📜
२. कप्पविनासकण्डो
इदानि बुद्धुप्पाददुल्लभकथा
‘‘बुद्धो च दुल्लभो लोके, सद्धम्मसवनम्पि च;
सङ्घो च दुल्लभो लोके, सप्पुरिसाति दुल्लभा’’ति.
इमिस्सा ¶ गाथाय संवण्णनाक्कमो सम्पत्तो. तत्थ इमस्मिं सत्तलोके ओकासलोके वा सब्बञ्ञुसम्मासम्बुद्धो दुल्लभोव तथा हेस लोको सङ्खारलोको, सत्तलोको, ओकासलोकोति तिप्पभेदो होति तेसं सम्पत्तिविपत्ति च एवं वेदितब्बा तत्थ लुज्जति पलुज्जतीति लोकोति वचनत्थेन सत्तलोको वेदितब्बो. लोकियन्ति पतिट्ठहन्ति एत्थ सत्तनिकायाति वचनत्थेन ओकासलोको वेदितब्बो. तथा हेस सत्ता अवकसन्ति एत्थातिओकासोति वुच्चति सो भूमिवसेन अपायभूमि, कामसुगतिभूमि, रूपावचरभूमि, अरूपावचरभूमिचेति चतुब्बिधा होति. तत्थ निरयं, तिरच्छानयोनि, पेत्तिविसयो, असुरकायो, ति चतस्सो अपायभूमि नाम. मनुस्सा, चातुमहाराजिका, तावतिंसा, यामा, तुसिता, निम्मानरति, परनिम्मितवसवत्ती चेति सत्तविधा होति कामसुगतिभूमि सापनायं एकादसविधापि कामतण्हा अवचरति एत्थाति वचनत्थेन कामावचरभूमि नाम. ब्रह्मपारिसज्जा, ब्रह्मपुरोहिता, महाब्रह्मा च पठमज्झानभूमि इदं अग्गिना परिग्गहितट्ठानं. परित्ताभा, अप्पमाणाभा, आभस्सरा च दुतियज्झानभूमि इदं आपेन परिग्गहितट्ठानं. परित्तसुभा, अप्पमाणसुभा, सुभकिण्हा च ततियज्झानभूमि इदं वातेन परिग्गहितट्ठानं, तेसं विपत्तिं परतो वण्णयिस्साम. वेहप्फला, असञ्ञसत्ता, सुद्धावासा च चतुत्थज्झानभूमिचेति रूपावचरभूमि सोळसविधा होति. अविहा, अतप्पा, सुदस्सा, सुदस्सी, अकनिट्ठाचेति सुद्धावासभूमि पञ्चविधा होति. आकासानञ्चायतनभूमि, विञ्ञाणञ्चायतनभूमि, आकिञ्चञ्ञायतनभूमि, नेवसञ्ञानासञ्ञायतनभूमिचेति चतुब्बिधा होति अरूपभूमि. एत्तावता एकतिंसप्पभेदापि भूमि अवकसन्ति एत्थ सत्तनिकायाति वचनत्थेन ओकासोति वुच्चति. तत्थ अट्ठ महानिरयानि अपायभूमि नाम. तिरच्छानं पेत्तिविसयो असुरकायोति इमेसं विसुं भूमि नाम नत्थि, मनुस्सभूमियंयेव यत्थ कत्थचि अरञ्ञवनपत्थादीसु निबद्धवासं वसन्ति सोयेव पदेसो तेसं भूमि. मनुस्सभूमितो द्वितालीससहस्सयोजनो युगन्धरप्पमाणो सिनेरुनो पञ्चमाळिन्धो चातुमहाराजिकभूमि. ततुपरि द्वितालीससहस्सयोजनं सिनेरुमत्थकं तावतिंसानं ¶ भूमि. ततुपरि द्वेतालीससहस्सयोजनं ठानं यामानं भूमि. इमिना नयेन याव वसवत्तिभूमि द्वितालीससहस्सयोजने तिट्ठति, तस्मा मनुस्सभूमितो याव वसवत्तिभूमि द्वेसहस्सानिपञ्चन हुतानि दुवेसतसहस्सानि योजनानि होन्ति, तेनेतं वुच्चति.
‘‘मनुस्सभूमितो याव, भूमि वसवत्तन्तरा;
दुवे सतसहस्सानि, पञ्चनहुतमेव च.
द्वेसहस्सञ्च मधिकं, योजनानं पमाणतो;
गणना नाम भूमीसु, सङ्ख्या एवं पकासिता’’ति.
ततुपरि ब्रह्मपारिसज्जादयो तयो ब्रह्मुनो पञ्चपञ्ञाससतसहस्स अट्ठसहस्सयोजने समतले ठाने तिट्ठन्ति. दुतियततियभूमीब्रह्मुनोपि तप्पमाणेसु समतलेसु तिट्ठन्ति. चतुत्थभूमियं पन वेहप्फलअसञ्ञसत्ता तप्पमाणे समतले ठाने तिट्ठन्ति. ततुपरिसुद्धावासभूमियो तंतं पमाणे ठाने उपरूपरि तिट्ठन्ति. चतस्सोपि अरूपभूमियो तप्पमाणे ठाने उपरूपरि तिट्ठन्ति. एत्तावता च मनुस्सभूमितो याव भवग्गा योजनानं सत्तकोटि च अट्ठारसलक्खा च पञ्चनहुतानि च छसहस्सानि च होन्ति तेनेतं वुच्चति पोराणेहि.
‘‘हेट्ठिमा ब्रह्मलोकम्हा, पतिता महती सिला;
अहोरत्तेन एकेन, उग्गता अट्ठतालीसं.
योजनानं सहस्सानि, चातुमासेहि भूमि;
एवं वुत्तप्पमाणेन, सायं हेट्ठिमभूमि.
इतो सतसहस्सानि, सत्तपञ्ञास चापरं;
सट्ठि चेव सहस्सानि, उब्बेधेन पकासिता.
योजनेसुपि वुत्तेसु, हित्वा कामप्पमाणकं;
सेसानि वसवत्तीनं, पारिसज्जान मन्तरं.
तञ्च पञ्चहि पञ्ञास, सतसहस्सानि चापरं;
अट्ठ चेव सहस्सानि, योजनानि पवुच्चरे.
इतो परासु सब्बासु, ब्रह्मभूमीसु योजना;
तप्पमाणाव दट्ठब्बा, नयग्गाहेन धीमता.
