📜

पकिण्णककण्डो

इदानि सप्पुरिसाति दुल्लभाति इमस्स संवण्णनाक्कमो सम्पत्तो तथा हि लोके सप्पुरिसापि अतिदुल्लभायेव. सप्पुरिसाति कल्याणगुणसम्पन्ना उत्तमपुरिसा. ते निस्साय जातिधम्मा सत्ता जातिया, मरणधम्मा सत्ता मरणतो मुच्चन्ति वुत्तञ्हेतं भगवता ‘‘ममञ्हि आनन्द कल्याणमित्तं आगम्म जातिया परिमुच्चन्ति, जराधम्मा सत्ता जराय मुच्चन्ती’’ति आदि वचनतो पन सम्मासम्बुद्धोयेव सब्बाकारसम्पन्नो कल्याणमित्तो नाम. तं अलभन्तेन सारिपुत्तमोग्गलानादयो अरियपुग्गला वा. तेपि अलभन्तेन एकन्तजहितं सिवट्ठिकं कल्याणमित्तं लभितब्बं, वुत्तञ्हेतं पोराणेहि.

‘‘पियो गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता, नोचाठाने नियोजये’’ति.

एवमादिगुणसमन्नागतो वड्ढिपक्खे ठितपण्डितपुग्गलो लोके दुल्लभोव. कतमो पण्डितपुग्गलो बुद्धपच्चेकबुद्धा असीति च महासावका अञ्ञे च तथागतस्स सावका सुनेत्तमहागोविन्दविधुरसरभङ्गमहोसधसुतसोमनिमिराजअयोघरकुमारक अकत्तिपण्डितादयो च पण्डिताति वेदितब्बा. ते भये विय रक्खा, अन्धकारे विय पदीपा, खुप्पिपासादिदुक्खाभिभवे विय अन्नपानादिपटिलाभो, अत्तनो वचनकरानं सब्बभयउपद्दवूपसग्गविद्धंसनसमत्था होन्ति तथा हि तथागतं आगम्म असङ्ख्येय्या अपरिमाणा देवमनुस्सा आसवक्खयं पत्ता ब्रह्मलोके पतिट्ठिता, देवलोके उप्पन्ना. सारिपुत्तत्थेरे चित्तं पसादेत्वा चतूहि च पच्चयेहि थेरं उपट्ठहित्वा असीति कुसलहस्सानि सग्गे निब्बत्तानि, तथा महामोग्गलानमहाकस्सपपभुति सुनेत्तस्स सत्थुनो सावका अप्पेकच्चे ब्रह्मलोके उपपज्जिंसु, अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं…पे… अप्पेकच्चे गहपतिमहासालकुलानं सहब्यतं उपपज्जिंसु, वुत्तञ्हेतं ‘‘नत्थि भिक्खवे पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो’’ति. अपिच तग्गरमालादिगन्धभण्डसदिसो पण्डितो, तग्गरमालादिगन्धभण्डपलिवेठनपत्तसदिसो तदुपसेवी वुत्तञ्हेतं नारदजातके.

‘‘तग्गरञ्च पलासेन, यो नरो उपनय्हति;

पत्तापि सुरभि वायन्ति, एवं धीरूपसेवना’’ति.

अकित्तिपण्डितो सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह

‘‘धीरं पस्से सुणे धीरं, धीरेन सह संवसे;

धीरेना’लापसल्लापं, तं करे तञ्च रोचये.

किं नु ते अकरं धीरो, वद कस्सप कारणं;

केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.

नयं नयति मेधावी, अदुरायं न युञ्जति;

सनरो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;

विनयं सो पजानाति, साधु तेन समागमो’’ति.

अपिच तेपि सप्पुरिसे सङ्गम्म अस्सुतपुब्बम्पि उभयलोकहितावहं वाचं सुय्यतेव, वुत्तम्पि चेतं.

