📜
थुपवंसो ¶
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
यस्मिं सयिंसु जिनधातुवरा समन्ता
छब्बण्ण रंसि विसरेहि समुज्जलन्ता,
निम्माय लोकहितहेतु जिनस्स रूपं
तं थुपमब्भुत तमं सिरसा नमित्वा;
चक्खामहं सकल लोक हितावहस्स
थुपस्स सब्ब जन नण्दन कारणस्स,
वंसं सुरासुर नरिण्दवरेहि निच्चं
सम्पूजितस्स रतनुज्जल थूपिकस्स;
किञ्चापि सो यतिजनेन पुरातनेन
अत्वाय सीहळजनस्स कतो पुरापि,
वाक्केन सिहळभवेन’भिसङ्खमत्ता
अत्थं न साधहति सब्बजनस्स सम्मा;
यस्मा च मागध निरुत्तिकतोपि थूप-
वंसो विरुद्धनय सद्द समाकुलो सो,
वत्तब्बमेव च बहुम्पि यतो न वुत्तं
तम्हा अहं पुनपि वंसमि’मं वदामि;
सुणाथ साधवो सब्बे परिपुण्णमनाकुलं
वुच्चमानं मया साधु वंसं थूपस्स सत्थुनोति;
तत्थ थूपस्स वंसं वक्खामीति एत्थ तथागतो अरहं सम्मा सम्बुद्धो थूपारहो, पच्चेकबुद्धो थूपारहो, तथागतस्स सावको थूपारहो, राजा चक्कवत्ति थूपारहोति वचनतो थूपारहानं बुद्धादीनं धातुयो पतिट्ठापेत्वा कत चेतियं अब्भुनन तट्ठेन ¶ थूपोति वुच्चति, इध पन कञ्चन मालिक महाथूपो अधिप्पेतो, सो कस्स धातुयो पतिट्ठापेत्वा कतोति चे? योदीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धव्याकरणो समतिंसपारमियो पूरेत्वा परमाभिसम्बोधिं पत्वा धम्मचक्कप्पवत्तनतो पट्ठाय याव सुहद्द परिब्बाजक विनयान सब्ब बुद्धकिच्चानि निट्ठापेत्वा अनुपादियेसाय निब्बानधातुया परिनिब्बुतो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स धातुयो पतिट्ठापेत्वा कतो अयमेत्थ सङ्खेपो, वित्थारो पन वेदितब्बो?
२. इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्खेय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति. सो अञ्ञं कम्मं अकत्वा ब्रह्मणसिप्पमेव उग्गण्हि तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढनको अमच्चो आय पोत्थकं आहरित्वा सुवण्ण रजत मणिमुत्तादि भरिते गब्भे विवरित्वा एत्तकं ते कुमार मातु सन्तकं, एत्तकं पितुसन्तकं, एत्तकं अय्यक पय्यकानन्ति याव सत्तमा कुलपरिवट्टा धकं आचिक्खित्वा एतम्पटिजग्गाहीति आह. सो साधूति सम्पटिच्छित्वा अगारं अज्झावसन्तो एकदिवसं चिन्तेसि.
३. पुनब्भवे पटिसण्धिगहणं ताम दुक्खं, तथा निब्बत्त निब्बत्तट्ठाने सरीरभेदनं अहञ्च जानिधम्मो जराधम्मो व्याधिधम्मो मरणधम्मो. एवं भूतेन मया अजाति अजरं अव्याधिं अमरणं सुखं सीतलं निब्बानं गवेसितुं वट्टतीति नेक्खम्मकारणं चिन्तेत्वा पुन चिन्तेसि इमं धनं सब्बं मय्हं पितु पितामहादयो परलोकं गच्छन्ता एक कहापणम्पि गहेत्वा नगता मया पन गहेत्वा गमनकारणं कातुं वट्टतीति नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा हिमवन्तस्स पविसित्वा तापस पब्बज्जं पब्बजित्वा सत्ताहब्भन्तरेयेव अभिञ्ञा च समापत्तियो च निब्बत्तेत्व समापत्तिसुखेन वीतिनामेसि.
