📜
थूपसाधन लाभकथा
२०. अथ राजा थूपत्थाय उप्पन्नानि सुवण्णादीनि आहरापेत्वा भण्डागारेसु रासिं कारेसि ततो सब्बसम्भारे समत्ते विसाख पुण्णमुपोसथदिवसे पत्त विसाख नक्खत्ते महाथूपकरणत्थाय भूमिपरिकम्मं आरभि. राजा थुपट्ठाने पतिट्ठापितं सिलाथूपं हरापेत्वा थिरभावत्थाय समन्ततो हत्थिपाकार परियन्तं गम्भीरतो सतरतनप्पमाणं भूमिं खनापेत्वा पंसुं अपनेत्वा ¶ योधेहि गुळपासाणे अत्थरापेत्वा कम्मारकूटेहि आहनापेत्वा चुण्णविचुण्णे कारेसि.
ततो चम्मविनद्धेहि पादेहि महा हत्थीहि मद्दापेत्वा पासाणकोट्टिमस्सुपरि नवनीत मत्तिकं अत्थरापेसि. आकास गङ्गायहि तिपतितट्ठाने उदकबिन्दूनि उग्गन्त्वा समन्ता तिंस योजनप्पमाणपदेसे पतन्ति यत्थ सयञ्जातसाली उप्पज्जत्ति तं ठानं निच्चमेव तिन्तत्ता निन्तसीसकोळं नाम छातं. तत्थ मत्तिका सुखुमुत्ता नवनीत मत्तिकाति वुच्चति.
तं ततो खीणसवा सामणेरा आहरन्ति ताय सब्बत्थ मत्तिकाकिच्चन्ति ञातब्बं. मत्तिकोपरि इट्ठका अत्थरापेसि. इट्ठकोपरि खरसुकम्मं, तस्सोपरिकुरुविण्दपासाणं, तस्सोपरिअयोजालं, तस्सोपरि खीणासव सामणेरेहि हिमवन्ततो आहटं सुगण्धमारुम्बं, तस्सोपरि खीरपासाणं, तस्सोपरि एळिकपासाणं, तस्सोपरि सीलं अत्थरापेसि. सब्बमत्तिकाकिच्चे नवनीतमत्तिका एव अहोसि.
सिलासत्थारोपरि रसोदक सन्तिन्तेन कपित्थ निय्यासेन अट्ठङ्गुलबहलतम्बलोहपट्टं, तस्सोपरि तिलतेलयन्तिन्ताय मनोसिलाय सत्तङ्गुल बहलं रजतपट्टं अत्थरापेसि एवं राजा सब्बाकारेन भूमिपरिकम्मं कारापेत्वा आसाळहि सुक्कपक्खस्स चातुद्दस दिवसे भिक्खुसङ्घा सन्निपातेत्वा एवमाह. स्वे पुण्णमुपोसथदिवसे उत्तरासाळ्ह नक्खत्तेन महाचेतिये मङ्गलिट्ठकं पतिट्ठापेस्सामि स्वे थूपूट्ठाने सब्बो सङ्घो सन्तिपततूति नगरे भेरिं चरापेसि महाजनो उपोसथिको हुत्वा गण्धमालादीनि गहेत्वा थूपट्ठाने सन्निपततूति.
ततो विसाखसिरि देवनामके द्वे अमच्चे आणापेसि. तुम्हे गन्त्वा महा चेतियट्ठानं अलङ्करोथाति. ते गन्त्वा समन्ततो रजतपट्टवण्णवालुकं ओकीरापेत्वा लाजपञ्चमकानि पुप्फानि विकिरित्वा कदलितोरणं उस्सापेत्वा पुण्णघटे ठपापेत्वा मणिवण्णे वेळुम्हि पञ्चपण्णधजं बण्धापेत्वा गण्धसम्पन्नानि नानाविध कुसुमानिसण्थरापेत्वा नानाप्पकारेहि तं ठानं अलङ्करिंसु.