‘‘सुभासितं उत्तममाहु सन्तो, धम्मं भणे नाधम्मं तं दुतियं;

पियं भणे नाप्पियं तं ततियं, सच्चं भणे नालीकं तं चतुत्थ’’न्ति च.

‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;

दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति.

सप्पुरिसूपनिस्सयसेवनपच्चयायेव दानादिकुसलसमायोगेन अपायदुक्खतो मुच्चन्ति वुत्तञ्हेतं ‘‘अपिच नेरयिकादिदुक्खपरित्ताणतो पुञ्ञानि एव पाणीनं बहूपकारानि, यतो तेसम्पि उपकारानुस्सरणता कतञ्ञुता सप्पुरिसेहि पसंसनीयादिनानप्पकारविसेसाधिगमहेतूच होन्ति वुत्तञ्हेतं भगवता, ‘‘द्वे मे भिक्खवे पुग्गला दुल्लभा लोकस्मिं, कतमे द्वे, यो च पुब्बकारी, यो च कतञ्ञु कतवेदी’’ति. अपिच विधुरमहोसधजातकादिकालेपि इधलोकपरलोकसम्पत्तिअत्थमेव अत्तनो वचनकरे सम्मा योजेन्ति. अनाकुलकम्मन्ताधिट्ठानेन कालञ्ञुताय पतिरूपकारिताय अनलसताय उट्ठानवीरियसमताय अब्यसनियताच कालानतिक्कमनअप्पतिरूपकरणअकरणसिथिलकरणाहि अकुसलादीहि रहितकसिगोरक्खवाणिज्जादयो कम्मन्ता, एते अत्तनो वा पुत्तदारस्स वा दासकम्मकरानं वा ब्यत्तताय एवं पयोजिता दिट्ठेव धम्मे धनधञ्ञवित्ति पटिलाभहेतू होन्ति, वुत्तञ्हेतं भगवता.

पतिरूपकारीरि धुरवा, उट्ठानता विन्दते धनन्ति च;

न दिवा सोप्पसीले, रत्तिं उट्ठानदस्सिना;

निच्चप्पमत्तेन सोण्डेन, सक्का आवसितुं घरं.

अतीसितं अतिउण्हं, अतिसारमिदं अहु;

इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे.

यो च सीतञ्च उण्हञ्च; तिणानि यो न मञ्ञति;

सप्पुरिसकिच्चानि, सो सुखं न विहायती’’ति च.

भोगे संहरमानस्स, परस्सेव इरयतो;

भोगा सन्निचयं यन्ति, वम्मिकोवूपचीयतीति.

