📜

४. समसीसिकण्डो

इदानि सङ्घो च दुल्लभो लोकेति पदस्स वण्णनाक्कमो सम्पत्तो. तत्थ सङ्घोति परमत्थसम्मुतिवसेन दुविधो होति. तेसु परमत्थसङ्घो चत्तारि पुरिसयुगानि, अट्ठपुरिसपुग्गला, चत्तालीसम्पि पुग्गला, अट्ठसतम्पि पुरिसपुग्गलाति चतुब्बिधो होति. तत्थ सङ्खेपवसेन सोतापत्तिमग्गट्ठो फलट्ठोति एकं युगं, सकदामिमग्गट्ठो फलट्ठोति एकं, अनागामिमग्गट्ठो फलट्ठोति एकं, अरहत्तमग्गट्ठो फलट्ठोति एकन्ति चत्तारि पुरिसयुगानि होन्ति. चत्तारो मग्गट्ठा चत्तारो फलट्ठाति अट्ठपुरिसपुग्गला होन्ति. चत्तालीसम्पि पुग्गलाति सोतापत्तिमग्गट्ठो पठमझानिकादिवसेन पञ्च, तथा सकदागामिअनागामिअरहत्तमग्गट्ठापि पञ्च पञ्चाति वीसति मग्गट्ठपुग्गला, तथा फलट्ठापि सोतपत्तिफलट्ठादिवसेन पञ्च पञ्चाति वीसति फलट्ठाति चत्तालीसपुग्गला होन्ति. एत्थ च मग्गस्स एकचित्तक्खणिकत्ता कथं वीसतिमग्गट्ठा पुग्गला भवेय्युन्ति.