तदा दीपङ्करो नाम सत्था परयाभिसम्बोधिं पत्वा सत्त सत्ताहं बोधिसमीपेचेव वितिनामेत्वा सुनण्दारामे धम्मचक्कं पवत्तेत्वा कोटिसत्तानं देवमनुस्सानं धम्ममतं पायेत्वा चातुद्दीपिक महामेघो विय धम्मवस्सं वस्सेन्तो चतूहि खीणासय सतसहस्सेहि परिवुतो अनुपुब्बेन चारकं चरमानो रम्म नगरं पत्वा सुदस्सन महाविहारे पटिवसति तदा रम्मनगरवासिनो सप्पि फणितादीनि भेसज्जानि गहेत्वा पुप्फ धूप गण्धहत्था येन बुद्धो तेनपसङ्कमित्वा सत्थारं वन्दित्वा पुप्फादीहि पूजेत्वा एकमन्तं निसीदित्वा धम्मं सुत्वा स्वातनाय भगवन्तं निमन्तेत्वा उट्ठायासना दसबलं पदक्खीनं कत्वा पक्कमिंसु.
ते ¶ पुन दिवसे असदिस महादानं सज्जेत्वा दसबलस्स आगमन मग्गं सोधेन्ति. तस्मिं काले सुमेधतापसो अत्तनो अस्सम पदतो उग्गन्त्वा रम्मनगरवासीनं तेसं मनुस्सानं उपरिभागेन आकासेन गच्छन्ता ते हट्ठपहट्ठे मग्गं सोधेन्ते दिस्वा किन्नु खो कारणन्ति चिन्तेन्तो सब्बेसं पस्सन्तानंयेव आकासतो ओरु एकमन्ते ठत्थायह ते मनुस्से पुच्छि.’हम्भो कस्स पन इमं मग्गं सोधेथा’ति ते आहंसु भन्ते सुमेध तुम्हे किं नं जानाथ, दीपङ्करो नाम सत्था परमाभिसम्बोधिं पत्वा पवत्तवर धम्मचक्को जनपद चारिकं चरमानो अनुक्कमेन अम्हाकं नगरं पत्वा सुदस्सन महाविहारे पटिवसति. मयं तं भगवन्तं निमन्तयिम्ह तस्स भगवतो आगमनमग्गं सोधेमाति. तं सुत्वा सुमेधपण्डितो चिन्तेसि. बुद्धोति खो पनेस घोसोपि दुल्लभो, पगेव बुद्धुप्पादो तेन हि मयापि इमेहि मनुस्सेहि सद्धिं दसबलस्स आगमनमग्गं सोधेतुं वट्टतीति सो ते मनुस्से आह, सचे भो तुम्हे इमं मग्ग बुद्धस्स सोधेथ - सयहम्पि एकं ओकासं सम्पटिच्छत्वा अयं सुमेधपण्डितो महिद्धिको महानुभावोति जानन्ता दुब्बिसोधनं उदकसम्भिन्नं अतिविसमं एकं ओकासं सल्लक्खेत्वा इमं हकासं तुम्हे सोधेथ. अलङ्करोथाति अदंसु.
सुमेधपण्डितो बुद्धारम्मण पीतिं उप्पादेत्वा चिन्तेसि. अहम्पनिमं ओकासं इद्धीया परमदस्सनीय कातुं पहोमि एवं कतो पन मं न परितोसेति अज्ज पन मया कायवेय्यावच्चं कातुं वट्टतिति पंसुं आहरित्वा तं पहेसं पूरेनि, तस्स पन तस्मिं पदेसे असोधिते जयसुमन कुसुम सदिसि वण्णं दुपट्टचीवरं तिमण्डलं पटिच्छादेत्वा निवासेत्वा तस्सुपरि युण्णमापङ्गेन कुसुमकलापं परक्खिपन्तो विय विज्जुल्लता सस्सीरीकं कायबण्धनं बण्धित्वा कनक गिरिसिखर मत्थके लाखारसं परिसिञ्चन्ते विय सुवण्णचेतियं पवाळजालेन परिक्खिपन्तो विय सुवण्णङ्घकं रत्तकम्बलेन पटिमुञ्चन्तो विय सरद समय रजनिकरं रत्तवलाहकेन पटिच्छादेन्तो विय च लाखारसेन तिन्न किं सुकक्सुमवण्णं रत्तवर पसुकूल चीवरं पारिपित्वा गण्धकूगिद्व रतो कनकगुहातो सीहो विय निक्खमित्वा जळभिञ्ञानंयेव चतूहि खीणासव सतसहस्सेहि परिवुतो अमरगण परिवुतो दससतनयनो विय ब्रह्मगणपरिवुतो महा ब्रह्मा विय च अपरिमित समय समुपचिताय कुसलबलजनिताय अनोपमया बुद्धलीलाय तारागणपरिवुतो ¶ सरद समय रजनिकरो विय गगनतलं अलङ्गत पटियत्तं मग्गं पटिपज्जि.
