📜
चूळामणिदुस्स थुपद्वयकथा
९. बोधिसत्तो पब्बजित्वा अनुक्कमेन राजगहं गन्त्वा तत्थ पिण्डाय चरित्वा पण्डव पब्बतपब्भारे निसिन्नो मगधराजेन रज्जेन निमन्तियमानो तं पटिक्खिपित्वा सब्बञ्ञुतं पत्वा तिस्सविजितं आगमनत्थायतेनगहित पटिञ्ञो आळारं-उद्दकञ्च उपसङ्कमित्वा ¶ तेसं सन्तिके अधिगतविसेसेन अपरितुट्ठो छब्बस्सानि महापधानं पदहित्वा विसाख पुण्णम दिवसे सेनानिनिगमे सुजाताय दिन्नपायासं परिभुञ्जित्वा नेरञ्जराय नदिया सुवण्णपातिं पवाहेत्वा नेरञ्जराय तीरे महावनसण्डे नानासमापत्तीहि दिवाभागं वितिनामेत्वा सायण्ह समये सोत्थियेन दिन्नं तिणमुट्ठिं गहेत्वा काळेन नागराजेन अभित्थुतगुणो बोधिमण्डं आरुय्ह तिणानि. सत्थरित्वा न तावीमं पल्लङ्कं भिण्दिस्सामि याव मे अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति पटिञ्ञं कत्वा पाचीन दासाभिमुखो निसीदित्वा-सूरिये अनत्थमितेयेव मारबलं विधमेत्वा पठमयामे पुब्बे निवासञाणं मज्झिमयामे चुतूपपातञाणं पत्वा पच्छिमयामावसाने दसबल चतुवेसारज्जादि सब्बगुणपतिमण्डितंसब्बञ्ञुतञाणं पटिविज्झित्वा सत्त सत्ताहं बोधिसमीपेयेव वीतिनामेत्वा अट्ठमे सत्ताहे अजपाल निग्रोधमूले निसिन्नो धम्मगम्भीरता पच्चवेक्खनेन अप्पोस्सुक्कतं आपज्जमानो दसदहस्सी महाब्रह्म परिवारेन सहम्पति महाब्रह्मुना आयाचित धम्मदेसनो बुद्धचक्खुना लोकं ओलोकेन्तो ब्रह्मुनो अज्झेसनं आदाय कस्स नु खो पठमं धम्मं देसेय्यन्ति ओलोकेन्तो आळारुद्दकानं कालकतभावं ञत्वा पञ्चवग्गीयानं भिक्खुनं बहूपकारतं अनुस्सरित्वा उट्ठायासना कासिपुरं गच्छन्तो अन्तरामग्गे उपकेन सद्धिं मन्तेत्वा आसाळहिपुण्णम दिवसे इसिपतने मिगदाये पञ्च वग्गियानं भिक्खुनं वसनट्ठानं पत्वा ते अननुच्छविकेन आवुसो वादेन समुदाचरन्ते अञ्ञापेत्वा धम्मचक्कं पवत्तेन्तो अञ्ञाकोण्डञ्ञत्थेरपमुखे अट्ठारस कोटियो अमतपानं पायेसि.
ततो पट्ठाय चत्तालीस संवच्छरानि ठत्वा चतुरासीति धम्मक्खण्ध सहस्सानि देसेत्वा गणनपथमतीते सत्ते भवकन्तारतो सन्तारेत्वा सब्बबुद्धकिच्चानि निट्ठपेत्वा कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालान मन्तरे उत्तसीसकं पञ्ञत्ते मञ्चके विसाखपुण्णम दिवसे दक्खिणेन पस्सेन सतो सम्पजानो अनुट्ठानसेय्याय निपज्जि. तदा किर भगवतो पूजाय यमकसाला सब्बपालिफुल्ला मूलतो पट्ठाय याव अग्गा एकच्छन्ना अहेसुं. न केवलञ्च यमकसालायेव सब्बेपि रुक्खसाखा सब्बपालिफुल्लाव अहेसुं.