वुच्चतेपादकज्झानसम्मसितज्झानपुग्गलज्झासयेसुपि हि अञ्ञतरवसेन तं तं झानसदिसवितक्कादिअङ्गपातुभावेन चत्तारोपि मग्गट्ठा पठमज्झानिकादिवोहारं लभन्ता पच्चेकं पञ्चपञ्चधा विभजियन्ति, तस्मा वीसति मग्गट्ठा होन्ति. तत्थ पठमज्झानादीसु यं यं झानं समापज्जित्वा ततो वुट्ठाय सङ्खारे सम्मसन्तस्स वुट्ठानगामिनीविपस्सना पवत्ता, तं पादकज्झानं वुट्ठानगामिनिविपस्सनाय पदट्ठानभावतो. यं यं झानं सम्मसन्तस्स सा पवत्ता, तं सम्मसितज्झानं. ‘‘अहो वत मे पठमज्झानसदिसो मग्गो पञ्चङ्गिको, दुतियज्झानादीसु वा अञ्ञतरसदिसो चतुरङ्गिकादिभेदो मग्गो भवेय्या’’ति एवं योगावचरस्स उप्पन्नज्झासयो पुग्गलज्झासयो नाम. तत्थ येन पठमज्झानादीसु अञ्ञतरं झानं समापज्जित्वा ततो वुट्ठाय पकिण्णकसङ्खारे सम्मसित्वा मग्गो उप्पादितो होति, तस्स सो मग्गो पठमज्झानादि तं तं पादकज्झानसदिसो होति. सचे पन विपस्सनापादकं किञ्चिझानं नत्थि, केवलं पठमज्झानादीसु अञ्ञतरं झानं सम्मसित्वा मग्गो उप्पादितो होति, तस्स सो सम्मसितज्झानसदिसो होति. यदा पनयं किञ्चि झानं समापज्जित्वा ततो अञ्ञं सम्मसित्वा मग्गो उप्पादितो होति, तदा पुग्गलज्झासयवसेन द्वीसु अञ्ञतरसदिसो होति. एवं समथयानिकस्स पुथुज्जनस्स अरियानं वा पादकज्झानसम्मसितज्झानपुग्गलज्झासयवसेन पठमज्झानादीनं अञ्ञतरझानसदिसस्स मग्गङ्गिकस्स पवत्तनतो पुग्गलभेदवसेन वीसति मग्गट्ठा पुग्गला होन्ति, तथा फलट्ठापि वीसतीति चत्तालीसअरियपुग्गला होन्ति. अपरम्पि सचे पन पुग्गलस्स तथा विधो अज्झासयो नत्थि, अनुलोमवसेन हेट्ठिमहेट्ठिमझानतो वुट्ठाय उपरूपरिझानधम्मे सम्मसित्वा उप्पादितमग्गो पादकज्झानमनपेक्खित्वा सम्मसितज्झानसदिसो होति. पटिलोमवसेन उपरूपरिझानतो वुट्ठाय हेट्ठिमहेट्ठिमझानधम्मे सम्मसित्वा उप्पादितमग्गो सम्मसितज्झानमनपेक्खित्वा पादकज्झानसदिसो होति, हेट्ठिमहेट्ठिमझानतो हि उपरूपरिझानं बलवतरन्ति, अट्ठसतम्पि पुरिसपुग्गलाति तत्थ एकबीजी, कोलंकोलो, सत्तक्खत्तुपरमोति तयो सोतापन्ना. कामरूपारूपभवेसु अधिगतफला तयो सकदागामिनोति ते सब्बेपि दुक्खपटिपदा दन्धाभिञ्ञं, दुक्खपटिपदा खिप्पाभिञ्ञं, सुखापटिपदा दन्धाभिञ्ञं, सुखापटिपदा खिप्पाभिञ्ञन्ति चतुन्नं पटिपदानं वसेन चतुवीसति, अन्तरापरिनिब्बायी, उपहच्चपरि निब्बायी, ससङ्खारपरिनिब्बायी, असङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति अविहासु पञ्च अनामिगानो, तथा अतप्पासुदस्सासुदस्सीसुपि पञ्च. अकनिट्ठेसु पन उद्धंसोतवज्जा अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, ससङ्खारपरिनिब्बायी, असङ्खारपरिब्बायीति चत्तारोति चतुवीसति अनागामिनो. सुक्खविपस्सको, समथयानिकोति