एवमादिप्पभेदा सप्पुरिसा लोके अतिदुल्लभाव. तब्बिगमेन दुप्पुरिसा बालजना अगवेसन्तोपि लब्भन्तेव ते बाला अत्तानं सेवमाने परजने संसारदुक्खेयेव ओसीदेन्ति भवतो वुट्ठानं न देन्ति तथा हि पूरणकस्सपादयो छसत्थारा देवदत्तकोकालिक-मोदकतिस्स खण्डदेवियापुत्तसमुद्ददत्तचिञ्चमाणविकादयो अतीतकाले च दीघदुक्खस्स लाभाति इमे अञ्ञे च एवरूपा सत्ता बाला अग्गिपदित्तमिव अगारं अत्तना दुग्गहितेन अत्तानञ्च अत्तनो वचनकारके च विनासेन्ति तथा हि देवदत्तमागम्म राजा अजातसत्तु-कोकालिकादयो तदञ्ञेपि पुग्गला अपाये निब्बत्तन्ति. राजा अजातसत्तु सामञ्ञफलसुत्तन्तसवनकाले यदि पितरं अघातेय्य, सोतापन्नो भवेय्य पितरं घातितत्ता मग्गफलम्पि अप्पत्वा लोहकुम्भियं सट्ठिवस्ससहस्सानि पच्चित्वा मुच्चिस्सति अनागतेपि पच्चेकबुद्धो भविस्सति. कोकालिकोपि सारिपुत्तमोग्गलानत्थेरे अनपचायित्वा महानिरये पदुमगणनाय पच्चनोकासे निरयपदेसे पदुमनिरये…पे… पदुमं खो पन अञ्ञतरो भिक्खु निरयं कोकालिको भिक्खु उपपन्नो सारिपुत्तमोग्गलानेसु चित्तं आघातेत्वा’’ति आह. तत्थ अञ्ञतरो भिक्खूति नामगोत्तेन अपाकटं ‘‘किं व दीघं नुखो भन्ते पदुमे निरये आयुप्पमाण’’न्ति पञ्हं पुच्छित्वा निसिन्नं एकं भिक्खुं एवमाह ‘‘दीघं खो भिक्खु निरये आयुप्पमाणं, तं न सुकरं सङ्खातुं एत्तकानि वस्सानीति वा एत्तकानि वस्ससतानीति वा एत्तकानि वस्ससहस्सानीति वा एत्तकानि वस्ससतसहस्सानी’’ति वा सक्का पन भन्ते उपमं कातुन्ति. ‘‘सक्का भिक्खू’’ति भगवा अवोच. सेय्यथापि भिक्खु वीसतिखारिको कोसलको तिलवाहो होति, ततो पुरिसो वस्ससतस्स वस्ससहस्सस्स अच्चयेन एकमेकं तिलं उद्धरेय्य, खिप्पतरं खो सो भिक्खु वीसतिखारिको कोसलको तिलवाहो इमिना उपक्कमेन परिक्खयं परियादानं गच्छेय्य, न त्वेव एको अब्बुदो निरयो. सेय्यथापि भिक्खु वीस अब्बुदो निरयो, एवमेको निरब्बुदो निरयो’’ति आदि. वीसतिखारिको ति मागधिकेन पत्थेन चत्तारो पत्था कोसलरट्ठे एको पत्थो होति. तेन पत्थेन चत्तारो पत्था आळ्हकं. चत्तारि आळ्हकानि दोणं. चतुदोणा मानिका. चतुमानिका खारी. तायखारिया वीसतिखारिको तिलवाहो. तिलवाहोति तिलसकटं. अब्बुदो निरयोति अब्बुदो नाम एको पच्चेकनिरयो नत्थि, अवीचिम्हि एव पन अब्बुदगणनाय पच्चनोकासो ‘‘अब्बुदो निरयो’’ति वुत्तो. एस नयो निरब्बुदादीसुपि. तत्थ वस्सगणनापि एवं वेदितब्बा यथाह ‘‘सतंसतसहस्सानि कोटि होति एवं सतंसहस्सकोटियो पकोटि नाम. सतंसतसहस्सपकोटियो कोटिपकोटि नाम. सतं सतसहस्सकोटिपकोटियो नहुतं. सतंसतसहस्सनहुतानि निन्नहुतं. सतंसतसहस्सनिन्नहुतानि एको अब्बुदो. ततो वीसतिगुणो निरब्बुदो. एस नयो सब्बत्थ अयञ्च गणना अपरिचितानं दुक्करा’’ति वुत्तं तं न सुकरं सङ्खातु’न्ति केचि पन तत्थ परिदेवनानत्तेनपि कम्मकरणनानत्तेनपि इमानि नामानि लद्धानीति वदन्ति. अपरेपि वानकारणेहीति टीकानेत्ति. यथा च दीघविदस्सआघाता च बुद्धन्तरं सट्ठियोजनमत्तेन अत्तभावेन उत्तानो पतितो महानिरये पच्चति यथा च, तस्स दिट्ठिअभिरुचितानि पञ्च कुलसतानि तस्सेव सहब्यतं उप्पन्नानि महानिरये पच्चन्ति. वुत्तञ्चेतं भगवता ‘‘सेय्यथापि भिक्खवे नळागारं वा तिणागारं वा अग्गिफुट्ठो कूटागारानि दहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहित वातपानानि एवमेव खो भिक्खवे यानिकानिचि भयानि उप्पज्जन्ति, सब्बानि बालतो उप्पज्जन्ति, नो पण्डिततो येकेचि उपद्दवा उप्पज्जन्ति, नो पण्डिततो, येकेचि उपसग्गा…पे… नो पण्डिततो. इति खो भिक्खवे सप्पटिभयो बालो अप्पटिभयो पण्डितो सउपद्दवो बालो अनुपद्दवो पण्डितो, सउपसग्गो बालो अनुपसग्गो पण्डितोति. अपि च पूतिमच्छसदिसो बालो, पूतिमच्छबद्धपत्त पुतिसदिसो होति तदुपसेवी. छड्डनीयतं जिगुच्छनीयतञ्च आपज्जति विञ्ञूनं वुत्तम्पि चेतं नारदजातके.