भूमितो ¶ आभवग्गम्हा, सत्तकोटि अट्ठारस;
लक्खा पञ्च नहुतानि, छसहस्सानि सब्बदाति.
एसा च विचारणा टीका चरियमतेन कता;
इदमेव सन्धाय, यावता चन्दिमसूरिया.
परिहरन्ति दिसा भन्ति, विरोचमाना यावता;
ताव सहस्सधा लोके, एत्थ ते वत्तती वसो’’ति.
वुत्तं. एत्थन्तरे सत्ता तिट्ठन्ति, तेसं वित्थारो अपुब्बं कत्वा कथेतुं असक्कुणेय्यत्ता न वक्खाम इमस्मिं सत्तलोके ओकासलोके च सब्बञ्ञुसम्मासम्बुद्धोव दुल्लभो, तथा हि चत्तारो बुद्धा अनुबुद्धो, सावकबुद्धो, पच्चेकबुद्धो, सम्मासम्बुद्धोति. तत्थ बहुस्सुतं भिक्खुं पसंसन्तेन च न सो तुम्हाकं सावको नाम, बुद्धोनामेस चुन्दाति बहुस्सुतस्स भिक्खुनो बुद्धभावं अनुजानन्तेन च.
धम्मकायो यतो सत्था, धम्मो सत्थुकायो मतो;
धम्मासिकोसो सङ्घो च, सत्थुसङ्ख्यम्पि गच्छतीति.
वुत्ते पुथुज्जनोपि उपचारवसेन वाचनामग्गस्स बोधत्ता अनुबुद्धो नाम. अरियसावको पन परतो योसवसेन चत्तारि सच्चानि बुज्झति बुज्झनमत्तमेव वाति वचनत्थेन बुज्झनसभावत्ता सावकबुद्धो नाम. यो पन खग्गविसाणकप्पो सयम्भूञाणेन अनञ्ञबोधको हुत्वा सामं बुज्झनत्थेन पच्चेकबुज्झत्ता पच्चेकबुद्धो नाम. सम्बुद्धोतिपि एतस्सेव नामं. यो पन सङ्खतासङ्खतप्पभेदं सकलम्पि धम्मजातं याथावसरसलक्खणप्पटिवेधवसेन सम्मा पकारेन सयं पचितुपारमितासयम्भूतेन सयम्भूञाणेन सयमेव अनञ्ञबोधितो हुत्वा सवासनसम्मोहनिद्दाय अच्चन्तं विगतो दिनकरकिरणसमागमेन परमरुचिरसिरीसोभग्गप्पत्तिया विकसितमिव पदुमं अग्गमग्गञाणसमागमेन अपरिमितगुणगणालङ्कतसब्बञ्ञुतञ्ञाणप्पत्तिया सब्बधम्मे बुज्झि अबुज्झि अञ्ञासीति सम्मासम्बुद्धो, भगवा, सोव लोके दुल्लभो पच्चेकसम्बुद्धानम्पि हि एकस्मिं काले सतसहस्सादिवसेन एकतो पवत्तत्ता ते दुल्लभापि अनच्छरियजातत्ता परेसं मग्गफलाधिगमाय उपनिस्सयरहितत्ता च सम्मासम्बुद्धोव लोके दुल्लभो, अयं लोकसम्पत्तिविचारणा.
कथं ¶ लोकस्स विपत्ति वेदितब्बा तथा हेस लोको विनस्समानो तेजेनपि आपेनपि वायुनापि विनस्सति. तस्स वित्थारो विसुद्धिमग्गादीसु वुच्चमानोपि केसञ्चि पुग्गलानं मतेन मिच्छागाहत्ता ब्रह्मूनं आयुना मिनितेपि असमानं संवट्टसीमापि विरुद्धा, तस्मा तेसं वादं अपनेत्वा गन्थतो समानेत्वा वक्खाम. तत्थ चत्तारि असङ्ख्येय्यानि. कतमानि चत्तारि असङ्ख्येय्यानि संवट्टो, संवट्टट्ठायी, विवट्टो, वट्टट्ठायीति. तयो संवट्टा आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टो. तिस्सो संवट्टसीमा आभस्सरा, सुभकिण्हा, वेहप्फलाति. अयमेत्थ उद्देसो. तत्थ संवट्टो नाम परिहायमानो कप्पो. तेन संवट्टट्ठायीपि गहितो होति, तं मूलकत्ता. वड्ढयमानो विवट्टकप्पो नाम. तेन विवट्टट्ठायीपि गहितो तं मूलकत्ता. तत्थ संवट्टोति विनासो. यदा कप्पो विनस्समानो तेजेन संवट्टति, आभस्सरतो हेट्ठा पठमज्झानभूमि अग्गिना दय्हति. यदा आपेन संवट्टति, सुभकिण्हतो हेट्ठा याव दुतियज्झानभूमि उदकेन विलीयति. यदा वायुना संवट्टति, वेहप्फलतो हेट्ठा याव ततियज्झानभूमि वातेन संवट्टति. वित्थारतो पन जातिखेत्त आणाखेत्तविसयखेत्तवसेन तिण्णं बुद्धखेत्तानं आणाखेत्तं विनस्सति. तस्मिं विनट्ठे जातिखेत्तम्पि विनस्सतेव. तत्थ जातिखेत्तं दससहस्सचक्कवाळपरियन्तं होति. तं तथागतस्स पटिसन्धिग्गहणआयुसङ्खारोस्सज्जनादिकालेसुपि कम्पति. आणाखेत्तं कोटिसतसहस्सचक्कवाळपरियन्तं. यत्थ रतनसुत्तं खन्धपरित्तं धजग्गपरित्तं आटानाटियपरित्तं मोरपरित्तन्ति इमेसं परित्तानं आनुभावो पवत्तति. विसयखेत्तं अनन्तं अपरिमाणं. तत्थ जातिखेत्तआणाखेत्तावसेन द्वे खेत्तानि एकतो विनस्सन्ति. सण्ठहन्तम्पि एकतो सण्ठहति. तस्स विनासोच सण्ठहन्तञ्च एवं वेदितब्बं यस्मिं समये कप्पो अग्गिना नस्सति, तदा आदितो कप्पविनासकमहामेघो वुट्ठहित्वा कोटिसतसहस्सचक्कवाळं एकमेघवस्सं वसि, तुट्ठा मनुस्सा बीजानि वप्पेन्ति, सस्सेसु गोखायितमत्तेसु जातेसु गद्रभरवं विरवन्तो एकबिन्दुपि न पतति. यदा पच्छिन्नमेव होति तदा वस्सूपजीविनो सत्ता कालं कत्वा परित्ताभेसु ब्रह्मभूमीसु ¶ उप्पज्जन्ति पुञ्ञफलूपजीविनोपि देवता तत्थेव ब्रह्मलोके उप्पज्जन्ति, एवं दीघस्स अद्धुनो अच्चयेन तत्थ तत्थ उदकं परिक्खयं गच्छति, मच्छकच्छपादि उदकनिस्सिता पाणा कालं कत्वा मनुस्सदेवलोकेसु निब्बत्तित्वा झानं उप्पादेत्वा ब्रह्मलोके निब्बत्तन्ति. नेरयिकसत्तापि सत्तमसूरियपातुभावा विनस्सन्ति, तेपि देवलोके पटिलद्धज्झानवसेन ब्रह्मलोके उप्पज्जन्ति, तदा हि लोकब्यूहा नाम कामावचरदेवा उक्खित्तसिरा विकिण्णकेसा रुदमुखा अस्सूनि हत्थेहि मुञ्चमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा मनुस्सपथे विचरन्ता एवं आरोचेन्ति ‘‘मारिसा भो इतो वस्ससत सहस्सच्चयेन कप्पवुट्ठानं भविस्सति अयं लोको विनस्सिस्सति महासमुद्दोपिसुस्सिस्सति अयञ्च महापथवी सिनेरुपब्बतराजा डय्हिस्सति विनस्सिस्सति यावब्रह्मलोका विनासो भविस्सति मेत्तं मारिसा भावेथ. करुणं, मुदितं, उपेक्खं मारिसा भावेथ मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथा’’ति. तेसं वचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवता च संवेगजाता अञ्ञमञ्ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्ञानि करित्वा देवलोके निब्बत्तन्ति. तत्थ सुधाभोजनं भुञ्जित्वा वायो परिकम्मं कत्वा झानं पटिलभन्ति, एवं नेरयिकसत्तापि अपरापरियकम्मेन देवलोकं निब्बत्तन्ति. ये पन नियतमिच्छादिट्ठिका तेसं कम्मस्स अपरिक्खया अञ्ञचक्कवाळेसु अत्तनो कम्मानुरूपं विपाकमनुभोन्ति. तेनेव अहोसिकम्मे मिच्छादिट्ठिवसेन अकत्तब्बं नाम पापं नत्थि, यतो संसारखाणुभावोव नाम होतीति आह ‘‘दिट्ठि परमानि भिक्खवे वज्जानी’’ति. ‘‘अपरापरियवेदनीयकम्मरहितोपि संसरन्तो सत्तो नाम नत्थी’’ति वुत्तत्ता. ‘‘अपरापरियकम्मवसेन यतो मिच्छादिट्ठिसमादानतो सप्पुरिसूपनिस्सयवसेन विराजेत्वा भवतो वुट्ठानं नाम भवेय्याति अम्हाकं खन्ति. एवं देवलोके पटिलद्धज्झानवसेन सब्बेपि ब्रह्मलोके निब्बत्तन्ति. वस्सुपच्छेदतो पन उद्धं दीघस्स अद्धुनो अच्चयेन दुतियो सूरियो पातुभवति. पातुभूते च तस्मिं नेव रत्तिपरिच्छेदो, न दिवा परिच्छेदो पञ्ञायति, एको सूरियो उट्ठेति, एको सूरियो अत्थं गच्छति. अविच्छिन्नसूरियसन्तापोव लोको होति.
पकतिसूरिये ¶ सूरियदेवपुत्तो अत्थि कप्पविनासकसूरिये पन नत्थि. पकतिसूरियोभासेन आकासे वलाहका धूमसिखापि चरन्ति. कप्पविनासकसूरियोभासेन विगतधूमवलाहकं आदासमण्डलं विय निम्मलं होति नभं ठपेत्वा गङ्गा, यमुना, सरभू, अचिरवती, महीति, इमा पञ्च महानदियो ठपेत्वा अवसेसपञ्चसतकुन्नदीआदीसु उदकं सुस्सति ततो दीघस्स अद्धुनो अच्चयेन ततियो सूरियो पातुभवति तस्मिं पातुभूते पञ्च महानदियोपि सुस्सन्ति. ततो दीघस्स अद्धुनो अच्चयेन चतुत्थो सूरियो पातुभवति. यस्स पातुभावा हिमवती महानदीनं पभवा सीहपतनो, हंसपतनो, मन्दाकिनी, कण्णमुण्डको, रथकारदहो, अनोतत्तदहो, छद्दन्तदहो, कुणालदहोति इमे सत्त महासरा सुस्सन्ति. ततो दीघस्स अद्धुनो अच्चयेन पञ्चमो सूरियो पातुभवति, यस्स पातुभावा अनुपुब्बेन महासमुद्दो अङ्गुलिपब्बतेमनमत्तम्पि उदकं न सण्ठाति. ततो दीघस्स अद्धुनो अच्चयेन छट्ठो सूरियो पातुभवति, यस्मिं पातुभावे सकलचक्कवाळं एकधूमं होति, परियादिन्नसिनेहधूमेन यथा च एवं कोटिसतसहस्सचक्कवाळम्पि. ततोपि दीघस्स अद्धुनो अच्चयेन सत्तमो सूरियो पातुभवति, यस्स पातुभावा सकलचक्कवाळं एकजालं होति सद्धिं कोटिसतसहस्सचक्कवाळेहि योजनसतिकादिभेदा सिनेरुकूटानि पलुज्जित्वा आकासेयेव अन्तरधायन्ति. सापि अग्गिजाला उट्ठहित्वा चातुमहाराजिके गण्हाति, तत्थ कनकविमानरतनविमानानि झापेत्वा तावतिंसभवनं गण्हाति एतेनूपायेन याव पठमज्झानभूमि गण्हाति. तत्थ तयोपि ब्रह्मलोके झापेत्वा आभस्सरे आहच्च अट्ठासि. सा याव अणुमत्तम्पि सङ्खारगतं अत्थि, ताव ननिब्बायि. सब्बसङ्खारपरिक्खया पन सप्पितेलझापनअग्गिसिखा विय छारिकम्पि अनवसेसेत्वा निब्बायि. हेट्ठा आकासेन सह उपरि आकासो एको होति महन्धकारो. एवं कप्पविनासकमहामेघतो यावजालपरिच्छेदा संवट्टो नाम एकमसङ्ख्येय्यं नाम. अथ दीघस्स अद्धुनो अच्चयेन महामेघो वुट्ठहित्वा पठमं सुखुमं वस्सति. अनुपुब्बेन कुमुदनाळयट्ठिमुसलतालक्खन्धादिप्पमाणाहि धाराहि वस्सन्तो ¶ कोटिसतसहस्सचक्कवाळेसु सब्बडड्ढट्ठानं पूरेत्वा अन्तरधायति. तं उदकं