अथ राजा सकलनगरञ्च विहारगामि मग्गञ्च अलङ्कारापेसि पभाताय रत्तिया नगरे चतुसु द्वारेसु मस्सु कम्मत्थाय नहापिते, नहापनत्थायनहापनके, अलङ्कारत्थाय कप्पकेव नानाविराग वत्थ गण्धमालादीनि च सूपव्यञ्जन सम्पन्नानि मधुरभत्तानि च ठपापेत्वा सब्बे नगरा च जानपदा च यथारुचिं मस्सूकम्मं कारेत्वा नहात्वा भुञ्जित्वा वत्थाभरणादीहि अलङ्करित्वा महाचेतियट्ठानं आगच्छन्तूति आयुत्तकेहि आरोचापेसि.
सयम्पि ¶ सब्बाभरण विभूसितो चत्तालीस पुरिस सहस्सेहि सद्धिं उपोसको हुत्वा अनेकेहि सुमण्डित पसाधितेहि अमच्चेहि गहितारक्खो अलङ्कताहि देवकञ्ञ पमाहि नाटकित्थिहि परिवुतो अमरगण परिवुतो देवराजा विय अत्तनो सिरिसम्पत्तिहा महाजनं तोसयन्तो अनेकेहि तुरिय सङ्घुट्ठेहि वत्तमानेहि अपरण्हे महाथूपट्ठानं उपगञ्जि. महा चेतियट्ठान मङ्गलत्थाय पुटबद्धानि वत्थानि अट्ठुत्तर सहस्सं ठपापेसि. चतुसु पस्सेसु वत्थरासिं कारेसि तेल-मधु-सक्कर-फाणितादीनि च ठपापेसि.
अथ नानादेसतो बहू भिक्खू आगमिंसु राजगहा समन्ता इण्दिगुत्तत्थेरो नाम असीति भिक्खुसहस्सानि गहेत्वा आकासेनागञ्छि तथा बाराणसियं इसिपतने महा विहारतो धम्मसेनत्थेरो नाम द्वादस भिक्खुसहस्सानि. सावत्थियं जेतवन विहारतो पियदस्सि नाम थेरो सट्ठि भिक्खु सहस्सानि वेसालियं महा वनतो बुद्धरक्खितत्थेरो अट्ठारस भिक्खु सहस्सानि, कोसम्बियं घोसितारामतो महाधम्मरक्खितत्थेरो तिंस भिक्खुसहस्सानि. उज्जेनियं दक्खिणगिरि महा विहारतो धम्मरक्खितत्थेरो चत्तालीस भिक्खुसहस्सानि-पाटलिपुत्ते असोकारामतो मित्तिण्णत्थेरो भिक्खूनं सतसहस्सानि सट्ठिञ्च सहस्सानि गण्धार रट्ठतो अत्तिन्न थेरो नाम भिक्खूनं द्वे सतसहस्सानि असीतिञ्च सहस्सानि. महापल्लव भोगतो महादेवत्थेरो भिक्खूनं चत्तारि सतसहस्सानि सट्ठिञ्च सहस्सानि योनकरट्ठे अलसण्दा नगरतो योनक धम्मरक्खितत्थेरो तिंस भिक्खु सहस्सानि. विञ्झाटविवत्तनिय सेनासनतो उत्तरत्थेरो असीति भिक्खुसहस्सानि. महाबोधिमण्ड विहारतो चित्तगुत्तत्थेरो तिंस भिक्खुसहस्सानि वनवासिभोगतो चण्दगुत्तत्थेरो असीति भिक्खुसहस्सानि. केलास महाविहारतो सुरिभगुत्तत्थेरो छन्नवुति सहस्सानि गहेत्वा आकासेनागञ्छि.
