय साधूनं चित्तसम्पहंसनञ्चेव, इमस्सेव पकरणस्स अनुम्मत्तवचनभावो च भवेय्य, अनुम्मत्तवचनत्ते च सिद्धे सोतब्बं मञ्ञिस्सन्ति, तस्मा बुद्धगुणं वण्णयिस्साम. अम्हाकं किर भगवा ब्रह्मदेवबुद्धमादिं कत्वा याव पोराणसक्यगोतमा मनोपणिधिवसेन, कट्ठवाहनजातकंआदिंकत्वा याव मज्झिमदीपङ्करा वाचङ्गवसेन मज्झिमदीपङ्करपादमूलतो पट्ठाय कायवाचङ्गवसेन सब्बं सम्पिण्डेत्वा याव वेस्सन्तरत्तभावा वीसति असङ्ख्येय्यानि पारमियो पूरेन्तस्स सब्बञ्ञुतञ्ञाणत्थाय येव अलङ्कतं सीसं छिन्दित्वा देन्तस्स सब्बञ्ञुबोधिसत्तस्स सीसं जम्बुदीपवासीनं उद्धनतोपि बहुतरं, अञ्जितनयनं उप्पाटेत्वा देन्तस्स नयनं अजटाकासे गगनतले तारागणतोपि बहुतरं, हदयमंसं वा दक्खिणबाहुं ¶ वा छिन्दित्वा देन्तस्स मंसं छनहुत अट्ठस हस्साधिकसतसहस्सपमाणसिनेरुराजतोपि बहुतरं, लोहितं उप्पाटेत्वा देन्तस्स रुहिरं चतूसु महासमुद्देसु उदकतोपि बहुतरं, मद्दीसदिसे च भरिये जालीकण्हाजिनसदिसे च पुत्ते परेसं दासत्थाय देन्तस्स गणनपथं वीतिवत्ता. एवं पारमियो पूरेन्तस्सेव.
चिन्तितं सत्तसङ्ख्येय्यं, नवसङ्ख्येय्य’वाचकं;
कायवाचा चतुख्यातं, बुद्धत्तं समुपागमीति.
जातत्तकीसोतत्तकिया वुत्तनयेन असूरो हुत्वा बुद्धत्तं चिन्तेन्तस्सेव सत्तअसङ्ख्येय्यानि वीतिवत्तानि. अतिसूरो अहुत्वा वाचामत्तमेव नव असङ्ख्येय्यानि वीतिवत्तानि. अतिसूरो हुत्वा कायङ्गवाचङ्गवसेन पूरेन्तस्स चत्तारि असङ्ख्येय्यानि वीतिवत्तानि. इमानि चत्तारि असङ्ख्येय्यानि दीपङ्करपादमूलतो पट्ठाय वेदितब्बानि. सतसहस्सकप्पमत्थके पन अज्झत्तपारमी पूरिताति वेदितब्बा. वेस्सन्तरत्तभावेन च सत्तकमहादानं दत्वा सत्तक्खत्तुं पथविं कम्पेत्वा वङ्कपब्बतं गन्त्वा नयनसदिसे द्वे पुत्ते ब्राह्मणस्स दासत्थाय दत्वा दुतियदिवसे ब्राह्मणवण्णेन आगतस्स सक्कस्स देवरञ्ञो अत्तसमं मद्दिं नाम भरियं दत्वा तस्मिं भवे अपरिमेय्यानि पुञ्ञानि कत्वा ततो तुसितपुरं गन्त्वा तत्थ यावतायुकं ठत्वा दसहि चक्कवाळसहस्सेहि आगन्त्वा देवताविसेसेहि.
कालो देव महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पदन्ति.
याचियमानो कालं दीपञ्च देसञ्च कुलं मातरमेवचाति इमानि पञ्च महाविलोकनानि विलोकेत्वा तुसितपुरतो चवित्वा महासम्मतवंसजस्स ओक्काकरञ्ञो पुत्तानं कुसलम्भेदभयेन भगिनीहियेव सद्धिं आवाहकरणं सुत्वा सक्या वत भो राजकुमाराति ओक्काकमहाराजेन वुत्तवचनं पवत्तनिमित्तं कत्वा सक्याति लद्धनामानं राजूनमब्भन्तरे पवत्तस्स सुद्धोदनमहाराजस्स जेट्ठमहेसिया सिरिमहामायाय कुच्छिम्हि निब्बत्तित्वा दसमासच्चयेन देवदहनगरस्स कपिलवत्थुस्स च मज्झे लुम्बिनीवने मातुकुच्छितो निक्खमित्वा जातक्खणेयेव ¶ उत्तराभिमुखं सत्तपदवीतिहारेन गन्त्वा अछम्भिवाचं निच्छारेत्वा पितरं वन्दापेत्वा अनुक्कमेन सोळसवस्सुद्देसिककाले रज्जसिरिं अनुभवित्वा राहुलभद्दस्स जातदिवसे निक्खमित्वा छब्बस्सानि दुक्करचरियं चरित्वा वेसाखपुण्णमदिवसे अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झित्वा पञ्चचत्तालीस वस्सानि देवमनुस्सानं रतनदामं गन्थेन्तो विय धम्मरतनवस्सं वस्सापेत्वा याव सुभद्दपरिब्बाजकविनयना कतबुद्धकिच्चे कुसिनारायउपवट्टने मल्लानं सालवने वेसाखपुण्णमदिवसे पच्चूससमये अनुपादिसेसाय निब्बानधातुया परिनिब्बुते भगवतिलोकनाथे सुभद्देन वुड्ढपब्बजितेन ‘‘अलं आवुसो मा सोचित्थ मा परिदेवित्थ, सुमुत्ता मयं तेन महासमणेन, उपद्दुता च होम’इदं वो कप्पति इदं वो न कप्पती’ति. इदानि पन मयं यं इच्छिस्साम तं करिस्साम, यं न इच्छिस्साम न तं करिस्सामा’’ति वुत्तवचनं सल्लक्खेत्वा गणपामोक्खानं सत्तन्नं भिक्खुसतसहस्सानं सङ्घत्थेरो आयस्मा महाकस्सपो धम्मसङ्गीतिं कत्वा परिसुद्धे धम्मविनये ततो अपरभागे वस्ससतस्स अच्चयेन वेसालिया वज्जिपुत्तका दसवत्थूनि दस्सेत्वा सासनविपत्तिं करोन्ते दिस्वा आयस्मता यसत्थेरेन काकण्डकपुत्तेन समुस्साहियमानो दुतियसङ्गीतिं कत्वा ततो अपरभागे तथागतस्स परिनिब्बानतो द्विन्नं वस्ससतानं उपरि अट्ठारसमे वस्से धम्मासोकोनाम राजा सकलजम्बुदीपतले एकरज्जाभिसेकं पापुणित्वा बुद्धसासने महन्तं लाभसक्कारं पवत्तेत्वा परिहीनलाभसक्कारा तित्थिया अन्तमसो घासच्छादनमत्तम्पि अलभन्ता लाभसक्कारं पत्थयमाना सासने पब्बजित्वा सकानि सकानि दिट्ठिगतानि दीपेत्वा सासने महन्तं अब्बुदञ्च मलञ्च पवत्तेसुं. तदा धम्मासोकरञ्ञो पत्ताभिसेकतो सत्तरसमे वस्से सट्ठिसतसहस्स भिक्खूसु सहस्सभिक्खुं गहेत्वा मोग्गलिपुत्ततिस्सो नाम सङ्घत्थेरो महापवारणाय परप्पवादं भिन्दित्वा कथावत्थुप्पकरणं देसेत्वा ततियधम्मसङ्गीतिं कत्वा परिसुद्धे धम्मविनये साट्ठकथेबुद्धवचने धरन्तेव पाळियट्ठकथासु अत्थच्छायं गहेत्वा अत्तनो मतिवसेन नानागन्थविसेसानि करोन्ति, तेसु अत्तनोमतिवसेन अत्थच्छायं गहेत्वा कारणपतिरूपकं कत्वा ¶ वुत्तवचनं सारतो सल्लक्खेत्वा सुत्त-सुत्तानुलोमआचरियवादे मुञ्चित्वा पाळिया अट्ठकथं, अट्ठकथाय च पाळिं तब्बिवरणभूतं सारत्थदीपनिञ्च अञ्ञानि च गन्थविसेसानि असंसन्दित्वा अत्तनोमतियापि पुब्बापरं असमानेत्वा वादप्पकासनमत्तमेव ठपेत्वा गरुकलहुकेसु गरुकेयेव ठातब्बेपि गरुके अट्ठत्वा केचि भिक्खू नदिया उदकुक्खेपं अकत्वा करोन्ति. एवं सासने द्विधा भिन्ना होन्ति. इदञ्च भिन्दनं कोसम्बकक्खन्धके भिन्नतोपि सतगुणेन सहस्सगुणेन बलवतरमेव सासनस्स विपत्तिकारणत्ता, तथा हि न इदं मनुस्सलोके भिक्खूनंयेव होति, भिक्खूनं, उपासकमनुस्सानं, आरक्खकदेवतानम्पि, तासं सहायकानं भुम्मनिस्सितदेवतानम्पि तासं सहायकानं रुक्खनिस्सितदेवतानम्पि तासंसहायकानं आकासट्ठकदेवतानम्पि, तासं सहायकानं चातुमहाराजिकदेवतानम्पि, तासं सहायकानं तावतिंसदेवतानम्पि, एवं मित्तपरम्परवसेन छकामावचरदेवतानम्पि तासं मित्तानं ब्रह्मपारिसज्जानम्पीति एवं यावअकनिट्ठब्रह्मलोका अरियपुग्गले ठपेत्वा सब्बे पुथुज्जना देवमनुस्सा भिन्ना होन्ति, तेसं भिन्नत्ता बहु च पापं पसवति, तस्मा पाळिया अट्ठकथं, अट्ठकथाय च पाळिं संसन्दित्वा तानि तानि गन्थविसेसानि च एकतो कत्वा गङ्गोदके न यमुनोदकं विय मिस्सित्वा एकीभावं कत्वा सीमविसोधनिं नाम करिस्सामि, तं सुणाथ साधुकं मनसिकरोथ धम्मराजस्स सावकाति.
तत्थ बुद्धुप्पादो दुल्लभो ति बुद्धस्स उप्पादकालो दुल्लभो तथा हि अनुप्पन्नकाले बुद्धे बुद्धोति सद्दम्पि असुत्वा वीतिवत्तानं कप्पानं गणनपथं वीतिवत्ता. बुद्धकारणस्स दुक्करत्तं हेट्ठा वुत्तमेव.
ततो पब्बजा च उपसम्पदाचा तिएत्थ तोपच्चयो लामकत्थे, पञ्चम्यत्थे वा. बुद्धुप्पादो दुल्लभो, तमनुपब्बज्जा च उपसम्पदा च दुल्लभायेवाति अधिप्पायो. यथा च लोके किञ्चिदेव महग्घं अलभितब्बं लभित्वा वा तेन सहकारीकारणभूतं अप्पग्घम्पि महग्घं महग्घं दुल्लभं दुल्लभन्ति वुच्चति, एवमेव अतिदुल्लभं बुद्धुप्पादं आगम्म तमनुपब्बजितम्पि दुल्लभन्ति वुच्चति, यथा च निदिया उपरिमभागे सत्ताहवट्टलिकादिभावेन उदकपूरणे हेट्ठा किस्मिञ्चि ठाने तरितुं अविसहन्ता इदमेव ठानं ¶ दुक्करन्ति वुच्चति, एवमेव बुद्धकारणस्स दुक्करभावे न तमनुपब्बज्जुपसम्पदापि दुक्करं दुल्लभन्ति वुच्चति. अञ्ञथा बुद्धभगवतो पि पब्बज्जुपसम्पदभावोयेव सेट्ठो भवेय्य. अथवा कारणूपचारवसेनापि एवं वुत्तन्ति दट्ठब्बं, यथा सेम्होगुळोति तथा हि गुळस्स पि वनपच्चया सेम्हो उस्सन्नो, तं जनो गुळेनसेम्होति वत्तब्बेपि कारणस्मिं गुळे फलभूतं सेम्हं रोपेत्वा सेम्हो गुळोति वुच्चति, एवं कारणस्स दुक्करत्ता दुल्लभे बुद्धुप्पादे तमनुक्रिया पब्बज्जापि तं मूलकारणभूते बुद्धुप्पादे रोपेत्वा दुल्लभा पब्बज्जाति वुच्चति. बुद्धुप्पादकालेपि बुद्धदस्सनं दुल्लभमेव, अनुप्पन्नकाले पन पगेव, सब्बखणेसु नवमखणत्ता च तथा हि मिलक्खुदेसअरूपभूमिअसञ्ञसत्तनिरयपेततिरच्छानभूमीसु जायमानेसु वा मज्झिमदेसे जायमानोपि मिच्छादिट्ठिभूता वा, सम्मादिट्ठिकुले जायमानापि चक्खुसोत विकलभावेन अङ्गविकला वा बुद्धदस्सनं न अरहन्ति, दस्सनम्पि दस्सनमत्तमेव. सुपण्णनागराजादीनं तस्मिं भवे मग्गफलभागिनो न होन्ति, होन्ति चेत्थ.
‘‘पच्चन्तजो अरूपिनो, विकलङ्गो असञ्ञजो;
मिच्छादिट्ठि तिरच्छानो, पेतो नेरयिकोपिच.
एते अट्ठक्खणा वुत्ता, बुद्धेनादिच्चबन्धुना;
बुद्धुप्पादो खणो एको, नवमोति पवुच्चतीति’’.
पब्बज्जा तिचेत्थ सामञ्ञेन वुत्तेपि सामणेराव अधिप्पेता, उपसम्पदा चाति विसुं वुत्तत्ता. सामणेरा च नाम बुद्धं सरणं गच्छामित्यादिना तिक्खत्तुं वत्वा उभतोसुद्धिवसेनेव सामणेरभूमियं तिट्ठन्ति. दससीलानि पन तेसं सिक्खापदमत्तमेव. तानि पाळिवसेन असक्कोन्तो अत्थवसेन ‘‘इदञ्च समादाय वत्तेही’’ति आचिक्खितुम्पि वट्टतियेव. इध वत्तब्बं नत्थि. उपसम्पदा पन अट्ठविधा होन्ति एहिभिक्खूपसम्पदा, सरणगमनूपसम्पदा, ओवाद पटिग्गहणूपसम्पदा, पञ्हाब्याकरणूपसम्पदा, अट्ठगरुधम्मपटिग्गहणूपसम्पदा, दूतेनूपसम्पदा, अट्ठवाचिकूपसम्पदा, ञत्तिचतुत्थूपसम्पदा चाति. तत्थ भगवा एहि भिक्खुभावाय उपनिस्सयसम्पन्नं पुग्गलं दिस्वा रत्तपंसुकूलन्तरतो सुवण्णवण्णं दक्खिणहत्थं नीहरित्वा ब्रह्मघोसं निच्छारेन्तो ‘‘एहि भिक्खु चर ब्रह्मचरियं ¶ सम्मा दुक्खस्स अन्तकिरियाया’’ति वदति. तस्सानन्तरमेव गिहिलिङ्गं अन्तरधायित्वा.
तिचीवरञ्च पत्तो च, वासि सूचिच बन्धनं;
परिस्सावनमट्ठेते, युत्तयोगस्स भिक्खुनोति.
एवं वुत्तेहि अट्ठहिपरिक्खारेहि सरीरे पटिमुत्तोयेव वस्ससतिकत्थेरो विय इरियापथसम्पन्नो बुद्धाचरियको बुद्धुपज्झायको सम्मासम्बुद्धं वन्दमानोव तिट्ठति. अयं एहि भिक्खूपसम्पदा नाम. भगवा हि पठमबोधियं एतस्मिं काले एहि भिक्खुपसम्पदाय एव उपसम्पादेति. तानि पन पञ्चवग्गियादयो अङ्गुलिमालत्थेरपरियोसाना.
तीणिसतं सहस्सञ्च, चत्तालीसं पुनापरो;
एको च थेरो सप्पञ्ञो; सब्बे ते एहि भिक्खुकाति.
एते विनयपिटके निद्दिट्ठएहिभिक्खू नाम विनयपिटके अनिद्दिट्ठा पन तिसतपरिवारसेलब्राह्मणादयो.
सत्तवीस सहस्सानि, तीणियेव सतानि च;
एते हि सब्बे सङ्खाता, सब्बे ते एहिभिक्खुकाति.
तं सब्बं सम्पिण्डेत्वा अट्ठवीससहस्सानि छसतानि एकचत्तालीसुत्तरानि च होन्ति. पठमबोधिच नामेसा वीसतिवस्सानि होन्ति.
भगवा हि अनुत्तरं धम्मचक्कं पवत्तेत्वा अट्ठारसकोटिब्राह्मणानं अमतं पायेत्वा पठमवस्सं वसि. दुतियततियचतुत्थवस्सेसु राजगहे वेळुवनविहारे वस्सं वसि, भगवा हि आसाळ्हिनक्खत्तपुण्णमियं बाराणसिया इसिपतने मिगदाये पठमवस्सं वसित्वा फग्गुणमासे फग्गुणपुण्णमियं राजगहं पत्वा बिम्बिसाररञ्ञा कारिते वेळुवन विहारे एकमासमत्तं वसित्वा चित्रमासे वीसतिखीणासवसहस्सपरिवुतो कपिलवत्थुं गन्त्वा असीतिया ञातिसहस्सानं मज्झे विप्पटिपन्नानं राजूनं मत्थके पंसुरजं ओकिरित्वा ते वन्दापेत्वा पोक्खरवस्सञ्च वस्सापेत्वा तमागम्म असीतिया ञातिसहस्सानं वेस्सन्तर जातकं कथेत्वा राहुलमातरमागम्म चन्दकिन्नरीजातकञ्च कथेत्वा पितरं अनागामिफले पतिट्ठापेत्वा राजगहमेव आगन्त्वा वासं कप्पेसि, तेन वुत्तं दुतिय ततिय चतुत्थ वस्सेसु राजगहे वेळुवनविहारे वस्सं वसी’’ति ¶ . पञ्चमे पन वेसालियं एकवासं वसि. छट्ठे मकुळपब्बते एकवासं वसि. पुण्णो वा तत्थ. तत्रायं अनुपुब्बिकथा सुनापरन्तरट्ठे किर एकस्मिं वाणिजकगामे द्वे भातरो. तेसु कदाचि जेट्ठो पञ्चसकटसतानि गहेत्वा जनपदं गन्त्वा भण्डं आहरति, कदाचि कनिट्ठो. इमस्मिं पन समये कनिट्ठं घरे ठपेत्वा जेट्ठभातिको पञ्च सकटसतानि गहेत्वा जनपदचारिकं चरन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनस्स अविदूरे पञ्चसकटसतानि ठपेत्वा भुत्तपातरासो परिजनपरिवुतो फासुकट्ठाने निसीदि. तेन च समयेन सावत्थिवासिनो भुत्तपातरासा उपोसथङ्गानि अधिट्ठाय सुट्ठुत्तरासङ्गा गन्धपुप्फादिहत्था येनबुद्धो, येनधम्मो, येनसङ्घो, तन्निन्ना तप्पोणा तप्पब्भरा हुत्वा दिक्खिणद्वारेन निक्खमित्वा जेतवनं गच्छन्ति. सो ते दिस्वा ‘‘कहं इमे गच्छन्ती’’ति एकं मनुस्सं पुच्छि. किं त्वं अय्यो न जानासि, लोके बुद्धधम्मसङ्घरतनानि नाम उप्पन्नानि, इच्चेव महाजनो सत्थुसन्तिके धम्मकथं सोतुं गच्छतीति. तस्स ‘‘बुद्धो’’ति वचनं छविचम्मादीनि छिन्दित्वा अट्ठिमिञ्जं आहच्च अट्ठासि. अथ अत्तनो परिजनपरिवुतो ताय परिसायसद्धिं विहारं गन्त्वा सत्थामधुरस्सरेन धम्मं देसेन्तस्स परिस परियन्ते ठितो धम्मं सुत्वा पब्बज्जाय चित्तं उप्पादेसि. अथ तथागतेन कालं विदित्वा परिसाय उय्योजिताय सत्थारं उपसङ्कमित्वा वन्दित्वा स्वातनाय निमन्तेत्वा दुतियदिवसे मण्डपं करेत्वा आसनानि पञ्ञापेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा भत्तकिच्चावसाने भगवा अनुमोदनं कत्वा पक्कमि. भुत्तपातरसो उपोसथङ्गानि अधिट्ठाय भण्डागारिकं पक्कोसापेत्वा ‘‘एत्तकं भण्डं विस्सज्जितं एत्तकं पन न विस्सज्जित’’न्ति सब्बं आचिक्खित्वा ‘‘इमं सापतेय्यं मय्हं कनिट्ठस्स देही’’ति सब्बं निय्योतेत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठान परायणो अहोसि. अथस्स कम्मट्ठानं मनसिकरोन्तस्स कम्मट्ठानं न उपट्ठाति, ततो चिन्तेसि ‘‘अयं जनपदो मय्हं असप्पायो, यंनूनाहं सत्थु सन्तिके कम्मट्ठानं गहेत्वा सकट्ठानमेव गच्छेय्य’’न्ति. अथ पुब्बण्हसमये पिण्डाय चरित्वा सायन्हसमये पटिसल्लाना वुट्ठितो भगवन्तं उपसङ्कमित्वा कम्मट्ठानं कथापेत्वा सत्था सीहनादं नदित्वा पक्कमि. अथ खो आयस्मा पुण्णो सूनापरन्तरट्ठं ¶ पत्वा सम्मतपब्बतं नाम पविसित्वा वाणिजकगामं पिण्डाय पाविसि. अथ नं कनिट्ठभाता सगेहं नेत्वा भिक्खं दत्वा ‘‘भन्ते अञ्ञत्थ अगन्त्वा इधेव वसथा’’ति पटिञ्ञं कारेत्वा वसापेसि. ततो समुद्दगिरिविहारं नाम अगमासि. तत्थ समुद्दवीचियो आगन्त्वा अयकण्टपासाणेसु पहरित्वा महासद्दं करोन्ति. थेरो कम्मट्ठानं मनसिकरोन्तो न फासुविहारो होतीति समुद्दं निसद्दं कत्वा अधिट्ठासि. ततो मातुलगिरिं नाम आगमासि. तत्थ सकुणसङ्घो उस्सन्नो रत्तिञ्च दिवा च सद्दो एको बद्धो होति. थेरो ‘‘इदं ठानं अफासुकन्ति ततो मकुळकारामविहारं नाम गतो. सो वाणिजगामस्स नातिदूरो नाच्चासन्नो गमनागमनसम्पन्नो विवित्तो अप्पसद्दो. थेरो ‘‘इदं ठानं फासुक’’न्ति तत्थ रत्तिट्ठानदिवाठाने चङ्कमनादीनि कारेत्वा वस्सं उपगच्छति. एवं चतूसु ठानेसु विहासि. अथेकदिवसं तस्मिंयेव अन्तोवस्से पञ्च वाणिजकसतानि ‘‘परसमुद्दं गच्छामा’’ति नावाय भण्डं पक्खिपिंसु. नावारोहनदिवसे थेरस्स कनिट्ठभाता थेरं भोजेत्वा थेरस्स सन्तिके सिक्खापदानि गहेत्वा गच्छन्तो ‘‘भन्ते महासमुद्दो नाम अस्सद्धेय्यो चानेकन्तरायो च, अम्हे आवज्जेय्याथा’’ति वत्वा नावं आरूय्हि. नावा ऊमिजवेन गच्छमाना अञ्ञतरं दीपं पापुणि. मनुस्सा ‘‘पातरासं करिस्सामा’’ति दीपके ओतिण्णा. तस्मिं दीपके अञ्ञं किञ्चि नत्थि, चन्दनवनमेव अहोसि. अथेको वा सिया रुक्खं आकोटेत्वा लोहितचन्दनभावं ञत्वा ‘‘भो मयं लाभत्थाय परसमुद्दं गच्छाम, इतो च उत्तरि लाभा नाम नत्थि, चतुरङ्गुल मत्तापि घटिका सतसहस्सं अग्घति, संहारेतब्बकयुत्तं भण्डं हारेत्वा गच्छामा’’ति. ते तथा करिंसु चन्दनवने अधिवत्था अमनुस्सा कुज्झित्वा इमेहि अम्हाकं चन्दनवनं नासितं, घातेस्साम ने’’ति चिन्तेत्वा न इमेसु घाटितेसु सब्बं एककुणपं भविस्सति, समुद्दमज्झे नेसं नावं ओसीदेस्सामा’’ति आहंसु. अथ तेसं नावं आरूय्ह मुहुत्तं गतकालेयेव उप्पादिकं उपट्ठापेत्वा सयम्पि ते अमनुस्सा भयानकानि रूपानि दस्सयिंसु. भीता मनुस्सा अत्तनो देवता नमस्सन्ति. थेरस्स कनिट्ठो चूळपुण्णकुटुम्बिको ‘‘मय्हं भाता अवस्सयो होतू’’ति थेरस्स नमस्समानो अट्ठासि. थेरो पि किर तस्मिंयेव खणे ¶ आवज्जेत्वा तेसं ब्यसनप्पत्तिं ञत्वा वेहासं उप्पतित्वा अभिमुखो अट्ठासि. अमनुस्सा थेरं दिस्वाव ‘‘अय्यपुण्णत्थेरो एही’’ ति पक्कमिंसु. उप्पादिकं सन्निसीदि. थेरो ‘‘मा भायथा’’ति तेसं अस्सासेत्वाव कहं गन्तुकामत्था’’ति पुच्छि. ‘‘भन्ते अम्हाकं सकट्ठानमेव गच्छामा’’ति थेरो नावं फले अक्कमित्वा ‘‘एतेसं इच्छितट्ठानं गच्छतू’’ति अधिट्ठाति. वाणिजा सकट्ठानं गन्त्वा तं पवत्तिं पुत्तदारस्स आरोचेत्वा ‘‘एथ थेरं सरणं गच्छामा’’ति पञ्चसतानि अत्तनो अत्तनो पञ्चमातुगामसतेहि सद्धिं तीसु सरणेसु पतिट्ठाय उपासकत्तं पटिवेदेसुं. ततो नावाय भण्डं ओतारेत्वा थेरस्स एकं कोट्ठासं कत्वा ‘‘अयं भन्ते तुम्हाकं कोट्ठासो’’ति आहंसु. थेरो ‘‘मय्हं विसुं कोट्ठास किच्चं नत्थि’’. सत्था पन तुम्हेहि दिट्ठपुब्बो’ति. न दिट्ठपुब्बो भन्ते’ति, तेनहि इमिना सत्थु मण्डलमाळं करोथ. एवं सत्थारं पस्सिस्सथाति ते साधु भन्ते’ति तेन च कोट्ठासेन अत्तनो च कोट्ठासेन मण्डलमाळं कातुं आरभिंसु. सत्था किरस्स आरद्धकालतो पट्ठाय परिभोगं अकासि. तथो मनुस्सा रत्तिं ओभासं दिस्वा ‘‘महेसक्खा देवता अत्थी’’ति सञ्ञंकरिंसु. उपासका मण्डलमाळञ्च भिक्खुसङ्घस्स सेनासनानि च निट्ठपेत्वा दानसम्भारं सज्जेत्वा ‘‘कतं भन्ते अम्हेहि अत्तनोकिच्चं, सत्थारं पक्कोसथा’’ति थेरस्स आरोचेसुं. थेरो सायन्हसमये इद्धियासावत्थिं पत्वा ‘‘भन्ते वाणिजगामवासिनो तुम्हे दट्ठुकामा, तेसं अनुकम्पं करोथा’’ति. भगवा अधिवासेसि. थेरो भगवतो अधिवासनं विदित्वा सकट्ठानमेव पच्चागतो. भगवा आनन्दत्थेरं आमन्तेसि ‘‘आनन्द स्वे सूनापरन्ते वाणिजगामे पिण्डाय चरिस्साम, त्वं एकूनपञ्चसतानं भिक्खूनं सलाकं देही’’ति. थेरो साधु भन्ते’ति भिक्खुसङ्घस्स तमत्थं आरोचेत्वा ‘‘चारिका सलाकं गण्हन्तू’’ति आह. तं दिवसं कुण्डधानत्थेरो पठमं सलाकं अग्गहोति. वाणिजगामवासिनोपि ‘‘स्वे किर सत्था आगमिस्सती’’ति गाममज्झे मण्डपं कत्वा दानग्गं सज्जयिंसु. भगवा पातोव सरीरपटिजग्गनं कत्वा गन्धकुटिं पविसित्वा फलसमापत्तिं अप्पेत्वा निसीदि. सक्कस्स पण्डुकम्बलसिलासनं उण्हं अहोसि. सो किं इदन्ति आवज्जेत्वा सत्थु सूनापरन्तगमनं दिस्वा विसुकम्मं आमन्तेसि ¶ ‘‘तात अज्ज भगवा तीणिमत्तानि योजनसतानि पिण्डाचारं गमिस्सति, पञ्च कूटागारसतानि मापेत्वा जेतवनद्वार कोट्ठमत्थके गमनसज्जानिं कत्वा ठपेही’’ति, सो तथा अकासि. भगवतो कूटागारं चतुमुखं अहोसि, द्विन्नं अग्गसावकानं द्विमुखं, सेसानं एकमुखं, सत्था गन्धकुटितो निक्खम्म पटिपाटिया ठपित कूटागारेसु धुरकूटागारं पाविसि. द्वे अग्गसावके आदिं कत्वा एकूनपञ्चभिक्खुसतानिपि कूटागारं गन्त्वा निसिन्ना अहेसुं, एकं तुच्छकूटागारं अहोसि. पञ्चपि कूटागारसतानि आकासे उप्पतिंसु. सत्था सच्चबन्धपब्बतं नाम पत्वा कूटागारं आकासे ठपेत्वा तस्मिं पब्बते सच्चबन्धो नाम मिच्छादिट्ठि, सो महाजनं मिच्छादिट्ठिं उग्गण्हापेन्तो लाभग्गयसग्गप्पत्तो हुत्वा वसति. अब्भन्तरे चस्स अन्तोचाटियं पदीपो विय अरहत्तस्स उपनिस्सयो जलति, तं दिस्वा ‘‘धम्ममस्स कथेस्सामी’’ति गन्त्वा धम्मं देसेति. तापसो देसनापरियोसाने अरहत्तं पापुणि. मग्गेनेवस्स अभिञ्ञा आगता, एहि भिक्खु हुत्वा इद्धिमयपत्तचीवरो कूटागारं पाविसि. भगवा कूटागारगतेहि पञ्चहि भिक्खुसतेहिसद्धिं वाणिजगामं गन्त्वा कूटागारानि अदिस्समानानि कत्वा वाणिजगामं पाविसि. वाणिजा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा ससत्थारं मकुळकारामं नयिंसु. सत्था मण्डलमाळं पाविसि. महाजनो याव सत्था भत्तदरथं पटिप्पस्सम्भेति, ताव पातरासं कत्वा उपोसथङ्गानि समादाय गन्धञ्च पुप्फञ्च आदाय धम्मसवनत्थाय आरामं पच्चागमासि. सत्था धम्मं देसेसि. महाजनस्स बन्धना मोक्खो जातो, महन्त बुद्धकोलाहलं अहोसि. सत्था महाजनस्स सङ्गहत्थं कतिपाहं तत्थेव वसि, अरुणं पन महागन्धकुटियंयेव उट्ठपेसि. तत्थ कतिपाहं वसित्वा वाणिजगामे पिण्डाय चरित्वा ‘‘त्वं इधेव वसाही’’ति पुण्णत्थेरं निवत्तेत्वा अन्तरे नम्मदानदी नाम अत्थि, तस्सा तीरं अगमासि. नम्मदानागराजा सत्थु पच्चुग्गन्त्वा नागभवनं पवेसेत्वा तिण्णं रतनानं सक्कारं अकासि. सत्था तस्स धम्मं कथेत्वा नागभवना निक्खमि. सो ‘‘मय्हं भन्ते परिचरितब्बं देथा’’ति याचि. भगवा नम्मदानदीतीरे पदचेतियं दस्सेसि. तं वीचीसु आगहासु पिधियति वीचीसु गतासु विवरति, महासक्कारप्पत्तं अहोसि. सत्था ततो निक्खम्म सच्चबन्धपब्बतं गन्त्वा ¶ सच्चबन्धं आह ‘‘तया महाजनो अपायमग्गे ओतारितो. त्वं इधेव वसित्वा एतेसं लद्धिं विस्सज्जापेत्वा निब्बानमग्गे पतिट्ठापेही’’ति. सोपि परिचरितब्बं याचि. सत्था घनपिट्ठिपासाणे अल्लमत्तिकपिण्डम्हि लञ्छनं विय पदचेतियं दस्सेसि. एवं सूनापरन्तरट्ठेयेव द्वे चक्करतनचेतियानि यावसासनन्तरधानं पतिट्ठापेसि. सत्तमे पन वस्से सावत्थियं कण्डम्बरुक्खमूले तित्थि मद्दनं करोन्तो यमकपाटिहारियं कत्वा दसहि चक्कवाळ सहस्सेहि आगतानं देवतानं मातरं कायसक्खिं कत्वा अभिधम्मं देसेन्ते तावतिंसभवने पारिच्छत्तकमूले पण्डुकम्बलसिलायं वस्सं वसि. अट्ठमे संसुमारनगरे एकवस्सं वसि. नवमे कोसम्बियं एकवस्सं वसि. तदा भद्दियो, किमिलो, भगु, आनन्दो, अनुरुद्धो, देवदत्तो, चाति छ खत्तिया पब्बजिंसु. तेसं वित्थारो धम्मपदे आगतो. दसमे पन वस्से पालिलेय्यागामे दक्खिणवनसण्डे भद्दसालमूले पालिलेय्यकेन हत्थिना उपट्ठियमानो फासुकं वस्सावासं वसि. एकादसमे नालन्धब्राह्मणगामे एकवासं वसि. द्वादसमे वेरञ्जायं एकवासं वसि दुच्चरितस्स विपाकं अनुभवमानो, भगवता किर फुस्सस्स भगवतो काले सावकानं वचीदुच्चरितवसेन कतुपचितस्स अकुसलकम्मस्स तदा लद्धोकासवसेन उपट्ठितत्ता वेरञ्जब्राह्मणेन निमन्तितोपि समानो मारावट्टन वसेन असल्लक्खेत्वा अस्सवाणिजकानं निबद्धवत्तसङ्खेपेन पञ्ञत्तं पत्थपत्थमूलकं यवतण्डुलमेव तेमासं भुञ्जति, वुत्तञ्हेतं अपदाने.