हेट्ठा च तिरियञ्च वातो समुट्ठहित्वा घनं करोति. परिवटुमं पदुमिनिपत्ते उदकबिन्दुसदिसं. एवं अग्गिजालनिब्बायनतो याव कोटिसतसहस्सचक्कवाळपरिपूरतो सम्पत्तिमहामेघो, इदं संवट्टट्ठायी नाम, दुतियमसङ्ख्येय्यं नाम. कथं ताव महन्तं उदकरासिं वातो घनं करोतीति चे. विवरसम्पदानतो तं वा तेन पिण्डियमानं घनं करियमानं परिक्खयमानं अनुपुब्बेन हेट्ठा ओतरति. ओतिण्णोतिण्णे उदके पुब्बे ब्रह्मलोकट्ठाने ब्रह्मपारि सज्ज-ब्रह्मपुरोहितमहाब्रह्मावसेन पठमज्झानभूमि पठमं पातुभवति. ततो ओतिण्णोतिण्णे उदके चतुकामावचरदेवलोकट्ठाने अनुक्कमेन परनिम्मितवसवत्ती, निम्मानरती, तुसिता, यामाति चत्तारो कामावचरदेवलोका पातुभवन्ति. ततो पुरिमपथविट्ठानं ओतिण्णे पन उदके बलववाता उप्पज्जन्ति. ते तं पिदहितद्वारे धमकरणे ठितउदकमिव निरुस्सासं कत्वा निरुज्झन्ति. मधुरोदकं परिक्खयं गच्छमानं उपरि रसपथविं समुट्ठापेति सा वण्णसम्पन्नाचेव होति गन्धरससम्पन्ना च, निरुदकपायासस्स उपरि पटलं विय तदा च आभस्सरब्रह्मलोके पठमतराभिनिब्बत्ता सत्ता आयुक्खया वा पुञ्ञक्खया वा ततो चवित्वा इधूपपज्जन्ति. ‘‘पुञ्ञक्खया वा’’ति इमिना ब्रह्मूनं आयुपरिच्छेदं अप्पत्वाव कम्मक्खयेन मरणं विञ्ञायति. ते होन्ति सयंपभा अन्तलिक्खचरा. ते अग्गञ्ञसुत्ते वुत्तनयेन तं रसपथविं सायित्वा तण्हाभिभूता आलुप्पकारं परिभुञ्जितुं उपक्कमन्ति. अथ नेसं सयं पभा अन्तरधायति, अन्धकारो होति ते अन्धकारं दिस्वा भायन्ति. ततो नेसं भयं नासेत्वा सूरभावं जनयन्तं परिपुण्णपण्णासयोजनं सूरियमण्डलं वा पातुभवति. ते तं दिस्वा ‘‘आलोकं पटिलभिम्हा’’ति हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं भयं नासेत्वा सूरभावं जनयन्तो उट्ठितो, तस्मा सूरियो होतू’’ति सूरियो त्वेवस्स नामं करोन्ति. अथ सूरिये दिवसं आलोकं कत्वा अत्थङ्गते ‘‘यम्पि आलोकं लभिम्हा, सोपि नो नट्ठो’’ति पुन भीता होन्ति. तेसं एवं होति ‘‘साधुवतस्स अञ्ञं आलोकं लभेय्यामा’’ति. तेसं चित्तं ञत्वा विय एकूनपञ्ञासयोजनं चन्दमण्डलं पातुभवति ¶ . ते तं दिस्वा भिय्योसोमत्ताय हट्ठतुट्ठा हुत्वा ‘‘अम्हाकं छन्दं ञत्वा विय उट्ठितो, तस्मा चन्दो होतू’’ति चन्दोत्वेवस्स नामं करोन्ति. ततो पभुति रत्तिदिवा पञ्ञायन्ति. अनुक्कमेन च मासद्धमासउतुसंवच्छरा. चन्दिमसूरियानं पन पातुभूतदिवसेयेव सिनेरुचक्कवाळहिमवन्तपब्बता पातुभवन्ति, ते च खो अपुब्बं अचरिमं फग्गुणपुण्णमदिवसेयेव पातुभवन्ति. कथं यथानाम कङ्गुभत्ते पच्चमाने एकप्पहारेनेव बुब्बुळकानि उट्ठहन्ति. एके पदेसा थूपथूपा होन्ति, एके निन्ननिन्ना, एके समसमा एवमेव थूपथूपट्ठाने पब्बता होन्ति, निन्ननिन्नट्ठाने समुद्दा, समसमट्ठाने दीपाति एवं मनुस्सलोके सण्ठिते चातुमहाराजिका, तावतिंसाति द्वे कामावचरदेवलोका पच्छतो पातुभवन्ति. भूमनिस्सिता नाम हेते द्वे देवलोका. एवं सम्पत्तिमहामेघतो याव चन्दिमसूरियपातुभावो, इदं विवट्टो नाम ततियमसङ्ख्येय्यं नाम. अथ तेसं सत्तानं रसपथविं परिभुञ्जन्तानं कम्मेन एकच्चे वण्णवन्तो, एकच्चे दुब्बण्णा होन्ति तत्थ वण्णवन्तो दुब्बण्णे अतिमञ्ञन्ति. तेसं मानातिमानपच्चया सापि रसपथवी अन्तरधायति. भूमिपप्पटको पातुभवति अथ नेसं तेनेव नयेन सोपि अन्तरधायति, पतालता पातुभवति, तेनेव नयेन सापि अन्तरधायति. अकट्ठपाको सालि पातुभवति अकणो अथुसो सुद्धो सुगन्धो तण्डुलप्फलो. ततो नेसं भाजनानि उप्पज्जन्ति ते साली भाजने ठपेत्वा पासाणपिट्ठिया ठपेन्ति, सयमेव जालसिखा उट्ठहित्वा पचति. सो होति ओदनो सुमनजातिपुप्फसदिसो, न तस्स सूपेन वा ब्यञ्जनेन वा करणीयं अत्थि. यंयं रसं भुञ्जितुकामा होन्ति, तंतं रसोव होति. तेसं तं ओळारिकं आहारं आहरतं ततो पभुति मुत्तकरीसं सञ्जायति. अथ नेसं तस्स निक्खमनत्थाय वणमुखानि पभिज्जन्ति. पुरिसस्स पुरिसभावो, इत्थिया इत्थिभावो पातुभवति. तत्रसुदं इत्थी पुरिसं, पुरिसो च इत्थिं अतिवेलं उपनिज्झायति. तेसं अतिवेलं उपनिज्झायनभावा कामपरिळाहो उप्पज्जति. ततो मेथुनधम्मं पटिसेवन्ति. ते असद्धम्मपटिसेवनपच्चया विञ्ञूहि गरहियमाना विहेठियमाना तस्स असद्धम्मस्स पटिच्छादनहेतु अगारानि करोन्ति.