द्वे अरहन्तो, चत्तारो मग्गट्ठाति चतुपञ्ञास ते सब्बेपि सद्धाधुरपञ्ञाधुरानंवसेन द्वेगुणे हुत्वा अट्ठसतं अरियपुग्गला होन्ति. ते सब्बेपि ‘‘अट्ठसतं वा’’ति वित्थारवसेन उद्दिट्ठा अरियपुग्गला ते सङ्खेपतो युगवसेन सोतापत्ति मग्गट्ठो फलट्ठोति एकं युगन्त्यादिना चत्तारोव होन्ति. तेनेवाह रतनपरित्ते ‘‘ये पुग्गला अट्ठसतं पसत्था, चत्तारि एतानि युगानि होन्ती’’ति अयं पभेदोमग्गट्ठफलट्ठेसु मिस्सकवसेन लब्भति झानिकविपस्सकपभेदो पन फलट्ठेयेव लब्भति मग्गस्स एकचित्तक्खतिकत्ता मग्गट्ठेसु न लब्भति. तत्थ सोतापत्तिफलट्ठो झानिकसुक्खविपस्सकवसेन दुविधो. तेसु झानिको पुग्गलो तस्मिं भवे अरहत्तप्पत्तो परिनिब्बायति. अप्पत्तो ब्रह्मलोकगतो होति, सो झानिको नाम. मूलटीकायं पन निकन्तिया सति पुथुज्जनादयो यथालद्धज्झानस्स भूमिभूते सुद्धावासवज्जिते यत्थ कत्थचि निब्बत्तन्ति तथा कामभवेपि कामावचरकम्मबलेन ‘‘इज्झति हि भिक्खवे सीलवतो चेतोपणिधि विसुद्धत्ता’’ति वुत्तं. अनागामिनो पन कामरागस्स सब्बसो पहीनत्ता कामभवेसु निकन्तिं न उप्पादेन्तीति कामलोकवज्जिते यथालद्धस्स भूमि भूते यत्थ कत्थचि निब्बत्तन्ती’ति वुत्तं तथा हि अनागामिस्सेव कामभवे निकन्तिया पहीनत्ता सोतापन्नसकदागामीनम्पि निकन्तिया सति कामभवे कामावचरकम्मबलेन उप्पत्तिभावो अवारितोव होतीति विञ्ञायति तस्मा ‘‘अप्पत्ते ब्रह्मलोकगतो होति, सो झानिको नामाति इदं येभुय्यवसेन वुत्त’’न्ति दट्ठब्बं. सुक्खविपस्सको पन तिविधो एकबीजी, कोलंकोलो, सत्तक्खत्तुपरमोति. तत्थ एको मनुस्सलोके वा होतु छदेवलोके वा, एकपटिसन्धिको हुत्वा अरहत्तं पत्वा परिनिब्बायति, अयं एकबीजी नाम एको मनुस्सलोके एका पटिसन्धि देवलोके एकाति द्वेपटिसन्धिको वा, एवं तिचतुपञ्चछपरमो हुत्वा अरहत्तं पत्वा परिनिब्बायति, अयं कोलंकोलो नाम. एको मनुस्सलोके सोतापन्नो हुत्वा देवलोके एका पटिसन्धि ततो पुनागन्त्वा मनुस्सलोके एकाति एवं मनुस्सदेवलोकमिस्सकवसेन तत्थ चत्तारि इध तीणित्यादिना तत्थ छ, इध एकोति याव सत्तपटिसन्धिको हुत्वा परिनिब्बायति, अयं सत्तक्खत्तुपरमो नाम. केवलं पन मनुस्सलोके येव सत्त देवलोकेयेव वा सत्ताति एवं अमिस्सो हुत्वा पटिसन्धिको गहेतब्बो अपरे पन ‘‘इतो सत्त, ततो सत्त संसारे विचरन्ती’’ति वुत्तत्ता मनुस्सलोकसत्तपटिसन्धिदेवलोक सत्तपटिसन्धिवसेन सत्तक्खत्तुपरमं वदन्ति. तं अयुत्तं कस्मा ‘‘किञ्चापि ते होन्ति भुसंपमत्ता, न ते भवं अट्ठममादियन्ती’’ति पाळिया विरोधत्ता. अपिच द्विभवपरिच्छिन्नो सकदागामीपि द्विक्खत्तुं मनुस्सलोकं आगतो भवेय्य, तस्सपि तत्थ एकं, इध एकन्ति वारस्स लब्भितब्बतो न पनेवं दट्ठब्बं. सकिं इमं