‘‘फुस्सस्साहं पावचने, सावके परिभासिस्सं;
यवं खादथ भुञ्जथ, माच भुञ्जथ सालिनो.
तेन कम्मविपाकेन, तेमासं खादितं यवं;
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदाति’’.
तेन वुत्तं ‘‘द्वादसमे वेरञ्जायं एकवासं वसि दुच्चरितस्स विपाकं अनुभवमानो’’ति. तेरसमे जालियपब्बते एकवासं वसि. चतुद्दसमे सावत्थियं अनाथपिण्डिकस्स आरामे जेतवनविहारे पठमवासं वसित्वा पन्नरसमे वस्से ञातिजनसङ्गहत्थं कपिलवत्थुं गन्त्वा एकमेव वासं कप्पेसि ¶ . सोळसमे वस्से आळवकयक्खदमनत्थं अग्गाळवीनगरे एकवासं वसि. सत्तरसमे वस्से राजगहमेव निवत्तित्वा वासं कप्पेसि. अट्ठारसमे वस्से जालियपब्बतमेव निवत्तित्वा वसि. एकूनवीसतिमेपि वस्से तत्थेव जालियपब्बतमेव वसि. वीसतिमे वस्से राजगहस्स अविदूरे भीसनके भेसकलवनसण्डे वासं कप्पेसी’’ति इमानि वीसति वस्सानि पठमबोधीति वेदितब्बानि. एतस्मिं काले एहिभिक्खूपसम्पदायएव उपसम्पादेसीति येभुय्येन भगवन्तंयेव उद्दिस्स आचरियुपज्झायं कत्वा एहिभिक्खु भावमापन्ने पुञ्ञवन्तपुग्गलेयेव सन्धाय वुत्तं, अञ्ञेसम्पि अरियभावमनापन्नानं सुदिन्नादीनं वा यमकपाटिहारिये पसीदित्वा आयस्मतो सारिपुत्तत्थेरस्स सन्तिके पब्बजितानं पुब्बे कस्सपबुद्धकाले वग्गुलिभूतपुब्बानं पञ्चन्नं भिक्खुसतानं थेरस्सेव सन्तिके पब्बजितभावस्स दिस्सनतो तेन वुत्तं ‘‘भगवा हि पठमबोधियं एतस्मिं काले एहि भिक्खूपसम्पदाय एव उपसम्पादेसी’’ति. इतो परेसु पन पञ्चवीसतिवस्सेसु अनाथपिण्डिकेन कारिते जेतवनमहाविहारे एकूनवीसतिवस्सा वासं वसि. विसाखाय सत्तवीसति कोटिधनपरिच्चागेन कारिते पुब्बारामे छब्बस्सानि वसि. द्विन्नं कुलानं गुणमहत्तं पटिच्च सावत्थियं निस्साय पञ्चवीसति वस्सानि वासं वसि. अन्तिमे पन वस्से बेळुवगामे वसित्वा मरणन्तिका वेदना उप्पज्जि, आयुसङ्खारोस्सज्जनञ्च तत्थ अकासि. इमानि इध नाधिप्पेतानि, भगवतो वस्सक्कमजाननत्थंयेव वुत्तन्ति.
सरणगमनूपसम्पदा नाम ‘‘बुद्धं सरणं गच्छामि’’त्यादिना तिक्खत्तुं वाचं भिन्दित्वा वुत्तेहि तीहि सरणगमनेहि उपसम्पन्नो.
ओवादपटिग्गहणूपसम्पदा नाम ‘‘तस्मा तिह ते कस्सप एवं सिक्खितब्बं तिब्बमेव हिरोत्तप्पं पच्चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसु चाति, एवञ्हि ते कस्सप सिक्खितब्बं तस्मा तिह ते कस्सप एवं सिक्खितब्बं यं किञ्चि धम्मं सोस्सामि कुसलूपसञ्हितं सब्बन्तं अट्ठिं कत्वा मनसिकत्वा सब्बमेव चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सोस्सामीति, एवञ्हि ते कस्सप सिक्खितब्बं तस्मा तिह ते कस्सप एवं सिक्खितब्बं सातसहगतं मे कायगता सतिं न जहिस्सतीति ¶ , एवञ्हि ते कस्सप सिक्खितब्बन्ति इमिना ओवादपटिग्गणेन महाकस्सपत्थेरस्स अनुञ्ञातउपसम्पदा नाम.
पञ्हाब्याकरणूपसम्पदा नाम सोपाकस्स अनुञ्ञातउपसम्पदा, भगवा किर पुब्बारामे अनुचङ्कमन्तो सोपाकसामणेरं ‘‘उद्धुमातकसञ्ञाति वा सोपाक रूपसञ्ञाति वा इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति दसअसुभनिस्सिते पञ्हे पुच्छि. सो ते ब्याकासि. भगवा तस्स साधुकारं दत्वा ‘‘कतिवस्सोसि त्वं सोपाका’’ति पुच्छि. ‘‘सत्तवस्सो अहं भगवा’’ति, ‘‘सोपाक त्वं मम सब्बञ्ञुतञ्ञाणेन सद्धिं संसन्दित्वा पञ्हे ब्याकासी’’ति आरद्धचित्तो उपसम्पदं अनुजानाति, अयं पञ्हाब्याकरणूपसम्पदा.
अट्ठवाचिकूपसम्पदा नाम भिक्खुनिया भिक्खुनिसङ्घतो ञत्तिचतुत्थेन भिक्खुसङ्घतो ञत्तिचतुत्थेनाति इमेहि द्वीहि कम्मेहि उपसम्पदा. ञत्तिचतुत्थकम्मूपसम्पदा नाम भिक्खूनं एतरहि उपसम्पदा, अयमेव इधाधिप्पेता, सम्पत्तिविपत्तिवसेन सम्भवतो. कस्मा हेस उपसम्पन्नो नामाति. समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपरिभावं समापन्नो पत्तोति उपसम्पन्नो, सेट्ठभावं पत्तोतिअत्थो तथा हि गिहिभावतो सामणेरभावो सेट्ठो नाम, ततोपि उपसम्पन्नभावोयेव सेट्ठो. तत्थ समग्गेन सङ्घेनाति सब्बन्तिमेन परियायेन पञ्चवग्गकरणीये कम्मे यावतिका भिक्खू कम्मप्पत्ता, तेसं आगतत्ता छन्दारहानं छन्दस्स आहटत्ता, सम्मुखीभूतानञ्च अप्पटिक्कोसनतो एतस्मिं कम्मे समग्गभावं उपगतेन. ञत्तिचतुत्थेनाति तीहि अनुसावनाहि एकाय च ञत्तिया कत्तब्बेन. एत्थ च किञ्चापि ञत्ति सब्बपठमं वुत्ता, तिस्सन्नं पन अनुसावनानं अत्थब्यञ्जनभेदाभावतो अत्थब्यञ्जनभिन्ना ञत्ति तासं चतुत्थन्ति कत्वा ञत्तिचतुत्थन्ति वुच्चति. कम्मेना ति धम्मिकेन कम्मेन, विनयकम्मेनातिअत्थो. अकुप्पेना ति वत्थु ञत्ति अनुसावन सीम परिससम्पत्ति सम्पन्नत्ता अकोपेतब्बतं अप्पटिक्कोसितब्बतञ्च उपगतेन. ठानारहेना ति कारणारहेन, सत्थुसासनारहेनाति अत्थो. एतेहि कारणेहि सेट्ठभावमापन्नोति अत्थो. तत्थ सम्पत्तिविपत्तिवसेन सम्भवतो ति वत्थुसम्पत्ति ञत्तिसम्पत्ति अनुसावनसम्पत्तिसीमसम्पत्तिपरिससम्पत्तिवसेन ¶ पञ्चहि सम्पत्तीहि उपसम्पदकम्मस्स सिज्झनतोति अत्थो. तत्थ वत्थु सम्पत्तिनाम परिपुण्णवीसतिवस्सभावो इदानि पुरिसत्तभावो च. उन्नवीसतिवस्सं, अन्तिमवत्थुअज्झापन्नपुब्बं, पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, मातुघातको, पितुघातको, अरहन्तघातको, भिक्खुनिदूसको, सङ्घभेदको, लोहितुप्पादको, उभतोब्यञ्जनको, ति इमे तेरस पुग्गला उपसम्पदाय अवत्थु. तत्थ ऊनवीसतिवस्सन्ति सामञ्ञेन वुत्तेपि मातुकुच्छितो निक्खमनतो पट्ठाय एकूनवीसपरिपुण्णो पुरिसपुग्गलो उपसम्पदाय वत्थु, ततो ओरं न उपसम्पदाय वत्थु तथो हि एकस्मिं संवच्छरे हेमन्तगिम्हवस्सवसेन तिण्णं उतूनं सम्भवत्ता तयो उतू होन्ति, होन्ति चेत्थ.
‘‘कत्तिकन्तिकपक्खम्हा, हेमं फग्गुणपुण्णमा;
तस्सन्ति कपक्खम्हा, गिम्हं आसाळ्हिपुण्णमा;
वस्सकालं ततो सेसं, चतुवीसतूपोसथा.
चातुद्दसी छ एतेसु, पक्खा ततियसत्तमा;
सेसा पन्नरसी ञेय्या, अट्ठारस उपोसथाति’’.
एत्थ च कत्तिकस्स काळपक्खपाटिपदतो पट्ठाय याव फग्गुणपुण्णमा चत्तारो मासा हेमउतु नाम. फग्गुणस्स काळपक्खपाटिपदतो पट्ठाय याव आसाळ्हीपुण्णमा चत्तारो मासा गिम्हउतु नाम. असाळ्हकाळपक्खपाटिपदतो पट्ठाय याव अपरकत्तिकपुण्णमा चत्तारो मासा वस्सउतु नाम. एवं एकस्मिं संवच्छरे तयो उतू होन्ति. तत्थ एकस्मिं उतुम्हि पक्खस्स ततियसत्तमेसु द्वे द्वे कत्वा छ चतुद्दसिका, पठमदुतियचतुत्थपञ्चमछट्ठअट्ठमेसु छ छ कत्वा अट्ठारस पन्नरसिकाति एवं एकसंवच्छरे चतुवीसति उपोसथा होन्ति. इमेसु चतुवीसतुपोसथेसु चातुद्दसिया एकूनतिंस दिवसा होन्तीति कत्वा एकसंवच्छरे छ ऊना दिवसा होन्ति. इमिना नयेन एकूनवीसतिमे वस्से छमासाधिकानि अट्ठारसवस्सानि होन्ति. तस्मिं मातुकुच्छिम्हि निब्बत्तकाले दसमासे पक्खिपित्वा चत्तारि मासाधिकानि एकूनवीसवस्सानि परिपुण्णानि. राजानो पन तिण्णं तिण्णं वस्सानं अच्चयेन मासं आकड्ढन्ति ¶ , दिवसेन सह मासम्पि, तस्मा अट्ठारसवस्से येव छ मासाधिकानि होन्ति. तं हेट्ठाचतुमासाधिक एकूनवीसतिमे वस्से पक्खिपित्वा एकमासाधिकानि वीसतिवस्सानि सब्बसो परिपुण्णानि होन्ति. एवं एकूनवीसतिवस्सतो पट्ठाय गब्भवीसो उपसम्पदाय वत्थूति वेदितब्बो. इदानि पुरिसत्तभावो ति भिक्खुनिया अभावतो पुरिसपुग्गलोव इदानि वट्टतीति अधिप्पेतो तथा हि मातुगामस्स पब्बजितत्था पञ्चवस्ससतानि सद्धम्मो तिट्ठेय्य, पञ्ञत्तत्ता पन अपरानि पञ्चवस्ससतानि ठस्सतीति एवं वस्ससहस्समेव पटिसम्भिदाप्पत्तसद्धम्मस्स पतिट्ठितभावो वुत्तो. मातुगामा च नाम दुप्पञ्ञा तिब्बकिलेसा लामका च. भगवता च पठमबोधियं आदितो पट्ठायमेव महापजापतिया गोतमिया अट्ठगरुधम्मपटिग्गहणेन उपसम्पदत्ते अनुञ्ञातेपि सासनस्स अचिरट्ठितिकभावो वुत्तो. दुप्पञ्ञत्ता इत्थियो सासने चिरं न तिट्ठन्ति, तिब्बकिलेसत्ता यथा पञ्ञत्त सिक्खापदानुरूपं संवरम्पि रक्खितुं न सक्कोन्ति. लामकत्तापि ता अट्ठसमापत्तिं लभन्तापि ब्राह्मपारिसज्जं नातिक्कमन्ति, एवं भिक्खुनिया अभावतो इदानि पुरिसपुग्गलोति वुत्तं. इमस्मिं ठाने ठत्वा चत्तारि खेत्तानि वेदितब्बानि तथा हि मातुगामस्स पब्बजितत्ता वस्ससहस्समेव ठस्सतीति चेतं पटिसम्भिदाप्पत्तखीणासववसेन वुत्तं, ततो परं उत्तरिपि सुक्खविपस्सकखीणासववसेन वस्ससहस्सं, अनागामिवसेन वस्ससहस्सं, सकदागामिवसेन वस्ससहस्सं, सोतापन्नवसेन वस्ससहस्सन्ति एवं पञ्चवस्ससहस्सानि पटिवेधसद्धम्मो तिट्ठति. परियत्तिसद्धम्मोपि तानियेव न हि परियत्तिया असति पटिवेधो अत्थि. नापि परियत्तिया सति पटिवेधो न होति. लिङ्गं पन परियत्तिया अन्तरहिताय चिरं पवत्तिस्सति, इदं खन्धकभाणकानं मतेन वुत्तन्ति वेदितब्बं. दीघनिकायट्ठकथायं पन एवं वुत्तं ‘‘पटिसम्भिदाप्पत्तेहि वस्ससहस्सं अट्ठासि, छळभिञ्ञेहि वस्ससहस्सं, तेविज्जेहि वस्ससहस्सं, सुक्खविपस्सकेहि वस्ससहस्सं, पातिमोक्खेन वस्ससहस्सं अट्ठासी’’ति. इदम्पि दीघभाणकत्थेरानं मतेन वुत्तं. अङ्गुत्तरनिकायट्ठकथायम्पि बुद्धानं परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा ¶ , ततो तापि असक्कोन्ता तिस्सो विज्जा निब्बत्तन्ति. गच्छन्तेकाले तानिपि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति. एतेनेव उपायेन अनागामिनो सकदागिमिनो, सोतापन्नाति वुत्तं. इदम्पि अङ्गुत्तरनिकाये वुत्तं. संयुत्तनिकायट्ठकथायं पन पठमबोधियं भिक्खू पटिसम्भिदाप्पत्ता. अथ काले गच्छन्ते पटिसम्भिदा पापुणितुं न सक्खिंसु, छळभिञ्ञा अहेसुं. ततो छपि अभिञ्ञा पत्तुं असक्कोन्ता तिस्सो विज्जा पापुणिंसु. इदानि काले गच्छन्ते तिस्सो विज्जा पापुणितुं असक्कोन्ता आसवक्खयं पापुणिस्सन्ति, तम्पि असक्कोन्ता अनागामिफलं, तम्पि असक्कोन्ता सकदागामिफलं, तम्पि असक्कोन्ता सोतापत्तिफलं. गच्छन्तेकाले सोतापत्तिफलम्पि पत्तुं न सक्खिस्सन्ती’ति वुत्तं. यस्मा चे ते आचरिया भिन्नवादा, तस्मा तेसं आचरियानं भाणकानं मतमेव बुद्धघोसाचरियेन तत्थ तत्थ लिखितन्ति गहेतब्बं, अञ्ञथा आचरियस्सेव पुब्बापरविरोधप्पसङ्गो सिया आचरियबुद्धघोसेनेव हि सीहळभासं अपनेत्वा मागधभासाय साट्ठकथं बुद्धवचनं लिखितं, न अञ्ञेन आचरियेन तस्मा अट्ठकथाय वुत्तवचनमेव पमाणन्ति गहेतब्बं. ननु चत्तारोपि निकायट्ठकथासङ्गीतिं आरूळ्हा, अथ कस्मा एवं भिन्नाति. सच्चं, तथापि केसञ्चि थेरानं वादप्पकासनत्थं वुत्तं. न सङ्गाहकत्थेरानं, तस्मा अट्ठकथावचनमेव पमाणन्ति वुत्तं.
अन्तिमवत्थुअज्झापन्नपुब्बन्ति पाराजिकभिक्खु, सो अभब्बो सासने उपसम्पदकम्मस्स लद्धुं.
पण्डकोतिचेत्त पञ्चविधो होति आसित्तपण्डको, उस्सूयपण्डको, ओपक्कमिकपण्डको, नपुंसको, पक्खपण्डकोति. तत्थ यस्स परेसं अङ्गजातं मुखेन गण्हित्वा असुचिना आसित्तस्स परिळाहो वूपसमति, अयं आसित्तपण्डको नाम. यस्स परेसं अज्झाचारं पस्सतो उस्सूयाय उप्पन्नाय परिळाहो वूपसमति, अयं उस्सूयपण्डको नाम. यस्स उपक्कमेन बीजानि अपनीतानि होन्ति, अयं ओपक्कमिकपण्डको नाम. यो पन पटिसन्धियं येव अभावको उप्पन्नो होति, अयं नपुंसको नाम. एकच्चो पन अकुसलविपाकानुभावेन काळपक्खे पण्डको होति, जुण्हपक्खे पनस्स परिळाहोवूपसमति ¶ , अयं पक्खपण्डको नाम, केचि पन यो काळपक्खे इत्थी होति, जुण्हपक्खे पुरिसो, अयं पक्खपण्डकोति वदन्ति, तं तेसं मतिमत्तमेव. एतेसु आसित्तपण्डकस्स च उस्सूयपण्डकस्स च पब्बज्जा न वारिता. ओपक्कमिकनपुंसकपक्खपण्डकानं पन वारिता. तेसुपि पक्खपण्डकस्स यस्मिं पक्खे पण्डको होति, तस्मिंयेव पब्बज्जा वारिता. एत्थ च अपण्डकपक्खे पब्बजित्वा पण्डकपक्खे नासेतब्बोति तीसुपि गण्ठिपदेसु वुत्तं. केचि पन ‘‘अपण्डकपक्खेपब्बजितो सतो किलेसक्खयं पापुणाति, न नासेतब्बो’’ति वदन्ति, तं तेसं मतिमत्तमेव, पण्डकस्स किलेसक्खया सम्भवतो खीणकिलेसस्स च पण्डकभावानुपपत्तितो अहेतुक पटिसन्धिकथायञ्हि अविसेसेन पण्डकस्स अहेतुकपटिसन्धि कता वुत्ता, आसित्त उस्सूयपक्खपण्डकानञ्च पटिसन्धितो पट्ठायेव पण्डकभावो, न पवत्तियंयेवाति वदन्ति. तेनेव अहेतुकपटिसन्धिनिद्देसे जच्चन्ध-जच्चबधिरादयो विय पण्डको जातिसद्देन विसेसेत्वा निद्दिट्ठो. चतुत्थपाराजिकसंवण्णनायं पन अभब्बपुग्गले दस्सेन्तेन पण्डकतिरच्छानगतउभतो ब्यञ्जनका तयो वत्थुविपन्ना अहेतुकपटिसन्धिका, तेसं सग्गो अवारितोति अविसेसेन वुत्तं, एवं पञ्चविधा पण्डका ते पण्डकसामञ्ञेन अविसेसेत्वा ‘‘पण्डकाति एवमेव वत्वा पण्डको भिक्खवे न उपसम्पादेतब्बो’’ति वुत्तन्ति दट्ठब्बं.
