📜

अभिनीहार कथा

. ततो दीपङ्करो दसबलो बोधिसत्तं पसंसित्वा अट्ठहि पुप्फ मुट्ठीहि पूजेत्वा पदक्खिणं कत्वा पक्कामि. तेपि चतूसत सहस्स खीणासवा बोधिसत्तं पुप्फेहि च गण्धेहि च पूजेत्वा पदप्फणं कत्वा पक्कमिंसु. देवमनुस्सा च तथेव पूजेत्वा वन्दित्वा अथ खो बोधिसत्तो दसबलस्स व्याकरणं सुत्वा बुद्धभावं करतलगतमिव मञ्ञमानो पमुदित हदयो सब्बेसु पटिक्कन्तेसु सयना वुट्ठाय पुप्फरासि मत्थके पल्लङ्कं आभुजित्वा निसिन्नो बुद्धकारकधम्मे उपधारेन्तो कहननु खो बुद्धकारक धम्मा, किं उद्धं अधो दिसासु वीदीयासूति अनुक्कमेन सकलं धम्मधातुं विचिनन्तो पोराणकबोधिसत्तेहि आसेवित निसेवित पठमं दानपारमिं दिस्वा तत्थ दळभिसमादान कत्वा एवं अनुक्कमेन सील - नेक्खम्म - पञ्ञा - वीरिय - खन्ति - सच्च - अधिट्ठान - मेत्ता - उपेक्खा पारमियोच दिस्वा तत्थदळ्ह समादानं कत्वा देवताहि अभित्थुतो आकासमबभुग्गनत्व हिम हिमवन्तमेव अगमासि.

दीपङ्करोपि सत्था चतूहि खीणासव सतसहस्सेहि परिवुतो रम्मनगरवासीहि पूजीयमानो देवताहि अभिनण्दियमानो अलङ्कत पटियत्तेन मग्गेन रम्मनगरं पविसित्वा पञ्ञत्तवरबुद्धासने निसीदि. भिक्खुसङ्घोपि अत्तनो अत्तनो पत्तासने निसीदि. रम्मनगरवासिनोपि उपासका बुद्धपमुखस्स भिक्खुसङ्घस्स महादानं दत्वा भगवन्तं भुत्ताविं ओनीत पत्तपाणिं मालागण्धादीहि पूजेत्वा दानानुमोदनं सोतुकामा निसीदिंसु. भगवापि तेसं अनुमोदनं करोन्तो दानकथं सीलकथं सग्गिकथं कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसञ्च पकासेत्वा अमत परियोसानं धम्मकथं कथेसि.

एवं तस्स महजनस्स धम्मं देसेत्वा एकच्चे सरणेसु एकच्चे पञ्चसु सीलेसु एकच्चे सोतापत्तिफले एकच्चे सकदागामि फले एकच्चे अनागामी फले एकच्चे चतुसुपि फलेसु एकच्चे तीसु विज्जासु एकच्चे छळभिञ्ञासु एकच्चे अट्ठसु समापत्तिसु पतिट्ठापेत्वा उट्ठायासना रम्मनगरतो निक्खमित्वा सुदस्सन महाविहारमेव पाविसि.

वुत्तञ्हेतं

‘‘तदा ते भोजयित्वान - ससङ्घं लोकनायकं,

उफगछुञ्ञं सरणं तस्स - दीपङ्करस्स सत्थुनो,

सरणागमने कञ्चि - निवसेति तथागतो

कञ्चि पञ्चसु सीलेसु - सीले दसविधे परं;

कस्सचि देति सामञ्ञं - चतुरो फलमुत्तमे,

कस्सचि असथे धम्मे - देति सो पटिसम्भिदा;

कस्सचि वरसमापत्तियो - अट्ठ देति नरासभो,

तिस्सो कस्सचि विज्जायो - छळभिञ्ञ पवेच्छति;

तेन योगेन जनकायं - ओवदेति महामुनि,

तेन वित्थारिकं आसी - लोकनाथस्स सासनं;