न केवलञ्च तस्मिंयेव उय्याने सकलेपि दससहस्स चक्कवाळे फलुपग रुक्खा फलं गण्हिंसु. सब्बरुक्खानं खण्धेसु खण्ध पदुमानि, ¶ वललीसु वललिपदुमानि. आकासे उल्लोकपदुमानि, पथवितलं भिण्दित्वा दण्डकपदुमानि पुप्फिंसु. सब्बो महा समुद्दो पञ्चवण्ण पदुमसञ्छन्नो अहोसि तियोजन सहस्सवित्थतो पन हिमवा घनबद्धमोरपिञ्छकलापो विय निरन्तरं मालादामगवक्खितो विय सुट्ठु पीळेत्वा आबद्धपुप्फवटंसको विय सुपूरित पुप्फचङ्गेटकं विय च अतिरमणीयो अहोसि.
यमकसाला भुम्मदेवतानि सञ्चालितक्खविण्धटपा तथागतसरीरस्स उपरिपुप्फानि विकिरन्ति. दिब्बानिपि मण्दारव पुप्फानि अन्तलिक्खा पतन्ति. तानि होन्ति सुवण्ण वण्णानि पण्णच्छत्तप्पमाणानि महातुम्बमत्तं रेणु गण्हन्ति न केवलञ्च मण्दारव पुप्फानेच, अञ्ञानिपि सब्बानि पारिच्छत्तक पुप्फादीनि सुवण्णवङ्गोटकानि रजतचङ्गोटकानि च पूरेत्वा पूरेत्वा तिदस पुरेपि ब्रह्मलोकेपि ठिताहि देवताहि विविधानि अन्तरा अविप्पकिण्णानेव हुत्वा आगन्त्वा पत्तकिंजक्ख रेणु चुण्णेहि तथागतस्स सरीरमेव ओकीरन्ति न केवलञ्च देवतानंयेव नाग सुपण्ण मनुस्सानम्पि उपकप्पन चण्दन चुण्णानि न केवलञ्च चण्दनचुण्णानेव काळानुसारी तगर लोहितचण्दनादि सब्बगन्धजातचुण्णानि, हरितालञ्जन सुवण्ण रजत चुण्णानि, सब्बगन्धवास विकतियो सुवण्ण रजतादिसमुग्गे पूरेत्वा चक्कवाळ मुखवट्टिआदिसु ठिताहि देवताहि पविद्धा अन्तरा अविप्पकिरित्वा तथागतस्सेव सरीरं ओकिरन्ति दिब्बानिपि तुरियानि अन्तलिक्खे वज्जन्ति. न केवलञ्च तानियेव सब्बानिपि तन्तिबद्ध चम्मपरियोनद्ध सुसिरादि भेदानि दससहस्सचक्कवाळे देव-नागव-सुपण्ण-मनुस्सानं तुरियानि एकचक्कवाळे सन्निपतित्वा अन्तलिक्खे वज्जन्ति.
वरचारणदेवता किर नामेका दीघायुका देवता महापुरिसो मनुस्सपथे निब्बत्तित्वा बुद्धो भविस्सतीति सुत्व पटिसण्धिदिवसे गण्हित्वा गमिस्सामाति माला गन्थितुं आरभिंसु ता गण्थमानाव महापुरिसे मातुकुच्छियं निब्बत्ते तुम्भे कस्स गण्थथाति वुत्ता न ताव तिट्ठाति कुच्छितो निक्खमन दिवसे गहेत्वा गमिस्सामाति आहंसु पुन निक्खेन्तोति सुत्वा महाभिनिक्खमनदिवसे गमिस्सामाति महाभिनिक्खमनं निक्खन्तोति सुत्वा अभिसम्बोधि दिवसे गमिस्सामाति. अज्ज अभिसम्बुद्धोति सुत्वा धम्मचक्कप्पवत्तनदिवसे गमिस्सामाति धम्मचक्कं पवत्तयीति सुत्वा यमकपाटिहारियदिवसे गमिस्सामाति. अज्ज यमकपाटिहारियं करीति सुत्वा देवो रोहनदिवसे गमिस्सामाति. अज्ज देवोरोहनं करीति सुत्वा आयुसङ्खारोस्सज्जने गमिस्सामाति आयुसङ्खारं ओस्सजीति सुत्वा न ताव निट्ठाति परिनिब्बानदिवसे गमिस्सामाति?