थेय्यसंवासको ति यो सयमेव पब्बज्जालिङ्गं गहेत्वा भिक्खुवस्सं गणेत्वा भिक्खूति पटिञ्ञं सम्पटिच्छति, यथावुड्ढं वन्दनं सादियति, सो लिङ्गस्स संवासस्स च थेनत्ता उभयत्थेनको नाम. यो पन यथावुड्ढं वन्दनं न सादियति, असुद्धचित्तवसेन लिङ्गस्सथेनत्तालिङ्गत्थेनको नाम. यो वा पन सामणेरभूमियं ठत्वा मुसावादेन भिक्खुति पटिञ्ञं गहेत्वा भिक्खुवस्सग्गेन वन्दनादिं सादियति, सो भिक्खूहि दिन्नलिङ्गत्ता लिङ्गत्थेनको न होति, संवासस्स थेनत्ता संवासत्थेनको नाम. एत्थ च उभयत्थेनकोपि असुद्धचित्तेन लिङ्गत्थेनकेएव पविट्ठोति वेदितब्बो. योपि सामणेरो वुड्ढसामणेरानं वन्दनं सादियति, दहरभिक्खूपि वुड्ढभिक्खूनं वन्दनं सादियति, सोपि थेय्यसंवासको नापि होति, अथेनत्ता. यो वा पन भिक्खुपाराजिकमापन्नोव भिक्खुलिङ्गे ¶ ठितो याव पटिजानाति, ताव अत्थेव तस्स भिक्खुभावो, न सो अनुपसम्पन्नसङ्ख्यं गच्छति, तथा हि सो संवासं सादियन्तोपि थेय्यसंवासको न होति, सो सहसेय्यादिआपत्तिम्पि न जनेति, ओमसवादे पाचित्तियञ्च न जनेति तेनेव ‘‘असुद्धो होति पुग्गलो अञ्ञतरं पाराजिकं धम्मं अज्झापन्नो, तञ्चे सुद्धदिट्ठि समानो ओकासं कारापेत्वा अक्कोसाधिप्पायो वदति आपत्ति ओमसवादस्सा’’ति ओमसवादे पाचित्तियं वुत्तं. असति हि भिक्खुभावे दुक्कटं वदेय्य. यो पन सामणेरो सामणेरलिङ्गेनेव पाणातिपातादिपञ्चविधं सिलविपत्तिं पापुणाति, सोपि आगतो लिङ्गनासनाय नासेत्वा सरणसीलं दातब्बं, अथेनत्ता उपसम्पदाय अवत्थुभावम्पि न पापुणाति. विकालभोजनादिकं करोन्तस्स पन ‘‘अच्चयो मं भन्ते अच्चागमा’’त्यादिना सङ्घमज्झे अच्चयं देसापेत्वा वा दण्डकम्मं वा कत्वा सीलं दातब्बमेव. तित्थियपक्कन्तको उत्तानोयेव.
तिरच्छानगतोति योकोचि अमनुस्सभूतो चत्तारो अपायिकापि उपसम्पदाय अवत्थुयेव. ते पटिसन्धिया लामकत्ता अभब्बा सासने पब्बजितुं. यदि चत्तारो अपायिका उपसम्पदाय अवत्थु भवेय्य, अथ कस्मा सेसे अनपदिसित्वा तिरच्छानगतोव अवत्थूति वुत्तन्ति. सेसानं अपाकटवत्थुत्ता, तथा हि सम्बुद्धकाले तिरच्छानयोनियं निब्बत्तो एको नागराजा नागयोनिया अट्टीयति हरायति जिगुच्छति. अथखो तस्स नागस्स एतदहोसि केननुखो अहं उपायेन नागयोनिया परिमुच्चेय्यं खिप्पञ्च मनुस्सत्तं लभेय्यन्ति. अथखो तस्स नागस्स एतदहोसि ‘‘इमे खो समणासक्यपुत्तिया धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा सचे खो अहं समणेसु सक्यपुत्तियेसु पब्बजेय्यं, एवाहं नागयोनिया परिमुच्चेय्यं खिप्पञ्च मनुस्सत्तं पटिलभेय्य’’न्ति. अथ खो सो नागो माणवकवण्णेन भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. तं भिक्खू पब्बाजेसुं उपसम्पादेसुं. तेन खो पन समयेन सो नागो अञ्ञतरेन भिक्खुना सद्धिं पच्चन्तिमे विहारे पटिवसति. अथ खो सो भिक्खु रत्तिया पच्चूससमयं पच्चूट्ठाय अज्झोकासे ¶ चङ्कमति. अथ खो सो नागो तस्स भिक्खुनो निक्खन्ते विस्सट्ठो निद्दं ओक्कमेसि. सब्बो विहारो अहिना पुण्णो, वातपानेहि भोगा निक्खन्ता होन्ति. अथखो सो भिक्खु ‘‘विहारं पविसिस्सामी’’ति कवाटं पणामेन्तो अद्दस सब्बं विहारं अहिनापुण्णं वातपानेहि भोगे निक्खन्ते. दिस्वान भीतो विस्सरमकासि. भिक्खू उपधावित्वा तं भिक्खुं एतदवोचुं ‘‘किस्स त्वं आवुसो विस्सरमकासी’’ति. अयं आवुसो सब्बो विहारो अहिना पुण्णो वातपानेहि भोगा निक्खन्ताति. अथ खो सो नागो तेन सद्देन पबुज्झित्वा सके आसने निसीदि. भिक्खू एवमाहंसु ‘‘कोचि त्वं आवुसो’’ति. ‘‘अहं भन्ते नागो’’ति. ‘‘किस्स पन त्वं आवुसो एवरूपं अकासी’’ति. अथ खो सो नागो भिक्खूनं एतमत्थं आरोचेसी. भिक्खू भगवतो एतमत्थं आरोचेसुं. अथ खो भगवा एतस्मिं निदाने एतस्मिं पकरणे भिक्खुसङ्घं सन्निपातापेत्वा तं नागं एतदवोच ‘‘तुम्हे ख्वत्थ नागा अविरूळ्हिधम्मा इमस्मिं धम्मविनये, गच्छ त्वं नाग, तत्थेव चातुद्दसे पन्नरसे अट्ठमिया च पक्खस्स उपोसथं उपवस, एवं त्वं नागयोनिया परिमुच्चिस्ससि खिप्पञ्च मनुस्सत्तं पटिलभिस्ससी’’ति. अथ खो सो नागो ‘‘अविरूळ्हधम्मो किराहं इमस्मिं धम्मविनयेति दुक्खी दुम्मनो अस्सूनि पवत्तयमानो विस्सरं कत्वा पक्कमि. अथ खो भगवा भिक्खू आमन्तेसि ‘‘द्वे मे भिक्खवे पच्चया नागस्स सभावपातुकम्माय. यदा च सजातिया मेथुनं धम्मं पटिसेवति, यदा च विस्सट्ठो निद्दं ओक्कमति. इमे खो भिक्खवे द्वे पच्चया नागस्स सभाव पातुकम्माय. तिरच्छानगतो भिक्खवे न उपसम्पादेतब्बो, उपसम्पन्नो नासेतब्बो’’ति एवं तिरच्छानस्सेव पाकटवत्तुत्ताति. एत्थ च पवत्तियं अभिण्हं सभावपातुकम्मदस्सनवसेन ‘‘द्वे पच्चया’’ति वुत्तं. नागस्स पन पञ्चसु कालेसु सभावपातुकम्मं होति पटिसन्धिकाले, तचपजहननकाले, सजातिया मेथुनकाले, विस्सट्ठ निद्दोक्कमनकाले, चुतिकालेति. ननु च देवापि उपसम्पदाय अवत्थुयेव, अथ कस्मा चत्तारो अपायिकाव उपसम्पदाय अवत्थूति वुत्तन्ति. सच्चं, तथापि देवानं अभब्बत्ता पटिवेधसासनस्स ठितत्ता ते अभब्बतो विसुं करणत्थाय एवं वुत्तन्ति दट्ठब्बं. वक्खति हि समन्तपासादिकाय विनयट्ठकथाय महावग्गे ‘‘तिरच्छानगतो भिक्खवेति ¶ एत्थ नागो वा होतु सुपण्णमाणवकादीनं वा अञ्ञतरो अन्तमसो सक्कं देवराजानं उपादाय यो कोचि अमनुस्सजातियो सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो’’ति, तेन ‘‘तिरच्छानगतोति योकोचि अमनुस्सभूतो’’ति वुत्तन्ति. एत्थ चाह यदि नागसुपण्णा पटिसन्धिया लामका भवेय्य, अथ कस्मा विधुरजातके चत्तारो जना नागसुपण्णसक्कधनञ्चयकोरब्येसु भवनेसु तं तदेव ठानं पत्थेन्ता दानादीनि पुञ्ञानि करोन्ति, तेसु एको आयुपरियोसाने सपुत्तदारो नागभवने नागराजा हुत्वा निब्बत्ति, एको सुपण्णभवने सिम्बलिविमाने सुपण्णराजा हुत्वा निब्बत्ति, एको तावतिंसभवने सक्को हुत्वा निब्बत्ति, एको धनञ्चयकोरब्यरञ्ञो अग्गमहेसिया कुच्छिम्हि निब्बत्तीति चतुन्नम्पि जनानं पटिसन्धियं कुसलकम्मेनेव पवत्तभावो वुत्तो यदि कुसलकम्मेन भवेय्य, ‘‘कुसला चेतना विपाकानं खन्धानं कटत्ता च रूपानं कम्मपच्चयेन पच्चयो’’ति इमिस्सापि पट्ठानपाळिया अहेतुकानम्पि पटिसन्धिक्खणे कम्मपच्चयभावो वुत्तो भवेय्य, न पनेवं वत्तब्बं अथ कथञ्चिदं पच्चेतब्बन्ति. वुच्चते, निकन्तिया बलवत्ता सत्तविधमेथुनसंयोगत्ता च अपरिसुद्धा तेसं कुसलचेतना, अपरिसुद्धायेव सुगतिभूमियं जनेतुं न सक्कोन्ति. दुग्गतिभूमियं पवत्तमानापि कम्मा यूहनकाले तं तं भूमिपत्थना तण्हासम्पयुत्तापुब्बभागचेतना बलेन तेसु तिरच्छानभूमीसु निब्बत्तन्ति, न अञ्ञेन अकुसलेन. एवञ्हि पत्थितपत्थना सिद्धापि भवेय्य. यदि अञ्ञेन अकुसलकम्मेन भवेय्य, इच्छितपत्थनापि असिद्धाव भवेय्य. निकन्तिच नामेसा बलवझानसम्पयुत्तचेतनापि पटिबाहितुं सक्का तथा हि गोपकदेवदत्तस्स आचरियसमणो झानबलेन ब्रह्मभूमीसु अनिब्बत्तित्वा झानं पटिबाहित्वा अञ्ञकम्मेन गन्धब्बदेवेसुयेव उप्पज्जति ‘‘सीलवतो हि भिक्खवे चेतोपणिधि समिज्झति विसुद्धत्ता’’ति तेसं वित्थारो दीघनिकाये आगतो, अत्थिकेहि तत्थ ओलोकेतब्बो. सत्तविधमेथुनसंयोगवसेनापि सत्ता दुक्खतो न मुच्चन्ति वुत्तञ्हि भगवता ‘‘इध ब्राह्मण एकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वय समापत्तिं समापज्जति, अपि ¶ च खो मातुगामस्स उच्छादनं न्हापनं परिमद्दनं सम्बाहनं सादियति, सो तदस्सादेति तं निकामेति, तेनचवित्तिं आपज्जति. इदम्पिखो ब्राह्मणब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पि. अयं वुच्चति ब्राह्मण अपरिसुद्धं ब्रह्मचरियं चरति. संयुत्तो मेथुनसंयोगेन न परिमुच्चति जातिया जरामरणेन…पे… न परिमुच्चति दुक्खस्माति वदामि. पुनच परं ब्राह्मण इधेकच्चो समणोवा…पे… पटिजानमानो. न हेव खो मातुगामेनसद्धिं द्वयंद्वयसमापत्तिं समापज्जति, न पि मातुगामस्स उच्छादनं…पे… सादियति, अपि च खो मातुगामेन सद्धिं संजग्घति संकीळति संकेळायति, सो तदस्सादेति…पे… दुक्खस्माति वदामि. पुनच परं ब्राह्मण इधेकच्चो समणो वा…पे… न हेव खो मातुगामेन सद्धिं समापज्जति. नपि मातुगामस्स उच्छादनं सादियति. नपि मातुगामेन सद्धिं संजग्घति संकीळति संकेळायति. अपिच खो मातुगामस्स चक्खुं उपनिज्झायति पेक्खति, सो तदस्सादेति…पे… दुक्खस्माति वदामि. पुनच परं ब्राह्मण इधेकच्चो समणोवा ब्राह्मणो वा…पे… न हेव खो मातुगामेन, न मातुगामस्स, नपि मातुगामेन पेक्खति. अपि च खो मातुगामस्स सद्दं सुणाति तिरोकुट्टंवा तिरोपाकारंवा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा, सो तदस्सादेति…पे… दुक्खस्माति वदामि. पुनच परं ब्राह्मण इधेकच्चो समणो वा ब्रह्मणो वा…पे… नहेव खो मातुगामेन, नपि मातुगामस्स, नपि मातुगामेन, नपि मातुगामस्स रोदन्तिया वा…पे… अपि च खो यानितानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि अनुस्सरति. सो तदस्सा देति…पे… दुक्खस्माति वदामि. पुनच परं ब्राह्मण इधेकच्चो समणो वा ब्रह्मणो वा…पे… न हेव खो मातुगामेन, नपि मातुगामस्स…पे… न पि यानि तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि अनुस्सरति, अपि च खो गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि सहितं समङ्गीभूतं परिचारयमानं, सो तदस्सादेति…पे… दुक्खस्माति वदामि. पुनच परं ब्राह्मण…पे… न हेव खो मातुगामेन…पे… नपि अनुस्सरति गहपतिं वा गहपतिपुत्तं वा परिचारयमानं, अपि च खो अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति इमिनाहं सीलेन वा वतेन वा तपेनवा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वाति, सो तदस्सादेति ¶ , तं निकामेति, तेन च वित्तिं आपज्जति. इदं खो ब्राह्मण ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पी’’ति एवं लाभादिहेतुकेन भेदेन च सत्तविधमेथुनसंयोगेन खण्डादिभावो सङ्गहितोति वेदितब्बो.
मातुघातके पन येन मनुस्सित्थिभूतापि अजनिका पोसा वनिका माता वा महामाता वा चूळमाता वा जनिकापि अमनुस्सित्थिभूता माता घातिता, तस्स पब्बज्जा न वारिता, न च अनन्तरिको होति. तिरच्छानित्थियोपि मनुस्सपुरिसमागम्म मनुस्सभूतं पुत्तं विजायन्ति कोन्तपुत्ता द्वेभातिकत्थेरा विय तेपि हि अण्डजायेव, तथा हि पेतलोके तिरच्छाने मनुस्से चाति इमेसु तीसु भूमीसु चतस्सो योनियो सम्भवन्ति. मनुस्सेसु पनेत्थ केचिदेव ओपपातिका होन्ति, सेय्यथापि महापदुमकुमारादयो. अण्डजापि कोन्त पुत्ता द्वेभातिकत्थेरा विय. वित्थारो पन सीहळवत्थुस्मिं ओलोकेतब्बो. एत्थ च कोन्ताति किन्नरी, तस्सा पुत्ता कोन्तपुत्ता, सा हि रञ्ञो असोकधम्मराजस्स काले वनचरकेन लभित्वा मनुस्ससंवासमागम्म द्वे पुत्ते विजायित्वा ‘‘इदानि दारके पहाय न गमिस्सती’’ति सञ्ञाय वनचरको तस्सा पोत्थं अदासि, सा पोत्थं लभित्वा पक्खन्दित्वा सकट्ठानमेव गता किन्नरियो हि पोत्थं विना पक्खन्दितुं न सक्कोन्ति, तेनेव तापसो ‘‘मा पोत्थं अस्सा अदासी’’ति आह. कम्मपच्चय उतुसमुट्ठानञ्हि तासं पोत्थं, रञ्ञो चक्कवत्तिस्स चक्करतनं विय, तथा हि चक्कवत्तिनो वेहासगमनादि पुञ्ञवतो इद्धिनाम, न तेन चक्करतनं वा हत्थिअस्सरतनं वा विना अत्तनो सभावेनेव गन्तुं सक्कोन्ति. तत्थ चक्करतनं रञ्ञो चक्कवत्तिस्स कम्मबलेन निब्बत्तत्ता समुद्दमज्झे जायमानम्पि कम्मपच्चयउतुसमुट्ठानं नाम. हत्थिअस्सरतनानि पन कम्मपच्चयकम्मसमुट्ठानानि नाम. पक्खीनं वेहासगमनादिका कम्मविपाकजा इद्धि. किन्नरियो पन पोत्थं विना अत्तनो सभावेन पक्खन्दितुं न सक्कोन्ति, तस्मा तासं पोत्थं कम्मपच्चयउतुसमुट्ठानन्ति दट्ठब्बं. केचि पन देवानं अलङ्कारा विय पटिसन्धिया सह आगतोति वदन्ति, न तं पच्चेतब्बं, अण्डजजलाबुजानं तथा असम्भवतो. केचिपि पवत्ति काले कतन्ति वदन्ति, तम्पि अयुत्तमेव, संसेदजापि पदुमगब्भेवा वेळुगब्भे ¶ वा निब्बत्ता पोक्खरसातिब्राह्मणपदुमवतीवेळुवतीदेवीआदयो विय. जलाबुजा पन पाकटायेव. येन सयं तिरच्छानभूतेन मनुस्सित्थिभूता माता घातिता, सोपि आनन्तरिको न होति तिरच्छानगतत्ता पनस्स पब्बज्जा पटिक्खित्ता, कम्मं पनस्स भारियं होति, आनन्तरियं आहच्च तिट्ठति. मनुस्सित्थियोपि तिरच्छानमागम्म गब्भं जनेन्ति, सेय्यथापि भूरिदत्तस्स माता इत्थियो हि अट्ठहि कारणेहि गब्भग्गहणं होति - अज्झाचारेन, कायसंसग्गेन, चोळग्गहणेन, असुचिपानेन, नाभिपरामसनेन, रूपदस्सनेन, सद्देन गन्धेनाति. तत्थ अज्झाचारेन सुदिन्नस्स पुराणदुतियिका गब्भं गण्हित्वा पच्छिमभविकं सुवण्णबिम्बसदिसं बीजकं नाम पुत्तं विजायि. कदाचि एकच्चा उतुसमये छन्दरागरत्ता पुरिसानं हत्थगाहवेणिगाहअङ्गपच्चङ्गपरामसनं सादियन्तियोपि गब्भं गण्हन्ति. एवं कायसंसग्गेन गब्भग्गहणं होति. उदायित्थेरस्स पन पुराणदुतियिका भिक्खुनी तं असुचिं एकदेसं मुखेन अग्गहेसि, एकदेसं चोळकेनेव सद्धिं अङ्गजाते पक्खिपि, सा तेन गब्भं गण्हि. एवं चोळग्गहणेन गब्भग्गहणं होति. मिगसिङ्गतापसस्स माता मिगी उतुसमये तापसस्स पस्सावट्ठानं आगन्त्वा ससम्भवं पिवि, सा तेन गब्भं गण्हित्वा मिगसिङ्गं नाम तापसदारकं विजायि. एवं असुचिपानेन गब्भग्गहणं होति. सामस्स पन बोधिसत्तस्स माता उतुसमये नाभिपरामसनेन गब्भं गण्हित्वा सामतापसदारकं विजायि, एवं मण्डब्यस्स च चण्डपज्जो तस्स च माता उतुसमये नाभिपरामसनवसेन, तत्थ च दिट्ठमङ्गलिकाय नाभिपरामसनेन मण्डब्यस्स निब्बत्ति अहोसि. चण्डपज्जोतस्स मातु नाभियं विच्छिको फरित्वा गतो, तेन चण्डपज्जोतस्स निब्बत्ति अहोसि. इधेकच्चा इत्थी उतुसमये पुरिससंसग्गं अलभमाना छन्दरागवसेन अन्तोगेहेगताव पुरिसं उपनिज्झायति, राजोरोधो विय, सा तेन गब्भं गण्हाति. एवं रूपदस्सनेन गब्भग्गहणं होति. बलाकासु पन पुरिसोनाम नत्थि, ता उतुसमये मेघसद्दं सुत्वा गब्भं गण्हन्ति. गावीएव वा कदाचि उसभगन्धेन गब्भं गण्हन्ति. एवं गन्धेन गब्भग्गहणं होति. एवं अट्ठहि कारणेहि इत्थियो गब्भं गण्हन्ति. एत्थ च पितुसदिसायेव ¶ पुत्ता होन्ति, तस्मा भूरिदत्तादयो धतरट्ठं नागराजानं पटिच्च नागायेव होन्ति. चण्डपज्जोतस्स पन विच्छिकं पटिच्च मनुस्सो जातो, सम्भवेन अजातत्ता. पितुघातकेपि एसेव नयो.
अरहन्तघातको पन अमनुस्स अरहन्तदेवतं वा मनुस्सजातियं वा अवसेसं अरियपुग्गलं घातेत्वा अनन्तरियो न होति, पब्बज्जापिस्स न वारिता, कम्मं पन बलवं होति. तिरच्छानो पन अमनुस्सअरहन्तम्पि घातेत्वा आनन्तरिको न होति, कम्मं पन भारियं तिरच्छानगतत्ता पनस्स पब्बज्जा वारिता. भिक्खुनिदूसकसङ्घभेदकानि पाकटायेव.
लोहितुप्पादको पन यो तथागतस्स अभेज्जकायताय परूपक्कमेन चम्मं छिन्दित्वा लोहितं पग्घरितुं न सक्कोति, सरीरस्स पन अन्तोयेव एकस्मिं ठाने लोहितं समोसरति, आघातेन पतुब्बनमानं सञ्चितं होति, तस्स बहु अपुञ्ञं पसवति, आनन्तरिको च होति, पब्बज्जापिस्स वारिता, सेय्यथापि देवदत्तो. यो पन जीवको विय रोगवूपसमनत्थं फालेत्वा पूतिमंसञ्च लोहितञ्च नीहरित्वा फासुं करोति, अयं लोहितुप्पादको न होति, बहुपुञ्ञं पसवति ब्रह्मपुञ्ञं पसवति, सेय्यथापि जीवकोकोमारभच्चो.
उब्भतोब्यञ्जनको पन इत्थि-पुरिसवसेन दुविधो तत्थ इत्थिउभतोब्यञ्जनकस्स इत्थिनिमित्तं पाकटं, पुरिसनिमित्तं पटिच्छन्नं. पुरिसउभतोब्यञ्जनकस्स पुरिसनिमित्तं पाकटं, इत्थिनिमित्तं पटिच्छन्नं. इत्थिउभतोब्यञ्जनकस्स इत्थीसु पुरिसत्तं करोन्तस्स इत्थिनिमित्तं पटिच्छन्नं होति, पुरिसनिमित्तं पाकटं होति. पुरिसउभतोब्यञ्जनकस्स पुरिसानं इत्थिभावं उपगच्छन्तस्स पुरिसनिमित्तं पटिच्छन्नं होति, इत्थिनिमित्तं पाकटं. इत्थिउभतोब्यञ्जनको सयञ्च गब्भं गण्हाति, परञ्च गण्हापेति. पुरिस उभतो ब्यञ्जनको पन सयं न गण्हाति, परं गण्हापेति. इदमेव तेसं नानाकरणं. उभतोब्यञ्जनन्ति चेत्थ ‘‘ब्यञ्जनन्ति निमित्तं. उभतो ब्यञ्जनं अस्स अत्थीति विग्गहेन ‘‘उभतोब्यञ्ज’’न्ति वक्खथ, एकस्स द्वे इन्द्रियानि होन्ति, अथ एकमेवाति. एकमेव न द्वे, ‘‘यस्स इत्थिन्द्रियं उप्पज्जति, तस्स पुरिसिन्द्रियं उप्पज्जतीति नो. यस्स वा पन पुरिसिन्द्रियं ¶ उप्पज्जति, तस्स इत्थिन्द्रियं उप्पज्जतीति नोति एकस्मिं सन्ताने इन्द्रिय द्वयस्स पटिसेवितत्ता. तञ्च खो इत्थिउभतोब्यञ्जनकस्स इत्थिन्द्रियं, पुरिसउभतोब्यञ्जनकस्स पुरिसिन्द्रियमेवाति. यदि एकमेव इन्द्रियं, एवं उभतोब्यञ्जनकभावो कथं सिया. इन्द्रियं ब्यञ्जनकारणन्ति वुत्तं, तञ्च तस्स नत्थीति. वुच्चते न इत्थिन्द्रियं पुरिसब्यञ्जनस्स कारणं, तथा पुरिसिन्द्रियम्पि इत्थिब्यञ्जनकस्स, कस्मा सदा अभावतोति, तथा हि इत्थि उभतोब्यञ्जनकस्स यदा इत्थिया रत्तं होति, तदा पुरिसब्यञ्जनं पाकटं होति, इत्थिब्यञ्जनं पटिच्छन्नं तथा पुरिसउभतोब्यञ्जनकस्सपि. यदि तेसं इन्द्रियद्वयं ब्यञ्जनानं कारणं भवेय्य, सदा ब्यञ्जन द्वयं एकतो तिट्ठेय्य न पन तिट्ठति, तस्मा एकमेव इन्द्रियन्ति निट्ठमेत्थाव गन्तब्बं. ब्यञ्जनकारणं इन्द्रियं पहाय रागचित्तमेवेत्थ ब्यञ्जनद्वयस्स कारणन्ति दट्ठब्बं, तस्मा इत्थिउभतोब्यञ्जनको सयम्पि गब्भं गण्हाति, परम्पि गण्हापेति, पुरिसउभतोब्यञ्जनको परं गण्हापेति, सयं पन न गण्हाति, इत्थिन्द्रियसमङ्गिस्सेव गब्भसम्भवतोति. कुरुन्दियं पन ‘‘यदि पटिसन्धियं पुरिसलिङ्गं, पवत्ते इत्थिलिङ्गं निब्बत्तति, यदि पटिसन्धियं इत्थिलिङ्गं, पवत्ते पुरिसलिङ्गं निब्बती’’ति पटिसन्धियं लिङ्गसम्भवो वुत्तो, सो अयुत्तोव. कस्मा, पवत्तियंयेव इत्थिलिङ्गादीनि समुट्ठहन्ति. पटिसन्धियमेव समुट्ठाति, न लिङ्गादीनि. इन्द्रियमेव लिङ्गन्ति न सक्का वत्तुं, इन्द्रियलिङ्गानं भिन्नसभावत्ता, यथा च बीजे सति रुक्खो सम्भवति, नासति, एवमेव इन्द्रिये सति लिङ्गादीनि सम्भवन्ति बीजसदिसञ्हि इन्द्रियं, रुक्खसदिसानि लिङ्गादीनि एवमेव तेसु पुग्गलेसु पण्डकादयो एकादसपुग्गला तस्मिं येव भवे नियामं ओक्कमितुं न अरहन्ति, तस्मा अभब्बा नाम. ऊनवीसति अन्तिमवत्थुअज्झापन्नपुब्बा द्वे उपसम्पदाय अवत्थुमत्तमेव, उपनिस्सये सति तस्मिंयेव भवे नियामं ओक्कमितुं अरहन्ति, तस्मा भब्बानाम होन्ति.