‘‘भिक्खूनं दीपवासीनं-आगतानञ्च सब्बसो,
गणनाय परिच्छेदो-पोराणेहि न भासितो;
समागतानं भिक्खूनं-सब्बेसं तं समागमे,
वुत्ता खीणासवायेव-ते छन्नवुति कोटियो;’’
अथ सङ्घो परिक्खित्त पवाळवेदिका विय मज्झे रञ्ञो ओकासे ठपेत्वा अञ्ञमञ्ञं अघट्टेत्वा अट्ठासि. पाचिनपस्से बुद्धरक्खितनामको खीणासावत्थेरो अत्तनासदिसनामके पञ्चसतखीणासवे गहेत्वा अट्ठासि. तथा दक्खिणपस्से पच्छिमपस्से उत्तरपस्से ¶ च धम्मरक्खित - सङ्घरक्खित - आनण्द नामका खीणासवत्थेरा अत्तना सदिसनामके पञ्चपञ्चसत खीणासवे गहेत्वा अट्ठंसु पियदस्सि नाम खीणासवत्थेरो महाभिक्खुसङ्घं गहेत्वा पुब्बुत्तर कण्णे अट्ठासि.
राजा किर सङ्घमज्झं पविसन्तोयेव सचे मया कयिरमानं चेतियकम्मं अनन्तरायेन निट्ठं गच्छति पाचिन-दक्खिण-पच्छिम-उत्तरपस्सेसु बुद्धरक्खित-चम्मरक्खित-सङ्घरक्खित-आनण्द नामका थेरा अत्तनासदिसनामके पञ्चपञ्चसतभिक्खु गहेत्वा तिट्ठन्तु पियदस्सि नाम थेरो पुब्बुत्तरकण्णे भिक्खुसङ्घं गहेत्वा तिट्ठतूति चिन्तेसि. थेरापि रञ्ञो अधिप्पायं ञत्वा तथा ठिताति वदन्ती सिद्धत्थेरो पन मङ्गलो-सुमनो-पदुमो-सीवलि-चण्दगुत्तो-सूरियगुत्तो-इण्दगु- त्तो-सागरो-चित्तसेनो -जयसेनो-अचलोति इमेहि एकादसहि थेरेहि परिवुतो पुण्णघटे पूरतो कत्वा पुरत्थाभिमुखो अट्ठासि.
अथ राजा तथा ठितं भिक्खुसङ्घं दिस्वा पसन्नचित्तो गण्धमालादीहि पूजेत्वा पदक्खिणं कत्वा चतूसु ठानेसु वन्दित्वा पुण्णसटट्ठानं पविसित्वा सुयण्णखीले पटिमुक्कंरजतमयं परिब्भमन दण्डं विज्जमानमातापितूनं उभतो सुजातेन सुमण्डित पसाधितेन अभिमङ्गल सम्मतेन अमच्चपुत्तेन गाहापेत्वा महन्तं चेतियावट्टं कारेतुं आरभि. तथा कारेन्तं पन सिद्धत्थत्थेरो निवारेसि. एवं किरस्स अहोसि - यदि महाराजा महन्तं चेतियं करोति, अनिट्ठितेयेव मरिस्सति अनागते दुप्परिहरियञ्च भविस्सतीति. तस्मिं खणे भिक्खुसङ्घो महा राज थेरो पाण्डितो, थेरस्स वचनं कातुं वट्टतीति आह.
राजा भिक्खुसङ्घस्स अधिप्पायं ञत्वा थेरो करोतीति मञ्ञमानो कीदिसं भन्ते पमाणं करोमीति आह. थेरो मम गतगतट्ठानतो चेतियावट्टं करोहीति वत्वा उपदिसन्तो आविज्झित्वा अगमासि. राजा थेरस्स वुत्तनयेन चेतियावट्टं कारेत्वा थेरं उपसङ्कमित्वा नामं पुच्छित्वा गण्धमालादीहि पूजेत्वा वम्बत्वा परिवारेत्वा ठिते सेस एकादस थेरे च उपसङ्कमित्वा पूजेत्वा वन्दित्वा तेसं नामानि च पुच्छित्वा परिब्भमन दण्डगाहकस्स अमच्च पुत्तस्स ताम पुच्छि.