‘‘पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;

कुसापि पूति वायन्ति, एवं बालूपसेवना’’ति.

अकत्तिपण्डितोचापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह

‘‘बालं न पस्से न सुणे, न च बालेन संवसे;

बालेना’ल्लापसल्लापं, न करे न च रोचये.

किंनु ते अकरं बालो, वद कस्सप कारणं;

केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.

अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;

दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;

विनयं सो न जानाति, साधु तस्स अदस्सन’’न्ति.

एवं बालदुज्जनसंसग्गवसेनेव सब्बानि भयुपद्दवानि उप्पज्जन्ति, नो पण्डितसेवनवसेनातिसब्बसो सप्पुरिसा अतिदुल्लभाव.

इदानि.

‘‘दुल्लभञ्च मनुस्सत्तं, बुद्धुप्पादो च दुल्लभो;

दुल्लभा खणसम्पत्ति, सद्धम्मो परमदुल्लभो’’ति.

इमिस्सा गाथाय वण्णनाक्कमो सम्पत्तो. तत्थ दुल्लभञ्च मनुस्सत्तन्ति मनुस्सभावोपि दुल्लभोयेव मनुस्सस्स दुल्लभभावो काणकच्छपोपमादीहि वेदितब्बो एको किर कस्सको गङ्गातीरे तीणि संवच्छरानि कसित्वा किञ्चिमत्तम्पि अलभित्वा नङ्गलफालं द्वेधा भिन्दित्वा गङ्गायं खिपि तेन गङ्गानदिया वाहेन एको उद्धं एको हेट्ठाति एवं द्वे नङ्गलफालका गङ्गायं वुय्हन्ता चिरेन एको उद्धं एको हेट्ठाति द्वे एकतो हुत्वा पाकतिका युज्जन्ति तस्मिं खणे वस्ससतवस्ससहस्सच्चयेन एकवारं उम्मुज्जमानो काणकच्छपो उम्मुज्जमानक्खणे तस्स गीवा द्विन्नं नङ्गलफालानमन्तरे होति अयं कालो दुल्लभोव एवमेव मनुस्सत्तभावोपि दुल्लभोयेव तथाहि मनुस्सत्तभावं अलभित्वाव निरयपेतअसुरकायतिरच्छानभूमीसुयेव संसरित्वा सीसम्पि उक्खिपितुं अलभन्ता एकबुद्धन्तरा द्वे बुद्धन्तरा तयो बुद्धन्तरा चत्तारो बुद्धन्तरा एकासङ्ख्येय्यवसेन निरये पच्चनकसत्तानं गणनपथं वीतिवत्ता, तथा पेतअसुरकायतिरच्छानभूमीसुपि अतिखुद्दकेन अत्तभावेन तिलबीजसासपबीजस्स चतुपञ्चछसत्तअट्ठकलभागमत्तेनेव अङ्गुलिया पतिट्ठितट्ठानमत्तेयेव भूमिपदेसे निसिन्नानं अतिखुद्दकसत्तानं गणनपथम्पि वीतिवत्ता ते