वत्थुसम्पत्तिकथा निट्ठिता.
ञत्तिसम्पत्ति नाम.
‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहितं;
सम्बन्धं ववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति.
एवं ¶ वुत्तं दसविधं ब्यञ्जनं अपेक्खित्वा वा एवं असक्कोन्तेनापि सिथिलधनित विमुत्तनिग्गहितवसेन वुत्तानि ब्यञ्जनानि अकोपेत्वा वा दुरुत्तं वा अकत्वा वुत्तं ञत्तिसम्पत्ति नाम. ञत्तिविपत्ति नाम सब्बसो ञत्तिं अट्ठपेत्वा वा वत्थुसङ्घपुग्गलञत्तीनं अपरामसनानि पच्छा ञत्तिट्ठपनञ्चाति इमे ताव पञ्च ञत्तिदोसा. तत्थ अयं इत्थनामोति उपसम्पदापेक्खस्स अपि अकित्तनं वत्थुअपरामसनं नाम. सुणातु मे भन्ते सङ्घोति एत्थ सुणातु मे भन्तेति वत्वा सङ्घोति अभणनं सङ्घअपरामसनं नाम. इत्थन्नामस्स उपसम्पदापेक्खोति उपज्झायस्स अकित्तनं पुग्गलअपरामसनं नाम. सब्बेन सब्बं ञत्तिया अनुच्चारणं ञत्तिअपरामसनं नाम. पठमं कम्मवाचं निट्ठापेत्वा एसा ञत्तीति वत्वा खमति सङ्घस्साति एवं ञत्ति कित्तनं पच्छा ञत्तिट्ठपनं नाम. इति इमे पञ्च ञत्तिदोसा ञत्तिविपत्ति नाम. इमेहि दोसेहि विमुत्ताय ञत्तिया सम्पन्नं ञत्तिसम्पत्ति नाम.
ञत्तिसम्पत्तिकथा निट्ठिता.
अनुसावनसम्पत्ति नाम वत्थु सङ्घपुग्गलानं अपरामसनानि, सावनाय हापनं, अकाले सावनन्ति इमे पञ्च अनुसावनदोसे वज्जेत्वा कथनं अनुसावनसम्पत्ति नाम. तत्थ वत्थादीनं अपरामसनानि ञत्तियं वुत्तसदिसानेव. तीसु पन अनुसावनासु यत्थ कत्थचि एतेसं अपरामसनं अपरामसनमेव. सब्बेन सब्बं पन कम्मवाचं अवत्वा चतुक्खत्तुं ञत्तिकित्तनमेव वा कम्मवाचब्भन्तरेपि चत्तारि ब्यञ्जनानि कोपेत्वा वा अक्खरस्स वा पदस्स वा दुरुच्चारणं वा कत्वा सावनं सावनाय हापनं नाम, तथा हि सिथिलधनितविमुत्तनिग्गहितवसेन चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं कोपेन्ति. तत्थ ‘‘सुणातु मे ति सिथिले वत्तब्बे सुणाथु मे’’ति वचनं सिथिले धनितं नाम. ‘‘भन्ते’’ति वत्तब्बे भन्तेति वचनं धनिते सिथिलं नाम. ‘‘सुणातु एसा ञत्ती’’ति वत्तब्बे ‘‘सुणन्तु एसं ञत्ती’’ति वचनं विमुत्ते निग्गहितं नाम. ‘‘पत्तकल्ल’’न्ति वत्तब्बे ‘‘पत्तकल्ला’’ति वचनं निग्गहिते विमुत्तं नाम. एवं इमानि चत्तारि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्ति. इमानि चत्तारि अकोपेत्वा वदन्तेनापि अञ्ञस्मिं अक्खरे ¶ वत्तब्बे अञ्ञं अक्खरं वदन्तो दुरुत्तं करोति नाम. इतरेसु दीघरस्सादीसु छसु ठानेसु दीघट्ठाने दीघं, रस्सट्ठाने रस्समेवाति एवं यथाठाने तं तदेव अक्खरं भासन्तेन अनुक्कमागतं पवेणिं अविनासेत्वा कम्मवाचा कातब्बा. सचे पन एवं अकत्वा दीघे वत्तब्बे रस्सं, रस्से वत्तब्बे दीघं वदति, तथा गरुके वत्तब्बे लहुकं, लहुके वत्तब्बे गरुकं वदति. सम्बन्धे वा वत्तब्बे ववत्थितं, ववत्थिते वा वत्तब्बे सम्बन्धं वदति, एवम्पि कम्मवाचा न कुप्पति. इमानि छ ब्यञ्जनानि कम्मं न कोपेन्ति. इदमेव आचरियानं समानकथा. अपरे पन इदानि ब्यञ्जनानि अन्तोकम्मवाचाय कम्मं दूसेन्तीति वदन्ति, एवं सति अनुपसम्पन्नाव बहुतरा भवेय्युं, वीमंसित्वा पन गहेतब्बं. सुट्ठुतरा वा कम्मवाचा सिक्खितब्बा. सावनाय अनोकासे पठमं ञत्तिं अट्ठपेत्वा अनुसावनं अकाले सावनं नाम. इति इमेहि दोसेहि विमुत्ताय अनुसावनाय सम्पन्नं अनुसावनसम्पत्तिसम्पन्नं नाम. यदि पत्तचीवररहितं पुग्गलं उपसम्पादेति, ‘‘परिपुण्णस्स पत्तचीवर’’न्ति अनुसावनाय कतत्ता कम्मकोपो न होति, कारकसङ्घो पन सातिसारो तेनेवाह विमतिविनोदनियम्पि पत्तचीवरानं अभावेपि’परिपुण्णस्स पत्तचीवर’न्ति कम्मवाचाय सावितत्ता कम्मकोपं अवत्वा दुक्कटमेव वुत्तन्ति. सचे अनुपज्झायको उपसम्पादेति, ‘‘इत्थन्नामस्स उपसम्पदापेक्खो, इत्थन्नामेन उपज्झायेना’’ति वा उपज्झायं सावेति, सूपसम्पन्नोव होति. उपज्झायं न सावेति नुपसम्पन्नो. वक्खति हि विमतिविनोदनियं ‘‘कम्मं न कुप्पतीति इदं उपज्झायाभावेपि इत्थन्नामस्स उपसम्पदापेक्खो इत्थन्नामेन उपज्झायेना’’ति मतस्स वा विब्भमन्तस्स वा पुराणउपज्झायस्स वा यस्स कस्सचि अविज्जमानस्सापि नामेन सब्बत्थ उपज्झायकित्तनस्स कतत्ता वुत्तं. यदि हि उपज्झायकित्तनं न करेय्य,’पुग्गलं न परामसती’ति वुत्तकम्मविपत्तिएव सिया, तेनेव पाळियं ‘‘अनुपज्झायकन्ति वुत्त’’न्ति. सचे सङ्घुपज्झायेन गणुपज्झायेन उपसम्पादेति, कारकसङ्घो सातिसारो, कम्मं पन न कुप्पति, वक्खति हि विमतिविनोदनियं ‘‘सङ्घेन उपज्झायेना’’ति अयं इत्थन्नामो सङ्घस्स उपसम्पदापेक्खो, इत्थन्नामो सङ्घं उपसम्पदं याचति. सङ्घेन उपज्झायेना’’ति एवं कम्मवाचाय सङ्घमेव उपज्झायं कित्तेत्वाति अत्थो. एवं’गणेन उपज्झायेना’ति एत्थापि अयं इत्थन्नामोगणस्स उपसम्पदापेक्खो’ति आदिना योजना वेदितब्बा. एवं वुत्तेपि कम्मं न कुप्पति एव, दुक्कटस्सेव वुत्तत्ता, अञ्ञथा सो च पुग्गलो अनुपसम्पन्नोति वदेय्या’ति. सचे पण्डकादिना अनुपसम्पन्नकेन उपज्झायेन उपसम्पादेति, ते वज्जेत्वा पञ्चवग्गादिगणो हत्थपासं अविजहित्वा पूरति, कम्मं न कुप्पति, कारकसङ्घो पन सातिसारो तेन वुत्तं विमतिविनोदनियं ‘‘पण्डकादीहि उपज्झायेहि करियमानेसु पण्डकादिकेन विनाव पञ्चवग्गादिगणो पूरति, कम्मं न कुप्पति. इतरथा कुप्पती’’ति. सचे चत्तारो आचरिया एकतो अनुसावेन्ति, एत्थ पन कथन्ति वुच्चते, सब्बअट्ठकथासु द्वीहि वा तीहि वा आचरियेहि विसुं विसुं एकेन एकस्साति एकप्पहारेनेव द्वे तिस्सो वा कम्मवाचा कातब्बा. सचे पन नानाचरिया नानुपज्झाया होन्ति, तिस्सत्थेरो सुमनत्थेरस्स सद्धिविहारिकं, सुमनत्थेरो तिस्सत्थेरस्स सद्धिविहारिकं अनुसावेति, गणपूरका होन्ति वट्टति. सचे पन नानुपज्झाया होन्ति, एको आचरियो होति, नत्वेव’नानुपज्झायेना’ति पटिक्खित्तत्ता न वट्टतीति एत्तकमेव वुत्तं. चतुन्नं पन जनानं विचारणकथाय नापि कम्मविपत्तिछाया दिस्सति, तथापि न कत्तब्बमेव, सब्बअट्ठकथासु अविचारितत्ता. सचे वत्थालङ्कारादिसहितपरूळ्हकेसमस्सुं उपसम्पादेति, सूपसम्पन्नोव होति, पच्छा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेतुं वट्टति तेरसवत्थुविमुत्तत्ता सम्पत्ति येवेत्थपमाणत्ता च.
अनुसावनसम्पत्तिकथा निट्ठिता.
इदानि सीमविसोधनिं नाम, नानागन्थसमाहन्ति इमिस्सा गाथाय संवण्णनाक्कमो अनुप्पत्तो.
पञ्ञाव सब्बञेय्येसु, दया यस्स महेसिनो;
अनन्तेसुपि सत्तेसु, पवत्तित्थ यथारुचि.
ताय उस्साहितो सत्था, भिक्खूनं हितकारणं;
यं सीमं अनुजानाति, तत्थ पञ्हो पवत्तति.
द्वेळ्हका ¶ संसया होन्ति, देसे सब्बत्थ भिक्खवो;
गन्थापि विसमा होन्ति, अत्तनोमतिकारणा.
यदि मे ईदिसं वादं, सुत्वावुपेक्खको भवे;
पब्बज्जा निप्फला मय्हं, वरे सम्बुद्धसासने;
गम्भीरो निपुणो अत्थो, सब्बञ्ञुजिनगोचरो.
सारिपुत्तो महापञ्ञो, थेरस्सपि अविसयो;
कथं त्वं सक्कुणेय्यासि, सब्बञ्ञुजिनगोचरे;
इति मे उपवदेय्युं, धरतेव महामुनि.
पालिफुल्लो महासालो, उच्चो मेरुनगूपमो;
परिनिब्बानकालम्हि, सम्बुद्धो इच्चमब्रवि.
मा त्वं आनन्द रोदसि, मा त्वं आनन्द सोचसि;
अहमेकोव निब्बायि, धरन्तेव बहू बुद्धा.
सम्बुद्धा चतुरासीति, सहस्सानि इमानि ते;
ओवदिस्सन्ति त्वं भिक्खु, कतपुञ्ञोसि होहिसि.
वरे साट्ठकथे पाळि, ठिते सब्बञ्ञुगोचरे;
निब्बुतोपि सम्बुद्धो, असुञ्ञोव पजं इमं.
एवाहं चिन्तयित्वान, रत्तिदिवं अतन्दितो;
धरन्तेयेव सम्बुद्धे, भिन्नवादो अविसयो.
तं वादं भिन्दयित्वान, जहित्वा वत्तनोमतिं;
विस्सज्जिस्समहं दानि, चिरं सद्धम्मसुद्धियाति.
तत्थ सीमविसोधनि'न्ति सीमविपत्तिजहनं सीमविपत्तिं पहाय सम्पत्तिलक्खणप्पकासकं पकरणं करिस्सन्ति अत्थो. तत्थ सीमाति पन्नरसविधा सीमा. कतमे पन्नरस. खण्डसीमा, उपचारसीमा, समानसंवाससीमा, अविप्पवाससीमा, लाभसीमा, गामसीमा, निगमसीमा, नगरसीमा, अब्भन्तरसीमा, उदकुक्खेपसीमा, जनपदसीमा, रट्ठसीमा, रज्जसीमा, दीपसीमा, चक्कवाळसीमा’ति. तत्थ खण्डसीमा नाम पब्बज्जुपसम्पदादीनं सङ्घकम्मानं सुखकरणत्थं महासीमाय वा गामखेत्ते वा खण्डित्वा परिच्छिन्दित्वा सम्मता. तस्सावित्थारो ''पठमं निमित्ता कित्तेतब्बा''ति आदिना द्वासत्ततिप्पभेदाय समन्तपासादिकाय विनयट्ठकथाय महावग्गे वुत्तो, इध वुत्तोपि तथेव वुत्तो भवेय्य, तस्मा न ¶ वक्खाम, दुविञ्ञेय्यट्ठानमेव किञ्चिठानं नीहरित्वा पाकटं करिस्साम. तत्थ सचे पन हेट्ठा उपरिमस्स सीमापरिच्छेदस्स परतो अन्तो लेणं होति, बहि सीमा न ओतरति. अथापि उपरिमस्स सीमापरिच्छेदस्स ओरतो बहि लेणं होति, अन्तोसीमा न ओतरतीति इमे द्वे एकत्था ब्यञ्जनमेव नानं. अयञ्हेत्थत्थोउपरिमस्स सीमापरिच्छेदस्स ओरिमभागतो हेट्ठा पब्बतपादे उमङ्गसण्ठानेन पब्बतपस्से विज्झित्वा लेणं होति, सीमापरिच्छेदस्स परतो लेणे च लेणस्स बहिभूते हेट्ठा पब्बते च भूमिभागे सीमा न ओतरति, लेणस्स उपरियेव सीमा होतीति. तस्स उपरिमस्स सीमापरिच्छेदस्स ओरिमभागतो बहिभूते हेट्ठा पब्बतपादे उमङ्गसण्ठानेन विज्झित्वा पब्बतपस्से लेणं अथापि होति, लेणे च लेणस्स परभूते हेट्ठा पब्बते च भूमिभागे सीमा न ओतरति, लेणस्स उपरिभागे व सीमा होतीति. एसा च विचारणा विमतिविनोदनियम्पि कता. अन्तो ति पब्बतस्स अन्तो, पब्बतमूलेति अत्थो. तमेव अन्तोसद्दं सीमापरिच्छेदेन विसेसेतुं ‘‘उपरिमस्स सीमापरिच्छेदस्स परतो’’ति वुत्तं. पब्बतपादं पन अपेक्खित्वा ‘‘ओरतो’’ति वत्तब्बेपि सीमानिस्सयं पब्बतग्गं सन्धाय ‘‘परतो’’ति वुत्तन्ति दट्ठब्बं तेनेव बहिलेणन्ति एत्थ बहिसद्दं विसेसेन्तो ‘‘उपरिमस्स सीमापरिच्छेदस्स ओरतो’’ति आह. बहि सीमा न ओतरतीति एत्थ बही ति पब्बतपादेलेणं सन्धाय वुत्तं. लेणस्स बहिभूते उपरि सीमापरिच्छेदस्स हेट्ठाभागे सीमा न ओतरतीति अत्थो. अन्तोसीमाति लेणस्स च पब्बतपादस्स च अन्तो अत्तनो ओतरणारहट्ठाने न ओतरतीति अत्थो. बहि सीमा न ओतरतीति अत्थो, सीमा न ओतरती ति चेत्थ अत्तनो ओतरणारहट्ठाने लेणभावेन सीमा सब्बथा ‘‘अनोतरणमेव दस्सितन्ति गहेतब्बं. तत्थ पि अनोतरणन्ति उपरिएव सीमा होती’’ति विमतिविनोदनी. केचि पन वेळुसुसिरो विय सुसिरमेव लेणन्ति वदन्ति, तं अयुत्तं.
उपचारसीमा नाम गामारञ्ञनिगमादिवसा याव ब्रह्मलोका तेसं तेसं सत्तानं निवासगेहस्स वा देवविमानकप्परुक्खादीनं वा उपचारारहट्ठानमेव उपचारसीमा ते इध नाधिप्पेता, भिक्खूनं अविसयताय ¶ . यं पन पदेसं परिच्छिन्दित्वा परिवेणं कत्वा पाकारादिपरिक्खित्तं वा कत्वा अपरिक्खित्तेपि उपचारारहट्ठानं परिच्छिन्दित्वा वा यस्मिं पदेसे भिक्खू वसन्ति, अयमेव उपचारसीमाति अधिप्पेता. भिक्खूनं वस्सूपगमनकथिनत्थारकरणट्ठानत्ता, तथा हि ‘‘कथिनत्थतसीमाय’’न्ति उपचारसीमं सन्धाय वुत्तं, खन्धसीमाय तत्रुप्पादाभावतोति तीसुपि गण्ठिपदेसु वुत्तं. तत्रुप्पादेना भतन्ति विहारसन्तकेन खेत्तवत्थुआदिना आभतं किञ्चि सङ्घिकं चीवरं उप्पज्जति, तं तेसं कथिनत्थारकभिक्खूनं येव भविस्सतीति योजना कातब्बा. खेत्तवत्थुआदिना ति एत्थ आदिसद्देन मतकचीवरं वा होतु संघं उद्दिस्स दिन्नं वा सङ्घिकेन वा ति महाअट्ठकथायं वुत्तं. तस्मिं उपचारसीमे पवत्तचीवरं सब्बं सङ्गण्हाति, तेनेव ‘‘तेन खो पन समयेन अञ्ञतरेन उपासकेन सङ्घं उद्दिस्स विहारो कारितो होति, सो तस्स विहारस्स कते उभतोसङ्घस्स अकालचीवरं दातुकामो होति. तेन खो पन समयेन उभतोसङ्घस्स कथिनं अत्थतं होति. अथ खो सो उपासको सङ्घं उपसङ्कमित्वा कथिनुद्धारं याची’’ति इमस्मिं वत्थुस्मिं आनिसंसपसम्भनत्थं कथिनुद्धारं भगवता पञ्ञत्तं, तेनेव थुल्लनन्दा भिक्खुनी आनिसंसं अप्पटिप्पस्सम्भेन्ता चीवरं अम्हाकं भविस्सतीति कथिनुद्धारं पटिबाहि, तस्मा कथिनत्थतसीमायं अनुद्धटे कथिने याव फग्गुणपुण्णमा पञ्च मासा एत्थन्तरे मतकचीवरं वा होतु चातुद्दिसं सङ्घं उद्दिस्स मतानं ञातिजनानं वा, भिक्खापञ्ञत्तिया वा विहारमहादिकिच्चेन वा येनकेनचि आकारेन सङ्घिकं चीवरं दिन्नं होति, तं सब्बं तेसं कथिनत्थारकभिक्खूनंयेव होति. छिन्नवस्सानं वा पच्छिमिकाय उपगतानं वा तत्थ सम्पत्तानं सीमट्ठकभिक्खूनं वा न होति. अजानित्वा चे गण्हन्ति दातब्बमेव. यदि तं चीवरं तण्डुलादिखादनीयभोजनं करोति, इतरेसम्पि होतियेव. कस्माति चे आनिसंस विगतत्ता. तेनेव गणपूरणवसेन सम्पत्तानं छिन्नं वस्सानं वा पच्छिमिकाय उपगतानं वा अञ्ञस्मिं विहारे वुत्थवस्सनं वा खादनीयभोजनीयादीनि पापुणन्ति. कथिनत्थतसाटकस्स दानकम्मवाचा पन खण्डसीमायमेव वट्टसि. तस्मिं विहारे असति अञ्ञविहारे बद्धसीमाय वा उदकुक्खेपसीमादीसु वा कातब्बमेव.
कस्माति चे ¶ , तस्मिं विहारे पुरिमिकाय उपगता कथिनत्थारकुसला न होन्ति. अत्थारकुसला खन्धकभाणकत्थेरा परियेसित्वा आनेतब्बा. कम्मवाचं सावेत्वा कथिनं अत्थरापेत्वा दानञ्च भुञ्जित्वा गमिस्सन्ति, आनिसंसो पन इतरेसं वहोती’ति. अञ्ञसीमट्ठकभिक्खूनम्पि कम्मवाच सावनस्स अट्ठकथायं वुत्तत्ता. छिन्नवस्सावा पच्छिमिकाय उपगता वा अञ्ञस्मिं विहारे वुत्थवस्सापि वा पुरिमिकाय उपगतानं गणपूरणमत्तमेव लभन्ति, आनिसंसो इतरेसंयेव होति. सचेपि ते छिन्नवस्सादयो अनुमोदेन्ति, भिन्नो कथिनत्थारो, इदं अट्ठकथायं विचारितं. अपरे पन ‘‘कथिनत्थतसीमन्ति उपचारसीमं सन्धाय वुत्त’’न्ति वुत्तत्ता उपचारसीमायमेव कथिननत्थारक ञत्तिं करोन्ति, तं अयुत्तं, सोधेतुं दुक्करत्ता. तथा हि उपचारसीमायमेव पविट्ठगामसीमायं तत्थ ओतिण्णे भिक्खू तत्थ पासानयनं वा बहिसीमकरणं वा को सक्खिस्सति. ‘‘कथिनत्थतसीमाय’’न्ति इमिनापिपदेन कथिनत्थतभावोयेव वुत्तो, न कथिनत्थतसाटकस्स दानकम्मवाचा, सा च विचारणा कम्मचतुक्केन दीपेतब्बा. तत्थ अपलोकनकम्मं ञत्तिकम्मं ञत्तिदुतियकम्मं ञत्तिचतुत्थकम्मन्ति. तत्थ अपलोकनकम्मं नाम सीमट्ठकसङ्घं सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतिया सङ्घं कित्तेत्वा ‘‘रुच्चति सङ्घस्सा’’ति तिक्खुत्तुं अनुसावेत्वा कत्तब्बं वुच्चति. ञत्तिकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया कत्तब्बं कम्मं. ञत्तिदुतियकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया एकाय च अनुसावनायाति एवं ञत्तिदुतियाय अनुसावनाय कत्तब्बं कम्मं. ञत्तिचतुत्थकम्मं नाम वुत्तनयेनेव समग्गस्स सङ्घस्स अनुमतिया एकाय ञत्तिया तीहि च अनुसावनाहीति एवं ञत्तिचतुत्थाहि तीहि अनुसावनाहि कत्तब्बं कम्मं. तत्थ अपलोकनकम्मं फलभाजनकालादीसु लहुककम्मेयेव लब्भति. कथिनत्थतसाटकदानेपि अनत्थतेयेव कथिने ततो बहुआनिसंसचीवरसाटकं लभित्वा तेनेव साटकेन अत्थरितब्बा, पुन कम्मवाचाय दानकिच्चं नत्थि अपलोकनकम्मेन सङ्घस्स अनुमतिया दातब्बं. कथिनत्थतसाटकदानकम्मवाचा एका चे वट्टति. पुन कम्म वाचायकिच्चं ¶ नत्थि. ञत्तिकम्मं पन धम्मसङ्गाहककाले महाकस्सपत्थेरादीहि अत्तनाव अत्तानं सम्मन्ननकाले लहुककम्मेयेव लब्भति. ञत्तिदुतियकम्मं पन सीमासम्मुति, सीमासमूहनं, कथिनदानं, कथिनुद्धारो, कुटिवत्थुदेसना, विहारवत्थुदेसनाति इमानि छ गरुकम्मानि अपलोकेत्वा कातुं न वट्टति. ञत्तिदुतियकम्मवाचं सावेत्वाव कातब्बं. इतो परेसु चीवरविप्पवाससम्मुतिआदीसु ञत्तिदुतियकम्मेसु अपलोकेत्वापि कातब्बं, लहुककम्मत्ता. ञत्तिचतुत्थकम्मं पन इदानि उपसम्पदाकम्मं इदानि चत्तारि कम्मानि बद्धसीमाय वा, तस्मिं असति उदकुक्खेपसीमाय वा सोधेतुं असक्कोन्ते सति अबद्धसीमाय वा कातब्बमेव. अपरे एवं वदन्ति ‘‘कुटिवत्थुकारविहारवत्थुकारकाले तानि कुटिविहारवत्थूनि कथं सीमट्ठा कातुं सक्खिस्सन्ति, तस्मा तत्थ तत्थेव कुटिविहारकरणट्ठानेयेव कातब्ब’’न्ति, तं तेसं वचनमत्तमेव, न सारतो पच्चेतब्बं. वत्थुपरामसनमेवेत्थ पमाणं, तथा हि सङ्घकुटिवत्थुं ओलोकेन्तं याचतित्यादिना वत्थुपरामसनं कत्वा हेट्ठा वत्थुञत्तिदोसे च विपत्ति लक्खणे च वज्जेत्वा ञत्तिदुतियकम्मेन सम्मतभिक्खूहि तत्थ कुटिविहारट्ठानं गन्त्वा ओलोकेतब्बं तेनेव पाळियं ‘‘तेहि सम्मतेहि भिक्खूहि तत्थ गन्त्वा कुटिवत्थु ओलोकेतब्ब’’न्ति वुत्तं. अञ्ञथा पत्तचीवरविरहितं पुग्गलं वा अनुपज्झायकं वा कत्वा उपसम्पादेन्तेहि ‘‘परिपुण्णस्स पत्तचीवर’’न्ति वा ‘‘इत्थन्नामस्स उपसम्पदापेक्खो, इत्थन्नामेन उपज्झायेना’’ति कम्मवाचाय सावितेपि कम्मस्स असिज्झनं भवेय्य. अपरे एवं वदन्ति ‘‘सीमासम्मुतिकाले पन कतं, तथा हि सीमासम्मुतिकाले भिक्खू तस्मिं येव ठाने ठत्वा कम्मवाचं सावेन्ति, तस्मिम्पि ठाने अबद्धसीमाव होति. यदि बद्धसीमा भवेय्य, सीमज्झोत्थरणं वा सीमसम्भेदो वा सिया’’ति. सच्चं, तथापि तं सीमासम्मुतिट्ठानं भुजिस्सं कत्वा सीमसम्मुतिकम्मस्सकतत्ता विसुंगामे सम्मतानं भिक्खूनं गामसीमे ठिता भिक्खू कम्मं कोपेतुं न सक्कोन्ति. यदि सीमसम्मुतिट्ठानं भुजिस्सं कत्वाव सीमं सम्मन्नेय्य, कथं भगवतो धरमानकाले छब्बग्गिया भिक्खु यथासुखं सीमं सम्मन्निस्सन्तीति न पनेवं दट्ठब्बं तथा हि वासाखा मिगारमातापि नवकोटीहि भूमिं गण्हित्वा पुब्बारामं नाम महा विहारं ¶ कारेसि, तथा अनाथपिण्डिको कहापणसन्थतेन जेतस्स राजकुमारस्स उय्यानट्ठानं किणापेत्वा गण्हित्वा जेतवनं नाम महाविहारं कारेसि एवं पुञ्ञकामा परिवेणं कत्वा विहारं करोन्ति तस्मा छब्बग्गिया भिक्खू यथासुखं सीमं बन्धन्तीति दट्ठब्बन्ति. अयं उपचारसीमाय विचारणा.