महाहनूसभक्खण्धो - दीपङ्करसनामको,

बहू जने तारयति - परिमोचेति दुग्गतिं;

बोधनेय्यं जनं दिस्वा - सतसहस्सेपि योजने

खणेन उपगन्त्वान - बोधेति तं महामुनी’’ति;

इति सो दीपङ्करो सत्था वस्ससत सहस्सानि ठत्वा सत्तानं बण्धनमोक्खं कुरुमानो सब्बबुद्धकिच्चानि निट्ठापेत्वा नण्दारामे अनुपादिसेसाय निब्बानधातुया परिनिब्बायिनहेव धातुयो तस्स - सत्थुनो विकिरिंसु ता. ठिता एकघना हुत्वा - सुवण्णपटिमा विय सकलजम्बुदीपवासिनो मनुस्सा घनकोटिटिमसुवण्णट्ठिकाहि एवं छत्तिंस योजनिकं महाथूपमकंसु निवेदसि - केचि.

तेन वुत्तं

‘‘दीपङ्करो जिनो सत्था - नण्दारामम्हि निब्बुतो,

तत्थेव तस्स जिनथूपो - छत्तिंसुब्बेध योजनो‘‘;

‘‘पत्त चीवर परिक्खार - परिभोगञ्ज सत्थुनो,

बोधिमूले तदा थूपो - तीणि योजनमुग्गतो’’ति;

. दीपङ्करस्स पन भगवतो अपरभागो एकं असङ्खेय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तदा बोधिसत्तो विजितावि नाम चक्कवत्ति हुत्वा कोटिसतसहस्स सङ्खस्स बुद्ध पमुखस्स भिक्खुसङ्घस्स महादानं अदायि सत्था बोधिसत्तं बुद्धो भविस्सतीति व्याकरित्वा धम्मं देसेसि सो सत्थु धम्मंकथं सुत्वा रज्जि निय्यादेत्वा पब्बजि सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो पञ्चअभिञ्ञायोच उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. सोपि बुद्धो वस्ससतसहस्सानि ठत्वा सब्बबुद्धकिच्चानि निट्ठापेत्वा चण्दारामे परिनिब्बायि तस्सापि भगवतो धातुया न विकिरिंसु सकलजम्बुदीपवासिनो मनुस्सा समागन्त्वा सत्तयोजनिकासत्तरतनमयं हरितालमनोसिलायमत्तिकाकिच्चं तेल सप्पीहि उदककिच्चं कत्वा चेतियं निट्ठापेसुं

कोण्डञ्ञे किर सम्बुद्धो - चण्दारामे मनोरमे,

निब्बायि चेतियो तस्स - सत्तयोजनिको कतोति;

तस्स अपरभागे एकं असंङ्खय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चत्तारो बुद्धा उप्पज्जिंसु - मङ्गलो सुमनो रेवतो योहितोति. मङ्गलस्स पन भगवतो काले बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा सत्थारं निमन्तेस्सामीति उपसङ्कमित्वा मधुर धम्मंकतं सुत्वा स्वातनाय निमन्तेत्वा कोटिसतसहस्स सङ्खस्स बुद्धपमुखस्स सङ्घस्स सत्ताहं गवपानं नाम दानमदासि सत्था अनुमोदनं करोन्तो महापुरिसं आमन्तेत्वा त्वं कप्पसतसहस्साधिकानं द्वन्नं असङ्खेय्यानं मत्थके गोतमो नाम बुद्धो भविस्ससीति व्याकासि महापुरिसो व्याकरणं सुत्वा अहं किर बुद्धो भविस्सामि को मे घरावासेन अत्थो पब्बजिस्समीति चिन्तत्वा तथारूपं सम्पत्तिं केळपिण्डं वीय पहाय सत्थु सन्तिके पब्बजित्वा बुद्धवचनं उग्गण्हित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति, तस्मिम्पि बुद्धे परिनिब्बुते धातुयो न विकिरिंसु, जम्बुदीपवासिनो पुब्बे विय तिंसयोजनकं थूपमकंसु.

तेन वुत्तं ‘‘उय्याने वसभो नाम - बुद्धो निब्बायि मङ्गलो, तत्थेव तस्स जिनथूपो - तिंसयोजनमुग्गितो’’ति.

तस्स अपरभागे सुमनो नाम सत्था उदपादि तदा महासत्तो अतुलो नाम नागराजा हुत्वा निब्बत्ति-महिद्धिको महानुभावो सो बुद्धो उप्पन्नोति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्स भिक्खुपरिवारस्स तस्स भगवतो दिब्बतुरियेहि उपहारं कारेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि सोपि नं सत्था अनागते बुद्धो भविस्ससीति व्याकासि तस्मिम्पि बुद्धे परिनिब्बुते धातुयो न विकिरिंसु जम्बुदीपवासनो पुब्बे विय चतुयोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘सुमनो यसधरो - बुद्धो अग्गारामम्ह निब्बुतो,

तत्थेव तस्स जिनथूपो - चतुयोजनमुग्गतो’’ति;

तस्स अपरभागे रेवतो नाम सत्था उदपादि तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसन सुत्वा सरणेसु पतिट्ठाय सिरसि अञ्जलिं पग्गहेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्घेन पूजमकासि. सोपि नं सत्था बुद्धो भविस्सतिति व्याकासि तस्मिं पन बुद्धे परिनिब्बुते धातुयो विकिरिंसु.

तेन वुत्तं

‘‘रेवतो पवरो बुद्धो - निब्बुतो सो महापुरे,

धातु वित्थारिकं आसी - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे सोभितो नाम सत्था उदपादि तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्टाय बुद्धपमुखस्स सङ्घस्स महादानं अदासि. सोपि नं सत्था बुद्धो भविस्ससीति व्याकासि तस्सापि भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘सोभितो वरसम्बुद्धो - सीहरामम्हि निब्बुतो,

धातुवित्थारिकं आसी - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे एकमसङ्खेय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु - अनोमदस्सि पदुमो नारदोति. अनोमदस्सिस्स भगवतो काले बोधिसत्तो एको

. यसवरो धीरो - केचि.

यक्ख सेनापति अहोसि महिद्धिको महानुभावो अनेक कोटिसतसहस्सानं यक्खानं अधिपति. सो बुद्धो उप्पन्नोति सुत्वा आगन्त्वा बुद्धपमुखस्स सङ्घस्स महादानमदासि सत्थापि तं अनागते बुद्धो भविस्ससीति व्याकासि. अनोमदस्सिम्हि पन भगवति परिनिब्बुते धातुयो न विकिरिंसु जम्बुदीपवासिनो पञ्चवीसयोजनकं थूपं करिंसु

तेन वुत्तं

‘‘अनोमदस्सि जिनो सत्था - धम्मारामम्हि निब्बुतो,

तत्थेव तस्स जिनथूपो - उब्बेधा पण्णुवीसती’ति;

तस्स अपरभागे पदुमो नाम सत्था उदपादि तथागते अगामकारञ्ञे विहरेन्ता बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिया समापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणं पीतिं अविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जिवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सती‘‘ति भिक्खुसङ्घो आगच्छतूति चिन्तेसि भिक्खु तावदेव आगमिंसु सीहो सङ्घे चित्तं पसादेसि. सत्था तस्स मनं ओलोकेत्वा अनागते बुद्धो भविस्सतीति व्याकासि तस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘पदुमो जिनवरो सत्था - धम्मारामम्हि निब्बुतो,

धातु वित्थारिकं आसि - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे नारदो नाम सत्था अहोसि तदा बोधिसत्तो, इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु अट्ठसुच समापत्तिसुचिण्णवसी हुत्वा बुद्धपमुखस्स सङ्घस्स महादानं दत्वा लोहित चण्दनेन पूजमकासि सोपि नं अनागतो बुद्धो भविस्सतीति व्याकासि नारद पन भगवतो धातुयो एकघना अहेसुं. सब्बे देव मनुस्सा सन्निपतित्वा चतुयोजनिकं थूपं करिंसु.