ते ¶ अगारं अज्झावसमाना अनुक्कमेन अञ्ञतरस्स अलसजातिकस्स सत्तस्स दिट्ठानुगतिं आपज्जन्ता सन्निधिं करोन्ति. ततो पभुति कणोपि थुसोपि तण्डुलं परियोनद्धन्ति, लायितट्ठानम्पि नप्पटिविरूहति. ते सन्निपतित्वा अनुट्ठुनन्ति ‘‘पापका वत भो धम्मा सत्तेसु पातुभूता, मयं पुब्बे मनोमया अहुम्हा’’ति. अग्गञ्ञसुत्ते वुत्तनयेन वित्थरेतब्बं. ततो मरियादं ठपेन्ति. अथञ्ञतरो सत्तो अञ्ञस्स भागं अदिन्नं आदियति. तं द्विक्खत्तुं परिभासित्वा ततियवारे लेड्डुदण्डेहि पहरन्ति. ते एवं अदिन्नादानकलहमुसावाददण्डदानेसु उप्पन्नेसु सन्निपतित्वा चिन्तयन्ति, ‘‘यंनून मयं एकं सत्तं सम्मन्नेय्याम, यो नो सम्मा खियितब्बं खियेय्य, गरहितब्बं गरहेय्य, पब्बाजेतब्बं पब्बाजेय्य, मयं पनस्स सालीनं भागं अनुपदस्सामा’’ति. एवं कतसन्निट्ठानेसु पन सत्तेसु इमस्मिं ताव कप्पे अयमेव भगवा बोधिसत्तभूतो तेन समयेन तेसु सत्तेसु अभिरूपतरो च दस्सनीयतरो च महेसक्खतरो च बुद्धिसम्पन्नो पटिबलो निग्गहपग्गहं कातुं ते तं उपसङ्कमित्वा याचित्वा सम्मनिंसु. सो तेन महाजनेन सम्मतोतिपि महासम्मतो, खेत्तानं अधिपतीति खत्तियो, धम्मेन समेन परेसं रञ्जेतीति राजाति, तीहि नामेहि पञ्ञायित्थ. यञ्हि लोके अच्छरियं ठानं बोधिसत्तोव तत्थ आदि पुरिसोति एवं बोधिसत्तं आदिं कत्वा खत्तियमण्डले सण्ठिते अनुपुब्बेन ब्राह्मणादयोपि वण्णा सण्ठहिंसु. एवं चन्दिमसूरियपातु भावतो याव पुन कप्पविनासकमहामेघो, इदं विवट्टट्ठायी नाम चतुत्थमसङ्ख्येय्यं नाम. तेनेतं वुच्चति मेघो जालपरिच्छिन्नो संवट्टोति जाला मेघपरिच्छिन्नो संवट्टट्ठायीति वुच्चति. मेघा सूरियपरिच्छिन्नो विवट्टोति वुच्चति. सूरिया मेघपरिच्छिन्नो विवट्टट्ठायीति वुच्चति. चत्तारि इमानि कप्पानि महाकप्पोति वुच्चति. विवट्टट्ठायिकप्पेयेव उप्पज्जन्ति बुद्धादयोति. तथा हि इमस्मिंयेव विवट्टट्ठायिअसङ्ख्यय्यकप्पे बुद्धपच्चेक बुद्धसावकचक्कवत्तिनो उप्पज्जन्ति, न तीसु असङ्ख्येय्यकप्पेसु. तञ्च खो असुञ्ञकप्पेयेव, न सुञ्ञकप्पे. तत्थ बुद्धपच्चेकबुद्धसावकचक्कवत्तीहि पुञ्ञवन्तपुग्गलेहि असुञ्ञत्ता असुञ्ञकप्पो नाम. तब्बिगमेन सुञ्ञकप्पो वेदितब्बो. तेसुपि असुञ्ञकप्पो पञ्चविधो होति सारकप्पो ¶ , मण्डकप्पो, वरकप्पो, सारमण्डकप्पो, भद्दकप्पोति, तेसु यस्मिं कप्पे एकोव बुद्धो उप्पज्जति, सो सारकप्पो नाम. यस्मिं कप्पे द्वे बुद्धा उप्पज्जन्ति, सो मण्डकप्पो नाम. यस्मिं कप्पे तयो उप्पज्जन्ति, सो वरकप्पो नाम. यस्मिं कप्पे चत्तारो बुद्धा उप्पज्जन्ति, सो सारमण्डकप्पो नाम. यस्मिं कप्पे पञ्च बुद्धा उप्पज्जन्ति, सो भद्दकप्पोनाम. इमानि पञ्चकप्पानियेव सहेव समोधानेत्वा जातत्तकीसोतत्तकिया निदाने.
‘‘नन्दो सुनन्दो पथवी, मण्डो धरणी सागरो;
पुण्डरीको इमे सत्त, असङ्ख्येय्या पकासिता.
पञ्च बुद्धसहस्सानि, होन्ति नन्दे असङ्ख्येय्ये;
नव बुद्धसहस्सानि, सुनन्दम्हि असङ्ख्येय्ये.
दस बुद्धसहस्सानि, पथविम्हि असङ्ख्येय्ये;
एकादस सहस्सानि, तम्हि मण्डे असङ्ख्येय्ये.