समानसंवाससीमा नाम दिट्ठिसीलसामञ्ञसङ्घातसङ्खातेहि भिक्खुगणेहि उपोसथादिसङ्घकम्मेन समानं एकीभावं हुत्वा वसितुं सम्मता सीमा. अविप्पवाससीमा नाम तिचीवरेन विप्पवसितुं सम्मता सीमा, एता द्वेसीमा तियोजनपरमतायपि सम्भवतो महासीमा तिपि नामं लभन्ति, तासं विचारणा महाअट्ठकथायं सब्बसो परिपुण्णं कत्वा वुत्ता, तस्मा इध न वक्खाम वुच्चमानम्पि अविसेसेत्वा वुत्तं भवेय्य, तस्मा न वक्खाम.
लाभसीमा नाम यं गामं वा निगमं वा पोक्खरणीतळाकवनादिकं वा यं यं पदेसं सङ्घस्स चतुच्चप्पयत्थाय राजराजमहामत्तेहि परिच्छिन्दित्वा ठपिता, एसा लाभसीमा नाम. नेव सम्मासम्बुद्धेन अनुञ्ञाता, न धम्मसङ्गहकत्थेरेहि ठपिता, अपि च खो लाभदायकेहि ठपिताव. मातिकाट्ठकथाय लीनत्थप्पकासनियम्पि लाभसीमाति यं राजराजमहामत्तादयो विहारं कारेत्वा गावुतं वा अड्ढयोजनं वा योजनं वा समन्ता परिच्छिन्दित्वा ‘‘अयं अम्हाकं विहारस्स लाभसीमा, यं एत्थन्तरे उप्पज्जति, तं सब्बं अम्हाकं विहारस्स देमा’’ति ठपेन्ति, अयं लाभसीमा नामा’ति वुत्तं. इमस्मिं लाभसीमाधिकारे रञ्ञो महाचेतियदायकस्स दिवङ्गतकालतो एकस्मिं संवच्छरे अतीते तस्स जेट्ठपुत्तस्स धम्मरञ्ञो काले ईदिसं पुञ्ञं भूतपुब्बं. यदि हि राजराजमहामत्तादीसु यो कोचि यस्स विहारस्स यानि तळाकखेत्तवत्थादीनि दत्वा तं सहितविहारं पुग्गलस्स देति, एवं सति किं तस्स पुग्गलस्स तं सहितविहारं पुग्गलिकभावेन पटिग्गहेतुं वट्टति, उदाहु सङ्घिकभावेनेवाति तळाकखेत्तवत्थादिविरहितो पन केवलो पुग्गलिकविहारो अञ्ञेसं दम्मीति अदत्वा पुग्गले मते सङ्घिको होति, उदाहु पुग्गलिकोयेवाति. तत्रायं विस्सज्जना, यदि हि राजराजमहामत्तादीसु योकोचि विहारस्स तळाकखेत्तावत्थादीनि ¶ देति, एवं सति पटिक्खिपितुं न वट्टतीतिदट्ठब्बं तेन वुत्तं विनयट्ठकथायं ‘‘इमं तळाकं, इमं खेत्तं, इमं वत्थुं विहारस्स देमाति वुत्ते पटिक्खिपितुं न लब्भती’’ति. ‘‘पासादस्स दासिं, दासं, खेत्तं, वत्थुं, गोमहिंसं देमाति वदन्ति, पाटेक्कं गहणकिच्चं नत्थि, पासादे पटिग्गहिते पटिग्गहितमेव होती’’ति च. विनयविनिच्छयपकरणे च.
‘‘खेत्तवत्थुतळाकं वा, देम गोअजिकादिकं;
विहारस्साति वुत्तेपि, निसेधेतुं न वट्टती’’ति.
खुद्दसिक्खापकरणे च ‘‘खेत्तादीनि विहारस्स, वुत्ते दम्मीति वट्टती’’ति वुत्तं. ‘‘विहारस्स देमा’’ति चेत्थ सङ्घिकविहारस्सेव, न पुग्गलिकविहारस्साति दट्ठब्बं, तथा हि वुत्तं विमतिविनोदनियं विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तन्ति. ‘‘पासादस्सा’’ति च सामञ्ञेन वुत्तेपि ‘‘तेन खो पन समयेन विसाखा मिगारमाता सङ्घस्स अत्थाय साळिन्दं पासादं कारापेतुकामो होति हत्थिनखक’’न्ति इमस्मिं वत्थुस्मिं पासादपरिभोगस्स अनुञ्ञातत्ता सङ्घिकंयेव पासादं सन्धाय वुत्तन्ति विञ्ञायति तथा हि वुत्तं विमतिविनोदनियं सब्बं पासादपरिभोग’न्ति. पाळिया अट्ठकथाय वण्णनाधिकारे ‘‘सुवण्णरजतादिविचित्रानी’’तिआदि सङ्घिकसेनासनं सन्धाय वुत्तं. पुग्गलिकं पन सुवण्णादिविचित्रं भिक्खुस्स सम्पटिच्छितुमेव न वट्टति, ‘‘न केनचि परियायेन जातरूपजतं सादियितब्ब’’न्ति वुत्तत्ता, तेनेवेत्थ अट्ठकथायं सङ्घिकविहारे वा पुग्गलिकविहारे वाति न वुत्त’न्ति. ‘‘भिक्खूनं धम्मविनयवण्णनट्ठाने’’ति वुत्तत्ता सङ्घिकमेव सुवण्णादिमयं सेनासनं सेनासनपरिक्खारा च वट्टन्ति, न पुग्गलिकानीति गहेतब्बन्ति च, तस्मा तळाकखेत्तवत्थादिसहितविहारो सङ्घिकोयेव होति, न पुग्गलिकोति विनयकोविदेहि दट्ठब्बो. सचे पन राजराजमहामत्तादीसु योकोचि तळाकखेत्तवत्थादिसहितं विहारं पुग्गलस्स तं सहितविहारभावमारोचेत्वा देति, एवं सति पुग्गलस्स सङ्घिकविहारभावेनेव पटिग्गहेतुं वट्टति, न पुग्गलिकविहारभावेनाति दट्ठब्बं. ‘‘कस्मा, विहारस्स देमा’’ति वत्वा दिन्नानं तळाकखेत्तवत्थादीनं सङ्घस्सेव वट्टमानत्ता. तेनेवाह विमतिविनोदनियं ‘‘विहारस्स देमाति वुत्तं सङ्घस्स वट्टति, न पुग्गलस्स, खेत्तादि विय दट्ठब्ब’’न्ति. तत्रायं योजना ¶ विहारस्सादेमाति वत्वा दिन्नं खेत्तादि सङ्घस्स वट्टति, न पुग्गलस्स, एवं विहारस्स देमाति वुत्तं सुवण्णादिविचित्तं अकप्पियमञ्चं सङ्घस्स वट्टति, न पुग्गलस्साति दट्ठब्बन्ति. सङ्घस्सेव कप्पियवोहारेन खेत्तादीनि पटिग्गहेतुं वट्टति, तथा हि वुत्तं विमतिविनोदनियं ‘‘चत्तारोपच्चये परिभुञ्जतूति देति वट्टतीतिएत्थ भिक्खुसङ्घस्स चतुपच्चयपरिभोगत्थाय तळाकं दम्मीति वा भिक्खुसङ्घो चत्तारो पच्चये परिभुञ्जितुं तळाकं दम्मीति वा इतो तळाकतो उप्पन्ने चत्तारो पच्चये दम्मीति वा वुत्तम्पि वट्टति. इदञ्च सङ्घस्स दिय्यमानञ्ञेव सन्धाय वुत्तं, पुग्गलस्स पन एवम्पि दिन्नं तळाकखेत्तादि न वट्टति. सुद्धचित्तस्स पन उदकपरिभोगत्थं कूपपोक्खरणीआदयो वट्टन्ति. सङ्घस्सतळाकंअत्थि, तंकथन्तिआदिनाहिसब्बत्थ सङ्घस्सवसेनेव वुत्तन्ति. ‘‘खेत्तादयो पन सब्बेसङ्घस्सेव वट्टन्ति, पाळियं पुग्गलिकवसेन गहेतुं अननुञ्ञातत्ताति दट्ठब्ब’’न्ति च. पुग्गलस्स पन पुग्गलानञ्च खेत्तवत्थादीनि कप्पियवोहारेनापि पटिग्गहेतुं न वट्टति. एवञ्चकत्वा विमतिविनोदनियं ‘‘खेत्तवत्थादीनिपि कप्पियवोहारेनापि पुग्गलानं गहेतुं न वट्टति, तथा अनुञ्ञातत्ताति विञ्ञायति खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’ति आदिना हि पटिक्खित्तासु एकस्सेव पुग्गलिकवसेन गहणे अननुञ्ञाते तदितरानं तथागहेतब्बता सिद्धाव होती’ति वुत्तं, तस्मा तळाकखेत्तवत्थादिसहितस्स विहारस्स सङ्घिकभावेनेव पटिग्गहेतब्बता सिद्धा होतीति दट्ठब्बा. अयं पठमपञ्हे विस्सज्जना.
तळाकखेत्तवत्थादिविरहितं पन विहारं पुग्गलिकभावेनापि पटिग्गहेतुं वट्टति. सो च विहारो तस्मिं पुग्गले जीवन्ते पुग्गलिको होति. अञ्ञेसं दम्मीति अदत्वा मते अविस्सज्जनीयो अवेभङ्गियो, सङ्घिकोयेव होतीति दट्ठब्बो. यथाह, भिक्खुस्स भिक्खवे कालङ्कते सङ्घो सामि पत्तचीवरे. अपि च गिलानुपट्ठाका बहूपकारा, अनुजानामि भिक्खवे सङ्घेन तिचीवरञ्च गिलानुपट्ठाकानं दातुं. यं तत्थ लहुभण्डं लहुपरिक्खारं, तं सम्मुखीभूतेन सङ्घेन भाजेतब्बं. यं तत्थ गरुभण्डंगरुपरिक्खारं तं आगतानागतस्स चातुद्दिसस्स सङ्घस्स अविस्सज्जियं अवेभङ्गियन्ति. विनयट्ठकथायञ्च ‘‘तस्मिं ¶ जीवन्ते पुग्गलिको, मते सङ्घिकोयेवाति अञ्ञेसं अदत्वा ठपितपरिक्खारापि तत्थ सङ्घस्सेव होन्ति. द्विन्नं सन्तकं होति अविभत्तं, एकस्मिं कालङ्कते इतरो सामि. बहूनं सन्तकेपि एसेव नयो, सब्बेसु मतेसु सङ्घिकं होती’’ति वुत्तं.
एत्थ च यं तत्थ गरुभण्ड’न्ति आदीसु गरुभण्डं नाम रासिवसेन पञ्चविधं, सरूपवसेन पन पञ्चवीसतिविधं होति, तस्मा मतकसन्तकभूतस्सापि विहारस्स गरुभण्डभावो वेदितब्बो, तेनाह अट्ठकथायं ‘‘यं तत्थ लहुभण्डं यं तत्थ गरुभण्ड’’न्ति.
इति पञ्चहि रासीहि, पञ्चनिम्मललोचनो;
पञ्चवीसविधं नाथो, गरुभण्डं पकासयीति.
एत्थ विहारस्स गरुभण्डभावो वेदितब्बो. अयं दुतियपञ्हे विस्सज्जना.
अयं हंसावतिया पामोक्खमहाथेरानं विस्सज्जना. रामञ्ञरट्ठवासिनो पन महाथेरा पुग्गलिकभावेनापि पटिग्गहेतब्बमेवाति वदन्ति, तथा जंमायरट्ठवासिनोपि महाथेरा, तथा सूनापरन्तरट्ठवासिनोपि महाथेरा तथा इसिनगरवासिनोपि महाथेरा पुग्गलिकभावेन पटिग्गहणे दोसो नत्थी’ति वदन्ति तेसं महाथेरानं अयमधिप्पायो लाभसीमानामेसा नेव सम्मासम्बुद्धेन अनुञ्ञाता. न धम्मसङ्गाहकत्थेरेहिपि ठपिता. अपि च खो पुञ्ञत्थिकेहि लाभदायकेहि ठपिता तस्मा पुञ्ञत्थिका राजराजमहामत्तादयो विहारं कारापेत्वा तस्स विहारस्स लाभत्थाय पदेसं परिच्छिन्दित्वा ठपेन्ति ‘‘यं एत्थन्तरे उप्पज्जति, तं सब्बं अम्हाकं विहारस्स देमा’’ति. तं पन विहारं अत्तनो रुचितस्स यस्सकस्सचि पुग्गलस्स ‘‘इमं विहारं तुय्हं दम्मि, तव विहारो होतू’’तिवा अत्तनो रुचिया देति सोपि पुग्गलो ‘‘अनुजानामि भिक्खवे पञ्चलेणानि विहार’’न्ति आदिना अनुञ्ञातविहारमेव पटिग्गण्हाति, भगवतो अनुञ्ञातविहारमत्तस्सेव पटिग्गहितत्ताति. तस्मिं विहारे खेत्तवत्थादीनि अत्थीति चे. ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’ति आदिना यं खेत्तादिवत्थुपटिग्गहणं पटिक्खित्तं, तस्स खेत्तादिवत्थुस्स अप्पटिग्गहितत्ता विहारमत्तमेव हि पटिग्गहिते तप्पटिबद्धा खेत्तादिवत्थुस्मिं उप्पन्नचीवर पिण्डपातगिलानपच्चयभेसज्जपरिक्खारापि ¶ तस्सेव पुग्गलस्स कप्पियभावेनेव पवत्तन्ति, पुग्गलस्स पटिग्गहणे वा परिभुत्ते वा दोसो नत्थि, भगवता एव अनुञ्ञातस्स कप्पियपच्चयस्स परिभुञ्जितत्ता. सुत्तं आहराति चे, ‘‘अनुजानामि भिक्खवे सब्बं पासादपरिभोग’’न्ति. ननु च विसाखा मिगारमाता सङ्घस्सेव अत्थाय साळिन्दं पासादं हत्थिनखकन्ति. सच्चं, तथापि पुग्गलो सङ्घपरियापन्नो सङ्घस्स पासादपरिभोगे अनुञ्ञाते तदन्तोगधस्सपि पुग्गलस्स अनुञ्ञातमेव होति. अञ्ञथा पुग्गले अन्तोविहारे निसिन्नोयेव सङ्घो तस्मिं येव विहारसीमे कम्मं करोन्तोपि कम्मकोपो न भवेय्य, अवग्गारहत्ताति वक्खति च सारत्थदीपनियं ‘‘अनुजानामि भिक्खवे सब्बं पासादपरिभोग’’न्ति वचनतो पुग्गलिकेपि सेनासने से नासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टती’’ति, इमिनापि वचनेन पुग्गलिकविहारस्सपि सब्बकप्पियभावो विञ्ञायति ‘‘अनुजानामि भिक्खवे सब्बं पासादपरिभोग’’न्ति ञापकस्स दस्सनतो. सुवण्णघटादिकन्ति एत्थ आदिसद्दो मरियादत्थो, पकारत्थो वा, तेन रजतहारकूट-जातिफलिकादीनि अकप्पियघटानि सुवण्णरजतहारकूट जातिफलिकादिभाजनसरवादीनि च सेनासनपरिक्खारानि सङ्गण्हाति, तानि भिक्खुस्स परिक्खारभावेन न वट्टन्ति तथा दासिदासगोमहिंसापि, तथा खेत्तादिवत्थुम्पि भिक्खुस्स अत्तनो सन्तकभावेन पटिग्गहेतुं न वट्टन्ति, विहारस्स पन पटिसेधेतब्बं नत्थि, सब्बसद्दस्स दस्सनतो तेनेवाह समन्तपासादिकाय विनयट्ठकथाय ‘‘सेनासने पन द्वारकवाट वातपानकवाटादीसु सब्बं रतनमयम्पि वण्णमट्ठकम्मं वट्टति. सेनासने किञ्चि पटिसेधेतब्बं नत्थि अञ्ञत्र विरुद्धसेनासना’’ति, इमिना ठपेत्वा’गामञ्च गामूपचारञ्चा’ति एत्थ विरुद्धसेनासनं ठपेत्वा सब्बकप्पियाकप्पियं विहारस्स कप्पति, किञ्चिअप्पमत्तकम्पि पटिसेधेतब्बं नाम नत्थीति विञ्ञायति, तेनेवाह विनयविनिच्छये.
‘‘खेत्तवत्थु तळाकंवा, देम गोअजिकादिकं;
विहारस्साति वुत्तेपि, निसेधेतुं न वट्टती’’ति.
ननुच ¶ विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्तन्ति विमतिविनोदनियं वुत्तन्ति. वुत्तं एत्थ हि आचरियस्सअधिप्पायेन भवितब्बं ‘‘खेत्तवत्तादीनिपुग्गलिकविहारस्स देमा’’ति वुत्ते ‘‘न कप्पति उपासका’’ति पटिक्खिपितब्बं. कस्मा पुग्गलो तस्स विहारस्स सामि, विहारस्स दिन्ने पुग्गलस्स दिन्नमेव होति, एवं सति च ‘‘खेत्तवत्थुपटिग्गहणा पटिविरतो होती’’ति आदिना वुत्तसिक्खापदेन कारेतब्बतं आपज्जति. सङ्घिकविहारस्स पन न पटिक्खिपितब्बं. कस्मा सो पुग्गलो तस्स सङ्घिकविहारस्स अनिस्सरो. चातुद्दिसं सङ्घं उद्दिस्स दिन्नं यंकिञ्चि खुद्दकं वा महन्तं वा पदेसं अच्छिन्दित्वा गण्हन्तस्सपि पाराजिको न होति, सब्बस्सेव चातुद्दिसिकस्स सङ्घस्स धुरनिक्खेपस्स असम्भवतो तस्मा सङ्घिकविहारस्स दिन्ने पटिक्खित्ते सङ्घस्स लाभन्तरायकरो होतीति. इममेवत्थं सन्धाय विहारस्स देमाति सङ्घिकविहारं सन्धाय वुत्त’न्ति वुत्तं भवेय्य, न पुग्गलिकभावेनापि पटिग्गहेतब्बन्ति. एवञ्च सति सामिकानं धुरनिक्खेपेना’ति एत्थ एकस्स सन्तके तळाके खेत्ते च जाते तस्सेव धुरनिक्खेपेन पाराजिकं. यदि पन तं तळाकं सब्बसाधारणं, खेत्तानि पाटिपुग्गलिकानि, तस्स च धुरनिक्खेपे अवहारो. अथ खेत्तानिपि सब्बसाधारणानि, सब्बेसं धुरनिक्खेपेयेव पाराजिकं, नासतीति दट्ठब्बन्ति विमतिविनोदनियं वुत्तवचनेन अविरोधो सिया, तथा हि खेत्तवत्थादिसहितस्स विहारस्स पुग्गलिकभावेन अकप्पिये सति. कथं पुग्गलस्स खेत्तवत्थादिकमारब्भ अभियुञ्जभावो भवेय्य, एवञ्च पन वदेय्य ‘‘धुरं निक्खिपतीति एत्थ एकस्स सन्तके तळाके खेत्ते चातिएत्थ गिहिसन्तकमेव सन्धाय वुत्त’’न्ति. तथापि न वत्तब्बं. कस्मा ‘‘धुरं निक्खिपतीति यदा पन सामिको अयं थद्धो कक्खळो, जीवितब्रह्मचरियन्तरायम्पि मे करेय्य, अलं दानि मय्हं इमिना’’ति पदस्स दिस्सनतो तेनेव ‘‘खेत्तानि पाटिपुग्गलिकानि, तस्स च धुरनिक्खेपे’’ति विमतिविनोदनियं वुत्तं. तथा ‘‘अनुजानामि भिक्खवे सब्बं पासादपरिभोग’’न्ति वचनतो पुग्गलिकेपि सेनासने सेनासनपरिभोगवसेन नियमितं सुवण्णघटादिकं परिभुञ्जितुं न वट्टमानम्पि केवलं अत्तनो सन्तकं कत्वा परिभुञ्जितुं न वट्टती’’ति सारत्थदीपनियं वुत्त वचनेनापि अविरोधो सिया, तथा ‘‘सेनासने किञ्चि पटिसेधेतब्बं ¶ नत्थि अञ्ञत्र विरुद्धसेनासनना’’ति अट्ठकथावचनेनापि संसन्दमेव. तथा ‘‘यं भिक्खवे मया इदं न कप्पतीति अप्पटिक्खित्तं, तं चे कप्पियं अनुलोमेति, अकप्पियं पटिबाहति, तं वो कप्पती’’ति इमिना सुत्तानुलोमेनपिसंन्दमेव. कथं ‘‘अनुजानामि भिक्खवे पञ्चलेणानि विहारन्त्या’’दिना अनुञ्ञातविहारस्स पटिग्गहितत्था. तप्पटिबद्धचीवरादिकप्पियपच्चयस्सेव परिभुञ्जितत्ता च विहारपिण्डपातगिलानपच्चयभेसज्जपरिक्खारापि भिक्खुस्स सब्बकप्पिया कप्पियानुलोमा च होन्ति. एवं सुत्तसुत्तानुलोमआचरियवादअत्तनोमतीहि संसन्दनतो अञ्ञदत्थु गङ्गोदकेन यमुनोदकं विय खेत्तवत्थादिसहितविहारो पुग्गलिकभावेनापि पटिग्गहेतब्बोति कप्पिया कप्पियानि विनयकोविदेहि दट्ठब्बो. अयं इसिनगरवासीनं महाथेरानं समानविस्सज्जना.
‘‘ये च जना गरुभण्डं संविधाय अवहरुं. धुरनिक्खेपो च होति, पाराजिकमनापन्ना, पञ्हामेसा कुसलेहि चिन्तिता’’ति.
अयं पञ्हा सङ्घिकभूमिथेनके भिक्खु सन्धाय वुत्ता, तत्थ हि पच्चुप्पन्नसङ्घस्स धुरनिक्खेपेन चातुद्दिसिकसङ्घस्स धुरनिक्खेपाभावतो अवहारो नत्थीति. अयं लाभसिमाय विचारणा.
गामसीमानिगमसीमानगरसीमा पन पाकटायेव. तासं पन विसेसो एवं वेदितब्बो यस्मिं पन पदेसे आपणमेव अत्थि, न पाकारपरिक्खित्तं पाकारपरिक्खित्तमेव वा अत्थि न आपणं अयं पदेसो गामो नाम. यस्मिं पन ट्ठाने गामोयेव अत्थि, न पन आपणपाकारा सन्ति, अयं पदेसो निगमो नाम. यत्थ पन आपणम्पि अत्थि पाकारपरिक्खित्तम्पि, अयं पदेसो नगरं नाम. अयं पदेसो नागारवन्ति एत्थाति वचनत्थेन राजूनं वा महामत्तानं वा निवासनयोग्यट्ठानत्ता नगरन्ति वुच्चति. लोकियसत्थे पन.
‘‘विचित्तदेवायतनं, पासादापणमन्दिरं;
नगरं दस्सये विद्वा, राजमग्गो पसोभित’’न्ति.
वुत्तं. एवं गामनिगमनगरानं विसेसं ञत्वा गामोयेव गामसीमा, निगमोयेव निगमसीमा, नगरमेव नगरसीमाति तासं वचनत्थो वेदितब्बो. तत्थ यं पदेसं असम्मताय भिक्खवे सीमाय अठपिताय यं ¶ गामं वा निगमं वा उपनिस्साय विहरति, या तस्स गामस्स वा गामसीमा निगमस्स वा निगमसीमा, अयं तत्थ समानसंवासा एकूपोसथा’ति अनुञ्ञातं, तस्मिं पदेसे सब्बोपि वा गामपदेसो. यम्पि एकस्मिंयेव गामखेत्ते एकं पदेसं ‘‘अयं विसुं गामो होतू’’ति परिच्छिन्दित्वा राजा कस्सचि देति सोपि विसुंगामसीमा होतियेव तस्मा सा च इतरा च पकतिगामनगरनिगमसीमा बद्धसीमासदिसायेव होन्ति. केवलं पन तिचीवरविप्पवासपरिहारं न लभन्ति. एत्थ च अपरे एवं वदन्ति, ‘‘राजा पसेनदीकोसलादयो पोक्खरसातिपभुतीनं दक्खिणोदकपातनवसेन देन्ति विय ब्रह्मदेय्यवसेन दिन्नमेव विसुं गामसीमा होति, न आयमत्तस्स, छेज्जभेज्जस्स अनिस्सरत्ता’’ति तं न पनेवं दट्ठब्बं, छेज्जभेज्जस्स राजारहत्ता तथा हि लोकवोहारसङ्केतवसेन अयं पदेसो इमस्स गामस्स परिच्छेदो’’ति इस्सरेहि कतपरिच्छिन्नमेव पमाणं होति. यदि छेज्जभेज्जकरो भवेय्य, राजात्वेव सङ्ख्यं गच्छति. सोपि गामदेसो नगररज्जसीमा भवेय्य, न पन गामसीमामत्तमेव, तेनेवाह समन्तपासादिकाय विनयट्ठकथाय ‘‘यत्तके पदेसे तस्स गामस्स गामभोजका बलिं लभन्ति, सो पदेसो अप्पो वा होतु महन्तो वा, गामसीमात्वेव सङ्ख्यं गच्छति. नगरनिगमसीमासुपि एसेव नयो’’ति. अयं गाम निगमनगरसीमानं विचारणा.
