📜
थूपारम्ह कथा
२१. ततो राजा भिक्खुसङ्घं वन्दित्वा याच महाचेतियं निट्ठातिनाव मे भिक्खुसङ्घो भिक्खं गण्हातूति आह. भिक्खू नाधिवासेसु, अनुपुब्बेन याचन्तो उपल्लभिक्खूनं सत्ताहं अधिवासनं लभित्वा थूपट्ठानस्स समन्ततो अट्ठारससु ठानेसु मण्डपे कारयित्वा ¶ भिक्खुसङ्घं निसीदापेत्वा सत्ताहं महादानं दत्वा सब्बेसंयेव तेल-मधु-पाणितादि भेसज्जं दत्वा भिक्खुसङ्घं विस्सज्जेसि ततो नगरे भेरिंचारापेत्वा सब्बे इट्ठक वड्ढकि सन्तिपातेसि. ते पञ्चसतमत्ता अहेसुं.
तेसु एको अहं रञ्ञो चित्तं आराधेत्वा महाचेतियं कातुं सक्कोमीति राजानं पस्सि राजा कथं करोसीति पुच्छि. अहं देव पेसिकानं सतं गहेत्वा एकाहं एकं पंसुसकटं खेपेत्वा कम्मं करोमीति आह. राजा एवं सति पंसुरासिकं भविस्सति. तिणरुक्खादीनि उप्पज्जिस्सन्ति अद्धानं नप्पवत्ततीति तं पटिबाहि.
अञ्ञो अहं पुरिससतं गहेत्वा एकाहं एकं पंसुगुम्बं खेपेत्वा कम्मं करोमीति आह.
अञ्ञो पंसूनं पञ्चम्मणानि खेपेत्वा कम्मं करोमीति आह.
अञ्ञो द्वे अम्मणानि खेपेत्वा कम्मं करोमीति आह. तेपि राजा पटिबाहियेव.
अथ अञ्ञो पण्डितो इट्ठक वड्ढकी अहं देव उदुक्खले कोट्टेत्वा सुप्पेहि वट्टेत्वा निसदेपिंसित्वा पंसूनं एकम्मणं एकाहेनेव खेपेत्वा पेसिकानं सतं गहेत्वा कम्मं करोमीति आह.
राजा एवं सति महाचेतिये तिणादीनि न भविस्सन्ति चिरट्ठितिकञ्च भविस्सतिति सम्पटिच्छित्वा पुन पुच्छि-किं सण्ठानं पन करिस्ससीति.
तस्मिं खणे विस्सकम्म देवपुत्तो वड्ढकिस्स सरीरे अधिमुच्चि. वड्ढकी सुवण्णपातिं पूरेत्वा उदकमाहरापेत्वा पाणिना उदकं गहेत्वा उदकपिट्ठियं आहनि. एळिकघट सदिसं महन्तं उदकबुब्बुलं उठ्ठासि. देव ईदिसं करोमीति आह.
राजा साधूति सम्पटिच्छित्वा तस्स सहस्सग्घनकं साटक युगलं, सहस्सग्घनकंयेव पुण्णकं नाम सुवण्णालङ्कारं सहस्सग्घनका पादुका, द्वादस कहापन सहस्सानि च दत्वा अनुरूपट्ठाने गेहञ्च खेत्तञ्च दापेसि.
ततो राजारत्तिभागे चिन्तेसि कथं नाम मनुस्से अपीलेत्वा इट्ठका आहरापेय्यन्ति देवता रञ्ञो चित्तं ञत्वा चेतियस्स चतुसु द्वारेसु एकेकदिवसप्पहोणकं कत्वा तस्सायेव रत्तिया इट्ठकारासिं अकंसु विहाताय रत्तिया मनुस्सा दिस्वा रञ्ञो आरोचेसुं. राजा तुस्सित्वा वड्ढकिं कम्मे पट्ठपेसि. देवता एतेनेव नयेन याव महाचेतियस्स निट्ठानं ताव एकेकस्स ¶ दिवसस्स पहोणकं कत्वा इट्ठका आहरिंसु. सकलदिवसभागे कम्मं कतट्ठाने मत्तिका इट्ठक चुण्णं वापि न पञ्ञायति. रत्तियं देवता अन्तरधापेन्ति.
अथ राजा महाचेतियेकम्मकारायचतुपरिसायहत्थ कम्ममूलत्थंचतुसु द्वारेसु एकेकस्मिं द्वारे सोळस कहापन सहस्सानि वत्थालङ्कार-गन्ध-माल-तेल-मधु-फाणित-पञ्चकटुक भेसज्जानि नानाविध सूपव्यञ्जन संयुत्तं भत्तं यागुखज्जकादीनि अट्ठविध कप्पियय पानकानि पञ्चविध मुखवास सहित ताम्बूलानि च ठपापेत्वा महाचेतिये कम्मं करोन्तागहट्ठा वा पब्बजिता वा यथाज्झासयं गण्हन्तु मुलं अगहेत्वा कम्मं करोन्तानं कातुं न देथाति आणापेसि.
