📜
मरीचवट्टि विहारकथा
१८. ततो राजा चिन्तेसि महामहिण्दत्थेरो किर मम अय्यकस्स देवानम्पियतिस्स रञ्ञो एवमाह. नत्ता ते महाराज दुट्ठगामणि अभयो विसं हत्थसतिकं सोवण्णमालिं थूपं कारेस्सति. सङ्घस्स च उपोसथागारभूतं नवभूमकं लोहपासादं कारेस्सतीति चिन्तेत्वा च पन ओलोकेन्तो राजगेहे करण्डके ठपितं सुवण्णपट्टलेखं दिस्वा तं वाचेसि. अनागते चत्तालीसं वस्ससतं अतिक्कम्म काकवण्णतिस्सस्स पुत्तो दुट्ठगामणि अभयो इदञ्चिदञ्च कारेस्सतीति सुत्वा हट्ठो उदग्गो अप्पोठेसि-अय्येन किर वतम्हि दिट्ठो महा महिण्देनाति.
ततो पातोव महामेघवनं गन्त्वा भिक्खुसङ्घं सन्निपातेत्वा एतदवोच? भन्ते भिक्खुसङ्घस्स उपोसथागारं कत्वा देवविमान सदिसं पासादं कारेस्सामि देवलोकं पेसेत्वा पटे विमानाकारं लिखापेत्वा मे देथाति? सङ्घो अट्ठ खीणासवे पेसेसि. ते तावतिंसभवनं गन्त्वा द्वादसयोजनुब्बेधा अट्ठचत्तालीस योजन परिक्खेपं कूटागारं सहस्स पतिमण्डितं नवभूमकं सहस्सगब्भं खीरण देवधीताय पुञ्ञानुभावनिब्बत्तं आकासट्ठं रतनपासादं ओलोकेत्वा हिङ्गुलकेन पटे तदाकारं लिखित्वा आनेत्वा भिक्खुसङ्घस्स अदंसु सङ्घो रञ्ञो पाहेसि.
तं दिस्वा राजा तुट्ठमानसो तदा तं लेखतुल्यं लोहपासादं कारेसि. कम्मन्तारम्भ काले पन चतुसु द्वारेसु अट्ठसतसहस्सानि हिरञ्ञानि ठपापेसि तदा चतुसु द्वारेसु सहस्स सहस्सं वत्थपुटानि चेव गुळ-तेल-सक्खर-मधुपुरा अनेकसहस्सचाटियो च ¶ ठपापेसि. पासादे अमूलकेन कम्मं न कातब्बन्ति भेरिं चारपेत्वा अमूलकेन कतकम्मं अग्घापेत्वा कारकानं मूलं दापेसि. पासादो एकेकेन पस्सेन हत्थसत हत्थसतप्पमाणो अहोसि तथा उब्बेधन, नवभूमायो चस्स अहेसुं एकेकिस्सा भूमिया सतं सतं कूटागारानि, तानि सब्बानिपि रतनखचितानि चेव सुवण्ण किङ्किणिकापन्ति परिक्खित्तानि च अहेसुं तेसं कूटागारानि नानारतन भूसिका पवाळ वेदिका चेव, तासं पदुमानि च नानारतन विचित्तानेव अहेसुं. तथा सहस्सगब्भा च नानारतन खचिता सीयपञ्जर विभूसिता च. वेस्सवनस्स नारिवाभनयानं सुत्वा तदाकारं मज्झे रतन मण्डपं कारेसि.