वीसति बुद्धसहस्सानि, धरणिम्हि असङ्ख्येय्ये;
तिंस बुद्धसहस्सानि, सागरम्हि असङ्ख्येय्ये.
चत्तालीस सहस्सानि, पुण्डरीके असङ्ख्येय्ये;
असङ्ख्येय्येसु सत्तसु, एत्तकाति पवुच्चति.
एकंसतसहस्सानि, वीसति च सहस्सञ्च;
सेसा पञ्चसहस्सानि, सब्बबुद्धेहि मण्डिता’’ति.
वुत्तं. अपरम्पि वुत्तं.
‘‘भद्दो सब्बफुल्लो, सब्बरतनो उसभक्खन्धो;
मानितभद्दो च पदुमो, उसभक्खन्तुत्तमेव च;
सब्बभासो असङ्ख्येय्यो, नवमोति पवुच्चति.
पण्णास बुद्धसहस्सानि, सब्बभद्दे असङ्ख्येय्ये;
सट्ठि बुद्धसहस्सानि, सब्बफुल्ले असङ्ख्येय्ये.
सत्तति बुद्धसहस्सानि, सब्बरतने असङ्ख्येय्ये;
असीति बुद्धसहस्सानि, उसभक्खन्धे असङ्ख्येय्ये.
नवुति बुद्धसहस्सानि, मानितभद्दे असङ्ख्येय्ये;
वीसति बुद्धसहस्सानि, पदुमम्हि असङ्ख्येय्ये.
दस ¶ बुद्धसहस्सानि उसभम्हि असङ्ख्येय्ये;
पञ्च बुद्धसहस्सानि, खन्तुत्तमे असङ्ख्येय्ये.
द्वे च बुद्धसहस्सानि, सब्बभासे असङ्ख्येय्ये;
अङ्ख्येये नवस्मिं, एत्तकाति पवुच्चति.
तीणि सतसहस्सानि, सत्तासीतिसहस्सञ्च;
गणनानञ्च बुद्धानं, सब्बबुद्धेहि मण्डिता’’ति.
ते सब्बेपि सम्मासम्बुद्धे याव अरिमेत्तेय्या समोधानेत्वा
‘‘सम्बुद्धे अट्ठवीसञ्च, द्वादसञ्च सहस्सके;
पञ्चसतसहस्सानि, नमामि सिरसा महं;
तेसं धम्मञ्च सङ्घञ्च, आदरेन नमामहं.
नमक्कारानुभावेन, हित्वा सब्बे उपद्दवे;
अनेकअन्तरायापि, विनस्सन्तु असेसतो’’ति.
नमस्सनगाथा पवत्ता सा ऊनसङ्ख्यावसेनेव कताव भवितब्बं, तथा हि अम्हाकं भगवा पोराणब्रह्मदेवबुद्धं आदिं कत्वा याव पोराणसक्यगोतमा मनसाव चिन्तेन्तस्स सत्तअसङ्ख्येय्यानि वीतिवत्तानि पोराणसक्यगोतमबुद्धं आदिं कत्वा याव मज्झिमदीपङ्करा वाचामत्तेन नव असङ्ख्येय्यानि वीतिवत्तानि. मज्झिमदीपङ्करतो पट्ठाय याव पदुमुत्तरबुद्धा कायङ्गवाचङ्गवसेन चत्तारि असङ्ख्येय्यानि वीतिवत्तानि. पदुमुत्तरबुद्धतो याव ककुसन्धा एकमसङ्ख्येय्यं वीतिवत्तं. एवमिमेसु वीसतिअसङ्ख्येय्येसु ब्रह्मदेवपोराणसक्यगोतमबुद्धानमन्तरे सत्त असङ्ख्येय्ये सब्बं सम्पिण्डेत्वा एकसतसहस्सञ्च वीसति सहस्सञ्च पञ्चसहस्सानि च होन्ति. पोराणसक्यगोतममज्झिमदीपङ्करानमन्तरे नव असङ्ख्येय्ये सब्बं सम्पिण्डेत्वा तीणिसतसहस्सानि सत्तासीतिसहस्सानि च होन्ति. मज्झिमदीपङ्करतो याव मेत्तेय्या अट्ठवीसाति सब्बं समोधानेत्वा अट्ठवीसञ्च द्वादससहस्सञ्च पञ्चसतसहस्सानि च होन्ति तस्मा ऊनसङ्ख्याति वेदितब्बा. परिपुण्णसङ्ख्यावसेन इच्छमानेहि चिन्तेतब्बाव. एसा च सङ्ख्याविचारणा निदाने वुत्ताव.
एवं ‘‘चिन्तितं सत्तसङ्ख्येय्यं, नवसङ्ख्येय्यवाचकं;
कायवाचा चतुसङ्ख्येय्यं, बुद्धत्तंसमुपागमी’’ति.