अथेको थेरो चेतियकम्मे सहाय भावं इच्छन्तो कम्मकरणट्ठाने मत्तिका सदिसं कत्वा अत्तानं अभिसङ्खटं मत्तिका पिण्डं एकेन हत्थेन गहेत्वा अञ्ञेन माला गहेत्वा महाचेतियङ्गणं आरुय्ह राजकम्मिके वञ्चेत्वा वड्ढकिस्स अदासि. सो गण्हन्तोव पकतिमत्ति का ना भवतीति ञत्वा थेरस्स मुखं ओलोकेसि तस्साकारं ञत्वा तत्थ कोलाहल महोसि अनुक्कमेन राजा सुत्वा आगन्त्वा वड्ढकिं पुच्छि-तुय्हं किर भणे एको भिक्खु अमूलक मत्तिकापिण्डं अदासीति.
सो एवमाह-येभुय्येन अय्या एकेन हत्थेन पुप्फं एकेन मत्तिकापिण्डे गहेत्वा आहरित्वा देन्ति तेनाहं अजानित्वा कम्मे उपनेसिं ‘‘अयं पन आगन्तुको, अयं नेवासिकोति एत्तकं जानामीति.‘‘तेन हि तं थेरं इमस्स दस्सेहीति एकं महल्लक बलत्थं वड्ढकिस्स सन्तिके ठपेसि वड्ढकी पुन आगतकाले तं थेरं बलत्थस्स दस्सेसि सो तं सञ्जानित्वा रञ्ञो आरोचेसि.
राजा तस्स सञ्ञं अदासि. तो त्वं तयो जातिसुमन मकुलकुम्भे महाबोधि अङ्गणे रासिं कत्वा गण्धञ्च ठपेत्वा महाबोधि अङ्गणं गत काले आगन्तुकस्स थेरस्स पूजनत्थाय रञ्ञो दापितं गण्धमालान्ति वत्वा देहीति. बलत्थो रञ्ञो वुत्तनयेनेव तस्स बोधि अङ्गणं गत काले तं गण्धमालं अदासि.
सोपि सोमनस्सप्पत्तो हुत्वा सेलसण्थरं धोवित्वा गण्धेन परिभण्डं कत्वा सिलासन्थरं कत्वा पुप्फं पूजेत्वा चतुसु ठानेसु वन्दित्वा पाचीनद्वारे अञ्जलिं पग्गय्ह पीतिं उप्पादेत्वा पुप्फ पूजं ओलोकेन्तो अट्ठासि.
बलत्थो तस्मिं काले तं थेरं उपसङ्कमित्वा वन्दित्वा एवमाह. भन्ते तुम्हाकं चेतियकम्मे सहायभावत्थाय दिन्नस्स अमूलक ¶ मत्तिकापिण्डस्स मूलं दिन्नभावं राजा जानापेति अत्तनो वन्दनेन वन्दापेतीति. तं सुत्वा थेरो अनत्तमनो अहोसि. बलत्थो तिट्ठन्तु भन्ते तयो सुमन मकुल कुम्भातत्तकानेव सुवण्णपुप्फानिपि एतं मत्तिकपिण्डं नाग्घन्ति. चित्तं पसादेथ भन्तेति पक्कामि.
तदा कोट्ठिवालजनपदे पियङ्गल्ल विहारवासी एको थेरो इट्ठकवड्ढकिस्स ञातको अहोसि. सो आगन्त्वा वड्ढकिना सद्धिं मन्तेत्वा दीघ बहल किरियतो इट्ठकप्पमाणं जानित्वा गन्त्वा सहत्थेनेव सक्कच्चं मत्तिकं मद्दित्वा इट्ठकं कत्वा पचित्वा पत्तत्थविकाय पक्खिपित्वा पच्चागन्त्वा एकेन हत्थेन रञ्ञो इट्ठकं एकेन पुप्फं गहेत्वा अत्तनो इट्ठकास सद्धिं रञ्ञो इट्ठकं अदासि. वड्ढकी गहेत्वा कम्मे उपनेसि.
थेरो सञ्जात पीति सोमनस्सो महाचेतिये कम्मं करोन्तो इट्ठ कसालपरिवेणे वसति तस्स तं कम्मं पाकटं अहोसि. राजा वड्ढकिं पुच्छि-भणे एकेन किर अय्येन अमूलिक इट्ठका दिन्नाति. सच्चं देव, एकेन अय्येन दिन्न इट्ठका अम्हाकं इट्ठकाय सदिसाति कम्मे उपनेसिन्ति आह. पुन तं इट्ठकं सञ्जानासीति रञ्ञा वुत्ते ञातकानुग्गहेन न जानामीति आह.