हि गणितुं इद्धिमन्तपुग्गले ठपेत्वा अञ्ञो को नाम सक्खिस्सति तेहि मोहन्धभावेन कण्हसुक्कपक्खम्पि अजानन्ता अनेकेसु बुद्धसतेसु वा बुद्धसहस्सेसु वा उप्पज्जमानेसुपि बुद्धोतिसद्दं असुत्वा वीतिवत्ता, एवं मनुस्सत्तभावोपि दुल्लभोयेव. मनुस्सत्तभावे लभमानेपि बुद्धुप्पादकालो अतिदुल्लभोव. बुद्धुप्पादकालेपि सम्मादिट्ठि हुत्वा कुसलूपपत्तिसङ्खाता खणसम्पत्ति दुल्लभाव, सद्धम्मदेसकस्सापि दुल्लभत्ता, तस्मिम्पि सति अङ्गविकलभावेन सद्धम्मसवनस्सापि दुल्लभत्ताति एवमादिप्पभेदा मनुस्सत्तभावादिका खणसम्पत्तियो दुल्लभाति वेदितब्बा. दुल्लभा खणसम्पत्तीति कुसलूपपत्तिसङ्खाता खणसम्पत्ति दुल्लभायेव तथा हि पच्चन्तविसय अरूपअसञ्ञसत्ततिरच्छानपेतनेरयिककाले वा मज्झिमदेसेपि चक्खादिअङ्गविकलेवा परिपुण्णअङ्गभावेपि मिच्छादिट्ठिभूता वा कुसलूपपत्तिसङ्खाता खणा न होन्ति पच्चन्तविसये हि पवत्ता जना पाणातिपातादिदसअकुसलकम्मपथेयेव रमन्ति अभिरमन्ति, चण्डसभावा च ते होन्ति, रतनत्तयगुणम्पि न जानन्ति. अरूपिनोपि पुग्गला परतोघोसविरहितत्ता सोतापत्तिमग्गपटिलाभोपि तेसं नत्थि, बुद्धदस्सनादीनिपि न लभन्ति. असञ्ञसत्ततिरच्छानपेतनेरयिककालेसु पन पगेव पूरितपारमीनं सत्तानं पवत्तनम्पि अब्बोहारिकं, सम्मादिट्ठिकुले जायमानापि चक्खुविकलेन बुद्धसङ्घरतनानं अदस्सनं, सोतविकलेन धम्मसवनतोपि हायति एळमूगादिभावेन कुसलसमादाना न होन्ति. अङ्गसम्पन्नेपि मिच्छादिट्ठिभावेन द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभापरिक्खित्तं सब्बजनानं नयनरसायतनभूतं सब्बञ्ञुबुद्धम्पि दिस्वा पसादसोम्मेन चक्खुना ओलोकेतब्बम्पि न मञ्ञन्ति मनोपदोसवसेनेव युगग्गाहा हुत्वा यमकपाटिहारियकालादीसु अनेकेपि मिच्छादिट्ठिनो महानिरये उप्पज्जन्ति. एवं कुसलूपपत्तिखणसम्पत्तिपि दुल्लभायेव.

‘‘दुल्लभञ्च मनुस्सत्तं, बुद्धुप्पादो च दुल्लभो;

दुल्लभा खणसम्पत्ति, सद्धम्मो परमदुल्लभो’’ति.

इमिस्सा गाथाय अत्थो वुत्तोयेव.

इति सागरबुद्धित्थेरविरचिते सीमविसोधने

पकिण्णककण्डो नाम पञ्चमो परिच्छेदो.