५. सुमेधतापसोपि तेन अलङ्कत पटियत्तेन मग्गेन आगच्छन्तस्स दीपङ्करस्स भगवतो द्वत्तिंस वरलक्खण पतिमण्डितं असतिया अनुब्यञ्जनेहि अनुब्यञ्जितं ब्यामप्पहापरिक्खेप सस्सीरीकं इण्दनीलमणिसंकासोआकासे नानप्पकारा विज्जुल्लता विय छब्बण्णबुद्धरंसियो विस्सज्जेन्तं रूपग्गप्पत्तं अत्तभावं ओलोकेत्वा अज्ज मया दसबलस्स जीवितपरिच्चागं कातुं वट्टति मा भगवा कलले अक्कमि मणिमयं लकसेतुं अक्कमन्तो विय सद्धिं चतूहि खीणासव सतसहस्सेहि मम पिट्ठिं अक्कमन्तो गच्छतु तं मे भविस्सति दीघरत्तं हिताय सुखायाति केसे मोचेत्वा अजिनजटा वाकचीरानि कलेल पत्थरित्वा तत्थेव कललपिट्ठे निपज्जि निपन्नो च सचे अहं इच्छेय्यं सब्बकिलेसे झापेत्वा सङ्घनवको हुत्वा रम्मनगरं पविसेय्यं अञ्ञातकवेसेन पन मे किलेसे ण्धपेत्वा निब्बानपत्तिया किच्चं नत्थि, यंनूनाहं दीपङ्कर दसबलो विय परमाभिसम्बोधिं पत्वा धम्मनावं आरोपेत्वा महाजनं संसारसागरा उत्तारेत्वा पच्छा परिनिब्बायेय्यं. इदं मे पतिरुपन्ति चिन्तेत्वा अट्ठधम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्ज.
दीपङ्करोपि भगवा आगत्त्वा सुमेधपण्डितस्स सीससागे ठत्वा कललपिट्ठे निपन्नं तापसं दिस्वा अयं तापसो बुद्धत्थाय अभिनीहारं कत्वा निपन्तो, इज्झिस्सति नु खो एतस्स पत्थना उदाहु नोति उपधारेन्तो - अनागते गोतमो नाम बुद्धो भविस्सतीति ञत्वा ठितकोव परिस मज्झे व्याकासि, पस्सथ नो तुम्हे भिक्खवे इमं उग्गतपं तापसं कललपिट्ठे निपन्नन्ति. एवं भन्ते, अयं यिद्धत्थाय अभिनीहारं कत्वा निपन्नो समिज्झिस्सति इमस्स पत्थता कप्पसत सहस्साधिकानं चतुन्तं असङ्खेय्यानं मत्थके गोतमो नाम बुद्धो भविस्सतीति सब्बं व्याकासि.
वुत्तञ्हेतं बुद्धवंसे.
दीपङ्करो लोकविदू - आहुतीनं पटिग्गहो,
उस्सीसके मं ठत्वान - इदं वचनमब्रवि;
पस्सथ इमं तापसं - जटिल उग्गतापसं अपरिमेय्ये इतो कप्पे - अयं बुद्धो भविस्सति. अहु कपिलवहया रम्मा - निक्खमित्वा तथागतो. पधानं पदहित्वान - कत्वा दुक्कर कारिकं
बुद्धे लोके - केचि.
अजपाल ¶ रुक्खमूलस्मिं - निसीदित्वा तथागतो,
तत्थ पायासमग्गय्ह - नेरञ्जरमुपेहेति;
नेरञ्जराय तीरम्हि - पायासादाय सो जिनो,
पटियत्तवरमग्गेन - बोधिमूलञ्हि एहीति;
ततो पदक्खिणं कत्वा - बोधिमण्डं अनुत्तरो
अस्सत्थराक्खमूलम्हि - वुज्झिस्सति महायसो;
इमस्सजनिका माता - माया नाम भविस्सति, पिता सुद्धोदनो नाम - अयं हेस्सति गोतमो. अनासवा वीतरागा - सन्तचित्ता समाहिता,
कोलितो उपतिस्सो च - अग्गा हेस्सन्ति सावका;
आनण्दो नामुपट्ठाको - उपट्ठिस्सती’मं जिनं;
खेमा उप्पलवण्णा च - अग्गा हेस्सन्ति साविका;
अनासवा वीतरागा - सन्तचित्ता समाहिता;
बोधि तस्स भगवतो अस्सत्थोति पवुच्चती’’ति.