राजा यदि एवं तं इमस्स दन्नेहीति बलत्थं ठपेसि सो तं पुब्बे विय बलत्थस्स दस्सेसि. बलत्थो परिवेणं गन्त्वा सन्तिके निसीदित्वा पटिसण्थारं कत्वा भन्ते तुम्हे आगन्तुका नेवासिकाति पुच्छि. आगन्तुकोम्ही उपासकाति. कतर रट्ठवासिको भन्तेति कोट्ठिवालजनपदे पियङ्गल्ल विहारवासिम्हि उपासकाति इधेव वसथ गच्छथाति. इध न वसाम असुकदिवसे गच्छामाति आह. बलत्थोपि अहम्पि तुम्हेहि सद्धिं आगमिस्सामि. मय्हम्पि गामो एतस्मिंयेव जनपदे असुक गामो नामाति आह. थेरो साधूति सम्पटिच्छि. बलत्थो तं पवत्तिं रञ्ञो निवेदेसि.
राजा बलत्थस्स सहस्सग्घनकं वत्थयुगलं महग्घं रत्तकम्बलं उपाहनयुगं सुगण्धतेलनाळिं अञ्ञ्च बहुं समणपरिक्खारं थेरस्स देहीति दापेसि सोपि परिक्खारं गहेत्वा परिवेणं गन्त्वा थेरेन सद्धिं रत्तिं वसित्वा पातो सद्धिंयेव निक्खमित्वा अनुपुब्बेन गन्त्वा पियङ्गल्ल विहारस्स दिस्समाने ठाने सीतच्छायाय थेरं निसीदापेत्वा पादे धोवित्वा गण्धतेलेन मक्खेत्वा गुळोदकं पायेत्वा उपाहनं पटिमुञ्चित्वा इदं मे परिक्खारं कुलूपगथेरस्सत्थाय गहितं, इदानि तुम्हाकं दम्मि, इदं पन साटकयुगं मम पुत्तस्स मङ्गलत्थाय गहितं, ¶ तुम्हे चीवरं कत्वा पारुपथाति वत्वा थेरस्स पादमूले ठपेसि.
थेरो साटकयुगं पत्तत्थविकाय पक्खिपित्वा सेसपरिक्खारं भण्डिकं कत्वा उपाहनं आरुय्हं कत्तयट्ठिं गहेत्वा मग्गं पट्पज्जि. बलत्थो तेन सद्धिं थोकं गन्त्वा ‘‘तिट्ठथ भन्ते, मय्हं अयं मग्गो‘‘ति वत्वा पुब्बे वुत्तनयेनेव रञ्ञो सासनं थेरस्स आरोचेसि
थेरो तं सुत्वा महन्तेन परक्कमेन कतकम्मं अकतं विय जातन्ति दोमनस्सप्पत्तो हुत्वा अस्सुधारं पवत्तेत्वा’उपासक तव परिक्खारं त्वमेव गण्हाही‘‘ति ठितकोव सब्बापरिक्खारं छड्डेसि बलत्थो किं नाम भन्ते वदथ एस राजा तुय्हं भवग्गप्पमाणं कत्वा पच्चयं देन्तोपि तव इट्ठकानुरूपं कातुं न सक्कोति. केवलं पन महाचेतिये कम्मं अञ्ञेसं अपत्तकं कत्वा करोमीति अधिप्पायेन एवं कारेति तुम्हे पन भन्ते अत्तना लद्धपरिक्खारं गहेत्वा चित्तं पसादेथाति वत्वा थेरं सञ्ञापेत्वा पक्कामि. इमस्मिं पन चेतिये भतिया कम्मं कत्वा चित्तं पसादेत्वा सग्गे निब्बत्त सत्तानं पमाणं नत्थि.
तावतिंस भवने किर निब्बत्त देवधीतरो अत्तनो सम्पत्तिं ओलोकेत्वा केन नु को कम्मेन इमं सम्पत्तिं लभिम्हाति आवज्जमाना महाचेतिये भतिया कम्मं कत्वा लद्धभावं ञत्वा भतिया कतकम्मस्सापि फलं ईदिसं, अत्तनो सन्तकेन कम्मफलं सद्दहित्वा कतकम्मस्स फलं कीदिसं भविस्सतीति चिन्तेत्वा दिब्बगण्धमालं आदाय रत्तिभागे आगन्त्वा पूजेत्वा चेतियं वन्दन्ति.