अज्ज ¶ भगवा यमकसालानमन्तरे दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं उपगतो बलव पच्चुसमये परिनिब्बायिस्सति तुम्हे कस्स गण्थथाति वुत्ता पन किन्नामेतं अज्जेव मातुकुच्छियं पटिसण्धिं गण्हि अज्जेव कुच्छितो निक्खन्तो, अज्जेव महाभिनिक्खमनं निक्खमि. अज्जेवबुद्धो अहोसि अज्जेव धम्मचक्कं पवत्तयि. अज्जेव यमकपाटिहारियं अकासि. अज्जेव देवलोका ओतिनण्णा. अज्जेव आयुसङ्खरं ओस्सजि. अज्जेव किर परिनिब्बुतो. ननु नाम दुतिय दिवसे यागुपान कालमत्तम्पि ठातब्बं अस्स, दस पारमियो पूरेत्वा बुद्धत्तं पत्तस्स नाम अननुच्छविकन्ति अपरि निट्ठिताव मालायो गहेत्वा आगम्म अन्तो चक्कवाळे ओकासं आलभमाना चक्कवाळ मुखवट्टियं लभित्वा आधावन्तियो हत्थेन हत्थं गीवाय गीवं गहेत्वा तीणि रतनानि आरब्भद्वत्तिंसमहपुरिसलक्खणानि छब्बण्णरंसियो दसपारमियो अद्धच्छट्ठानि जातकसतानि चुद्दस्स बुद्धञाणानि आरब्भ गायित्वा तस्स तस्स अवसाने सहाय हे सहाय हेति वदन्ति. इदमेतं पटिच्चवुत्तं-दिब्बानिपि संगीतानि अन्तलिक्खे वत्तन्तिति.
भगवा पन एवं महतिया पूजाय वत्तमानया पठमयामे मल्लानं धम्मं देसेसि मज्झिमयामे सुभद्दस्स धम्मं देसेत्वा तं मग्गफले पतिट्ठापेसि पच्छिमयामे भिक्खु ओवदित्वा बलव पच्चूस समये महापथविं कम्पेन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि परिनिब्बुते पन भगवति लोकनाथे आनण्दत्थेरो मल्लराजुनं तं पवत्तिं आरोचेति ते सुत्वाव गण्धमालं सब्बञ्च तालावचरं पञ्च च दुस्सयुगसतानि आदाय गन्त्वा भगवतो सरीरं नच्चेहि - गीतेहि - वादितेहि - मालेहि - गण्धेहि सक्करोन्ता गरुकरोन्ता मानेन्ता - पूजेन्ता चेलवितानानि करोन्ता मण्डल मालानि पटियादेन्ता एवं ता दिवसं वीतिनामेसुं.
अथ देवतानञ्च कोसिनारकानं मल्लानञ्च एतदहोसि-अतिविकालो खो अज्ज भगवतो सरीर झापेतुं, स्वेदानि भगवतो सरीरं झपेस्सामाति तथा दुतियम्पि दिवसं वीतिनामेसुं. तथा ततियं चतुत्थं पञ्चमं छट्ठम्पि दिवसं वीतिनामेसुं सत्त मे दिवसे देवता च दोसिनारका मल्ला च भगवतो सरीरं दिब्बेहि मानुसकेहि च नच्छेहि - गीतेहि - वादितेहि - मालेहि - गण्धेहि सक्कारोन्तो गरुकरोन्ता मानेन्ता पूजेन्ता नगरमज्झेन नीहरित्वा यत्थ मकुटबण्धनं नाम मल्लानं चेतियं तत्थ निक्खिपिंसु
तेन खो पन समयेन कुसिनारा याव सन्धिसमल संकटीराजन्नुमत्तेन ओधिना मण्दारव पुप्फेन सत्थता होति अथ खो कोसिनारका ¶ मल्ला भगवतो सरीरं चक्कवत्तिस्स सरीरं विय अहतेन वत्थेन वेठेसुं अहतेन वत्थेन वेठेत्वा विहतेन कप्पासेन वेठेसुं विहतेन कप्पासेन वेठेत्वा अहतेन वत्थेन वेठेसुं. एतेनेव नयेन पञ्चहियुगसतेहि वेठेत्वा आयसाय तेलदोणिया पक्खिपित्वा अञ्ञिस्सा आयसाय दोणिया पटिकुज्जेत्वा सब्बगन्धानं चितकं करित्वा भगवतो सरीरं चितकं आरोपेसुं. तेन खो पन समयेन आयस्मा महा कस्सपो पावाय कुसिनारं अद्धानमग्ग पटिपन्नो होति महताभिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि तेन खो पन समयेन थेरे चित्तं पसादेत्वा सग्गे निब्बत्ता देवता तस्मिं समागमे थेरं अदिस्वा कुहिन्नु खो अम्हाकं कुलुपग थेरोति आवज्जेन्तो अन्तरामग्गपटिपन्नं दिस्वा अम्हाकं कुलुपग थेरे अवण्दिते चितको मा पज्जलित्थाति अधिट्ठिहिंसु.