मनुस्सलोकं आगच्छतीति सकदागामी इध पत्वा इध परिनिब्बायी, तत्थ पत्वा तत्थ परिनिब्बायी, तत्थ पत्वा इध परिनिब्बायी, इध पत्वा तत्थ परिनिब्बायीति पञ्चसु सकदागामीसु पञ्चमको इध अधिप्पेतो. यदि एवं इध पत्वा इध परिनिब्बायीति आदयो चत्तारो कथं सकदागामीनामाति. ते सकिं पुन आगच्छतीति वचनत्थेन सकदागामी नाम. कामतण्हाय सब्बसो पहीनत्ता इमं कामधातुं अनागच्छतीति अनागामी, निच्चं ब्रह्मलोकेयेव पटिसन्धि वसेन आगच्छतीति अधिप्पायो. झानिकस्स एवं होतु, सुक्खविपस्सकस्स कथन्ति सोपि झानिकोव हुत्वा गच्छति तस्स हि मग्गन्तरे सीहब्यग्घादीहि हतस्सापि लक्खणत्तयं आरोपेत्वा झानिको हुत्वाव मरणं होति अयं पन रूपारूपभवेन एकक्खत्तुपरमो नाम. सत्तक्खत्तुपरमादयो अरिया रूपारूपलोकेसु अनेकक्खत्तुपटिसन्धिकापि ब्रह्मलोकसामञ्ञेन एकपटिसन्धिका नाम होन्ति. अरहा पन पापकरणे रहाभावा दक्खिणं अरहत्ता पुन भवा भिनिब्बत्तियारहाभावात्यादिना वचनत्थेन अरहा नाम. सोपि तिविधो झानिक सुक्खविपस्सक समसीसीवसेन. तत्थ झानिको मग्गेनेव आगतो , सो पटिसम्भिदाप्पत्तो नाम. अपरोपि पुथुज्जनसेक्खसन्ताने झानिको हुत्वा झानं पादकं कत्वा मग्गं उप्पादेति, सोपि झानिकोव. सुक्खविपस्सको पन किलेसक्खयमत्तमेव मग्गेन सह अनागतझानं नाम नत्थि, तं पच्छा परिहायतीतिपि वदन्ति. समसीसी पन तिविधो होति इरियापथसमसीसी, रोगसमसीसी, जीवितसमसीसीति. तत्थ यो ठानादीसु इरियापथेसु येनेव इरियपथेन समन्नागतो हुत्वा विपस्सनं आरभति, तेनेव इरियापथेन अरहत्तं पत्वा परिनिब्बायति अयं इरियापथसमसीसी नाम. यो पन एकं रोगं पत्वा अन्तोरोगे एव विपस्सनं पट्ठपेत्वा अरहत्तं पत्वा तेनेव रोगेन परिनिब्बायति अयं रोगसमसीसि नाम. यो पन तेरससु सीसेसु किलेससीसं अविज्जं अरहत्तमग्गो परियादियति, पवत्तिसीसं जीवितिन्द्रियं चुतिचित्तं परियादियति, अयं जीवितसमसीसीनाम. तत्थ तेरस सीसानि कतमानि तेरस सीसानि. पलिबोधसीसं, तण्हाबन्धनसीसं, मानपरामाससीसं, दिट्ठिविक्खेपसीसं, उद्धच्चकिलेससीसं, अविज्जाअधिमोक्खसीसं, सद्धापग्गहसीसं, वीरियउपट्ठानसीसं, सतिअविक्खेपसीसं, समाधिदस्सनसीसं, पञ्ञापवत्तिसीसं, जीवितिन्द्रियगोचरसीसं, विमोक्खसङ्खारसीसन्ति. एत्थ च अविज्जा परियादायकं मग्गचित्तं जीवितिन्द्रियं परियादातुं सक्कोति, जीवितपरियादायकं चुतिचित्तं अविज्जं परियादातुं न सक्कोति, अविज्जा परियादायकं चित्तं अञ्ञं, जीवितिन्द्रियपरियादायकं चित्तं अञ्ञं. कथं पनिदं सीसं समं होतीति. वारसमताय, यस्मिञ्हि वारे मग्गवुट्ठानं होति, सोतापत्तिमग्गे मग्गफलनिब्बानपहीनसेसकिलेसपच्चवेक्खणावसेन पञ्च पच्चवेक्खणानि, तथा सकदामिमग्गे पञ्च, अनागामिमग्गे