तेन वुत्तं

‘‘नारदो जिनवसभो - निब्बुतो सुदस्सने पुरे,

तत्थेव तस्स थूपवरो - चतुयोजनमुग्गतो’’ति;

तस्स अपरभागे एकमसङ्खेय्यमतिक्कमित्वा इतो कप्पसतसहस्स मत्थके एकस्मिं कप्पे पदुमुत्तरो नाम सत्था उदपादि. तदा बोधिसत्तो जटिलो नाम महारट्ठिको हुत्वा बुद्धपमुखस्स सङ्घस्स चिवरदानमदासि. सोपि तं अनागतो बुद्धो भविस्सतीति व्याकासि. पदुमुत्तरस्सापि भगवतो धातुयो एकघना अहेसुं. सब्बे देवमनुस्सा सन्निपतित्वा द्वादस योजनिकं महाथूपमकंसु.

तेन वुत्तं

‘‘पदुमुत्तरो जिनो बुद्धो - नण्दारामम्हि निब्बुतो,

तत्थेव तस्स थूपवरो - द्वादसुब्बेधयोजनो’’ति;

तस्स अपरभागे तिंसकप्प सहस्सानि अतिक्कमित्वा सुमेधो सुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु सुमेधस्स पन भगवतो काले बोधिसत्तो उत्तरो नाम मानवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धपमुखस्स सङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि सोपि नं अनागते बुद्धो भविस्सतीति व्याकासि. सुम्धेस्स पन भगवतो धातुयो विकिरिंसु

तेन वुत्तं

‘‘सुमेधो जिनवरो बुद्धो - मेधारामम्हि निब्बुतो,

धातुवित्थारिकं आसि - तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे सुजातो नाम सत्था उदपादि. तदा बोधिसत्तोचक्कवत्तिराजा हुत्वा बुद्धो उप्पन्नोति सुत्वा उपसंकमित्वा धम्मं सुत्वा बुद्धपमुखस्स सङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपं रज्जं दत्वा सत्थु सन्तिके पब्बजि सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिक किच्चं साधेन्ता बुद्धपमुखस्स सङ्घस्स निच्चं महादानमदंसु. सोपि नं सत्था अनागते बुद्धोभविस्सतीति व्याकासि सुजातस्स पन भगवतो धातुयो एकघना अहेसुं जम्बुदीपवासिनो तिगावुतं थूपमकंसु

तेन वुत्तं

‘‘सुजातो जिनवरो बुद्धो सीलारामम्हि निब्बुतो,

तत्थेव चेतियो तस्स - तीणि गावुतमुग्गतो’’ति;

तस्स अपरभागे अट्ठारस कप्पसतमत्थके एकस्मिं कप्पे पियदस्सि अत्थदस्सि धम्मदस्सिति तयो बुद्धा निब्बत्तिंसु पियदस्सि बुद्धकाले बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारगतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्स धन परिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि अथ नं सत्था अट्ठारस कप्प सतच्चयेन बुद्धो भविस्सतीति व्याकासि पियदस्सिस्स भगवतोपि धातुयो एकघनाव अहेसुं जम्बुदीपवासिनो सन्निपतित्वा तियोजनिकं महाथूपमकंसु.

तेन वुत्तं

‘‘पियदस्सि मुनिवरो - सललारामम्हि निब्बुतो,

तत्थेव तस्स जिनथूपो - तीणि योजनमुग्गतो’’ति;

तस्स अपरभागे अत्थदस्सि नाम भगवा उदपादि तदा बोधिसत्तो महिद्धिको महानुभावो सुसिमो नाम तापसो हुत्वा भगवतो सन्तिके धम्मं सुत्वा पसीदित्वा दिब्बानि मण्दारव पदुमपारिच्छत्तकादीनि पुप्फानि आहरित्वा चातुद्वीपिक महामेघो विय पुप्फवस्सं वस्सेत्वा समन्ततो पुप्फमण्डप पुप्फअगघिय तोरणादीनि कत्वा मण्दारव पुप्फच्छत्तेन दसबलं पूजेसि सोपि नं भगवा अनागतो गोतमो नाम बुद्धो भविस्सतीति वाकासि. तस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘अत्थदस्सि जिनवरो - अनोमारामम्हि निब्बुतो,