सो अनेकेहि रतनत्थम्भेहि सीहव्यग्घादि रूपेहि देवता रूपेहि च पतिमण्डितो समन्ततो ओलम्बक मुत्ता जालेन च परिक्खित्तो अहोसि पवाळवेदिका चस्स पुब्बे वुत्तप्पकाराव सत्तरतन विचित्तमण्डप मज्झे पन एळिकमय भूमिया दन्तमय पल्लङ्को अहोसि अपस्सेनम्पि दन्तमयमेव, सो सुवण्णसूरियमण्डलेहि रजत चण्द मण्डलेहि मुत्तामय तारकाहि च विचित्तो तत्थ तत्थ यथारहं नानारतनमय पदुमानि चेव पसाद जनकानि च जातकानि अन्तरन्तरा सुवण्णलतायो च कारेसि. तत्थ महग्घं पच्चत्थरणं अत्थरित्वा मनुञ्ञं दन्त विजनिं ठपेसि. पवाळमय पादुका कारेसि. तथा पल्लङ्कस्सोपरि एळिकभूमिया पतिट्ठितं रजतमयदण्डं सेतच्चत्तं कारेसि. तत्थ सत्तरतनमयानि अट्ठमङ्गलानि अन्तरन्तरा च मणिमुत्तामया चतुप्पाद पन्तियो च कारेसि. छत्तन्ते चस्स रतनमय घण्टापन्तियो ओलम्बिंसु.
पासादो छत्तं पल्लङ्को मण्डपो चाति चत्तारो अनग्घा अहेसुं महग्घानि मञ्चपीठानि पञ्ञत्वो तत्थ महग्घानि कम्बलानि भुम्मत्थरणानि अत्थरापेसि आवमन कुम्हि उळुङ्को च सोवण्णमयायेव अहेसुं. सेस परिभोग भण्डेसु वत्तब्बमेव नत्थि द्वारकोट्ठकोपि मनोहर पाकारेन परिक्खित्तो. तम्बलोहिट्ठिकाभि पन छादितत्ता पासादस्स लोहपासादोति वोहारो अहोसि.
एवं तावतिंसभवने देवसभा विय पासादं निट्ठापेत्वा सङ्घं सन्निपातेसि. मरिचवट्टि विहारमगे विय सङ्घो सन्निपति. पठमभूमियं पुथुज्जनायेव अट्ठंसु दुतियभूमिया तेपिटका, ततियादिसु तीसु भूमिसु कमेन सोतापन्न - सकदागामि - अनागामिनो, उपरि चतुसु भूमिसु खीणासवायेव अट्ठंसु. एवं सङ्घं सन्निपातेत्वा सङ्घस्स पासादं दत्वा मरिचवट्टि विहारमहे विय सत्ताहं महादानमदासीति.
‘‘पासादहेतु ¶ चत्तानि-महाचागेन राजिना,
अनग्घानि ठपेत्वान-अहेसुं तिंसकोटियो;’’
पहाय गमनीयन्तं-दत्वान धनसञ्चयं,
अनुगामिधनं दानं-एवं कुब्बन्ति पण्डिता;
१९. अथेकदिवसं राजा सतसहस्सं विस्सज्जेत्वा महाबोधि पूजं कारेत्वा नगरं पविसन्तो थूपट्ठाने पतिट्ठितं सिलाथूपं दिस्वा महिण्दत्थेरेन वुत्तवचनं अनुस्सरित्वा महाथूपं कारेस्सामीति कतसन्निट्ठानो नगरं पविसित्वा महंतलं आरुय्ह सुभोजनं भुञ्जित्वा सिरिसयनगतो एवं चिन्तेसि मया दमिळे मद्दमानेन अयं लोको अतिविय पीळितो, केन नु खो उपायेन लोकस्स पिळनं अकत्वा धम्मेन समेन महा चेतियस्स अनुच्छविकं इट्ठका उप्पादेस्सामीति तं चिन्तितं छत्तं अधिवत्था देवता जानित्वा राजा एवं चिन्तेसीति उग्घोसेसि.
परम्पराय देवलोकेपि कोलाहलमहोसि तं ञत्वा सक्को देवराजं विस्सकम्मं आमन्तेत्वा’तात! विस्स कम्म! दुट्ठगामणि अभय महाराजा महा चेतियस्स इट्ठकत्थाय चिन्तेसि. त्वं गन्त्वा उत्तरपस्से नगरतो योजनप्पमाणे ठाने गम्भिर नदिया तीरे इट्ठका मापेत्वा एहि’ति पेसेसि.