पञ्च, अरहत्तमग्गे सेसकिलेसाभावा चत्तारीति एकूनवीसतिमे पच्चवेक्खणञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायतो इमाय वारसमताय इदं उभयसीस परियादानम्पि समं होति नाम. अरहत्तमग्गे च पवत्तिसीसं जीवितिन्द्रियं पवत्तितो वुट्ठहन्तो मग्गो चुतितो उद्धं अप्पवत्तिकरणवसेन यदिपि परियादियति. याव पन चुति, ताव पवत्तिसभावतो पवत्तिसीसं जीवितिन्द्रियं चुतिचित्तं परियादियति नाम. किलेसपरियादानेन मग्गचित्तेन अत्तनो अनन्तरं विय निप्फादेतब्बा पच्चवेक्खणवाराव परिपुण्णा. परिपुण्णवसेन पहीनकिलेसे पच्चवेक्खणतो किलेसपरियादानस्सेव वाराति वत्तब्बतं अरहन्ति, तेनेव किलेससीसं अविज्जापरियादानञ्च पवत्तिसीसं जीवितिन्द्रियपरियादानञ्च समं कत्वा इमाय वारसमताय किलेसपरियादानं जीवितपरियादानानं अपुब्बचरिमता वेदितब्बाति वुत्तं. संयुत्तठकथायं पन यस्स पुग्गलस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च, अयंति पुग्गलो समसीसी. एत्थ च पवत्तिसीसं किलेससीसन्ति द्वे सीसानि. तत्थ पवत्तिसीसं नाम जीवितिन्द्रियं. किलेससीसं नाम अविज्जा. तेसु जीवितिन्द्रियं चुतिचित्तं खेपेति. अविज्जं मग्गचित्तं. द्विन्नं चित्तानं एकतो उप्पादो नत्थि. मग्गानन्तरं पन फलं, फलानन्तरं भवङ्गं, भवङ्गतो वुट्ठाय पच्चवेक्खणं परिपुण्णं होति, तं अपरिपुण्णं वाति. तिखिणेन असिना सीसे छिन्दन्तेपि हि एको वा द्वे वा पच्चवेक्खणवारा अवस्सं उप्पज्जन्तियेव, चित्तानं पन लहुपरिवत्तिताय आसवक्खयो च जीवितपरियादानञ्च एकक्खणे विय सञ्जायती’ति वुत्तं. तट्टीकायञ्च ‘‘द्विन्नं चित्तानन्ति चुतिचित्तमग्गचित्तानं. तन्ति पच्चयवेकल्लं. परिपुण्णं जवनचित्तानं सत्तक्खत्तुं पवत्तिया. अपरिपुण्णं पञ्चक्खत्तुं पवत्तिया. किञ्चापि एको वा द्वे वा ति वुत्तं, तं पन वचन सिलिट्ठवसेन वुत्तं. याव एकं वा द्वे वा तदारम्मणचित्तानीति हेट्ठिमन्तेन द्वे पवत्तन्तीति वदन्ती’’ति वुत्तं. एत्थ च ‘‘परिपुण्णं जवनचित्तानं सत्तक्खत्तुं पवत्तिया, अपरिपुण्णं पञ्छक्खत्तुं पवत्तिया’’ति इमिना अट्ठकथाटीकावचनेन समसीसीनं पच्चवेक्खणावसेन मरणासन्नवीथियं परिपुण्णवसेन सत्तक्खत्तुं, अपरिपुण्णवसेन पञ्चक्खत्तुं क्रियजवनानि जवन्तीति सन्निट्ठानमेत्थाव गन्तब्बं. ‘‘असम्मूळ्हो कालं करोती’’ति वुत्तत्ता च विञ्ञायति सत्तक्खत्तुं परिपुण्णवसेन मरणासन्नकाले जवनपवत्ति. एवञ्च सति ‘‘मन्दप्पवत्तियं पन मरणकालादीसु पञ्चवारमेवा’’ति एत्थ ‘‘मन्दप्पवत्तिय’’न्ति विसेसनं सात्थकं सिया. ‘‘पञ्चवारमेवा’’ति एत्थ एवकारेन मन्दप्पवत्तिकाले छसत्तक्खत्तुं निवत्तेति. असम्मूळ्हकाले पन छसत्तक्खत्तुम्पि अनुजानाति. कामावचरजवनानञ्च