धातुवित्थारिकं आसि - तेसु तेसु च रट्ठतो’’ति;

तस्स अपरभागे धम्मदस्सि नाम सत्था उदपादि. तदा बोधिसत्तो सक्का देवराजा दिब्बगण्धपुप्फेहि च दिब्बतुरियेहि च पूजं अकासि सोपि नं बुद्धो भविस्सतीति व्याकासि. धम्मदस्सिस्स पन भगवतो धातुयो एकघना अहेसुं. जम्बुदीपवासिनो तियोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘धम्मदस्सि महावीरो-केलासारमम्हि निब्बुतो,

तत्थेव थूपवरो तस्स-तीणि योजनमुग्गतो’’ति;

तस्स अपरभागे चतुनवुतिकप्प मत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम सत्था उदपादि. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबल सम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागस्स अदासि सत्था तं फलं परिभुञ्जित्वा चतुनवुति कप्पमत्थके बुद्धो भविस्सतीति व्याकासि तस्सापि भगवतो धातुयो न विकिरिंसु, चतुयोजनिकं रतनमयं थूपमकंसु.

तेन वुत्तं

‘‘सिद्धत्तो मुनिवरो बुद्धो अनोमारमम्हि निब्बुतो,

तत्थेव तस्स थूपवरो-चतुयोजनमुग्गतो’’ति;

तस्स अपरभागे इतो द्वानवुति कप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे देव बुद्धा निब्बत्तिंसु तिस्सस्स भगवतो काले बोधिसत्ता महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा बुद्धो उप्पन्नोति सुत्वा दिब्बमण्दारव पदुम पारिच्छत्त पुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि. आकासे पुप्फवितानमिव अट्ठासि सोपि नं सत्था इतो द्वानवुति कप्पमत्थके बुद्धो भविस्सतीति व्याकासि. तस्सापि भगवतो धातुयो न विकिरिंसु धातुयो गहेत्वा तियोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘तिस्सो जिनवरो बुद्धो-नण्दारामम्हि निब्बुतो

तत्थेव तस्स थूपवरो-तीणि योजनमुस्सितो’’ति;

तस्स अपरभागे फुस्सो नाम बुद्धो उदपादि तदा बोधिसत्तो विजितावि नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेत्वा सीलपारमिञ्च पूरेसि. सोपि नं बुद्धो तथेव व्याकासि तस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘फुस्सो जिनवरो सत्था-सुनन्दारामम्हि निब्बुतो

धातुवित्थारिकं आसि-तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे इतो एकनवुति कप्पमत्थके विपस्सि नाम बुद्धो उदपादि तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतन खचितं सोवण्णमहापीठं भगवतो अदासि सोपि नं इतो एकनवुतिकप्पमत्थके बुद्धो भविस्सतीति व्याकासि तस्स पन भगवतो धातुयो न विकिरिंसु सब्बे देवमनुस्सा सन्तिपतित्वा धातुयो गहेत्वा सत्तयोजनिकं थूपमकंसु.

तेन वुत्तं

‘‘विपस्सि जिनवरो वीरो-सुमित्तारामम्हि निब्बुतो,

तत्थेव सो थूपवरो-सत्तयोजनिको कतो’’ति;

तस्स अपरभागे इतो एकतिंस कप्पमत्थके सिखी वेस्सभूति द्वे बुद्धा निब्बत्तिंसु सिखिस्स भगवतो काले बोधिसत्तो अरिण्दमो नाम राजा हुत्वा बुद्धपमुखस्स सङ्घस्स सचिवरं महादानं पवत्तेत्वा सत्तरतन पतिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पिय भण्डमदासि सोपि नं इतो एकतिंस कप्पे बुद्धो भविस्सतीति व्याकासि, सिखिस्स भगवतो धातुयो एकघना हुत्वा अट्ठंसु, सकल जम्बुदीपवासिनो पन मनुस्सा धातुयो गहेत्वा तियोजनुब्बेधं सत्तरतनमयं हिमगिरि सदिस सोभं थूपमकंसु.