अहं देव सुप्पतिट्ठित ब्रह्मा नामाति वुत्ते तव पिता किं नामोति पुच्छित्वान नण्दिसेनो नामाति वुत्ते मातुनामं पुच्छि. सुमनादेवी नामाति वुत्ते सब्बेसं नामानि अभिमङ्गलसम्मतानि, मया कयरमानं चेतियकम्मं अवस्सं निट्ठानं गच्छतिति हट्ठो अहोसि, ततो राजा मज्झे अट्ठ सुवण्णघटे ¶ रजतघटे च ठपापेत्वा ते परिवारेत्वा अट्ठुत्तरसयस्स पुण्णघटे ठपापेसि.
अथ अट्ठ सुवण्णिट्ठका ठपापेसि. तासु एकेकं परिवारेत्वा अट्ठुत्तरसत अट्ठुत्तरसत रजतिट्ठकायो. अट्ठुत्तरसत अट्ठुत्तरसत वत्थानि च ठपापेसि. अथ सुप्पतिट्ठित ब्रह्मनामेन अमच्चपुत्तेन एकं सुवण्णिट्ठकं गाहापेत्वा तेन सदिस नामेहि च जीवमानक मातापितूहि सत्तहि अमच्चपुत्तेहि सेस सत्तिट्ठकायो गाहापेसि.
तस्मिं खणे मित्तत्थेरो नाम पुरत्थिम दिसाभागे परिब्भमित लेखाय भूमियं गण्धपिण्डं ठपेसि. जयसेनत्थेरो नाम उदकं आसिञ्चित्वा सन्तिन्तेत्वा समं अकासि. सुप्पतिट्ठितब्रह्मा भद्द नक्खत्तेन एवं नानाविध मङ्गलानिसङ्खटट्ठाने पठमं मङ्गलिकट्ठकं पतिट्ठापेसि. सुमनत्थेरोनाम जातिसुमनपुप्फेहि तं पूजेसि. तस्मिं खणे उदकपरियन्तं कत्वा महापथवि कम्पो अहोसि. एतेनेव नयेन सेस सत्तिट्ठकायोपि पतिट्ठापेसुं.
ततो राजा रजतिट्ठकायोपि पतिट्ठापेत्वा गण्धमालादीहि पूजेत्वा मङ्गलविधानं निट्ठापेत्वा सुवण्णपेलायपुप्फानि गाहापेत्वा पाचीनपस्से भिक्खुसङ्घस्स पुरतो ठितं महा बुद्धरक्खितत्थेरं उपसङ्कमित्वा गण्धमालादीहि पूजेत्वा वन्दित्वा थेरस्स परिवारेत्वा ठित भिक्खूनञ्च नामानि पुच्छित्वा ततो दक्खिणपस्से ठितं महाधम्मरक्खितत्थेरं पच्छिमपस्से ठितं महासङ्घरक्खितत्थेरं उत्तरपस्से ठितं आनण्दत्थेरञ्च उपसङ्कमित्वा गण्धमालादीहि पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा तथेव नामानि पुच्छित्वा पुब्बुत्तर कण्णं गन्त्वा तत्थ ठितं पियदस्सि महाथेरं वन्दित्वा पूजेत्वा नामानि पुच्छित्वा सन्तिके अट्ठासि.
थेरो मङ्गलं वड्ढेन्तो रञ्ञो धम्मं देसेसि. मङ्गलपरियोसाने सम्पत्त गिहिपरिसासु चत्तालीस सहस्सानि अरहन्तो पतिट्ठहिंसु. चत्तालीस सहस्सानि सोतापत्तिफलो सहस्सं सकदागामिफले, सहस्सं अनागामिफले, भिक्खूनं पन अट्ठारससहस्सानि अरहत्तं पापुणिंसु. भिक्खुनीनं चतुद्दस सहस्सानीति.