अनियतपरिमाणा बलवकालेपि परिसम्पुण्णभावा तथा हि ‘‘कामावचरजवनानिबलवकाले सत्तक्खत्तुं छक्खत्तुं वा, मन्दप्पवत्तियं पन मरणकालादीसु पञ्चवारमेव. भगवतो यमकपाटिहारियकालादीसु लहुकप्पवत्तियं चत्तारि पञ्चवा पच्चवेक्खणजवनचित्तानि भवन्ती’’ति अनियमितप्पमाणवसेन उप्पत्तिभावो आगतो इमस्मिं समसीसिनिद्देसवारेपि मरणासन्नवीथिचित्तस्स विसुं अलब्भनतो पच्चवेक्खणन्तेयेव भवङ्गचित्तेन परिनिब्बानतो परिपुण्णवसेन सत्त जवनचित्तानि पाटिकङ्खितब्बानीति अम्हाकं खन्ति वीमंसित्वा गहेतब्बो इतो युत्ततरो वा पकारो लब्भमानो गवेसितब्बो. एवं परमत्थसङ्घवसेन चत्तारि पुरिसयुगानि, अट्ठ पुरिसपुग्गला, चत्तालीसम्पिपुग्गला अट्ठसतम्पि पुरिसपुग्गलाति सब्बं समोधानेत्वा इमस्मिं लोके सङ्घोपि दुल्लभोति वेदितब्बो तथा हि अरियपुग्गला अतिदुल्लभाव सासनस्स विज्जमानकालेपि इदानि सोतापन्नस्सापि अविज्जमानतो अयं परमत्थसङ्घविचारणा. सम्मुतिसङ्घो पन ञत्तिचतुत्थेन उपसम्पन्नो पुथुज्जनसङ्घोव, सोपि दुल्लभोयेव. कस्मा बुद्धुप्पादकालेयेव लब्भनतो तथा हि अनुप्पन्ने बुद्धे पच्चेकबुद्धानं सतसहस्सादिगणने उप्पज्जमानेपि तेसं सन्तिके उपसम्पदाभावस्स अलब्भमानतो पच्चेकबुद्धानञ्हि सन्तिके पब्बजितानं कुलपुत्तानं सरणगमनकम्मट्ठानस्सापि दातुं असक्कुणेय्यत्ता. पच्चेकबुद्धा च नाम मूगस्स सुपिनदस्सनं विय अत्तना पटिलद्धसच्चधम्मे परेसं आचिक्खितुं न सक्कोन्ति, तस्मा ते पब्बाजेत्वा कम्मट्ठाने नियोजेतुं असमत्था ‘‘एवं ते निवासेतब्बं, एवं ते पारुपितब्ब’’न्ति आदिनानयेन अभिसमाचारिकमेव सिक्खापेसुं तस्मा बुद्धुप्पादकालेयेव सम्मुतिसङ्घो लब्भति. अपिच न ते दुल्लभायेव होन्ति, अथ खो तस्मिं उद्दिस्स अप्पमत्तकस्सापि कताकारस्स असङ्ख्येय्यफलापि होन्ति वुत्तञ्हेतं भगवता ‘‘भविस्सन्ति खो पनानन्द अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदा पाहं आनन्द सङ्घगतं दक्खिणं असङ्ख्येय्यं अप्पमेय्यं वदामि न त्वेवाहं आनन्द केनचि परियायेन सङ्घगता दक्खिणा पाटिपुग्गलिकं दक्खिणं महप्फलन्ति वदामी’’ति. तथा हि उपरिपण्णासके दक्खिणविभङ्गवण्णनायं ‘‘कासावकण्ठानं सङ्घे दिन्ने दक्खिणापि गुणासङ्ख्याय असङ्ख्येय्या’’ति वुत्तं. सङ्घगतदक्खिणा हि सङ्घे चित्तीकारं कातुं सक्कोन्तस्स होति. सङ्घे पन चित्तीकारो दुक्करो यो हि ‘‘सङ्घगतं दक्खिणं दस्सामी’’ति देय्यधम्मं पटियादेत्वा विहारं गन्त्वा भन्ते सङ्घं उद्दिस्स एकं थेरं देथा’ति वदति, अथ सङ्घतो सामणेरं लभित्वा ‘‘सामणेरो मे लद्धो’’ति अञ्ञथत्तं आपज्जति, तस्स दक्खिणा सङ्घगता न होति. महाथेरं लभित्वा पि ‘‘महाथेरो मे लद्धो’’ति सोमनस्सं