तस्मिं खणे भातिवङ्कवासी महासीवत्थेरो नाम चेतियं वन्दनत्थाय गतो, ता वन्दन्तियो दिस्वा महासत्तपण्णिरुक्खसमीपे ठितो तासं यथारुचिं वन्दित्वा गमनकाले पुच्छि? तुम्हाकं सरीरालोकेन सकलतम्बपण्णिदिपो एकालोको, किं कम्मं करित्थाति भन्ते अम्हाकं सन्तके कतकम्मं नाम नत्थि इमस्मिं चेतिये मनं पसादेत्वा भतिया कम्मं करिम्हाति आहंसु एवं बुद्धसासने पसन्नचित्तेन भतिया कतकम्मम्पि महप्फलं होति. तस्मा-
‘‘चित्तप्पसादमत्तेन-सुगते गति उत्तमा,
लब्भतीति विदित्वान-थूपपूजं करे बुद्धो’’ति;
एवं राजा चेतियकम्मं कारापेन्तो पुप्फधानत्तयं निट्ठापेसि. तं खीणासव थिरभावत्थाय भूमिसमं कत्वा ओसीदापेसुं, एवं नववारे चितं चितं ओसीदापेसुं. राजा कारणं अजानन्तो अनत्तमनो ¶ हुत्वा भिक्खुसङ्घं सन्निपातेसि. असीति भिक्खुसहस्सानि सन्निपतिंसु राजा भिक्खुसङ्घं गण्धमालादीहि पूजेत्वा वन्दित्वा पुच्छि’भन्ते महाचेतिये पुप्फधानत्तयं नववारे न जानामी’ति भिक्खुसङ्घो आह महाराज तुय्हं कम्मस्स वा जीवितस्स वा अन्तरायो नत्थि. अनागते थिरभावत्थाय इद्धिमन्तेहि ओसीदापितं, इतो पट्ठाय न ओसीदापेस्सन्ति. त्वं अञ्ञथत्तं अकत्वा महाथूपं समापेहीति. तं सुत्वा हट्ठो राजा थूपकम्मं कारेसि.
दसपुप्फधानानि दसहि इट्ठकाकोटीहि निट्ठनं गमिंसु पुन पुप्फधानत्तये निट्ठिते भिक्खुसङ्घो उत्तर-सुमन नामके द्वे खीणासव सामणेरे आणापेसि. तुम्हे समचतुरस्सं अट्ठरतन बहलं एकेक पस्सतो असीति असिति हत्थप्पमाणं छमेदक वण्णपासाणे आहरथाति. ते साधूति सम्पटिच्छित्वा उत्तरकुरुं गन्त्वा चुत्तप्पकारप्पमाणे भण्डिपुप्फनिहेछ मेदवण्णपासाणे आहरित्वा एकं पासाणं धातुगब्भस्स भूमियं अत्थरित्वा चत्तारो पासाणे चतुसु पस्सेसु संविधाय अपरं धातुगब्भं पिदहनत्थाय पाचीन दिसाभागे वालुक पाकार समीपे अदिस्समानं कत्वा ठपेसुं.
२२. ततो राजा धातुगब्भस्स मज्झे सब्बरतनमयं सब्बाकारसम्पन्नं मनोहरं बोधिरुक्खं कारेसि सो हि इण्दनीलमणिभूमियं पतिट्ठितो, तस्समूलानि पचाळमयानि, खण्धो सिरिवच्छादीहि अट्ठमङ्गलिकेहि पुप्फपन्ति लतापन्ति चतुप्पद हंसपन्तिहि च विचित्तो अट्ठारस हत्थुब्बेधो रजतमयो अहोसि.
पञ्चमहासाखापि अट्ठारसहत्थाच, पत्तापि मणिमयानि, पण्डुपत्तानि, हेममयानि, फला पवाळमयानि. तथा अङ्कुरोपरि चेलवितानं बण्धापेसि. तस्स अन्ते समन्नतो मुत्तमय किङ्किणिकजालं ओलम्बति. स्वण्णघण्टापन्ति च सुवण्णदामानि च तहिं तहिं ओलम्बन्ति वितानस्स चतुसु कण्णेसु नवसतसहस्सग्घनको एकेको मुत्ताकलापो ओलम्बति. तत्थ यथानुरूपं नानारतन कतानेव चण्द-सूरिय-तारकारूपानि पदुमानि च अप्पितानि अहेसुं. महग्घानि अनेकवण्णानि अट्ठुत्तर सहस्सानि वत्थानि ओलम्बिंसु.
ततो बोधिरुक्खस्स समन्ततो सत्त रतनमय वेदिका कारेत्वा महामलक मुत्ता अत्थरापेसि मुत्ता वेदिकानं अन्तरे गण्धोदक पुण्ण सत्तरतनमय पुण्णघट पन्तियो ठपापेसि. तासु सुवण्णघटे पवाळमयानि पुप्फानि अहेसुं. पवाळघटे सुवण्णमयानि पुप्फानि. मणिघटे रजतमयानि पुप्फानि ¶ रजतघटे मणिमयानिपुप्फाति. सत्तरतनघटे सत्तरतनमयानि पुप्फानि अहेसुं.