सिखी मुनिवरो बुद्धो-दुस्सारामम्हि निब्बुतो,

तत्थेव तस्स थूपवरो-तीणि योजनमुग्गतो’’ति;

तस्स अपरभागे वेस्सभू नाम सत्था उदपादि. तदा बोधिसत्तो सुदस्सनो नाम राजा हुत्वा बुद्धपमुखस्स सङ्घस्स सचीवरमहादानं दत्वा तस्स सन्तिके पब्बजित्वा आचारगुणसम्पन्नो बुद्धरतने चिततीकार पीति बहुलो अहोसि सेपि नं सत्था इतो एकतिंसकप्पे बुद्धो भविस्सतीति व्याकासि वेस्सभुस्स पन भगवतो धातुयो विकिरिंसु.

तेन वुत्तं

‘‘वेस्सभू जिनवरो सत्था-खेमारामम्हि निब्बुतो;

धातुवित्थारिकं आसि-तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे इमस्मिं कप्पे चत्तारो बुद्धा निब्बत्तिंसु ककुसण्धो कोनागमनो कस्सपो अम्हाकं भगवाति कतुसण्धस्स पन भगवतो कालो बोधिसत्तो खेमो नाम राजा हुत्वा बुद्धपमुखस्स सङ्घस्स सपत्तचीवरं दानञ्चेव अञ्जनादि भेसज्जानि च दत्वा सत्थु धम्मदेसनं सुत्वा पब्बजि सोपि नं सत्था व्याकासि तस्स पन भगवतो धातुयो न विकिरिंसु सब्बे सन्निपतित्वा धातुयो गहेत्वा गावुतुब्बेधं थूपमकंसु.

तेन वुत्तं

‘‘ककुसण्धो जिनवरो - खेमारामम्हि निब्बुतो,

तत्थेव तस्स थूपवरो-गावुतं नभमुग्गतो’’ति;

तस्स अपरभागे कोनागमनो नाम सत्था उदपादि तदा बोधिसत्तो पब्बतो नाम रजा हुत्वा अमच्चगण परिवुतो सत्थु सन्तिके गन्त्वा धम्मदेसनं सुत्वा बुद्धपमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पत्तुण्णचीनपट्ट कोसेय्य कम्बल दुकुलानि चेव सुवण्णपट्टकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं सत्था व्याकासि तस्स भगवतो धातुयो विकिरिंसु

तेन वुत्तं

‘‘कोनागमनो सम्बुद्धो पब्बतारामम्हि निब्बुतो,

धातु वित्थारिकं आसि-तेसु तेसु पदेसतो’’ति;

तस्स अपरभागे कस्सपो नाम सत्था उदपादि. तदा बोधिसत्तो जोतिपालो नाम माणवो हुत्वा तिण्णं वेदानं पारगुभूमियञ्चेव अन्तलिक्खेव पाकटो घटीकारस्स कुम्भकारस्स मित्तो अहोसि. सो तेन सद्धिं सत्थारं उपसङ्कमित्वा धम्म

कथं सुत्वा पब्बजित्वा आरद्धवीरियो तीणि पिटकानि उग्गहेत्वा वत्ता वत्तसम्पत्तिया बुद्धसासनं सोभेसि. सोपि नं सत्था व्याकासि. कस्सपस्स पन सत्थुनो धातुयो न विकिरिंसु सकल जम्बुदीपवासिनो मनुस्सा सन्निपतित्वा एकेकं सुवण्णट्ठिकं कोटि अग्घनकं रतनविचित्तं बहि रचनत्थं एकेकं अड्ढकोटि अग्घनकं अब्भन्तर पूरणत्थं मनोसिलाय मत्तिकाकिच्चं तेलेन उदककिच्चं करोन्ता योजनुब्बेधं थुपमकंसु.