अब्भन्तरसीमा नाम यं पटपदेसं अगामके भिक्खवे अरञ्ञे समन्ता सत्तब्भन्तरा, अयं तत्थ समानसंवासा एकूपोसथा’ति अनुञ्ञाता अब्भन्तरसीमा नाम. तत्थ समन्ता सत्तब्भन्तराति यस्मिं विञ्झाटविसदिसे अरञ्ञे भिक्खु वसति, अथस्स ठितोकासतो समन्ता पुरत्थिमाय सत्तब्भन्तरा पच्छिमाय सत्तब्भन्तरा दक्खिणाय सत्तब्भन्तरा उत्तराय सत्तब्भन्तराति समन्ता सत्तब्भन्तरा. विनिब्बेधेन चुद्दसा ति पुरत्थिमपच्छिमवसेन चुद्दसब्भन्तरा, दक्खिणुत्तरवसेनपि चुद्दसब्भन्तराति एवं निब्बेधेन चुद्दस चुद्दस कत्वा समन्ता अट्ठवीसति अब्भन्तरा होन्ति. एत्थ च एकं अब्भन्तरं अट्ठवीसति हत्थप्पमाणं होति, तस्मा पुरत्थिमाय सत्तब्भन्तरे छन्नवुतिसतहत्थप्पमाणं होति, एवं दक्खिणुत्तरपच्छिमेसुपीति सब्बं सम्पिण्डेत्वा चतुरासीतिसत्तसतहत्थप्पमाणं ¶ होति. परिमण्डलवसेन पन सब्बं छसत्ततिएकसतुत्तरानि च एकं सहस्सञ्च होति. पकतिअयनवसेन मिनिते पन –
‘‘पञ्चहत्थो मतो दण्डो, वीसदण्डो उसभो;
अथीतिउसभा गावी, चतुगावी योजन’’न्ति.
वुत्तत्ता अयनवसेन विनिब्बेधे चुद्दसब्भन्तरे द्वेहत्थाधिकअट्ठसत्तति होति. सब्बं अट्ठवीसति अब्भन्तरं सम्पिण्डेत्वा चतुहत्थाधिकछप्पञ्ञासुत्तर एकसतं होति. परिमण्डलवसेन पन छहत्थाधिकचतुतिंसुत्तरद्वेसतानि होन्ति, उसभवसेन पन विनिब्बेधेन चुद्दस अब्भन्तरे द्वेहि ऊनानि चत्तारि उसभानि च द्वेरतनञ्च होन्ति. सब्बं सम्पिण्डेत्वा अट्ठवीसतिया अब्भन्तरे चतुरतनञ्च सोळस अयनानि अधिकानि सत्त उसभानि होन्ति. परिमण्डलवसेन पन छरतनञ्च चुद्दसअयनानि च अधिकानि एकादस उसभानि होन्ति. अयमेत्थ सारतो विनिच्छयो. केचि पन अब्भन्तरसद्दं हत्थरतनवाचकं परिकप्पेत्वा एवं वदन्ति मज्झे ठितस्स समन्ता सत्त विनिब्बेधेन चुद्दसा’ति वुत्तत्ता पुरत्थिमाय सत्त हत्था दक्खिणुत्तरपच्छिमेसुपि सत्त सत्त हत्थाति कत्वा एवं निब्बेधेन चुद्दस हत्था होन्ति. सब्बं सम्पिण्डेत्वा अट्ठवीसतिहत्थं अब्भन्तरन्ति तं तेसं मतिमत्तमेव, न सारतो पच्चेतब्बं. कस्मा अट्ठकथायं तत्थ एकं अब्भन्तरं अट्ठवीसतिहत्थ’न्ति वुत्तत्ता. यदि तेसं मतेन सब्बं सम्पिण्डेत्वा अट्ठवीसतिहत्थब्भन्तरं भवेय्य, अट्ठकथायं तत्थ अब्भन्तरं नाम अट्ठवीसतिहत्थप्पमाणं होति, मज्झे ठितस्स समन्ता सत्तविनिब्बेधेन चुद्दसा होन्ती’ति वत्तब्बं भवेय्य, न पनेवं वुत्तं, तस्मा तं तेसं मतिमत्तमेवाति दट्ठब्बं. तत्थ अयञ्हेत्थत्थो तत्थ तत्था’ति निद्धारणे भुम्मं. एकन्ति गणनपरिच्छेदो. अब्भन्तरन्ति परिच्छिन्ननिद्देसो, नियमितपरिदीपनं वा. अट्ठवीसतिहत्थप्पमाणन्ति परिच्छिन्दितब्बधम्मसमुदायनिद्देसो तत्थ तेसु समन्ता सत्तब्भन्तरेसु एकं अब्भन्तरं नाम अट्ठवीसतिहत्थप्पमाणं होतीति अत्थो दट्ठब्बो. एत्थ पन सङ्ख्या कथेतब्बा. सा दुविधा परिमाणमिननवसेन. तत्थ परिमाण सङ्ख्या एवं वेदितब्बा चतस्सो मुट्ठियो एको कुडुवो. चत्तारो कुडुवा एको पत्थो, चत्तारो पत्था एको आळ्हको. चत्तारो आळ्हका एकं दोणं, चत्तारि दोणानि एका मानिका. चतस्सो मानिका ¶ एका खारी. वीसति खारिका एको वाहो. तदेव एकं सकटन्ति सुत्तनिपातट्ठकथादीसु वुत्तं. सारत्थदीपनियं पन नव वाहसहस्सानीति एत्थ चतस्सो मुट्ठियो कुडुवो, चत्तारो कुडुवा एको पत्थो, चत्तारो पत्था एको आळ्हको. चत्तारो आळ्हका एकं दोणं, चत्तारि दोणानि एका मानिका, चत्तस्सो मानिका एका खारी. वीसतिखारिका एको वाहो. तदेव एकं सकटन्ति सुत्तनिपातट्ठकथादीसु वुत्त’न्ति वत्वा ‘‘इध पन द्वे सकटानि एको वाहोति वदन्ती’’ति लिखितं पच्चन्तवोहारेन मिनिते पन सट्ठिसतं एको वाहोति रञ्ञो धम्मासोकस्स सूवकाहतसालिया मिनिते पन पच्चन्तवोहारेन वीसाधिकतिसतं होति एको वाहोति वदन्ति. मिनन सङ्ख्या पन एवं वेदितब्बा. तथा हि –
‘‘छत्तिंस परमाणूनं, अणुमत्तन्ति वुच्चति;
छत्तिं सअणुमत्तं, तज्जारीति पवुच्चति.
छत्तिं समत्तातज्जारी, रथरेणुपमाणं;
छत्तिंस रथरेणू च, एका लिक्खाति वुच्चति.
सत्तलिक्खा च एकूका, सत्तूका धञ्ञमासको;
सत्तधञ्ञङ्गुलि एका, विदत्थि द्वादसङ्गुलि.
द्वे विदत्थितु रतनं, सत्तहत्थं एकयट्ठि;
वीसयट्ठितु उसभं, उसभासीति गावुतं;
गावुतानि चत्तारि, मेरुयोजनन्ति वुच्चती’’ति.
वुत्तत्ता एका रजो परमाणु अतिसुखुमा अचक्खुविञ्ञेय्या, सरीरम्पि घनसेलमयं सिनेरुपब्बतराजम्पि विनिज्झित्वा गता. तस्सा छत्तिंसपरिमाणं एकोअणु तज्जारितस्स छत्तिंसपरिमाणं एकारथरेणु. तस्सा छत्तिंसपरिमाणं एकलिक्खा. सत्तलिक्खा एका ऊका. सत्त ऊका एकं धञ्ञं. सत्तधञ्ञं एका अङ्गुलि, द्वादसअङ्गुलि एका विदत्थि. द्वे विदत्थि एकरतनं. सत्तहत्थं एकयट्ठि, वीसयट्ठि एका उसभा, असीति उसभा गावुतं. चत्तारि गावुतानि मेरुयोजनन्ति वुच्चति. तत्थ अणुरजो किळञ्जकुट्टछिद्दादीसु वाते पहटकाले सूरियालोकेसु दिस्सति. तज्जारी पन सकटमग्गादीसु दक्खिणवाम पस्सादीसु दिस्सति ¶ . रथरेणु पन तस्सा अल्लीयनट्ठानेसु दिस्सति. लिक्खा पन अतिओळारिका पाकटा होति. अयं मेरुअयनवसेन वुत्तं.
अपरम्पि
‘‘दस केसा एकतिलं, छतिलं यवकं भवे;
चतुयवञ्च अङ्गुलि, पञ्चदस एकपाद’’न्ति.
वुत्तत्ता दस केसा एकतिलं नाम. छतिलं एकं यवं नाम. चतुयवं एको अङ्गुलि नाम. पञ्चदसङ्गुलियो एको पादोति वुच्चति. इदं तीसु वेदेसु आगतवसेन वुत्तं.
अपरम्पि
‘‘दस केसा एकतिलं, छतिलं यवकं भवे;
चतुयवञ्च अङ्गुलि, अट्ठङ्गुलि एका मुट्ठि, रतनं तिमुट्ठि भवे’’ति.
वुत्तत्ता दसकेसा एकं तिलं नाम. छतिलं एकं यवं नाम. चतुयवं एकाअङ्गुलि नाम. अट्ठङ्गुलं एकामुट्ठि. त्रिमुट्ठि एकरतनं. पञ्च रतनानि एकोदण्डो. वीसति दण्डानि एकोउसभो. असीति उसभा एका गावी. चतस्सो गावियो एकयोजनन्ति वुत्तं, तेनेवाह.
‘‘पञ्चहत्थो मतो दण्डो, वीसदण्डो च उसभो;
असीति उसभा गावी, चतुगावी च योजन’’न्ति.
इदं पकतिअयनवसेन वुत्तं. चक्कवाळअयनयोजनवसेन पन
‘‘सत्तहत्थो मतो दण्डो, वीसदण्डो च उसभो;
असीति उसभा गावी, चतुगावी च योजन’’न्ति वुत्तं.
अपरम्पि.
‘‘दस केसा एकतिलं; छतिलं एकं यवं;
चतुयवं एकङ्गुलि; अट्ठङ्गुलं एकामुट्ठि;
त्रिमुट्ठि एकरतनं, अट्ठवीसतिरतनं एकंअब्भन्तरन्ति.
वुत्तं. तेनेवाह ‘‘तत्थ एकं अट्ठवीसतिहत्तप्पमाणं होती’’ति. एत्थ च अगामके चेति एत्थ अकारो कतरत्थोति, तथा हि अकारो.
पटिसेधे वुद्धितब्भावे, अञ्ञत्थे सदिसेपिच;
विरुद्धे गरहे सुञ्ञे, अकारो विरह’प्पके’ति.
वुत्तेसु दिस्सति तथा हि अजनेत्वा तिआदीसु पटिसेधे दिस्सति. ‘‘अपरिहानीया धम्मा’’ति आदीसु वुद्धिम्हि. ‘‘अनवज्जं भन्ते’’ति आदीसु तब्भावे अक्खरा’ति आदीसु ¶ अञ्ञत्थे. ‘‘अमरु राजा’’तिआदीसु सदिसे. ‘‘अमल’’न्ति आदीसु विरुद्धे. ‘‘असेट्ठोयं ब्राह्मणो अब्रह्मचारी’’ति आदीसु गरहे. ‘‘अगामो’’ति आदीसु सुञ्ञे. ‘‘अपतिकायंइत्थी’’ति आदीसु विरहे. ‘‘अथ नायं कञ्ञा’’ति आदीसु अप्पके. इध पन सुञ्ञे विरहे वा दट्ठब्बो. सुञ्ञत्थेन पन अगामके निमनुस्से केवलारञ्ञेति अत्थो. विरहत्थो वा अगामके गामविरहिते पदेसेति अत्थो दट्ठब्बो. तेनेव सुञ्ञत्थेन विरहत्थेन ‘‘अगामके’’तिमिनापदेन गामनदीजातस्सरसमुद्दे मुञ्चित्वा यं अनवसेसं हेट्ठा पथवीसन्धारकउदकम्पिउदकसन्धारको वातोपि अजटाकासम्पि, तथा याव उपरिब्रह्मलोकं उपादाय सब्बं असुरयक्खसुरादिआकासट्ठकदेवब्रह्मविमानानिपि अरञ्ञन्त्वेव सङ्गहिता. नदीसमुद्दन्तरेसुपि मच्छबन्धानं अगमनपथो दीपको वा पब्बतो वा, सोपि अरञ्ञसीमात्वेव सङ्ख्यं गच्छति, तस्मा अयं सत्तब्भन्तरसीमा निमनुस्से केवलारञ्ञे पथवीमण्डलेपि देवलोके विमानकप्परुक्खादीसुपि लब्भतेव. पथवियं पन यस्मिं गामखेत्ते हेट्ठा पथविया यत्थ वा सुवण्णमणिआदीनि खणित्वा गहेतुं सक्कोन्ति, तं पदेसं गामखेत्तमेव. ततो परा याव पथवीसन्धारकउदका अजटाकासेपि लब्भतेव. ननु छकामावचर देवलोकेसुपि देवविमानकप्परुक्खगामनिगमादयोपि अत्थेव. अथ कस्मा ‘‘अरञ्ञा’’ति कथिताति अमनुस्सा वा सत्ता जातिभिन्नत्ता च ते अगामायेव, तेनेव ‘‘निमनुस्सम्हि अरञ्ञम्ही’’ति वुत्तं. तिरच्छानवत्थुस्मिम्पि ‘‘नागो वा होतु सुपण्णमाणवकादीनं वा अञ्ञतरो अन्तमसो सक्कं देवराजानं उपादाय यो कोचि अमनुस्सजातिको सब्बोव इमस्मिं अत्थे तिरच्छानगतोति वेदितब्बो’’ति वुत्तं, तस्मा जातिभिन्नताय अमनुस्सावासो अरञ्ञन्ति वेदितब्बो. अब्भन्तरसीमाय विचारणा.
इदानि उदकुक्खेपसीमाय संवण्णनाक्कमो सम्पत्तो. तत्थ ‘‘सब्बा भिक्खवे नदी असीमा. सब्बो समुद्दो असीमो. सब्बो जातस्सरो असीमो. नदिया वा भिक्खवे समुद्दे वा जातस्सरे वा यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा, अयं तत्थ समानसंवासा एकूपोसथा’’ति पञ्ञत्ता, अयं उदकुक्खेपसीमा नाम. तत्थ ‘‘सब्बा भिक्खवे नदी असीमा’’ति एत्थ ¶ असीमसद्दे अकारो विरहत्थो, असीमा बद्धसीमा विरहिताति अत्थो. ञत्तिदुतियकम्मवाचं सावेत्वापि बन्धसीमाविरहिताति वुत्तं होति. पटिसेधत्थो वा, असम्मन्नितब्बाति अत्थो. वुड्ढिअत्थो वा, ‘‘असेक्खा धम्मा’’ति यथा सिक्खितसिक्खा निट्ठितसिक्खाति वुत्तं होति. एवं असीमासीमकिच्चनिट्ठप्पत्ताति अत्थो. ञत्तिदुतियकम्म वाचं सावेत्वा सम्मतापि असम्मतायेव, अत्तनो सभावेनेव गामसीमा विय बद्धसीमासदिसाति वुत्तं होति. एतेन नदीजातस्सरसमुद्दानं बद्धसीमाय अखेत्तभावो दस्सितो होति. एवं ‘‘सब्बा भिक्खवे नदी असीमा’’तिआदिना नदीसमुद्दजातस्सरानं बद्धसीमाभावं पटिक्खिपित्वा तत्थ लोकवोहारसिद्धासु एतासु नदीआदीसु अबद्धसीमासु पुन वग्गकम्मपरिहारत्थं वालिकादीहि सीमपरिच्छिन्दनं कत्तुकामो भगवा ‘‘नदिया वा भिक्खवे समुद्दे वा जातस्सरे वा यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा’’ति आदिमाह. तत्थ मज्झिमस्स पुरिसस्सति थाममज्झिमस्स पुरिसस्स तेनेवाह समन्तपाकादिकाय विनयट्ठकथायं ‘‘थाममज्झिमेन पुरिसेना’’ति. यदि वड्ढकीपुरिसमिच्छेय्य, ‘‘वड्ढकीपुरिसेना’’ति वुत्तं भवेय्य, न पनेवं वुत्तं, तेन ञायति ‘‘थाममज्झिमस्स पुरिसस्सा’’ति. तिविधा हि पुरिसा उत्तमपुरिसो मज्झिमपुरिसो पकतिपुरिसोति. तत्थ उत्तमपुरिसो नाम सब्बञ्ञु भगवा, सो हि भगवा सब्बसत्तुत्तमो थामयससम्पत्तिइस्सरियादीहि तथा हि तथागतस्स थामो.
‘‘काळावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;
गन्धमङ्गलहेमञ्च, उपोसथं छद्दन्तिमे’’ति.
वुत्तानं दसन्नं हत्थिकुलानं बलानुसारेन वेदितब्बो. तत्थ काळावक न्ति पकतिहत्थिकुलं यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो बलं. यं दसन्नं काळावकानं बलं, तं एकस्स गङ्गेय्यस्स बलं. यं दसन्नं गङ्गेय्यानं बलं, तं एकस्स पण्डरस्स बलं, यं दसन्नं पण्डरानं बलं, तं एकस्स तम्बस्स बलं. यं दसन्नं तम्बानं बलं, तं एकस्स पिङ्गलस्स बलं. यं दसन्नं पिङ्गलानं बलं, तं एकस्स गन्धहत्थिनो बलं. यं दसन्नं गन्धहत्थीनं बलं, तं एकस्स मङ्गलस्स बलं. यं दसन्नं मङ्गलानं बलं, तं एकस्स हेमस्स बलं. यं दसन्नं हेमवतानं बलं, तं एकस्स ¶ उपोसथस्स बलं. यं दसन्नं उपोसथानं बलं, तं एकस्स छद्दन्तस्स बलं. यं दसन्नं छद्दन्तानं बलं, तं एकस्स तथागतस्स कायबलं. ‘‘नारायनसङ्खातं बल’’न्तिपि इदमेव वुच्चति. तत्थ नारा वुच्चन्ति रस्मियो, ता बहू नानाविधा ततो उप्पज्जन्तीति नारयनं, वजिरं, तस्मा वजिरसङ्खातं बलन्ति पि अत्थो, तदेतं पकतिहत्थिगणनाय हत्थिकोटिसहस्सं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति, इदं तथागतस्स कायबलं. इस्सरियादिबलविधानं पन तंतं सुत्तानुसारेन वेदितब्बं. मज्झिमपुरिसो नाम वड्ढकिपुरिसो सो हि तथागतस्स बलं पटिच्च सिनेरुपब्बतराजं सासपबीजेन मिनन्तो विय सतेनपिसहस्सेनपि सतसहस्सेनपि मिनेतुं अभब्बो, अन्तमसो पादङ्गुट्ठ सो पादङ्गुट्ठकम्पि गण्हेतुं अभब्बोव. तस्स पकतिपुरिसतो महन्तभावेन मज्झे भवत्ता मज्झिमपुरिसो नाम जातो, तथा हि सुगतविदत्थि वड्ढकिस्स तिस्सो विदत्थियो, वड्ढकिहत्थेन दियड्ढहत्थो होति, तथा वड्ढकिविदत्थि पकतिपुरिसस्स द्वे विदत्थियो, पकतिपुरिसहत्थेन परिपुण्णहत्थो होति तथा हि सुगतविदत्थि नाम इदानि मज्झिमस्स पुरिसस्स तिस्सो विदत्थियो, वड्ढकिहत्थेन दियड्ढो हत्थो होतीति कुटिकारसिक्खापदट्ठकथायं वुत्तं. अयं इध मज्झिमपुरिसोति नाधिप्पेता. कस्मा कुटिकारसिक्खापदेयेव तिहत्थाति वड्ढकिहत्थेन तिहत्था. पमाणयुत्तो मञ्चोति पकतिविदत्थिया नवविदत्थिप्पमाणो मञ्चोति वुच्चति यथा, एवं मज्झिमपुरिसेना’ति इध अवत्वा’थाममज्झिमेन पुरिसेना’ति अट्ठकथायं वुत्तत्ता. पकतिपुरिसो नाम’यं दसन्नं पुरिसानं कायबलं, तं एकस्स काळावकस्स हत्थिनो बल’न्ति वुत्तपुरिसो पकतिपुरिसो नाम. तत्थ किञ्चापि एकच्चे पुञ्ञवन्ता राजा अजातसत्तु जीवको कोमारभच्चो इत्थियापि विसाखा मिगारमाताति एवमादयो पञ्चन्नं हत्थीनं बलं धारेन्ति, न पन ते मज्झिमपुरिसा नाम होन्ति, पकतिपुरिसो येव, पुञ्ञवन्तभावेन विसेसपुरिसत्ता. इध पन पकतिपुरिसोयेव थाम मज्झिमपुरिसोति अधिप्पेतो. उदकुक्खेपाति उदकुक्खेपेन परिच्छिन्ना, तेनेवाह मातिकाट्ठकथायं लीनत्थप्पकासनियं उदकुक्खेपाति करणत्थे निस्सक्कवचनन्ति आह. उदकुक्खेपेना’ति अयञ्हेत्थत्थो ¶ . नदीसमुद्दजातस्सरेसु यंठानं मज्जिमस्स पुरिसस्स समन्ता परिसपरियन्ततो उदकुक्खेपेन परिच्छिन्नं, अयं तत्थ नदीआदीसु लोकवोहार सिद्धासु तासुएव अबद्धसीमासु अपरापि समानसंवासा एकूपोसथाति कङ्खावितरणियं पन यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति यं ठानं थाममज्झिमस्स पुरिसस्स समन्ततो उदकुक्खेपेन परिच्छिन्नं. तत्थ यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकं वा वालिकं वा हत्थेन गहेत्वा मज्झिमेन पुरिसेन सब्बथामेन खिपितब्बं. यत्थ एवं खित्तं उदकं वा वालिका पतति, अयं उदकुक्खेपो नाम. अयं तत्थ समान संवासा एकूपोसथाति, अयं तेसु नदीआदीसु उदकुक्खेपपरिच्छिन्ना सीमा समानसंवासाचेव एकूपोसथाचा’ति अत्थयोजनं कत्वा अयं एतेसं नदीआदीनं अन्तोयेव लब्भति, न बहि, तस्मा नदिया वा जातस्सरे वा यत्तकं पदेसं पकतिवस्सकाले चतूसु मासेसु उदकं ओत्थरति, समुद्दे यस्मिं पदेसे पकतिवीचियो ओसरित्वा सण्ठहन्ति, ततोपट्ठाय कप्पियभूमि. दुब्बुट्ठिकाले वा गिम्हे वा नदीजातस्सरेसु सुक्खेसुपि साएव कप्पियभूमि. सचे पन सुक्खे जातस्सरे वापिं वा खणन्ति वप्पं वा करोन्ति, तं ठानं गामखेत्तं होति. या पनेसा कप्पियभूमीति वुत्ता, ततो बहि उदकुक्खेपसीमा न गच्छति, अन्तोयेव गच्छति, तस्मा तेसं अन्तोपरिसपरियन्ततो पट्ठाय समन्ताउदकुक्खेप परिच्छेदो कातब्बो’’ति वुत्तं. गण्ठिपदे पन यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपाति पन एतिस्सा नदिया चतुवग्गादीनं सङ्घानं विसुं चतुवग्गकरणीयादिकम्मकरणकाले सीमापरिच्छेददस्सनत्थं वुत्तं, तिचीवरेन विप्पवासपरिच्छेददस्सनत्थम्पि सत्तब्भन्तरसीमाय परिच्छेददस्सनं वियाति आचरिया, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कातुं वट्टतीति सिद्ध’न्ति लिखितं. तत्थ उदकुक्खेपपरिच्छेदाभावेपी’ति इदं पदं समन्ततो उदकुक्खेपेन परिच्छिन्न’न्ति महाअट्ठकथावचनेन वा समन्ता उदकुक्खेपपरिच्छेदो कातब्बो’ति मातिकाट्ठकथाय कङ्खा वितरणियञ्च वुत्तवचनेन वा, ‘‘तत्थापि हि मज्झिमपुरिसो न ञायति, तथा सब्बथामेन खिपन’’न्ति वा, ‘‘एतदत्थमेव हि वालिकादीहि सीमपरिच्छिन्दन’’न्ति वा विमतिविनोदनीवचनेहि वा न समेति. गन्थकारेनापि परूपवादविवज्जनत्थं ‘‘अयं अम्हाकं खन्ती’’ति अवत्वा’अचरिया’ति ¶ अञ्ञकत्तारे निदस्सित्वा परतो निगमने ‘‘इदं सब्बं सुट्ठु विचारेत्वा गरुकुले पयिरुपासित्वा गहेतब्बं युत्तं गहेतब्बं, इतरं छड्डेतब्ब’’न्ति वुत्तं तस्मा अञ्ञेसं आचरियानं मतेन लिखितन्ति दट्ठब्बं. अञ्ञथा तिस्सोपि सङ्गीतियो आरूळ्हे अट्ठकथावचने च कङ्खावितरणी-विमतिविनोदनीवचनानि च मक्खेतब्बानि भवेय्युं, गन्थापि अञ्ञमञ्ञविरुद्धा भवेय्युं, भगवता पञ्ञत्तसिक्खापदम्पि सावकानं मतेन पटिसङ्खरितब्बं भवेय्य भगवता पञ्ञत्तसिक्खापदं पन न मक्खेतब्बं, यथा पञ्ञत्तेयेव वत्तितब्बं वक्खति हि वत्थुं जानित्वापि मज्जं पिवतो भिक्खुस्स पाचित्तियं, सामणेरस्स पन जानित्वा पिवतो सीलभेदो, न अजानित्वाति वुत्तं तत्थ कारणं मग्गितब्बं, सिक्खापद पञ्ञत्तिया बुद्धानमेव विसयत्ता न वा मग्गितब्बं, यथा पञ्ञत्तेयेव वत्तितब्ब’न्ति तस्मा समन्ता उदकुक्खेपाति पञ्ञत्तसिक्खापदानुरूपं समन्ततो उदकुक्खेपेन परिच्छिन्नन्ति वा उदकं उक्खिपितब्बन्ति वा उदकुक्खेपेन पि परिच्छिन्ना सीमातिवा समन्ता उदकुक्खेपपरिच्छेदो कातब्बोति वा