बोधिरुक्खस्स पाचीन दिसाभागे रतनमये कोटिअग्घनके पल्लङ्के घनकोट्टिम सुवण्णमयं बुद्धपटिमं निसीदापेसि. तस्सा पटिमाय वीसति नखा अक्खिनं सेतट्ठानानि च फळकमयानि. हत्थतल पादतल दन्तावरणानि अक्खीनं रत्तट्ठातानि च पवाळमयानि केस भमुकानि अक्खिनं काळकट्ठानानि च इण्दनील मणिमयानि उण्णालोमं पनं रजतमयं अहोसि. ततो सहम्पति महा ब्रह्मानं रजतच्छत्तं धारेत्वा ठिनं कारेसि. तता द्वीसु देवलोकेसु देवताहि सद्धिं विजयुत्तरसङ्खं गहेत्वा अभिसेकं ददमानं सक्कं देवराजानं पञ्चसिख देवपुत्तं बेळुव पण्डु वीणमादाय गण्धब्बं कुरुमानं. महाकाळ नागराजानं नागकञ्ञापरिवुतं नानाविधेनथुतिघोसेन तथागतं वण्णेन्तं कारेसि.
वसवत्तिमारम्पन बाहुसहस्सं मापेत्वा तिसूल मुग्गरादि नानावुधानि गहेत्वा सहस्सकुम्भं गिरिमेखल हत्थिक्खण्ध मारुय्ह मारबलं परिवारेत्वा बोधिमण्डं आगन्त्वा अनेक भिंसनकं कुरुमानं कारेसि. सेसासु दिसासु पाचीन दिसाभागे पल्लङ्कसदिसे कोटि कोटि अग्घनके तयो पल्लङ्के अत्थरापेत्वा दन्तमयं दण्डं पवाळवीजनिं ठपापेसि. बोधिक्खण्धं उस्सीसके कत्वा नानारतनं मण्डितं कोटिअग्घनकं रजत सयनं अत्थरापेसि.
दसबलस्स अभिसम्बोधिम्पत्वा अनिमिसेन चक्खुना बोधिपल्लङ्कं ओलोकितट्ठानं सत्ताहमेव रतनचङ्कमे चङ्कमितट्ठानं ओलोकितट्ठानं सत्ताहमेव रतनचङ्कमे चङ्कमितट्ठानं रतनघरं पविसित्वा धम्मसम्मसितट्ठानं मुचलिण्दमूलं गन्त्वा निसिन्नस्स मुचलिण्देन नागेन सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा ठितट्ठानं, ततो अजपाल निग्रोध मूलं गन्त्वा निसिन्नट्ठानं, ततो राजायतनं भोजने उपनीते चतुमहाराजेहि उपनीत पत्तपटिग्गहणं कारेसि.
ततो ब्रह्मायाचनं धम्मचक्कप्पवत्तनं ससपब्बज्जं, भद्दवग्गिय पब्बज्जं, तेभातिक जटिल दमनं, लट्ठिवनुय्याने बिम्बिसारोपगमणं, राजगहप्पवेसनं, वेळुवन पटिग्गहणं असीति महासावके च कारेसि ततो कपिलवत्थुगमनं रतनचङ्कमे ठतट्ठानं, राहुलपब्बज्जं, नण्द्रपब्बज्जं जेतवनपटिग्गहणं, गण्डम्बमूले यमक पाटिहारिकं देवलोके.
‘‘निसिन्ने’’ति कत्थचि.
अभिधम्म ¶ देसना देवोरोहण पाटीहीरं थेरपञ्ह समागमञ्च कारेसि.
तथा महासमयसुत्त-राहुलोवाद सुत्त-मङ्गसुत्तपारायन सुत्त समागमं धनपाल-आळवक-अङ्गुलिमाल-अपलाल दमनं आयुसङ्खार वोस्सज्जनं सूकरमद्दव परिग्गहणं सिङ्गिवण्ण वत्थयुग पटिग्गहणं पसन्नोदकपानं परिनिब्बानं देवमनुस्स परिदेवनं महाकस्सपत्थेरस्सभगवतोपादवण्दनं सरीर ङहनं अग्गिनिब्बानं आळाहनसक्कारं देणेन ब्राह्मणेन कतधातु विभागञ्च कारेसि.
तथा अद्धच्छट्ठानि जातकसतानि कारेसि. वेस्सन्तरजातकं पन कारेन्तो सञ्जय महाराजं फुसतीदेविं मद्दिदेविं जालिय कुमारं कण्हाजिनञ्च कारेसि. ततो पण्डव हत्थिदानं सत्त सतक महादानं नगर विलोकनं सिन्धवदानं देवताहि रोहितथ वण्णेन रथस्स वहनं रथदानं सयमेवोणत दुमतो फलं गहेत्वा दारकानं मधुमंस दिन्न नेसादस्स सुवण्ण सूचिदानं वङ्कपब्बतकुच्छिम्हि पब्बज्जावेसेन वसितट्ठानं पूजकस्स दारकदानं सक्कब्राह्मणस्स भरियंदानं पूजकस्स देवतानुभावेक दारके गहेत्वा गन्त्वा सञ्जय नरिण्दस्स पुरतो गतट्ठानं ततो वङ्कपब्बतकुच्छियं छन्नं खत्तियानं समागमं वेस्सन्तरस्स मद्दिया च अभिसेकं पत्तट्ठानं नकरम्पविट्ठे सत्तरतनवस्सं वस्सितट्ठानं ततो चवित्वा तुसितपुरे निब्बत्तट्ठानञ्च सब्बं वित्थारेन कारेसि.