तेन वुत्तं

‘‘महाकस्सपो जिनो सत्था-सेतव्यायञ्हि निब्बुतो,

तत्थेव तस्स जिनथुपो-योजनुब्बेधमुग्गतो’’ति;

एत्थ च

दीपङ्करो च कोण्डञ्ञो-मङ्गलो सुमनो तथा,

अनोमदस्सी बुद्धो च-नारदो पदुमुत्तरो;

सुजातो पियदस्सी च-धम्मदस्सि नरुत्तमो,

सिद्धत्थबुद्धो तिस्सो च-विपस्सि च सिखी तथा;

ककुसण्धो कस्सपो चाति-सोळसेते महेसयो,

थुपप्पमाणमेतेसं पालियंयेव दस्सितं;

यस्मा तस्मा मया साधू-ते सब्बेपि पकासिता,

थूपा सद्धा जना साधू-ते वन्देय्यथ सादरं;

येसानं पन अट्ठन्नं - सुगतानं हितेसिनं

धातु वित्थारिका आसुं - तेसु तेसु पदेसतोति;

साधुजन मनोपसादनत्थाय कते थूपवंसे विज्जमानथूपानं बुद्धानं थूपकथा चेव सब्बेसं सन्तिके अभिनिहारकताचे. समत्ता.

कस्सपस्स पन भगवतो अपरभागे ठपेत्वा इमं सम्मा सम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. एवं दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धव्याकरणो बोधिसत्तो पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो-

‘‘अचेतनायं पथवी-अविञ्ञाय सुखं दुखं,

सापि दानबलो मय्हं-सत्तक्कत्तुं पकम्पथा’’ति;

एवं महापथवि कम्पनानि पुञ्ञानि कत्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति तत्थ अञ्ञे देवे दसहि ठानेहि अधिगण्हित्वा यावतायुकं दिब्बसम्पत्तिं अनुभवन्तो मनुस्सगणनाय सत्तहि दिवसेहि आयुक्खयं पापुणिस्सतिति वत्थानि किळिस्सन्ति, माला मिलायन्ति, कच्छेहि सेदा मुच्चन्ति, कायेचेव दुब्बण्णियं ओक्कमति. देवो देवासने नाभिरमतीति इमेसु पञ्चसु पुब्बनिमित्तेसु उप्पन्नेसु तानि दिस्वासुञ्ञावत नो सग्गा भविस्सन्तिति संवेगजाताहि देवताहि महासत्तस्स पारमिनं पूरितभावं ञत्वा इमस्मिं इदानि अञ्ञं देवलोकं अनुपगन्त्वा मनुस्सलोके उप्पज्जित्वा बुद्धभावं पत्ते पुञ्ञानि कत्वा चुत चुता देवलोकं पूरेस्सन्तीति चिन्तेत्वा.

‘‘यतोहं तुसिते काये-सन्तुसितो नामहं तदा,

दससहस्सि समागन्त्वा-याचन्ति पञ्जली ममं;

कालोयंते महावीर-उप्पज्ज मातुकुच्छियं,

सदेवकं तारयन्तो-बुज्झस्सु अमतं पदन्ति’’;

एवं बुद्धभावत्थाय आयाचितो कालं-दीपं-देसं कुलं-जनेत्तिया आयुप्पमाणन्ति इमानि पञ्च महाविलोकनानि विलोकेत्वा कतसन्निट्ठानो ततो चुतो सक्यराजकुले पटिसण्धिंगहेत्वा तत्थ महासम्पत्तिया परिहरियमानो अनुक्कमेन भद्दं योब्बनं अनुपापुणित्वा तिण्णं उतूनं अनुच्छविकेसु तीसु पासादेसु देवलोकसिरिं विय रज्जसिरिं अनुभवमानो उय्यानकीळाय गमनसमये अनुक्कमेन जिण्ण - व्याधि - मतसङ्खाते तयो देवदूते दिस्वा संजात संवेगा निवत्तित्वा चतुत्थे वारे पब्बजितं दिस्वा साधु पब्बज्जाति पब्बज्जाय रुचिं उप्पादेत्वा उय्यानं गन्त्वा तत्थ दिवसं खेपेत्वा मङ्गल पोक्खरणितीरे निसिन्नो कप्पक वेसं गहेत्वा आगतेन विस्सकम्म देवपुत्तेन अलङ्कत पटियत्तो राहुलकुमारस्स पातसासनं सुत्वा पुत्तसिनेहस्स बलवभावं ञत्वा याव इमं बण्धनं न वड्ढति तावदेवनं छिण्दिस्सामीति चिन्तेत्वा सायं नगरं पविसन्तो-