वुत्तेसु ¶ वीसतिअसङ्ख्येय्येसु पवत्तअसङ्ख्येय्यकप्पवसेनेव कता. अत्थतो पन सारकप्पमण्डकप्पवरकप्पसारमण्डकप्पभद्दकप्पवसेन पञ्चविधाति वेदितब्बा. इमानि पञ्चनामानि बुद्धुप्पादकप्पेयेव लब्भन्ति, अनुप्पन्नकप्पे पन सुञ्ञकप्पोत्वेव नामं लब्भति तथा हि कप्पसण्ठहनकाले सब्बपठमं महाबोधिपल्लङ्कट्ठानेयेव पदुमिनिगब्भा उप्पज्जति. सा यस्मिं काले एको बुद्धो उप्पज्जिस्सति, एको पदुमिनिगब्भो अट्ठपरिक्खारेहि सह उप्पज्जति. तं दिस्वा सुद्धावासब्रह्मुनो नेमित्तपाठका अरहन्तो इमस्मिं कप्पे एको बुद्धो उप्पज्जिस्सतीति सञ्जातपीतिसोमनस्सा हुत्वा अट्ठपरिक्खारे गहेत्वा ब्रह्मलोके ठपेन्ति ‘‘यदा बुद्धो उप्पज्जिस्सति, तदा दस्सामा’’ति. एवं द्वे तयो चत्तारो पञ्च बुद्धा उप्पज्जिस्सन्ति, तदा द्वे तीणि चत्तारि पञ्च पदुमिनिगब्भा अट्ठपरिक्खारेहि सह उप्पज्जन्ति. तञ्च खो एकस्मिं येव नाळेकेक बद्धा हुत्वा उप्पज्जन्ति. एवं कप्पसण्ठहनकालतो पट्ठायेव इमानि पञ्च नामानि लब्भन्तीति वेदितब्बानि. एत्तावता इमस्मिंयेव विवट्टट्ठायीअसङ्ख्येय्यकप्पे बुद्धादयो महेसक्खा पुञ्ञवन्तो चक्कवत्तिराजानो उप्पज्जन्ति, तथा आयुकप्पन्तरकप्पानिपि. तत्थ आयुकप्पो नाम तेसं तेसं सत्तानं आयुपरिच्छेदो. अन्तरकप्पो नाम तत्थ सत्थरोगदुब्भिक्खानं अञ्ञतरसंवट्टनेन बहूसु विनासमुपगतेसु अवसिट्ठसत्तसन्ता नप्पवत्तकुसलकम्मानुभावेन दसवस्सतो पट्ठाय अनुक्कमेन असङ्ख्येय्यायुकप्पप्पमाणेसु सत्तेसु पन अधम्मसमादानवसेन कमेन परिहायित्वा दसवस्सायुकेसु जातेसु रोगादीनमञ्ञतरसंवट्टनेन सत्तानं विनासप्पत्ति याव अयमेको अन्तरकप्पो. एवं परिच्छिन्नअन्तरकप्पवसेन चतुसट्ठिअन्तरकप्पो एको असङ्ख्येय्यकप्पो वीसति अन्तरकप्पप्पमाणोति अपरे वदन्ति. इमानि चत्तारि असङ्ख्येय्यकप्पानि एको महाकप्पो नाम. एवं तेजो संवट्टवसेन ताव महाकप्पानं अन्तरं अग्गिनाव विनस्सति. यस्मिं पन समये कप्पो उदकेन नस्सति, तदा आदितोव कप्पविनासकमहामेघो वुट्ठहित्वाति पुब्बे वुत्तनयेनेव वित्थारेतब्बं अयं पन विसेसो यथा तत्थ दुतियसूरियो, एवमिधपि कप्पविनासको खारुदकमहामेघो वुट्ठाति सो आदितो सुखुमं वस्सन्तो अनुक्कमेन महाधाराहि कोटिसतसहस्सचक्कवाळं ¶ पूरेन्तो वस्सति. खारुदकेन फुट्ठफुट्ठा पथवीपब्बतादयो विलीयन्ति तं उदकं वातेन समन्ततो धारितं पथवितो याव परित्ताभा अप्पमाणाभा आभस्सराति तयोपि दुतियज्झानभूमि उदकं गण्हाति. तत्थ तयोपि ब्रह्मलोके विलीयापेत्वा सुभ किण्हे आहच्च तिट्ठति याव अणुमत्तं सङ्खारगतं अत्थि, ताव न वूपसमति. उदकानुगतं पन सब्बसङ्खारगतं अभिभवित्वा सहसा वूपसमति अन्तरधानं गच्छति, हेट्ठा आकासेन सह उपरि आकासो एको होति महन्धकारोति सब्बं वुत्तसदिसमेव. केवलं पनिध ओतिण्णोतिण्णे उदके आभस्सरब्रह्मलोकं आदिं कत्वा लोकपातुभावो वेदितब्बो. सुभकिण्हतो चवित्वा आभस्सरट्ठानादीसु सत्ता निब्बत्तन्ति एत्थापि कप्पविनासकमहामेघतो याव कप्पविनासकउदकपरिच्छेदो संवट्टो नाम पठममसङ्ख्येय्यकप्पो नामाति चत्तारिअसङ्ख्येय्यकप्पानि वुत्तसदिसानि एवं सत्त महाकप्पानि सत्तक्खत्तुं अग्गिना विलीयित्वा अट्ठमे महाकप्पे उदकेनपि विनासो च सण्ठहनञ्च वेदितब्बं, एवं सत्तसत्तमहाकप्पो सत्तसत्तवारं अग्गिना विलीयित्वा अट्ठमे अट्ठमे वारे आपेन विलीयित्वा अनुक्कमेन तेसट्ठिमहाकप्पानि परिपुण्णानि तदा आपवारं पटिबाहित्वा चतुसट्ठिमे महाकप्पे वातेन विनस्सति तदा आदितो कप्पविनासकमहावातो वुट्ठहित्वाति सब्बं पुब्बे वुत्तनयमेव. अयं पन विसेसो यथा अग्गिना विनासकप्पे दुतियसूरियो, एवमिधापि कप्पविनासनत्थं वातो समुट्ठाति सो पठमं सुखुमरजं उट्ठापेति, ततो थूलरजं सण्हरजं सुखुमवालिकं सक्खरपासाणादयोति याव कूटागारमत्ते पासाणेपि विसमट्ठाने ठितमहारुक्खेच उट्ठापेति, ते पथवितो नभमुग्गता न पुन पतन्ति, तत्थेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति. यथानुक्कमेन हेट्ठा महापथविया वातो समुट्ठहित्वा पथविं परिवत्तेत्वा उद्धंमूलं कत्वा आकासे खिपति योजनसतप्पमाणापि पथविप्पदेसा द्वियोजनतियोजनचतुयोजनपञ्चयोजनछयोजनसत्तयोजनप्पमाणापि भिज्जित्वा ते वेगक्खित्ता आकासेयेव चुण्णविचुण्णा हुत्वा अभावं गच्छन्ति चक्कवाळपब्बतम्पि वातो उक्खिपित्वा आकासे खिपति ते अञ्ञमञ्ञं घट्टयन्ता चुण्णविचुण्णा ¶ हुत्वा विनस्सन्ति एतेनेव भूमट्ठकविमानानि आकासट्ठकविमानानि च विनासेन्तो छकामावचरदेवलोके नासेत्वा कोटिसतसहस्सचक्कवाळानि विनासेति. तत्थ चक्कवाळा चक्कवाळेहि, हिमवन्ता हिमवन्तेहि, सिनेरू सिनेरूहि अञ्ञमञ्ञं समागन्त्वा चुण्णविचुण्णा हुत्वा विनस्सन्ति. पथवितो याव परित्तसुभा, अप्पमाणसुभा, सुभणिण्हाति तयोपि ततियज्झानभूमी वातो गण्हाति तत्थ तयोपि ब्रह्मलोके विनासेत्वा वेहप्फलं आहच्च अट्ठासि. एवं सब्बं सङ्खारगतं विनासेत्वा सयं विनस्सति, हेट्ठा आकासेन सह उपरि आकासो एको होति महन्धकारोति सब्बं वुत्तसदिसं. इध पन सुभकिण्हब्रह्मलोकं आदिं कत्वा लोको पातुभवति. वेहप्फलतो चवित्वा सुभकिण्हादीसु सत्ता निब्बत्तन्ति, तत्थकप्पविना सकमहामेघतो याव कप्पविनासकवातुपच्छेदो, इदं संवट्टो नाम, पठममसङ्ख्येय्यं नामाति चत्तारि असङ्ख्येय्यकप्पानि एको महाकप्पो नामाति सब्बं तेजोसंवट्टे वुत्तनयमेव.