तं ञत्वा विस्सकम्म देवपुत्तो आगन्त्वा तत्थेव महाचेतियानुच्छविकं इट्ठका मापेत्वा देवपुरमेव गतो. पुन दिवसे एको सुनखलुद्दो सुनखे गहेत्वा अरञ्ञं गन्त्वा तत्थ तत्थ विचरन्तो तं ठानं पत्वा इट्ठका अदिस्वा च निक्खमि. तस्मिं खणे एका भुम्मा देवता तस्स इट्ठका दस्सेतुं महन्तं गोधावण्णं गहेत्वा लुद्दस्स सुनखानञ्च अत्तानं दस्सेत्वा तेहि अनुबद्धो इट्ठकाभिमुखं अत्त्वा अन्तरधायि.
सुनखलुद्दो इट्ठका दिस्वा अम्हाकं राजा थूपं कारेतुकामो, महन्तो वत नो पण्णाकारो लद्धोति हट्ठमानसो पुन दिवसे पातोच आगन्त्वा अत्तना दिट्ठं इट्ठक पण्णाकारं रञ्ञो निवेदेसि. राजा तं सासनं सुत्वा अत्तमनो हुत्वा तस्स महन्तं सक्कारं कारेत्वा तंयेव इट्ठक गोपनं कारेसि. ततो राजा अहमेव इट्ठकोलोकनत्थाय गच्छामि - कुन्तं वड्ढेथाति आह.
तस्मिंयेव खणे पुन अञ्ञं सासनं आहरिंसु. नगरतो तियोजनमत्थके ठाने पुब्बुत्तरकण्णे आचार विट्ठिगामे तियामरत्तिं अभिप्पवट्टे देवे सोळस करीसप्पमाणे पदेसे सुवण्णबीजानि उट्ठहिंसु. तानि पमाणतो उक्कट्ठानि विदत्थिप्पमाणानि. ओमकानि अट्ठङ्गुलप्पमाणानि अहेसुं, अथ विभाताय रत्तिया ¶ गामवासिनो सुवण्णबिजानि दिस्वा राछा’रहं वत भण्डं उप्पन्नन्ति समन्ततो आरक्खा संविदहित्वा सुवण्णबीजानि पातियं पूरेत्वा आगन्त्वा रञ्ञो दस्सेसुं राजा तेसम्पि यथारहं सक्कारं कारेत्वा तेयेव सुवण्ण गोपके अकासि.
अथ तस्मिंयेव खणे अञ्ञं सासनं आहरिंसु. नगरतो पाचीनपस्से सत्तयोजन मत्थको ठाने पारगङ्गाय तम्बविट्ठि नाम जनपदे तम्बलोहं उप्पज्जि. गामिका पातिं पूरेत्वा तम्बलोहं गहेत्वा आगन्त्वा रञ्ञो दस्सेसुं राजा यथानुरूपं सक्कारं तेसम्पि कारेत्वा तेयेव गोपके अकासि.
तदनन्तरं अञ्ञं सासनं आहरिंसु. पुरतो चतुयोजनमत्थको ठाने पुब्बदक्खिण कण्णे सुमनवापिगामे उप्पलकुरुविण्द मिस्सका बहू मणयो उप्पज्जिंसु गामिका पातिं पूरेत्वा आगन्त्वा मानयो रञ्ञो दस्सेसुं. राजा तेसम्पि सक्कारं कारेत्वा तेयेव गोपके अकासि.
तदनन्तरं अञ्ञम्पि सासनं आहरिंसु. नगरतो दक्खिण पस्से अट्ठयोजन मत्थके ठाने अम्बट्ठकोल जनपदे एकस्मिं लेणे रजतं उप्पज्जि तस्मिं समये नगरवासिको एको वाणिजो बहूहि सकटेहि हळिद्दि सिङ्गिवेरादीनमत्थाय मलयं गतो, लेणस्स अविदूरे सकटानि मुञ्चित्वा पतोददारुं परियेसन्तो तं पब्बतं अभिरूळ्हो एकं पणसयट्ठिं अद्दस.