‘‘निब्बुता नून सा माता - निब्बुतो नून सो पिता,

निब्बुता नून सा नारी - यस्सायं ईदिसो पति’’ति;

किसागोतमिया नाम पितुच्छा धीताय भासितं इमं गाथा सुत्वा इहं इमाय निब्बुतपदं सावितोति गीवतो सतसहस्सग्घनकं मुत्ताहारं ओमुञ्चित्वा तस्सा पेसेत्वा अत्तनो भवनं पविसित्वा सिरीसयने निपन्नो निद्दावस गतानं नाटकानं विप्पकारं दिस्वा निब्बिन्नहदयो छन्नं उट्ठापेत्वा कण्थकं आहारापेत्वा तं आरुय्ह छन्नसहायो दससहस्स चक्कवाळ देवताहि कत परिवारो महाभिनिक्खमना निक्खमित्वा तेनेव रत्तावसेसेन तीणि रज्जानि अतिक्कम्म अनोमाय नदिया परतीरं पत्वा अस्सापिट्ठितो ओरुय्ह मुत्तरासि सदिसे चालिकापुलिणे ठत्वा छन्नत्वं मय्हं आभरणानि चेव कण्थकञ्च आदाय गच्छाहि आभरणानि च कण्थकञ्च पटिच्छापेत्वा दक्खिण हत्थेन मङ्गलखग्गमादाय वामहत्थेन मोलिया सद्धिं चूळं छिण्दित्वा सचे अहं बुद्धो भविस्सामि आकासे तिट्ठतु नो चे भूमियं पततूति आकासे खिपि चुळामणी बण्धनं योजनप्पमाणं ठानंगन्त्वा आकासे अट्ठासि अथ सक्को देवराजा योजनिकेन रतनचङ्गोटकेन पटिग्गहेसि.

यथाह

छेत्वान मोलिं वरगन्धवासितं

वेहासयं उक्खिपि सक्यपुङ्गयवो,

सहस्सनेत्तो सिरसा पटिग्गहि

सुवण्ण वङ्गोटवरेन वासवो’ति;

पटिग्गहेत्वा च पन देवलोकं नेत्वा सुनेरु मुद्धनि तियोजनप्पमाणं इण्दनीलमणिमयं चुळामणि चेतियं नाम अकासि अथ कस्सप बुद्धकाले पोराण सहायको घटिकार महाब्रह्मा एकं बुद्धन्तरं विनावासभावप्पत्तेन मत्तभावो चित्तेसि. अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो समण परिक्खारमस्स गहेत्वा गच्छामीति-

‘‘तिचीवरञ्च पत्तो च वासि सूचि च बण्धनं,

परिस्सावन अट्ठेतेन-युत्तयोगस्स भिक्खुनो’’ति;

इमे समणपरिक्खारे आहरित्वा अदासि महापुरिसो अरहद्धजं निवासेत्वा उत्तमं पब्बज्जावेसं गण्हित्वा साटकयुगलं आकासे खिपि तं ब्रह्मा पटिग्गहेत्वा ब्रह्मलोके द्वादसयोजनिकं सब्बरतनमयं दुस्सचेतियमकासि.

‘‘किलेस अप्पहीणेपि=महासत्तस्स तं खणे,

यस्सानुभावतो एवं दुस्सचूळा हि पूजिता

तस्मा तम्म महाबोधि-सत्तानं पटिपत्तियं,

न करेय्य महुस्साहंव-को हि नाम बुधो जनो’’ति;