वुत्तम्पि चेतं.
‘‘सत्त सत्त ग्गिना वारा, अट्ठमे अट्ठमे दका;
चतुसट्ठि यदा पुण्णा, एको वायुवरो सिया.
अग्गिना’भस्सरा हेट्ठा, आपेन सुभकिण्हतो;
वेहप्फलतो वातेन, एवं लोको विनस्सती’’ति.
तस्मा तिण्णम्पि पठमज्झानतलानं एककप्पेपि अविनासाभावतो सकलकप्पे तेसं सम्भवो नत्थीति असङ्ख्येय्य कप्पवसेन तेसं आयुपरिच्छेदो दट्ठब्बो. दुतियज्झानतलतो पट्ठाय पन परिपुण्णमहाकप्पवसेन आयुपरिच्छेदो दट्ठब्बो, न असङ्ख्येय्यकप्पवसेन. यदि दुतियज्झानतलतो पट्ठाय परिपुण्णमहाकप्पवसेन आयुपरिच्छेदो सिया, कथं आभस्सरादीसु ब्रह्मूनं अट्ठमहाकप्पादिवसेन आयु परिपुण्णं सिया, तथा हि पठमज्झानतलं सत्तसु वारेसु अग्गिना विनस्सति. अट्ठमे वारे याव आभस्सरा उदकेन विनस्सति पुन सत्तवारेसु अग्गिना पठमज्झानतलं, पुन अट्ठमेवारे उदकेन दुतियज्झानतलं विनस्सतीति एवं अट्ठमे वारे आपवारं पटिबाहित्वा याव सुभकिण्हा वातेन विनस्सति एवं चतुसट्ठि परिपुण्णा होतीति सच्चं ¶ , हेट्ठाविवट्टट्ठायी असङ्ख्येय्यकप्पवसेन एको सत्त महाकप्पानि चाति अट्ठ कप्पानि आभस्सरब्रह्मूनं आयुप्पमाणं होति. चतुसट्ठिकप्पेसुपि विवट्टट्ठायीअसङ्ख्येय्यकप्पवसेन एको ते सट्ठिमहाकप्पानि चाति चतुसट्ठिकप्पानि सुभकिण्हानं ब्रह्मूनं आयुप्पमाणं होति तेन वुत्तं पोराणेहि.
सत्त सत्त’ग्गिना वारा, अट्ठमे अट्ठमे दका;
चतुसट्ठि यदा पुण्णा, एको वायुवरो सिया’ति.
केचि पन.
‘‘अग्गिना’भस्सरा हेट्ठा, आपेन सुभकिण्हतो;
वेहप्फलतो वातेन, एवं लोको विनस्सती’’ति.
इमिस्सा गाथाय ‘‘आभस्सराति’’च ‘‘सुभकिण्हतो’’ति च ‘‘वेहप्फलतो’’ति च अभिविधिवसेन वुत्तभावञ्च समतलभावेपि सेट्ठभूमित्ता पट्ठानवसेन वुत्तभावञ्च अमञ्ञित्वा सुद्धावासभूमीसु विय उपरूपरिवसेन भूमिक्कमोति मञ्ञित्वा.
‘‘पञ्चभूमि नट्ठा अग्गि, अट्ठ भूमि नट्ठा दका;
नवभूमि नट्ठा वाता, लोकनट्ठा तदा सियुं.
पठमे अग्गि द्वत्तिंस, दुतिये आदि सोळस;
दुतियभूमे मज्झे अट्ठमं, तं छप्पञ्ञास वारकं.
आभस्सरम्हि चतुत्थं, परित्तसुभम्हि द्वे जलं;
अप्पमाणसुभं एकवारं, मतं उदकसत्तम’’न्ति.
वदन्ति तेसं वादे आभस्सरतो हेट्ठा पञ्चभूमि अग्गिनट्ठा, सुभकिण्हतो हेट्ठा अट्ठभूमि उदकनट्ठाति वदन्ति. समतलदीपनत्थं सन्देहच्छेदनत्थं एवं गहिताति एकभवपरियोसानं सन्धाय पटिसन्धिभवञ्चाति आदि वुत्तन्ति. इमिस्सापि अत्थं दुग्गहितेन गहेत्वा पटिसन्धिभवङ्गवसेन सदिसभावमेव सन्धाय वुत्तन्ति परिकप्पेन्ति सो अयुत्तरूपो विय दिस्सति अतिविय मिच्छागाहो च होति अग्गञ्ञसुत्तविसुद्धिमग्गादीहि विरुज्झनतो संवट्टसीमापि विरुद्धा तत्थ पठमज्झानतलं उपादाय अग्गिना, दुतियज्झानतलं उपादाय उदकेन, चतुत्थज्झानतलं उपादाय वातेन विनस्सतीति वुत्तवचनेनापि विरुज्झतेव तस्मा ¶ ‘‘आभस्सरा’’ति च ‘‘सुभकिण्हतो’’ति च ‘‘वेहप्फलतो’’ति च एत्थाभिविधिवसेन अत्थो गहेतब्बो. अञ्ञथा ‘‘उपरि पब्बता देवो वस्सती’’ति एत्थ विय आभस्सरसुभकिण्हवेहप्फलानं तेन तेन संवट्टेन विनासोपि न भवेय्य. अयं लोकविपत्तिपरिच्छेदो. एवं बुद्धो च दुल्लभो लोके ति इमस्स अत्थो वुत्तोयेव.
इति सागरबुद्धित्थेरविरचिते सीमविसोधने
कप्पविनासकण्डो दुतियो परिच्छेदो.