वुत्तधम्मसङ्गाहकत्थेरानं वचनमेव पमाणं ते हि बुद्धमतञ्ञुनो, इदञ्च वचनं भगवतो न पच्चक्खवचनं नापिसङ्गाहकत्थेरानं वचनं अथवा ‘‘यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा’’ति पन एतिस्सा नदिया…पे… सत्तब्भन्तरसीमाय परिच्छेददस्सनं विय सीमपरिच्छेददस्सनत्थं वुत्त’न्ति आचरिया यस्मा वदन्ति, तस्मा उदकुक्खेपपरिच्छेदाभावेपि अन्तोनदियं कातुं वट्टतीति सिद्धन्ति इमिस्सा अत्थयोजनाय न धम्मसङ्गाहकत्थेरापि पविट्ठा, गन्थकारोपि अपविट्ठो. कस्माति चे तिस्सोपि सङ्गीतियो आरूळ्हेसु विनयट्ठकथासुचेव तब्बिवरणभूतासु सिलोकटीकासु च ‘‘उदकुक्खेपेन परिच्छिन्नं, उदकं उक्खिपितब्बं, उदकुक्खेपपरिच्छेदो कातब्बो’’ति आदिना बहूहि आकारेहि उदकुक्खेपपरिच्छेदमेव लिखन्ति, तस्मा धम्मसङ्गाहकत्थेरापि अप्पविट्ठाति विञ्ञायति गन्थकारो पि परूपवादविवज्जनत्थं ‘‘आचरिया’’ति अञ्ञकत्तारे निदस्सेति, तस्मा गन्त्थकारोपि अप्पविट्ठोति विञ्ञायति, इदञ्च वचनं केसञ्चि थेरानं अत्तनोमति, अत्तनोमतिच नामेसा सब्बदुब्बला, सिनेरुपब्बतराजं सासपबीजेन मिनेन्तो विय सब्बञ्ञुबुद्धेन पञ्ञत्तस्स उदकुक्खेपाति सिक्खापदस्स अत्थं वदन्तानं महाकस्सपयसमोग्गलिपुत्ततिस्सपभुतीनञ्च ¶ तेसं सिस्सानुसिस्सानं महाविहारवासीनञ्च वचनं को नाम पुग्गलो मक्खेतुं सक्खिस्सति, उपसम्पदादिकम्मस्स च गरुकम्मत्ता सासनस्स मूलत्ता च गरुकेयेव ठातब्बं. ‘‘यं मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा’’ति भगवता पञ्ञत्तं, कथं मज्झिमस्स पुरिसस्स उदकुक्खेपारहट्ठानमेव उदकुक्खेपसीमा, उदाहु उदकुक्खेपेनेव उदकुक्खेपसीमाति चोदनं परिहरन्तो अट्ठकथाचरियो कथं पन उदकं उक्खिपितब्बन्त्यादिमाह. तत्थ कथन्ति कथेतुकम्यता पुच्छा, कथं केन कारणेन उदकं उक्खिपितब्बं उदकासिञ्चनसङ्खेपेन उक्खिपितब्बं अथ खो लेड्डुखिपनदारुगुळखिपनाकारेन उक्खिपितब्बन्ति अत्थो. अक्खधुत्ताति सामञ्ञेन वुत्तेपि ‘‘सीहो गायति नङ्गुट्ठं, सीहो चालेति वालधि’’न्ति एत्थ विय दारुगुळं खिपन्ति सद्दन्तरसन्निधानतो अत्थवसेन दारुगुळकीळका धुत्तजनाति विञ्ञायति अक्खसद्दो हि जूतेपि निरूळ्हो. दारुगुळन्ति भमं आरोपेत्वा आरग्गेन कतदारुविकति अयञ्हेत्थत्थो… यथा अक्खधुत्ता दारुगुळका धुत्तजना दारुगुळं हत्थेन गहेत्वा अत्तनो बलं दस्सेन्ता विय सब्बथामेन अत्तानं ओनमित्वा खिपन्ति, एवमेव थाममज्झिमेन पुरिसेन उदकं वा वालिकं वा हत्थेन गहेत्वा अत्तनो बलं दस्सेन्ताविय ओनमित्वा सब्बथामेन निसिन्नस्स वा ठितस्स वा परिसपरियन्ततो अनुपरियायित्वा खिपितब्बं, एवं चित्तं उदकं वा वालिकं वा यत्थ यस्मिं ठाने पतति, अयमेको उदकुक्खेपो नामाति ‘‘अयमेको उदकुक्खेपो’’ति इमिना पदेन द्विन्नं सङ्घानं विसुंविसुं कम्मकरणाधिकारे सीमन्तरिकत्ता अञ्ञस्सापि उदकुक्खेपस्स सम्भवं दस्सेति, तेनेव मातिकाट्ठकथायं ‘‘सचे पन द्वे सङ्घा विसुंविसुं उपोसथादिकम्मं करोन्ति, द्विन्नं उदकुक्खेपानं अन्तरे अञ्ञो एको उदकुक्खेपो उपचारत्थाय ठपेतब्बो’’ति वुत्तं, विमतिविनोदनियम्पि ‘‘तस्स अन्तोति तस्स उदकुक्खेपपरिच्छिन्नस्स ठानस्स अन्तो न केवलञ्च तस्सेव अन्तो, ततो बहिपि एकस्स उदकुक्खेपस्स अन्तो ठातुं न वट्टतीति वचनं उदकुक्खेपपरिच्छेदस्स दुब्बिजानतो कम्मकोपसङ्का होती’’ति वुत्तं, सारत्थदीपनियं पन ‘‘तस्स अन्तो हत्थपासं विजहित्वा ठितो कम्मं कोपेतीति इमिना परिच्छेदतो बहि यत्थ कत्थचि ठितो कम्मं न कोपेतीति दीपेती’’ति वत्वा मातिकाट्ठकथावचनम्पि पटिक्खिपि, तं एकसङ्घं सन्निपातं ¶ सन्धाय वुत्तन्ति दट्ठब्बं, यथा च महासीमाय खण्डित्वा बद्धानं खण्डसीमानं अञ्ञमञ्ञसङ्करविवज्जनत्थं सीमन्तरिका ठपिता, एवमेव अत्तनो सभावेन गामसीमा विय सयं जातसीमायं नदीसमुद्दजातस्सरानं अतिमहन्तभावेन उदकुक्खेपेन उदकुक्खेपसीमा भगवता अनुञ्ञाता, तथापि द्विन्नं बद्धसीमानमिव अञ्ञमञ्ञसङ्करविवज्जनत्थं द्विन्नं उदकुक्खेपसीमानं अन्तरे सीमन्तरिकत्थाय अञ्ञो उदकुक्खेपो ठपेतब्बो’ति वुत्तं, सनिमित्ता बद्धसीमा, सउदकुक्खेपा उदकुक्खेपसीमा, सीमन्तरिका विय एको उदकुक्खेपो दट्ठब्बो, तेनेव विमतिविनोदनियं ‘‘इदञ्चेत्थ सीमन्तरिकाविधानं द्विन्नं बद्धसीमानं सीमन्तरिकाअनुजाननसुत्तानुलोमतो सिद्धन्ति दट्ठब्ब’’न्ति वुत्तं, एकस्मिं सङ्घसन्निपाते पन एकस्स उदकुक्खेपस्स बहि तिट्ठन्तोपि कम्मं न कोपेतीति दट्ठब्बं वुत्तञ्हि विमतिविनोदनियं भगवता निदानवसेन एकगामसीमनिस्सितानं एकसभागानञ्च द्विन्नं बद्धसीमानमेव अञ्ञमञ्ञं सम्भेदज्झोत्थरणं सीमन्तरिकं विना अब्यवधाने ठानञ्च भगवता अनुमतमेवाति ञत्वा अट्ठकथाचरिया इधापि सीमन्तरिकाविधानमकंसु विसभागसीमानम्पि हि एकसीमनिस्सितत्तं एकसभावत्तञ्चाति द्वीहङ्गेहि समन्नागते सति एव सीमन्तरिकं विना ठानं सम्भेदाय होति, नासतीति दट्ठब्ब’न्ति. एवं नदीसमुद्दजातस्सरेसु समन्ताउदकुक्खेपाति पञ्ञत्तसिक्खापदानुरूपं उदकुक्खेपेन परिच्छेदं दस्सेत्वा रस्सपभवे नदीजातस्सरपदेसे उदकुक्खेपेन विनाव अत्तनो सभावेन गामसीमायमिव सब्बथा कप्पियभावं दस्सेतुं सचे पन नातिदीघा होति, पभवतो पट्ठाय त्यादिमाह. तत्थ पभवतो पट्ठायाति यस्मिं पदेसे चतुमासपरमा नदी सन्दति, तस्स उपरिमभागतो पट्ठायाति अत्थो. याव मुखद्वारा ति याव नदीतीरमेवेत्थ मुखद्वाराति अधिप्पेता. सब्बत्था’ति सब्बस्मिं नदीपदेसे उदकुक्खेपसीमाकम्मं नत्थी ति उदकुक्खेपेन पवत्ता सीमा उदकुक्खेपसीमा. करितब्बन्ति कम्मं, करकरणेति धातु, रम्मपच्चयो. करणेति मनोद्वारवीथिया सत्तमकुसलजवनचित्तसमुट्ठापितवायोधातुया विकारभूतो कायपयोगो, तेन कायपयोगेन खिपितब्बं उद्धटं कम्मन्ति वुच्चति परमत्थवसेन पन कायपयोगसङ्खाताय चित्तं जवायोधातुया विप्फारेन देसन्तरप्पत्तिसमुट्ठापिका ¶ अट्ठकलापपुञ्जायेव. उदकुक्खेपसीमाय कम्मं उदकुक्खेपसीमाकम्मं तं एत्थ रस्सपभवनदिया नत्थीति अत्थो. अयञ्हेत्थत्थो सचे नदी नातिदीघा होति अड्ढयोजनं वा गावुतं वा अड्ढगावुतं वा, तस्सा पवत्तनट्ठानतो पट्ठाय याव नदीतीरा सब्बत्थ नदीपदेसे अज्झोत्थरित्वा सङ्घो निसीदति, तत्थ तस्मिं नदीपदेसे समन्ततो अवसेसनदिया अभावा वग्गकम्मसङ्काभावेन उदकुक्खेपसीमा कम्मं नत्थि, केवला नदी सीमायेवाति सारत्थदीपनियम्पि मातिकाट्ठकथायलीनत्थप्पकासनियम्पि एतदेव सन्निट्ठानं वुत्तं विमतिविनोदनियं पन यत्थ खुद्दके अरञ्ञे महन्तेहि वा भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्थब्भन्तरसीमा न उप्पज्जति, केवलारञ्ञसीमायेव तत्थ सङ्घेन कम्मं कातब्बं नदीआदीसुपि एसेव नयो वक्खति हि सचे नदी नातिदीघा होति, पभवतो पट्ठाय यावमुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाकम्मं नत्थी’ति आदि च उभयत्थापि च. यस्सं दिसायं सत्तब्भन्तरस्स वा उदकुक्खेपस्स वा ओकासो नप्पहोति, तत्थ कथं मिननं खिपनं वा भवेय्य, गामखेत्तादीसु पविसनतो अखेत्ते सीमा पविट्ठा नामातिसीमा विपज्जेय्य, अपेक्खाय सीमुप्पत्तियं पन यतो पहोति, तत्थ सत्तब्भन्तरउदकुक्खेपसीमा सयमेव परिपुण्णा जायन्ति. यतो पन नप्पहोति, तत्थ अत्तनो खेत्तप्पमाणेनेव जायन्ति, न बहीति वुत्तं, एत्थ च’सीमापेक्खाय सत्तब्भन्तरउदकुक्खेपसीमा सयमेव परिपुण्णा जायन्ती’ति वुत्तत्ता उदकुक्खेपं विनायेव अपेक्खाय सीमाय उदकुक्खेपसीमा उप्पज्जती’ति अत्थं वदन्ति, तं अयुत्तरूपं विय दिस्सति. कस्माति चे पाळिनयविरोधतो विमतिविनोदनियं परतो वुत्तवचनेनापि विरोधतो च. इदञ्च वचनं आचरियस्स केसञ्चि पुग्गलानं वादप्पकासनत्थं वुत्तं भवेय्य. कस्मा परतो वुत्तवचनेन अघटियत्ता च पाळियट्ठकथाटीकावचनेहिपि विरुज्झनतो च, तं परतो वण्णयिस्साम. यथा च लोके वतिं अपरिक्खिपित्वा ‘‘इदं वतिया ठान’’न्ति च यथा च नङ्गलकोटिया अकसित्वा ‘‘इदं कसिकट्ठान’’न्ति च यथा च वत्थुं करोन्ता मनुस्सा कुधारीफरसुआदिना रुक्खे अच्छिन्दित्वा ‘‘इदं मम कुधारिपतनट्ठान’’न्ति च यथा च दात्तेन अलायित्वा ‘‘इदं मम लायितट्ठान’’न्ति ¶ च न सक्का वत्तुं, एवमेव उदकं वा वालिकं वा हत्थेन अखिपित्वा ‘‘अयमेको उदकुक्खेपोति च, उदकपतनट्ठानन्ति च न सक्का वत्तुं. एत्थ च द्वे भिक्खू एवं विवादं करोन्ति विमतिविनोदनियं ‘‘यत्थ खुद्दके अरञ्ञे महन्तेहि भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्तब्भन्तरसीमा न उप्पज्जति, केवलारञ्ञसीमायेव तत्थ सङ्घेन कम्मं कत्तब्बं नदी आदीसुपि एसेव नयो. वक्खति हि सचे नदी नातिदीघा होति. पभवतो पट्ठाय याव मुखद्वारा सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमाकम्मं नत्थी’तिआदिं, इमिना एव वचनेन वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसीमा सत्तब्भन्तरसीमा उप्पज्जन्ति, नासतीति दट्ठब्ब’न्ति वुत्तत्ता उदकुक्खेपं विनाव परिसपरियन्ततो पट्ठाय सीमापेक्खाय सहेव उदकुक्खेपसीमा उप्पज्जति तस्मा उदकुक्खेपेन पयोजनं नत्थेवाति ते एवं वत्तब्बा ‘‘मा सप्पुरिसा एवं वदेय्याथ आचरियवरञ्च मा अब्भाचिक्खथ इदञ्च वचनं आचरियवरस्स नेय्यवचनं, परतोपि आचरियवरो सन्निट्ठानं वक्खति विनयट्ठकथासुचेव सारत्थदीपनियञ्च वुत्तवचनेहिपि तव वचनं असंसन्देव, विमतिविनोदनियमेव परतो वुत्तवचनेनापि न घटियति. कथं नेय्यवचनं होतीति. ‘‘सीमापेक्खाय सति एव…पे… नस्सती’’ति एत्थ सीमापेक्खाय विना मग्गगमनन्हानादि अत्थेहि भिक्खूहि अरञ्ञे वा नदीआदीसुपिवा पविट्ठक्खणेयेव नुप्पज्जति, सीमापेक्खाय सतिएव अरञ्ञे समन्ता सत्तब्भन्तरा’ति पञ्ञत्तसिक्खापदानुरूपं अब्भन्तरसीमा उप्पज्जति’ नदीसमुद्दजातस्सरेसुपि मज्झिमस्स पुरिसस्स समन्ता उदकुक्खे’पाति पञ्ञत्त सिक्खापदानुरूपं उदकुक्खेपेन सह उदकुक्खेपसीमा उप्पज्जति, न उदकुक्खेपेन विनाति अयं नेय्यत्थो. नासतीतिएत्थ उदकुक्खेपेन विनाति अत्थोपि न लब्भते. एवञ्च सति विमतिविनोदनियं येव पुन तत्थाति लोकवोहारसिद्धासु एतासु नदीआदीसु तीसु अबद्धसीमासु पुनवग्गकम्मपरिहारत्थं सासनवोहारसिद्धाय अबद्धसीमाय परिच्छेदं दस्सेन्तोति अधिप्पायो. पाळियं ‘‘यं मज्झिमस्स पुरिसस्सा’’ति आदीसु उदकं उक्खिपित्वा खिपियति एत्थाति उदकुक्खेपो, उदकस्स पथनोकासो, तस्मा उदकुक्खेपा. अयञ्हेत्थ पदसम्बन्धवसेन अत्थो… ‘‘परिस परियन्ततो पट्ठाय समन्ता याव मज्झिमस्स ¶ पुरिसस्स उदकुक्खेपो उदकपतनट्ठानं, ताव यं तं परिच्छिन्नं ट्ठानं, अयं तत्थ नदीआदीसु अपरा समानसंवासा उदकुक्खेपसीमा’’ति वुत्तअत्थपदेहिपि समानं भवेय्य आचरियमेव हि केचिपन समन्ता अब्भन्तरं मिनित्वा परिच्छेदकरणेनेव सीमा सञ्जायति, न सयमेवाति वदन्ति, तं न गहेतब्भन्त्यादिना केचिवादं पटिक्खिपित्वा मिननखिपने दोसं दस्सेत्वा च यं पनेत्थ अब्भन्तरमिननप्पमाणस्स वालिकादिखिपनकम्मस्स च दस्सनं, तं सयंजातसीमानं ठितट्ठानपरिच्छेददस्सनत्थं कतं, गामूपचारघरूपचारजाननत्थं लेड्डुसुप्पादिखिपनविजाननदस्सनं विय, तेनेव मातिकाट्ठकथायं सीमं वा बन्धन्ति उदकुक्खेपं वा परिच्छेद’न्ति वुत्तं, एवं कतेपि तस्स परिच्छेदस्स पभवतो ञातुं असक्कुणेय्यत्तेन थूलतो ञत्वा अन्तोतिट्ठन्तेहि निरासङ्कट्ठाने ठातब्बं अञ्ञं बहिकरोन्तेहि अतिदूरे निरासङ्कट्ठाने पेसेतब्बन्ति वा, तस्मा यथा वुत्तसीमापेक्खवसेनेव तासं सत्तब्भन्तरउदकुक्खेपसीमानं उप्पत्ति, तब्बिगमेन विनासो च गहेतब्बोति अम्हाकं खन्ति, वीमंसित्वा गहेतब्बं, अञ्ञो वा पकारो इतो युत्ततरो गवेसितब्बो’ति आह. वीमंसित्वा गहेतब्बं. अञ्ञो वा पकारो इतो युत्ततरो गवेसितब्बो’ति इमिना आचरियस्स वचनेन इमस्स वचनस्स अत्तनोमतिभावञ्च आचरियस्स अपटिसम्भिदापत्तभावञ्च दस्सेति. इदञ्च वचनं न भगवतो पच्चक्खवचनं, नापिधम्मसङ्गाहकत्थेरानं वचनं, तिस्सोपि सङ्गीतियो अनारूळ्हा, नापि अट्ठकथाय संवण्णनाचरियस्स वादप्पकासनमेव तस्मा असल्लक्खितब्बमेव सारत्थदीपनियम्पि सचे नदी नातिदीघा होतीति इमिस्सा संवण्णनाधिकारे उदकुक्खेपसीमा कम्मं नत्थीति यस्मा सब्बोपि नदीपदेसो भिक्खूहि अज्झोत्थटो, तस्मा समन्ततो नदिया अभावा उदकुक्खेपेन पयोजनं नत्थी’ति वुत्तं तथा हि समन्ततो नदिया अभावा उदकुक्खेपेन पयोजनं नत्थी’तिइमस्स अन्वयवसेन वा अत्थापत्तिवसेन वा समन्ततो नदिया भावे सति उदकुक्खेपेन पयोजनं अत्थेव वग्गकम्मपरिहारत्थन्ति अत्थो लब्भते मातिकाट्ठकथाय लीनत्थप्पकासनियम्पि ‘‘समन्ता उदकुक्खेपपरिच्छेदो कातब्बोति पहोनकट्ठानं सन्धाय वुत्तं यत्थ पन कुन्नदियं नप्पहोति. तत्थ पहोनकट्ठाने उदकुक्खेपपरिच्छेदो ¶ कातब्बो’तिवुत्तं. उदकुक्खेपपरिच्छेदो कातब्बो’ति इमिना वचनेन सीमापेक्खाय सह उदकुक्खेपं विना अत्तनो सभावेनेव नुप्पज्जतीति विञ्ञायति, तथा हि उदकुक्खेपपरिच्छेदके कत्तारे असति कथं उदकुक्खेपपरिच्छेदो कातब्बो भवेय्य तस्मा ‘‘वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसत्तब्भन्तरसीमा उप्पज्जन्ति, नासती’ति इदं वचनं सारत्थदीपनियञ्च मातिकाट्ठकथायञ्च वुत्तवचनेहि अञ्ञमञ्ञविरुद्धं विय दिस्सति विमतिविनोदनियंयेव च ‘‘महोघेन पन उन्नतट्ठानतो निन्नट्ठाने पतन्तेन खतो खुद्दको वा महन्तो वा लक्खणयुत्तो जातस्सरोव एत्थापि खुद्दके उदकुक्खेपकिच्चं नत्थि समुद्दे पन सब्बथा उदकुक्खेपसीमायमेव कम्मं कातब्बं, सोधेतुं दुक्करत्ता’’ति वुत्तं तथा हि अयमाचरियवरो पुब्बे ‘‘वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसत्तब्भन्तरसीमा उप्पज्जन्ति, नासती’’ति वत्वा परतो कथमाचरियवरेन ‘‘एत्थापि खुद्दके उदकुक्खेपकिच्चं नत्थि’’त्यादिवचनमुच्चते, तत्थायं विग्गहो उदकं उक्खिपित्वा खिपीयति एत्थाति उदकुक्खेपो उदकस्स पतनोकासो किन्तुं, ठानं करितब्बं किच्चं कर करणेति धातु रिच्चपच्चयो यं. ‘‘अज्जेव किच्चं आतप्प’’न्ति यथा, उदकुक्खेपस्स किच्चं करणं उदकुक्खेपकिच्चं. समुद्दे पना ति एत्थ पन सद्दो विसेसत्थो, पक्खन्तरत्थोतिपि अपरे विसेसत्थे पन नदीजातस्सरेसु महन्तेसु उदकुक्खेपसीमायमेव कातब्बं, खुद्दके पन केवले नदीजातस्सरेपि कातब्बं समुद्दे पन विसेसतो उदकुक्खेपसीमायमेव कातब्बन्ति अयं पन सद्दस्स विसेसत्थो. सब्बथा ति सब्बेन सब्बं. उदकुक्खेपसीमायमेवा ति एत्थ एवकारो सन्निट्ठानत्थो, उदकुक्खेपसीमायमेव कम्मं कातब्बं, न समुद्दसीमाय कदाचीति अत्थो युज्जतेव. नदीजातस्सरेसु पन महन्तेसु उदकुक्खेपसीमाय कातब्बं, खुद्दके नदीजातस्सरेयेव न कातब्बन्ति अयं अत्थो सामत्थियतो लब्भतेव नदीजातस्सरेसु खुद्दकमहन्तभावेन नदीजातस्सरउदकुक्खेपाति द्वे द्वे सीमा लब्भन्ति समुद्दे पन कस्मा समुद्दउदकुक्खेपवसेन द्वे न लब्भन्तीति समुद्दे पन कस्मा समुद्दउदकुक्खेपवसेन द्वे न लब्भन्तीति चोदनं मनसिसन्धायाह ‘‘सोधेतुं दुक्करत्ता’’ति. तत्थ सोधेतुं दुक्करत्ता ति समुद्दस्स अतिमहन्तभावेन समुद्दमोतिण्णे भिक्खू ¶ हत्थपासनयनं वा बहिसमुद्दकरणं वा कातुं अतिदुक्करं तस्मा सब्बथा सब्बेन सब्बं उदकुक्खेपसीमायमेव कातब्बन्ति अयमाचरियवरस्स अधिप्पायो. यदि वग्गकम्मपरिहारत्थं सीमापेक्खाय सति एव उदकुक्खेपसीमा उप्पज्जेय्य, एवं सति समुद्दमोतिण्णे भिक्खुसमूहेव हत्थपासतो बहि करेय्य, एवञ्च सति सोधेतुं दुक्करत्ता’ति हेतुपदम्पि निरत्थकं भवेय्य न पनेवं सक्का वत्तुं, तेन ञायति ‘‘वग्गकम्मपरिहारत्थं उदकुक्खेपपयोजन’’न्ति. अपिच तेसं आचरियानं अधिप्पायेन ‘‘मयं उदकुक्खेपसीमाय न करोम, केवलं समुद्देयेव करोमा’’ति इच्छमाने सति कथं करिस्सन्ति. तस्मा तेसं मतेन सीमापेक्खाय सहेव उदकुक्खेपसीमाय सम्भवतो गतगतट्ठाने उदकुक्खेपसीमा भवेय्य एवञ्च सति ‘‘समुद्दे पन सब्बथा उदकुक्खेपसीमायमेव कम्मं कातब्बं, सोधेतुं दुक्करत्ता’’ति वचनम्पि निरत्थकं भवेय्य एवञ्च पन वदेय्य… सब्बसो समुद्दसीमाय अलब्भमानतं सन्धाय ‘‘समुद्दे पना’’त्यादिवचनं आचरियवरेन वुत्तन्ति तथापि न वत्तब्बं कस्मा एवञ्च अत्थे इच्छमाने सति ‘‘समुद्दे पन सब्बत्थ उदकुक्खे पसीमाव लब्भती’’ति वत्तब्बं सिया ननेवं वुत्तं. अथवा पकरणादिवसेन सद्दत्थे विभज्जीयमानेपि विरुज्झतेव कथं संयोगवसेन ‘‘सवच्छं धेनुमानेही’’ति वुत्ते ‘‘गावी’’ति विञ्ञायति, न वळवा. ‘‘अवच्छं धेनु’’न्ति वुत्ते गावीति विञ्ञायति, न वळवाति एत्थ विय कदाचिपि एवसद्देन निवत्तेतब्बस्स समुद्दस्स नदियमिव नातिदीघभावे अलब्भमाने सति ‘‘समुद्दे पन सब्बथा उदकुक्खेपसीमायमेव कम्मं कातब्ब’’न्ति एवकारेन अवत्तब्बं सिया, तथा हि संयोगविप्पयोगवसेन ‘‘सवच्छं धेनुं, अवच्छं धेनु’’न्ति वुत्ते गावीति विञ्ञायति, न वळवा. वळवा च नाम