तस्स महन्तं चाटिप्पमाणं एकमेव पणस फलं नरुणयट्ठिं नामेत्वा हेट्ठा पासाणपिट्ठियं अट्ठासि. सो तं फलभारेन नमितं दिस्वा उपगन्त्वा हत्थेन परामसित्वा पक्कभावं ञत्वा वण्टं छिण्दि पणसयट्ठि उग्गन्त्वा यटाट्ठानं अट्ठासि वाणिजो अग्गं दत्वा भुञ्जिस्सामीति चिन्तेत्वा कालं घोसेसि. तदा चत्तारो खीणासव आगन्त्वा तस्स पुरतो पातुरहेसुं. वाणिजो ते दिस्वा अत्तमनो पादे वन्दित्वा निसीदापेत्वा तस्स फलस्स वण्टासमन्ता वासिया तच्छेत्वा अपस्सयं लुञ्चित्वा अपनामेसि. समन्ततो युसं ओतरित्वा अपस्सयानितं आवाटं पूरेसि वाणिजो मनोसिलोदकवण्ण पणसयुसं पत्ते पूरेत्वा अदासि. ते खीणासवा तस्स पस्सन्तस्सेव आकासमब्भुग्गन्त्वा पक्कमिंसु.
सो पुन कालंघोसेसि अञ्ञे चत्तरो खीणासवा आगमिंसु. तेसम्पि हत्थतो पत्ते गहेत्वा सुवण्णवण्णेहि पन समिञ्जेहि पूरेत्वा अदासि तेसु तयो थेरा आकासेन पक्कमिंसु इतरो इण्दगुत्तत्थेरो नाम खीणासवो तस्स तं रजतं ¶ दस्सेतुकामो उपरि पब्बता ओतरित्वा तस्स लेणस्स अविदूरे निसीदित्वा पणस मिञ्जं परिभुञ्जति उपासको थेरस्स गतकाले अवसेस मिञ्जं अत्तनापि खादित्वा सेसकं भण्डिकं कत्वा आदाय गच्छन्तो थेरं दिस्वा उदकञ्च पत्तधोवनसाखञ्च अदासि.
थेरोपि लेणद्वारेन सकट समीपगामि मग्गं मापेत्वा इमिना मग्गेन गच्छ उपासकाति आह. सो थेरं वन्दित्वा तेन मग्गेन गच्छन्तो लेणद्वारं पत्वा समन्ता लेणं ओलोकेन्तो तं रजतरासिं दिस्वा रजतपिण्डं गहेत्वा चासिया छिण्दित्वा रजतभावं ञत्वा महन्तं सज्झपिण्डं गहेत्वा सकट सन्तिकं गन्त्वा तिणोदक सम्पन्ने ठाने सकटानि निवेसेत्वा लहुं अनुराधपुरं गन्त्वा रञ्ञ्ञो दस्सेत्वा तमत्थं निवेदेसि राजा तस्सापि यथारहं सक्कारं कारेसि.
तदन्तरं अञ्ञम्पि सासनं आहरिंसु नगरतो पच्छिम दिसाभागे पञ्च योजन मत्थके ठाने उरुवेल पब्बत महामलकमत्ता पचाळ मिस्सका सट्ठि सकटप्पमाणमुत्ता समुद्दतो थलमुग्गमिंसु केवट्टा दिस्वा राजारहं वत भण्डं उप्पन्नन्ति रासिं कत्वा आरक्खं दत्वा पातिं पूरेत्वा आगन्त्वा रञ्ञो दस्सेत्वा तमत्थं निवेदेसुं. राजा तेसम्पि यथारहं सक्कारं कारेसि.
पुन अञ्ञं सासनं आहरिंसु नगरतो पच्छिमुत्तर कण्णे सत्तयोजन मत्थके ठाने पेळिवापि गामस्स वापिया ओतिण्ण कण्दरे पुलिन पुट्ठे निसदपोतप्पमाण दीघतो विदत्थिचतुरङ्गुला उम्मापुप्फवण्णा चत्तारो महामणि उप्पज्जिंसु. अथेको मत्तो नाम सुनखलुद्दो सुनखे गहेत्वा तत्थ विचरन्तो तं ठानं पत्वा दिस्वा राजारहं वत भण्डन्ति वालिकाहि पटिच्छादेत्वा आगन्त्वा रञ्ञो निवेदेसि. राजा तस्सापि यथारहं सक्कारं कारेसि. एवं राजा थूपत्थाय उप्पन्नानि इट्ठकादीनि तदहेव अस्सोसि इट्ठक रजतानं उप्पन्नट्ठानं तेनेव नामं लभि.