ततो दस सहस्स चक्कवाळदेवताहि बुद्ध भावाय आयाचितट्ठानं अपुनरावत्तनं मातुकुच्छिओक्कमनं महामायादेविं सुद्धोदन महाराजं लुम्बिनीवने जातट्ठानं अन्तलिक्खतो द्विन्नं उदकधारानं पतनं उत्तराभिमुखं सत्तपदवीतिहार गमनं काळदेवळस्स जटामत्थके महापुरिसस्स पादपतिट्ठान अनतिवत्तमानाय जम्बुच्छायाय धातीनं पमादं दिस्वा सिरिसयने पल्लङ्के निसीदित्वा झानसमापन्नट्ठानञ्च कारेसि.
ततो राहुल मातरं राहुल भद्दकञ्च कारेसि ततो एकून तिंसवस्सकाले उय्याने कीळतत्थाय गमन समये जिण्ण व्याधित मत सङ्ख्याते तयो देवदूते दिस्वा निवत्तनट्ठानं चतुत्थवारे पब्बजितरूपं दिस्वा साधुपब्बज्जाति चित्तं उप्पादेत्वा उय्यानं गन्त्वा उय्यानसिरिं अनुभवित्वा सायण्ह समये नहात्वा मङ्गल सिलापट्टे निसिन्नमत्त विस्सकट्ठाना अलङ्करणट्ठाणं ततो मज्झिमरत्तियं नाटकानं विप्पकारं दिस्वा कण्थक हय वरमारुय्ह) महाभिनिक्खमणं निक्खमितट्ठानं दस सहस्स) चक्कवाळ देवताहि कत पूजाविधिं कण्थकनिवत्तन चेतियट्ठानं ¶ अनोमा नदीतीरे पब्बज्जं राजगहप्पवेसनं पण्डव पब्बतच्छ याय रञ्ञो बिम्बिसारम्म रज्जकरणत्थाय आयाचनं सुजाताय दिन्न खीरपायास पटिग्गहणं नेरञ्जराय नदिया तीरे पायास परिभोगं नदिया पातिविस्सट्ठं पाटिहारियं सालवने दिवाविहार गतट्ठानं सोत्थियेन दिन्न कुसतिणपटिग्गहणं बोधिमण्डं आरुय्ह निसिन्नट्ठानञ्च सब्बं वित्थारेन कारेसि.
ततो महिण्दत्थेर पमुखे सत्त सह आगते च कारापेसि. चतुसु दिसासु खग्गहत्थे चत्तारो महाराजानो कारेसि ततो द्वत्तिंस देवपुत्ते ततो सुवण्ण दण्ड दीपकधारा द्वत्तिंस देवकुमारियो ततो अट्ठवीसति यक्खसेनापतिनो ततो अञ्जलिं पग्गय्ह ठित देवतायो ततो रतनमय पुप्पकलापे गहेत्वा ठित देवतायो ततो सुवण्णघटे गहेत्वा ठिति देवतायो ततो नच्चनक देवतायो ततो तुरियवादक देवतायो ततो पच्चेक सतसहस्सग्घनके दसहत्थप्पमाणे आदासे गहेत्वा ठित देवतायो ततो तथेव सतसहस्सग्घनक पुप्फ साखायो गहेत्वा ठितदेवतायो ततो चण्दमण्डले गहेत्वा ठितदेवतायो सूरियमण्डले गहेत्वा ठितदेवतायो ततो पदुमानि गहेत्वा ठित देवतायो ततो छत्तानि गहेत्वा ठितदेवतायो ततो विचित्तवेसधरे मल्लदेवपुत्ते ततो दुस्सपोठन देवतायो ततो रतनग्घिके गहेत्वा ठितदेवतायो ततो धम्मचक्काकि गहेत्वा ठितदेवतायो ततो खग्गधरा देवतायो ततो पञ्चहत्थप्पमाण गण्धितेलपूरिता दुकूलवट्टियं पज्जलित दीपकञ्चनन पातियो सीसेहि धारेत्वा ठितदेवतायो च कारापेसि.
ततो चतुसुकण्णेसुफळिकमयअग्घिय मत्थके चत्तारोमहामण ठपापेसि चतुसु कण्णेसु सुवण्ण-मणि-मुत्त-वजिरानं चत्तारो रासियो कारेसि ततो मेघवण्ण पासाणभित्तियं विज्जुल्लता कारेसि ततो रतन लतायो ततो चाळविजतियो ततो निलुप्पले गहेत्वा ठित नागमणविकायो कारेसि.