एवं सत्थुपरिनिब्बानतो वस्ससतच्चयेन पतिट्ठिते इसिना कारितत्ता’ इसिनगर’न्ति लद्धनामे द्वत्तपादिभूपालानं निवासट्ठानभूते सीरिखेत्तनगरे एरावतिया नदिया पारिमतीरभूते पब्बतसानुम्हि पतिट्ठितस्स कञ्चनवरमहाथूपस्स दायकस्स सत्विवमहाधम्मरञ्ञो काले सासनस्स द्विसहस्ससताधिकएकतिंसतिमे वस्से सासने पटिलद्धसद्धानं कुलपुत्तानं महाजानिकरणवसेन विमतिविनोदनिया वुत्तवचनं सद्दयुत्तिअत्थयुत्तिवसेन साधुकं अविचिनित्वा नदिया उदकुक्खेपं अकत्वा उपसम्पदा कम्मस्स कारितत्ता सासने पराजयमापन्ने कुलपुत्ते उपारम्भकरणवसेन सीमविपत्तिहारको सीमसम्पत्तिप्पकासको गन्थो पवत्तति.

एत्तावता च सिरिखेत्तनगरगोचरगामेन सत्विवमहाधम्मराजगुरुभूतेन महावेय्याकरणेन तिपिटकधरेन’सद्धम्मकोविदो’ति पाकट नामधेय्येन महाथेरेन उपज्झायो हुत्वा पञ्ञाधिपतीनं निवासभूते पच्छिमजिनचक्कसासनवरे वासिगणाचरियेन गणवाचकेन विनयधरेन महासामिना च, राजगुरुना तिपिटकनागत्थेरेन च आचरियो हुत्वा वेज्जकम्मजङ्घपेसनकम्मादिवसेन अनेसनं पहाय सम्मा आजीवेन विसुद्धाजीवेहि सङ्घगणेहि कारकसङ्घा हुत्वा सिरिखेत्तनगरस्स दक्खिणदिसाभागे दीघपब्बतसानुम्हि एरावतिया नदिया तीरे वालिकपुळिने सीमापेक्खाय सह उदकुक्खेपं कत्वा पवत्ताय उदकुक्खेपसीमाय दसधा ब्यञ्जनविपत्तिं अकत्वा ठानारहेन ञत्तिचतुत्थेन कम्मेन उपसम्पदाय वीसतिवस्सेन सागरबुद्धीति गरूहि गहितनामधेय्येन भिक्खुना रचितो सासनविपत्तिहारको सीमविसोधनी नाम गन्थो समत्तो.

एत्तावता विभत्ता हि, सप्पभेदप्पवत्तिका;

सीमविसोधनीहेसा, निपुणा साधुचिन्तिता.

सिरिखेत्ताति पञ्ञाते, पुरे अपरनामके;

दक्खिणेय्यदिसाभागे, उच्चनेन कतालये.

वसन्तो भिक्खु नामेन, सागरबुद्धीति विस्सुतो;

पुण्णे वीसतिवस्सम्हि, गन्थोयं साधुचिन्तितो.

मयायं रचितो गन्थो, निट्ठप्पत्तो अनाकुलो;

एवं पाणिनं सब्बे, सीघं सिज्झन्तु सङ्कप्पा.

याव बुद्धोतिनामम्पि लोकजेट्ठस्स तादिनो;

ताव तिट्ठतु यं गन्थो, सासने हारयं तमं.

उद्धं याव भवग्गा च, अधो याव अवीचितो;

समन्ता चक्कवाळेसु, ये सत्ता पथवीचरा.

तेपि सब्बे मया होन्तु, समसमविपाकिनो;

चिरं जीवतु नो राजा, सासनस्स उज्जोतको.

दिब्बन्तो राजधम्मेन, अरोगो सह ञातिभि;

अनेन पुञ्ञकम्मेन, भवेय्यं जातिजातियं.

सासनं जोतयन्तोव, सक्यपुत्तस्स सासने;

यदा नस्सति सद्धम्मो, अन्धीभूतो महीतले;

देवलोके तदा हेस्सं, तुसिते ठानमुत्तमेति.

सीमविसोधनी निट्ठिता.