योनिमग्गस्स अतिसम्बाधत्ता विजायितुं न सक्कोन्ति, गब्भस्स परिणतकाले कुच्छिं फालेत्वा आजञ्ञपोतकं गण्हन्ति एवं एकगब्भेनेव मरन्ति तस्मा ‘‘वळवं सवच्छ’’न्तिवा अवच्छ’’न्ति वा वत्तुं नारहति एवमेव कदाचिपि नातिदीघसमुद्दस्सपि अनुपलब्भमानत्ता तं निवत्तापकेन एवसद्देन ‘‘समुद्दे पन सब्बथा उदकुक्खेपसीमायमेव कम्मं कातब्ब’’न्ति अपदिसितुं नारहतियेव तस्मा उदकुक्खेपेन सीमा उप्पज्जतीति निट्ठमेत्थाव गन्तब्बं तेन वुत्तं ‘‘एवञ्च अत्थे इच्छमाने सति समुद्दे पन ¶ सब्बथा उदकुक्खेपसीमाव लब्भतीति वत्तब्बं सिया न पनेवं वुत्त’’न्ति तेन ञायति वग्गकम्मपरिहारत्थं वालिकादीहि खिपनन्ति अपिच विमतिविनोदनियंयेव ‘‘गच्छन्तिया पन नावाय कातुं न वट्टति. कस्मा उदकुक्खेपमत्तमेव हि सीमा, तं नावा सीघमेव अतिक्कमेति एवं सति अञ्ञिस्सा सीमाय ञत्ति, अञ्ञिस्सा अनुसावना होती’’ति इमस्स संवण्णनाधिकारे तन्ति सीमं. सीघमेव अतिक्कमेतीति इमिना तं अनतिक्कमित्वा अन्तो एव परिवत्तमानाय कातुं वट्टतीति दस्सेति. एतदत्थमेव हि वालिकादीहि सीमापरिच्छिन्दनं. इतरथा ‘‘बहिपरिवत्ता नुखो नो वा’’ति कम्मकोपसङ्का भवेय्य. अञ्ञिस्सा अनुसावनाति केवलाय नदीसीमाय अनुसावना’ति आचरियवरेन वुत्तं. यदिसी मापेक्खाय सह अत्तनो सभावेन उदकुक्खेपसीमा उप्पज्जेय्य, एवं सति नावाय गतगतट्ठाने समन्ततो सभा विय परिखिपित्वा उदकुक्खेपसीमा उप्पज्जेय्य, उप्पज्जमानेपि च अञ्ञिस्सा अनुसावनाति च अपराय उदकुक्खेपसीमाय अनुसावनाति वत्तब्बं भवेय्य न पनेवं वुत्तं अथापि वदेय्य ‘‘पठमोतिण्णट्ठानेयेव सीमापेक्खा होति, गतगतट्ठाने नत्थी’’ति, तम्पि वचनं अयुत्तमेव. कस्मा याव कम्मं न निप्फन्नं, ताव सीमापेक्खाय विना असम्भवतो तेन ञायति ‘‘वग्गकम्मपरिहारत्थं उदकुक्खेपं विना सीमापेक्खाय सहेव अत्तनो सभावेन उदकुक्खेपसीमा नुप्पज्जती’’ति निट्ठमेत्थाव गन्तब्बं तस्मा नावाय कम्मं करोन्तेहि थिरतरं कत्वा नावं अगमनीयं कत्वाव कातब्बं. सारत्थदीपनियम्पि ‘‘गच्छन्तिया पन नावाय कातुंनवट्टतीति एत्थ उदकुक्खेपं अनतिक्कमित्वा परिवत्तमानाय कातुं वट्टतीति वेदितब्ब’’न्ति वुत्तं. एवञ्च पन वदेय्य ‘‘याव परिसा वड्ढति, ताव सीमापि वड्ढति परिसपरियन्ततो उदकुक्खेपोयेव पमाणन्ति विनयट्ठकथायं वुत्तत्ता परिसवसेन वड्ढमाना उदकखिपनं विनायेव वड्ढति उपचारसीमा विय तस्मा उदकुक्खेपेन पयोजनं नत्थेवा’’ति. तं नु, अयञ्हेत्थत्थो… उदकुक्खेपसीमा नामेसा वड्ढमाना परिसवसेनेव वड्ढति बद्धसीमायं पन वड्ढमाना समूहवसेन वड्ढति. कस्मा परिसवसेन वड्ढमाना परिसपरियन्ततो उदकुक्खेपो कातब्बोति. अपरे एवं वदन्ति पुब्बे उदकुक्खेपोयेव पमाणं, पुन उदकुक्खेपकिच्चं नत्थि, कथिनत्थतसाटकदानकम्मवाचाविय ¶ तथा हि कथिनत्थतसाटकदानकाले वुत्तकम्मवाचा एकायेववट्टति, अत्थतेयेव कथिने पुन वरसाटकं लभित्वा कम्मवाचाय दानकिच्चं नत्थि एवमेव एत्थापि पुब्बे उदकुक्खेपोयेव पमाणं, पुन उदकुक्खेपकिच्चं नत्थीति ते उपचारसीमायमिव मञ्ञित्वा वदन्ति उपचारसीमायञ्हि पुरिसाय निसिन्नट्ठानमेव उपचारसीमाभावेन वड्ढति इध पन परिसपरियन्ततो उदकुक्खेपप्पमाणेन वड्ढतियेव न उदकुक्खेपं विनाव इज्झते ‘‘कथं पन उदकं उक्खिपितब्बं यथा अक्खधुत्ता दारुगुळं खिपन्ति, एवं उदकं वा वालिकं वा हत्थेन गहेत्वा थाममज्झिमेन पुरिसेन सब्बथामेन खिपितब्बं, यत्थ एवं खित्तं उदकं वा वालिकं वा पतति, अयमेको उदकुक्खेपो’’ति अट्ठकथावचनं भिन्दन्ति नाम. किमिवाति चे, ये पन ‘‘कम्ममेव कम्मकरणं करोति, नत्थि निरयपाला’’ति वदन्ति, ते ‘‘अत्थि भिक्खवे निरये निरयपाला’’ति देवदूतसुत्तं भिन्दन्ति वियाति. एवञ्चपन वदेय्य ये उदकुक्खेपेन सह इज्झन्ति, तेपि ‘‘सचेपि हि भिक्खुसहस्सं तिट्ठति, तस्स ठितोकासस्स बाहिरन्ततो पट्ठाय भिक्खूनं वग्गकम्मपरिहारत्थं सीमापेक्खाय उप्पन्नाय ताय सह सयमेव सञ्जाता सत्तब्भन्तरसीमा समानसंवासकाति अधिप्पायो. यत्थ पन खुद्दके अरञ्ञे महन्तेहि वा भिक्खूहि परिपुण्णताय वग्गकम्मसङ्काभावेन सत्तब्भन्तरसीमापेक्खा नत्थि, तत्थ सत्तब्भन्तरसीमा न उप्पज्जति, केवलारञ्ञसीमायमेव तत्थ सङ्घेन कम्मं कातब्बं नदीआदीसुपि एसेवनयो’’ति विमति विनोदनियं वुत्तवचनं भिन्दन्ति नामाति. तं न, तेन नो का हानि एवम्पि अम्हाकं वादे कोचि विरोधो न विज्जतेव. कस्माति चे, इमे द्वे सद्दरचनापि असम्बन्धाव भिन्नलक्खणा भिन्नविसया चेता सीमा. कथं सद्दरचना असम्बन्धा. यथा अरञ्ञे तत्थ सत्तब्भन्तरसीमा न उप्पज्जति, केवलारञ्ञमेवाति वुच्चति, एव मेव ‘‘नदियापि सब्बत्थ सङ्घो निसीदति, उदकुक्खेपसीमा नुप्पज्जती’’ति अवत्वा ‘‘उदकुक्खेपसीमा कम्मं नत्थी’’ति क्रियापरामसनवसेन वुत्तं. करितब्बं कम्मं. किं तं, खिपनं. एवम्पि सद्दरचना असम्बन्धाव. ‘‘वग्गकम्मपरिहारत्थं…पे… उदकुक्खेपसीमा सत्तब्भन्तरसीमा उप्पज्जति, नासती’’ति एत्थ ‘‘नासती’’ति इमस्स उदकुक्खेपेन विनापीति अत्थोपि युज्जतेव. कस्माति चे ‘‘सीमापेक्खाय सतिएवा’’ति इमिना अनुलोमनयवसेन ‘‘सीमापेक्खाय असति ¶ नुप्पज्जती’’ति अत्थो युज्जतेव. केचिपन ‘‘समन्ता अब्भन्तरं मिनित्वा परिच्छेदकरणेनेव सीमा सञ्जायति, न सयमेवा’’ति वदन्ति तं न गहेतब्बं. यदि हि…पे… यथा चेत्थ, एवं उदकुक्खेपसीमायपि नदीआदीसुपि तत्थापि हि मज्झिमपुरिसो न ञायति, तथा सब्बथामेन खिपनन्ति इमिनापि वचनेन आचरियवरस्स उदकुक्खेपेन सहेव सीमापेक्खाय सति उदकुक्खेपसीमा उप्पज्जति, नासतीति अधिप्पायो ञायति. कथं भिन्नलक्खणा, गामसीमसत्तब्भन्तरउदकुक्खेपसीमा किञ्चापि अबद्धसीमसामञ्ञेन समाना, न पन समानलक्खणा तथा हि ‘‘असम्मताय भिक्खवे सीमाय अट्ठपिताय यं गामं वा निगमं वा उपनिस्साय विहरति, या तस्स गामस्स वा गामसीमा, निगमस्स वा निगमसीमा, अयं तत्थ समानसंवासा एकूपोसथा’’ति इमस्मिं सिक्खापदे खुद्दको वा महन्तो वा सब्बोपि गामपदेसो गामसीमाति अनुञ्ञाता, न सत्तब्भन्तरसीमाय विय समन्ता लेड्डुपातुक्खेपेन अनुञ्ञाता अब्भन्तरसीमायपि अगामके चे अरञ्ञे यं निस्साय विहरति, तस्स अरञ्ञस्स अरञ्ञसीमाति नानुञ्ञाता तथा नदीसमुद्दजातस्सरेसुपि गामसीमायमिव सब्बो नदीसमुद्दजातस्सरपदेसो नदीसमुद्दजातस्स रसीमाति एवमेव न अनुञ्ञाता तथा अब्भन्तरसीमायमिव समन्ता सत्तब्भन्तराति वा नानुञ्ञाता एवमिमा गामसीमसत्तब्भन्तरउदकुक्खेपसीमा भिन्नलक्खणा, तस्मा भगवता पञ्ञत्तसिक्खापदानुसारेनेव गामसीमायपि खुद्दको वा महन्तो वा सब्बो गामपदेसो गामसीमाव होति, सत्तब्भन्तरसीमायपि ‘‘समन्ता सत्तब्भन्तरा’’ति पञ्ञत्तसिक्खापदानुसारेन समन्ता सत्तब्भन्तरसीमा सीमापेक्खाय सह सयमेव उप्पज्जती’’ति मिननामिननविचारणा पन निरत्थकाव तथा उदकुक्खेपसीमायपि ‘‘मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपा’’ति पञ्ञत्तसिक्खापदानुरूपं उदकुक्खेपेन सहेव उप्पज्जतीति नत्थि खिपनाखिपन विचारणाय पयोजनन्ति. कथं भिन्नविसया सत्तब्भन्तरसीमा अरञ्ञविसया, उदकुक्खेपसीमा नदीसमुद्दजातस्सरविसया, एवम्पि एता गामसीमसत्तब्भन्तरउदकुक्खेपसीमा भिन्नविसयाव तस्मा ‘‘नदीआदीसु एसेव नयो’’ति वुत्तेपि सत्तब्भन्तरसीमा अपेक्खाय सहेव अत्तनो सभावेनेव सत्तब्भन्तरसीमा उप्पज्जति यथा. एवमेव उदकुक्खेपसीमायपि ¶ अपेक्खाय सह उदकुक्खेपं कत्वाव वग्गकम्मपरिहारत्थं उदकुक्खेपसीमा उप्पज्जति, न विनाति सन्निट्ठानं कातब्बं. ननु च मातिकाट्ठकथायं परिच्छेदब्भन्तरे हत्थपासं विजहित्वा ठितोपि, परिच्छेदा बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेति, इदं सब्बअट्ठकथासु सिन्निट्ठान’न्ति वुत्तवचने नविरुज्झतीति चे. तं न, मातिकाट्ठकथायं ‘‘सचे पन द्वेसङ्घा विसुंविसुं उपोसथादिकम्मं करोन्ति, द्विन्नं उदकुक्खेपानं अन्तरे अञ्ञो एको उदकुक्खेपो उपचारत्थाय ठपेतब्बो’’ति द्विन्नं सङ्घानं विसुं विसुं कम्मकरणाधिकारे वुत्तत्ता. सारत्थदीपनियम्पि ‘‘तत्थ अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं कोपेतीति इदं नेव पाळियं, न अट्ठकथायं उपलब्भति. यदि चेतं द्विन्नं सङ्घानं विसुंविसुं उपोसथादिकम्मकरणाधिकारे वुत्तत्ता उदकुक्खेपतो बहि अञ्ञं उदकुक्खेपं अनतिक्कमित्वा उपोसथादिकरणत्थं. ठितो सङ्घो सीमासम्भेदसम्भवतो कम्मं कोपेतीति इमिना अधिप्पायेन वुत्तं सिया. एवं सति युज्जेय्य, तेनेव मातिकाट्ठकथायं लीनत्थप्पकासनियं अञ्ञं तत्तकंयेव परिच्छेदन्ति दुतियं उदकुक्खेपं अनतिक्कमन्तोपि कोपेति. कस्मा, अत्तनो उदकुक्खेपसीमाय परेसं उदकुक्खेपसीमाय अज्झोत्थतत्ता सीमासम्भेदो होति, तस्मा कोपेती’ति ‘‘इदं सब्बअट्ठकथासु सन्निट्ठान’’न्ति च इमिना अधिप्पायेन वुत्तन्ति गहेतब्बं. सब्बासुपि अट्ठकथासु सीमासम्भेदस्स अनिच्छितत्ता तेनेव अत्तनो च अञ्ञेसञ्च उदकुक्खेपपरिच्छेदस्स अन्तरा अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बोति वुत्तं. अञ्ञे पनेत्थ अञ्ञथापि पपञ्चेन्ति, तं न गहेतब्ब’न्ति वत्वा पटिक्खित्तं. तस्स ‘‘अन्तोहत्थपासं विजहित्वा ठितो कम्मं कोपेती’’ति इमिना परिच्छेदतो बहि यत्थकत्थचि ठितो कम्मं न कोपेतीति दीपेतीति सारत्थदीपनीवचनेनापि एकस्मिं सङ्घसन्निपाते परिच्छेदतो बहि अञ्ञं तत्तकंयेव परिच्छेदं अनतिक्कमित्वा ठितोपि कम्मं न कोपेतीति वेदितब्बमेतं सारत्थदीपनियंयेव इममत्थं दळ्हिकरणवसेन उदकुक्खेपप्पमाणा सीमन्तरिका सुविञ्ञेय्यतरा होति, सीमासम्भेदसङ्का च न सियाति सामिचिदस्सनत्थं अञ्ञो उदकुक्खेपो सीमन्तरिकत्थाय ठपेतब्बो’ति वुत्तं. यत्तकेन पन सीमासम्भेदो न ¶ होति, तत्तकं ठपेतुं वट्टतियेव, तेनाहु पोराणा ‘‘यत्तकेन सीमसङ्करो न होति, तत्तकम्पि ठपेतुं वट्टति. खुद्दकं पन न वट्टती’’ति इदम्पि उदकुक्खेपसीमाय परिसवसेन वड्ढनतो सीमसम्भेदसङ्का सिया. तं निवारणत्थमेव वुत्तन्ति.
पाळिं अट्ठकथञ्चेव, टीकाविमतिआदिके;
ओलोकेत्वा पुनप्पुनं, मञ्ञन्तु कविपुङ्गवाति;
अयमेत्थ उदकुक्खेपसीमाय विचारणा.
जनपदसीमा नाम एकस्स रञ्ञो विजिते पवत्तो महामच्चानं निवासभूतो एकमेको पदेसो जनपदसीमा नाम.
रट्ठसीमा नाम कासिकोसलादिका सोळस महाजनपदा. ‘‘सोळसमहानगर’’न्तिपि तेसं नामं. तत्थ सोळस महाजनपदानि नाम. अङ्गरट्ठं, मगधरट्ठं, कोसलरट्ठं, वज्जिरट्ठं, चेतियरट्ठं, कुरुरट्ठं, पञ्चालरट्ठं, मज्झरट्ठं, सुरसेनरट्ठं, अस्सकरट्ठं, अवन्तिरट्ठं, गन्धालरट्ठं, मल्लरट्ठं, कम्बोजरट्ठन्ति इमानि सोळसमहाजनपदानि नाम. इमे सोळसमहाजनपदा मज्झिमपदेसेयेव पवत्ता महारट्ठा नाम तदञ्ञेपि सुनापरन्तरट्ठादिका बहुतराव. तथा पच्चन्तविसयेपि रामञ्ञादिका अनेकप्पभेदा महारट्ठा अत्थेव तेपि सब्बे रट्ठसीमा नाम. लोकियसत्थेसु पन यस्मिं पदेसे खत्तियब्राह्मणवेस्ससुद्दवसेन चतुवण्णानि वसन्ति, सो पदेसो ‘‘महारट्ठो’’ति पवुच्चति. वुत्तञ्हे तं पोराणेहि.
‘‘पवत्ता चतुवण्णानं, यस्मिं पदेसे न विज्जते;
सो मिलक्खुदेसो वुत्तो, पुञ्ञभूमि ततो पर’’न्ति.
रज्जसीमा नाम एकस्स रञ्ञो आणापवत्तट्ठानं रज्जसीमा नाम.
दीपसीमा नाम समुद्दन्तरे वा नदिमज्झे वा पवत्ता दीपा दीपसीमा नाम. यस्मिं पन दीपे गामा वसन्ति, सो गामसीमात्वेव सङ्ख्यं गच्छति, वक्खति हि सुक्खे जातस्सरे वापिं वा खणन्ति वप्पं वा करोन्ति, तं ठानं गामखेत्तं होतीति.
चक्कवाळसीमा नाम ‘‘आयामतो च वित्थारतो च योजनानं द्वादससतसहस्सानि तीणिसहस्सानि चत्तारिसतानि पञ्ञासञ्चयोजनानि.
परिक्खेपतो
‘‘सब्बं ¶ सतसहस्सानि, छत्तिंसपरिमण्डलं;
दसञ्चेव सहस्सानि, अड्ढुड्ढानि सतानिचा’’ति.
वुत्तं एकं चक्कवाळं चक्कवाळसीमा नाम. एवं पन्नरसप्पभेदा होति सीमा. तत्थ इद्धिमा पुग्गलो यस्मिं यस्मिं वा सीमे उपोसथादिसङ्घकम्मं करोति, तत्थ तत्थ गते भिक्खू हत्थपासनयनं वा बहिसीमकरणं वा कातुं छन्दारहानं, छन्दं आहरित्वा कातुं सक्कुणेय्यभावोयेव पमाणं. एवमसक्कोन्ते अनिद्धिमपुग्गले सन्धाय अतिमहन्तारञ्ञे समन्ता सत्तब्भन्तरसीमा अनुञ्ञाता. तत्थ सीमापेक्खाय सह समन्ता सत्तब्भन्तरसीमा अत्तनो सभावेनेव जाता तथा नदीसमुद्दजातस्सरेसुपि मज्झिमस्स पुरिसस्स समन्ता उदकुक्खेपसीमा अनुञ्ञाता तत्थपि वग्गकम्मपरिहारत्थं सीमापेक्खं कत्वा उदकुक्खेपेन सह उदकुक्खेपसीमा उप्पज्जति तथा गामनिगमजनपदनगररट्ठरज्जसीमासुपि वग्गकम्मपरिहारत्थं बद्धसीमा अनुञ्ञाता. ततो परेसु पन गामसीमसत्तब्भन्तरउदकुक्खेपसीमा नुञ्ञातसुत्तानुलोमनयसामत्थियतो खुद्दकेसु गामनिगमजनपदनगरेसु तत्थ तत्थ गते भिक्खू सोधेत्वा छन्दारहानं छन्दं आहरित्वा समग्गस्स सङ्घस्स अनुमतियाव उपोसथादिसङ्घकम्मं कातब्बमेव तथा खुद्दके अरञ्ञेपि नदीजातस्सरेपि यथासुखं उपोसथादिसङ्घकम्मं कातब्बमेवाति.
एवं परिच्छिन्दनलक्खणेन अभेदेपि बद्धाबद्धवसेन दुविधा. तप्पभेदेन पन्नरसविधा, सरूपवसेन पन खण्डसीमा, उपचारसीमा, समानसंवाससीमा, अविप्पवाससीमा, लाभसीमा, गामसीमा. निगमसीमा, नगरसीमा, अब्भन्तरसीमा, अरञ्ञसीमा, उदकुक्खेपसीमा, नदीसीमा, जातस्सरसीमा, समुद्दसीमा, जनपदसीमा, रट्ठसीमा, रज्जसीमा, दीपसीमा, चक्कवाळसीमातिएकूनवीसप्पभेदे पि सीमे विपत्तिलक्खणं पहाय सम्पत्तिलक्खणप्पकासकं सीमविसोधनीनाम पकरणं समत्तं.
इति
‘‘सीमविसोधनिं नाम, नानागन्थसमाहटं;
करिस्सं मे निसामेन्तु, साधवो कविपुङ्गवा.
पाळिं ¶ अट्ठकथञ्चेव, मातिकापदभाजनिं;
ओगाहेत्वान तं सब्बं, पुनप्पुनमसेसतो.
अत्तनोमतिगन्थेसु, टीकागण्ठिपदेसु च;
विनिच्छयविमतीसु, मातिकाट्ठकथासुपि.
सब्बं असेसकं कत्वा, संसन्दित्वान एकतो;
पवत्ता वण्णना एसा, तोसयन्ती विचक्खणे’’ति.
इमेसं गाथापदानं अत्थो सब्बसो संवण्णितो होति.
सीमसम्पत्तिकथा निट्ठिता.
परिससम्पत्तिनाम एकवीसतिवज्जनीयपुग्गले वज्जेत्वा एतरहि ञत्तिचतुत्थकम्मेन उपसम्पन्ना भिक्खू पच्चन्तिमेसु जनपदेसु पञ्चवग्गतो पट्ठाय, मज्झिमेसु जनपदेसु दसवग्गतो पट्ठाय सब्बे हत्थपासं अविजहित्वा निसिन्ना होन्ति, अयं परिससम्पत्ति नाम. तत्थ एकवीसति वज्जनीया नाम ‘‘न भिक्खवे सग ट्ठाय परिसाया’’ति वचनतो हेट्ठा ‘‘न भिक्खवे भिक्खुनिया निसिन्नपरिसाय पातिमोक्खं उद्दिसितब्ब’’न्ति आदिनानयेन वुत्ता भिक्खुनी, सिक्खमाना, सामणेरो, सामणेरी, सिक्खापच्चक्खातको, अन्तिमवत्थुअज्झापन्नको, आपत्तिया अदस्सने उक्खित्तको, आपत्तिया अप्पटिकम्मे उक्खित्तको, पापिकाय दिट्ठिया अप्पटिनिस्सग्गे उक्खित्तको, पण्डको, थेय्यसंवासको, तित्थियपक्कन्तको, तिरच्छानगतो, माघातुतको, पितुघातको, अरहन्तघातको, भिक्खुनिदूसको, सङ्घभेदको, लोहितुप्पादको, उभतोब्यञ्जनकोति ते बहिसीमकरणवसेन निसिन्नाति अत्थो. यदि ते हत्थपासे वा सीमेयेव वा होन्ति, ते अवज्जेत्वा पञ्चवग्गादिको पकतत्तगणो हत्थपासं अविजहित्वा निसिन्नो होति, कारकसङ्घो सावज्जो, कम्मंपन न कुप्पति कस्मा अवग्गारहत्ता. अपरेपन एवं वदन्ति अन्तिमवत्थुअज्झापन्नस्स अवन्दनीयेसु अवुत्तत्ता, तेन सद्धिं सयन्तस्स सहसेय्यापत्तिया अभावतो तस्स च पटिग्गहणस्स रूहनतोति तदेव युत्ततरन्ति विञ्ञायति, किञ्चापि याव सो भिक्खुभावं पटिजानाति, ताव वन्दितब्बो. यदा पन ‘‘अस्समणोम्ही’’ति ¶ पटिजानाति, तदा न वन्दितब्बोति अयमेत्थ विसेसो वेदितब्बो. अन्तिमवत्थुअज्झापन्नस्स हि भिक्खुभावं पटिजानन्तस्सेव भिक्खुभावो, न ततोपरं. भिक्खुभावं अप्पटिजानन्तो हि अनुपसम्पन्नपक्खं भजतीति मज्झिमगण्ठिपदे सारत्थदीपनियञ्च वुत्तत्ता अन्तिमवत्थु अज्झापन्नपुब्बो भिक्खु अत्तनो कारणं अजानित्वाव तेन सह पञ्चवग्गगणो उपोसथादिसङ्घकम्मं करोति, कारकसङ्घो अनवज्जो, कम्मम्पि न कुप्पतीति, तेसं मतिमत्तमेव. कस्मा सहसेय्यापत्ति अभावोपि तस्स भिक्खुसञ्ञाय पतिट्ठितत्ता, पटिग्गहणरुहणस्स च तस्मिं पुग्गले भिक्खूति सद्दहितत्ता तेन पुग्गलेन सहसेय्यापत्तिपि नत्थि, पटिग्गहणञ्च रुहति, एकवीसतिवज्जनीयपुग्गलेपि तथाविधस्स अविचारिकत्ता तेन सह पञ्चवग्गगणो उपोसथादिसङ्घकम्मं करोन्तो कारकसङ्घो असञ्चिच्च अनुपवज्जो. कम्मं पन कुप्पतीति अम्हाकं खन्ति, इतो युत्ततरो लब्भमानो परियेसितब्बोव.
परिससम्पत्तिकथा निट्ठिता.
एवं वत्थुञत्तिअनुसावनसीमपरिससम्पत्तिवसेन पञ्चहि अङ्गेहि सम्पन्नोति पञ्चङ्गोति वा समग्गेन सङ्घेन ञत्तिचतुत्थेन कम्मेन अकुप्पेन ठानारहेन उपरिभावं समापन्नोति वा द्वीहि कारणेहि लद्धनामो ञत्ति चतुत्थउपसम्पन्नभावो अतिदुल्लभोव.
एवं बुद्धुप्पादो दुल्लभो, ततो पब्बज्जा च उपसम्पदा चा ति इमेसं तिण्णं पदानं अत्तो वुत्तोयेव होति.
इति सागरबुद्धित्थेरविरचिते सीमविसोधने
उपसम्पदाकण्डो पठमो परिच्छेदो.