उप्पादेन्तस्सापि न होतियेव. तस्स दक्खिणा सङ्घगता न होति. यो पन सामणेरं उपसम्पन्नं वा दहरं वा थेरं वा बालं वा पण्डितं वा यंकिञ्चि सङ्घतो लभित्वा निब्बेमतिको हुत्वा ‘‘सङ्घस्स दम्मी’’ति सङ्घे चित्तीकारं कातुं सक्कोति, तस्स दक्खिणा सङ्घगता नाम होति. परसमुद्दवासिनो किर एवं करोन्ति तत्थ हि एको विहारस्सामिकुटुम्बिको ‘‘सङ्घगतं दक्खिणं दस्सामी’’ति सङ्घतो उद्दिसित्वा ‘‘एकं भिक्खुं देथा’’ति याचित्वा सो एकं दुस्सीलभिक्खुं लभित्वा निसीदनट्ठानं ओपुञ्जापेत्वा आसनं पञ्ञपेत्वा उपरि वितानं बन्धित्वा गन्धधूमपुप्फेहि पूजेत्वा पादे धोवित्वा मक्खेत्वा बुद्धस्स निपच्चकारं करोन्तो विय सङ्घे चित्तीकारेन देय्यधम्मं अदासि सो भिक्खु पच्छाभत्तं विहारं जग्गनत्थाय ‘‘कुदालकं देथा’’ति घरद्वारं आगतो उपासको निसिन्नोव कुदालं पादेन खिपित्वा ‘‘गण्हा’’ति अदासि तमेनं मनुस्सा आहंसु ‘‘तुम्हेहि पातोव एतस्स कतसक्कारो वत्तुं न सक्का, इदानि अपचयमत्तकम्पि नत्थि, किं नामेत’’न्ति. उपासको ‘‘सङ्घस्स सो अय्यो चित्तीकारो, न एतस्सा’’ति आह. कासावकण्ठसङ्घदिन्नदक्खिणं पन को सोधेति, सारिपुत्तमोग्गलानादयो असीतिमहाथेरा सोधेन्ति अपि च थेरा चिरपरिनिब्बुता, थेरे आदिं कत्वा यावज्जतना धरमानखीणासवा सोधेन्तियेव, तथा हि दायकतो पटिग्गाहतोपि महप्फलं होति दानं. दायकतो वेस्सन्तरजातकं कथेतब्बं वेस्सन्तरो हि दुस्सीलस्स जूजकाब्राह्मणस्स नयनसदिसे द्वे जालीकण्हाजिने पुत्ते दत्वा पथविं कम्पेसि. सब्बञ्ञुतञ्ञाणं आरब्भ पवत्तचेतनाय महन्तभावेन पथविं कम्पेसि. एवं दायकतोपि महप्फलं होति. पटिग्गाहकतो पन सारिपुत्तत्थेरस्स दिन्नचोरघातकवत्थु कथेतब्बं चोरघातको नाम हि सावत्थियं एको जनपदपुरिसो पञ्चवीसति वस्सानि चोरघातककम्मं कत्वा महल्लककालेपि तिंस वस्सानि नासिकवातेनेव कण्णनासादीनि छिन्दित्वा चोरघातककम्मं करोन्तस्सेव पञ्चपञ्ञास वस्सानि वीतिवत्तानि. सो मरण मञ्चे निपन्नोव अत्तनो कम्मबलेन महानिरये निब्बत्तो विय महासद्दं कत्वा दुक्खितो होति, तस्स सद्देन भीता मनुस्सा उभतो पस्से गेहं छड्डेत्वा पलायिंसु. तदा सारिपुत्तत्थेरो दिब्बचक्खु ना लोकं वोलोकेन्तो तं दिस्वा तस्स अनुकम्पं पटिच्च तस्स गेहद्वारे अट्ठासि. सो कुज्झित्वा तिक्खत्तुं नासिकवातेन विस्सज्जमानोपि विस्सज्जितुं असक्कोन्तो अतिविरोचमानं थेरं दिस्वा अतिविय पसीदित्वा अत्तनो अत्थाय सम्पादितं पायासं अदासि. थेरोपि मङ्गलं वड्ढेत्वा पक्कमि. चोरघातको थेरस्स दिन्नदानं अनुस्सरित्वा सग्गे निब्बत्ति, एवं पटिग्गाहकतोपि महप्फलं होति. उभयतोपि महप्फलं, अनाथपिण्डिकविसाखादयो बुद्धप्पमुखस्स दिन्नदानं वेदितब्बं.