राजा एक्तिकानि रूपकानि घनकोट्टिम सुवण्णेहेव कारेसि. अवसेसम्पि पूजाविधिं सत्तरतनेहेव कारेसीति. एत्थ च वुत्तप्पकारम्पन पूजनीयभण्डं अनन्तमपरिमाणं होति तथा हि अम्बपासानवासी चित्तगुत्तत्थेरोनाम हेट्ठा लोहपासादे सन्निपतितानं द्वादसन्नं भिक्खुसहस्सानं धम्मं कथेन्तो रथविनीतसुत्तं आरभित्वा महा धातुनिधानं वण्णेन्तो एकच्चे न सद्दहिस्सन्तीति मञ्ञमानो ओसक्कित्वा कथेसि. तस्मिं खणे कोटपब्बतवासी महातिस्सत्थेरो ¶ नाम खीणासवो अविदूरे निसीदित्वा धम्मं सुणन्तो आवुसो धम्मकथिक तव कथातो परिहीनम्पि अत्थि. अपच्चो सककित्वा वित्थारेन कथेहीति आह. अथ इमस्मिंयेव दीपे भातिय महाराजा नाम सद्दो पसन्नो अहोसि सो सायं पातं महचेतियं वन्दित्वाव भुञ्जति. एकदिवसं विनिच्छये निसीदित्व दुब्बीनिच्छितं अट्टं विनिच्छिनन्तो अतिसायं वुट्ठितो थूपवण्दनं विस्सरित्वा भोजने उपनीते हत्थं ओतारेत्वा मनुस्से पुच्छिअज्ज मया अय्यको वन्दितो न वन्दितोति. पोराणक राजानो हि सत्थारं अय्यकोति वदन्ति. मनुस्सा न वन्दितो देवाति आहंसु.
तस्मिं खणे राजा हत्थेन गहित भत्तपिण्डं पातियं पातेत्वा उट्ठाय दक्खिणद्वारं विवरापेत्वा आगन्त्वा पाचीन द्वारेन महाचेतियङ्गणं आरुय्ह वन्दन्तो अन्तो धातुगब्भे खीणासवानं धम्मं ओसारणसद्दं सुत्वा दक्खिणद्वारेति मञ्ञमानो तत्थ गन्त्वा अदिस्वा एतेनेव नयेन इतरानिपि द्वारानि गन्त्वा तत्थापि अदिस्वा अय्या धम्मं ओसारेन्तो विचरन्तीति मञ्ञमानो ओलोकनत्थाय चतुसु द्वारेसु मनुस्से ठपेत्वा सयं पुन विचरित्वा अपस्सन्तो मनुस्से पुच्छित्वा बहिद्धा नत्थि भावं ञत्वा अन्तो धातुगब्भे भविस्सतिति सन्निट्ठानं कत्वा पाचीनद्वारे आसन्नतरे महा चेतियाभिमुखो हत्थपादे पसारेत्वा जीवितुं परिच्चजित्वा दळ्हसमादानं कत्वा निपज्जि. सचे मा अय्या धातुगब्भं न ओलोकापेन्ति-सत्ताहं निराहारो हुत्वा सुस्समानो भूसमुट्ठि विय विप्पकिरियमानोपि न उट्ठहिस्सामीति. तस्स गुणानुभावेन सक्कस्स भवनं उण्हाकारं दस्सेसि.
सक्को आवज्जन्तो तं कारणं ञत्वा अगन्त्वा धम्मं ओसारेन्तानं थेरानं एवमाह. अयं भन्ते राजा धम्मिको बुद्धसासने पसन्नो इमस्मिं ठाने सज्झायन सद्दं सुत्वा धातुगब्भं अपस्सित्वा न उट्ठहिस्सामीति दळ्हसमादानं कत्वा निपन्नो सचे धातुगब्भं न पस्सति तत्थेव मरिस्सति. तं पवेसेत्वा धातु गब्भं ओलोकापेथाति. थेरापि तस्स अनुकम्पाय धातुगब्भं दस्सेतुं एकं थेरं आणापेसुं राजानं आनेत्वा धातुगब्भा ओलोकापेत्वा पेसेहीति. सो रञ्ञो हत्थे गहेत्वा धातुगब्भं पवेसेत्वा यथारुचिं वन्दापेत्वा सब्बं सल्लक्खितकाले पेसेसि राजा नगरं गन्त्वा अपरेन समयेन धातुगब्भे अत्तना दिट्ठरूपकेसु एकदेसानि सुवण्णखचितानि कारेत्वा राजङ्गणे महन्तं मण्डपं कारेत्वा तस्मिं मण्डपे ¶ तानि रूपकानि संविदहापेत्वा नगरे सन्निपातेत्वा धातुगब्भे मया दिट्ठानि सुवण्णरूपकानि ईदिसानि आह. तेसं रूपकानं नियामेन कतत्ता नियामक रूपकानि नाम जातानि.