वुत्तञ्हेतं भगवता.

‘‘तथागते च सम्बुद्धे, अथवा तस्स सावके;

नत्थि चित्ते पसन्नम्हि, अप्पका नाम दक्खिणा.

एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया;

अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’ति.

एवं उभयवसेन महप्फलभावो वेदितब्बो. दायकतोपि पटिग्गाहकतोपि निप्फलमेव. सेय्यथापि मक्खलिगोसालछसत्थारादीनं अत्तनो उपासकमिच्छादिट्ठीहि पूजाविसेसा वुत्तञ्हेतं भगवता.

‘‘मासे मासे कुसग्गेन, बालो भुञ्जेय्य भोजनं;

न सो सङ्खतधम्मानं, कलं नाग्घति सोळसि’’न्ति.

तेनेवाह भगवा चत्तारिमानि आनन्द दक्खिणविसुद्धियो’’ति. इमानि तीणि बुद्धधम्मसङ्घरतनानि साधूनं रतिजननत्थेन रतनानि नाम.

वुत्तञ्हेतं.

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

रतनञ्च नाम दुविधं सविञ्ञाणकाविञ्ञाणकवसेन. तत्थ अविञ्ञाणकं चक्करतनं, मणिरतनं यं वा पनञ्ञम्पि अनिन्द्रियबद्धसुवण्णरजतादि. सविञ्ञाणकं हत्थिअस्सरतनादिपरिणायकरतनपरियोसानं, यं वा पनञ्ञम्पि इन्द्रियबद्धं. एवं दुविधे चेत्थ सविञ्ञाणकरतनं अग्गमक्खायति, कस्मा यस्मा अविञ्ञाणकं सुवण्णरजतमणिमुत्तादिरतनं सविञ्ञाणकानं हत्तिरतनादीनं अलङ्कारत्थाय उपनीयति. सविञ्ञाणकरतनम्पि दुविधं तिरच्छानगतरतनं मनुस्सरतनञ्च. तत्थ मनुस्सरतनं अग्गमक्खायति. कस्मा यस्मा तिरच्छानगतरतनं मनुस्सरतनस्स ओपवय्हं होति. मनुस्सरतनम्पि दुविधं इत्थिरतनं पुरिसरतनञ्च. तत्थ पुरिसरतनं अग्गमक्खायति. कस्मा यस्मा इत्थिरतनं पुरिसरतनस्स परिचारिकत्तं आपज्जति. पुरिसरतनम्पि दुविधं अगारिकरतनं अनगारिकरतनञ्च तत्थ अनगारिकरतनं अग्गमक्खायति. कस्मा यस्मा अगारिकरतनेसु अग्गो चक्कवत्तीपि सीलादिगुणयुत्तं अनगारिकरतनं पञ्चपतिट्ठितेन वन्दित्वा उपट्ठहित्वा पयिरुपासित्वा दिब्बमानुस्सिका सम्पत्तियो पापुणित्वा अन्ते निब्बानसम्पत्तिं पापुणाति. अनगारिकरतनम्पि दुविधं अरियपुथुज्जनवसेन. अरियरतनम्पि दुविधं सेक्खासेक्खवसेन. असेक्खरतनम्पि दुविधं सुक्खविपस्सकसमथयानिकवसेन. समथयानिकरतनम्पि दुविधं सावकपारमिप्पत्तमपत्तञ्च. तत्थ सावकपारमिप्पत्तं अग्गमक्खायति. कस्मा गुणमहत्तताय. सावकपारमिप्पत्तरतनतोपि पच्चेकबुद्धरतनं अग्गमक्खायति. कस्मा गुणमहत्तताय. सारिपुत्तमोग्गलानसदिसापि हि अनेकसता सावका पच्चेकबुद्धस्स गुणानं सतभागम्पि न उपनेन्ति. पच्चेकबुद्धतो सम्बुद्धरतनं अग्गमक्खायति. कस्मा गुणमहत्तताय सकलम्पि जम्बुदीपं पल्लङ्के न पल्लङ्कं घट्टेन्तो निसिन्ना पच्चेकसम्बुद्धा एकस्स गुणानं नेव सङ्ख्यं कलं गणनभागं उपनेन्ति, वुत्तञ्हेतं भगवता ‘‘यावता भिक्खवे सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’ति आदि. एवं ‘‘बुद्धो च दुल्लभो लोके, सद्धम्मसवनम्पि च, सङ्घो च दुल्लभो लोके’’ति इमेसं तिण्णं पदानं अत्थुद्धारवसेन सब्बसो अत्थो वुत्तोयेव होति.

इति सागरबुद्धित्थेरविरचिते सीमविसोधने सङ्घवण्णनाय

समसीसिकण्डो चतुत्थो परिच्छेदो.