राजा संवच्छरे संवच्छरे तानि रूपकानि नीहरापेत्वा नागरानं दस्सेसि पठमं दस्सितकाले नागरा पसीदित्वा एकेक कुलतो एकेकं दारकं नीहरित्वा पब्बाजेसुं. पुन राजा अय्या एतं पकारं अजाननका बहू तेसम्पि आरोचेस्सामीति विहारं गन्त्वा हेट्ठा लोहपासादे भिक्खुसङ्घं सन्निपातेत्वा सयं धम्मासनगतो तियाम रत्तिं धातुगब्भे अधिकारं कथेत्वा परियोसापेतुमसक्कान्तोसेव उट्ठासि. तत्थेको भिक्खु राजानं पुच्छि-महाराज त्वं पातरासभत्तं भूत्वा आगतोसि. तियाम रत्तिं वण्णेन्तो धातुगब्भे पूजाविधिम्पि परियोसापेतुं नासक्खि अञ्ञम्पि बहुं अत्थिति.
राजा किं कथेत भन्ते, तुम्हाकं मया कथितं दसभागेसु एकभागम्पि नप्पहोति. अहम्पन मया सल्लक्खित मत्तमेव कथेसिं. अनन्तं भन्ते धातुगब्भे पूजाविधानन्ति आह एवं अनन्तं पूजनीयभण्डं समचतुरस्से एकेक पस्सतो असीति असीति हत्थप्पमाणे धातुगब्भे निरन्तरं कत्वा पुरेतुम्पि न सुकरं, पगेव यथारहं संविधातु तिट्ठतु ताव धातुगब्भो याव महाचेतिये वालुक पाकार परिच्छेदा निरन्तरं पुरेतुम्पि न सक्का. तस्मा तं सब्बं पूजनीयभण्डं तत्थ कथं गण्हीति यदेत्थ वत्तब्बं पोराणेहि वुत्तमेव.
निग्रो धपिट्ठि तेपिटक महासीवत्थेरो किर राजगेहे निसिदित्वा रञ्ञो दसबल सीहनादसुततं कथेन्तो धातुनिधानं वण्णेत्वा सुत्तन्तं विनिवट्टेसि. राजा थेरस्स एवमाह-अयं भन्ते धातुगब्भा समचतुरस्सो, एकेकपस्सतो असीति असीति हत्थप्पमाणे एत्तकानि पूजनीय भण्डानि एत्थ ट्ठितानीति को सद्दहेस्सतिति. थेरो आह. इण्दसालगुहाकित्तकप्पमाणाति तया सुतपुब्बाति. राजा खुद्दक मञ्चकप्पमाणा भन्तेति आह. ततो थेरो आह, महाराज अम्हाकं सत्थारा सक्कसस सक्क पञ्हसुत्तन्तं कथनदिवसे गुहाय कित्तका परिसा ओसटाति सुतपुब्बाति. राजा द्वीसु भन्ते देवलोकेसु देवताति आह. एवं सन्ते तम्पि असद्दहेय्यं नु महाराजाति थेरेन वुत्ते राजा तं पन देवानं देविद्धिया अहोसि देविद्धि नाम अचिन्तेय्या भन्तेति आह.
ततो थेरो महाराज तं एकाययेव देविद्धिया अहोसि. इदं पन रञ्ञो राजिद्धिया देवानं देविद्धिया अरियानं अरियिद्धियाति इमाहि ¶ तीहि इद्धीहि जातन्ति अवोच. राजा थेरस्स वचनं साधूति सम्पटिच्छित्वा थेरं सेतच्छत्तेन पूजेत्वा मत्थके छत्तं धारेन्तो महा विहारं आनेत्वा पुन महाचेतियस्स सत्ताहं छत्तं दत्वा जाति सुमनपुप्फ पूजं अकासीति. एतस्सत्थस्स साधनत्थमेव अञ्ञानिपि बहूनि वत्थूनि दस्सितानि तानि किन्तेहीति अम्हे उपेक्खितानि एत्थ च राजा महेसक्खो महानुभावो पूरितपारमि कताभिनीहारोति तस्सवसेन राजिद्धिवेदितब्बा सक्केन आणत्तेन विस्सकम्मुना देवपुत्तेन आदितो पट्ठाय आविसित्वा कतत्ता तस्स वसेन देविदधि वेदितब्बा, कम्माधिट्ठायक इण्दगुत्तत्थेरो खुद्दानुखुद्दकं कम्मं अनुविधायन्तो कारेसि न केवलंथेरोयेव, सब्बेपि अरिया अत्तना अत्तना कत्तब्ब किच्चेसु उस्सुक्कमापन्नायेव अहेसुन्ति इमाहि तीहि इद्धीहि कतन्ति वेदितब्बं.
वुत्तञ्हेतं महावंसो.
इण्दगुत्त महाथेरो-छळभिञ्ञो महामति,
कम्माधिट्ठायको एत्थ-सब्बं संविदहि इमं;
सब्बं राजिद्धिया एतं देवतानञ्च इद्धिया;
इद्धिया अरियानञ्च-असम्बाधा पतिट्ठित’’न्ति;