अथ खो चत्तारो मल्लपामोक्खा सीसं नहाता अहतानि वत्थानि निचत्था वी संरतनसतिकं चण्दनचितकं आलिम्पेस्सामाति अट्ठपि सोलसपि द्वत्तिंसापि जना हुत्वा यमक उक्कयो गहेत्वा तालवणेटहि विजन्ता भस्तानि धमन्ता न सक्कोन्तियेव अग्गिं गाहापेतुं. अथ खो कोसिनारका मल्ला चितकस्स अपज्जलन कारणं आयस्मन्तं अनुरुद्धं पुच्छित्वं देवतानं अभिप्पायं सुत्वा महाकस्सपो किर भो पञ्चहि भिक्खुसतेहि सद्धिं दसबलस्स पादे वन्दिस्सामीति आगच्छति तस्मिं किर अनागते चितको न पज्जलति कीदिसो भोसो भिक्खु कालो ओदातो दीघो रस्सो एवरूपे नाम भो भिक्खुम्हि ठितो किं दसबलस्स परिनिब्बानं नामाति देचि गण्धमालादि हत्था पटिपथं गच्छिंसु केचि वीथियो विचित्ता कत्वा आगमनमग्गं ओलोकयमाना अट्ठंसु. अथ खो आयस्मा महाकस्सपो येन कुसिनारा मकूटबण्धनं नाम मल्लानं चेतियं, येन भगवतो चितको तेनुपसङ्कमि. उपसङ्कमित्वा एकंसं चीवरं कत्वा तिक्खत्तुं चितकं पदक्खिणं कत्वा आवज्जेन्तोव सल्लक्खेसि-इमस्मिं ठाने पादाति तते पादसमीपे ठत्वा अभिञ्ञापादकं चतुत्थज्झानं समापज्जित्वा वुट्ठाय अरसहस्स पतिमण्डिता दसबलस्स पादा सद्धिं कप्पास पटलेहि पञ्चदुस्सयुगसतानि सुवण्णदोणिं वण्दनचितकञ्च द्वेधा कत्वा मय्हं उत्तमङ्गे सिरसि पतिट्ठहन्तूति अधिट्ठासि सह अधिट्ठान चित्तेन तानि दुस्सयुगादिनि द्वेधा कत्वा वलाहकन्तरा पुण्णचण्दो विय पादा निक्खमिंसु.
थेरो विकसित रत्तपदुम सदिसे हत्थे पसारेत्वा सुवण्णवण्णे सत्थु पादे याव गोप्फका बाळ्हं गहेत्व अत्तनो सिरवरे पतिट्ठापेसि महाजनो तं अच्छरियं दिस्वा एकप्पहारे नेव महानादं नदि. गण्धमालादीहि पूजेत्वा यथारुचिं वण्दि. एव पन ¶ थेरेन च महाजनेन च तेहि च पञ्चहि भिक्खुसतेहि वण्दित मत्तेथेरस्स हत्थतो मुञ्चित्वा अलत्तक वण्णानि भगवतो पादतालानि दारुआदिसु किञ्चि अचालेत्वाव यथाट्ठाने पतिट्ठहिंसु. भगवतो पादेसु निक्खमन्तेसु वा पविसन्तेसु वा कप्पासअंसु वा दसातन्तु वा तेलबिण्दु वा दारुखण्डं वा ठाना चलितं नाम नाहोसि. सब्बं यथाट्ठाने ठितमेव अहोसि. उट्ठहित्वा पन अत्थङ्गते चण्दे विय सूरिये विय च तथागतस्स पादेसु अन्तरहितेसु महाजनो महाकण्दितं कण्दि. परिनिब्बुतकालतो अधिकतरं कारुञ्ञं अहोसि अथ खो देवातानुभावेन पनेस चितके समन्ततो एकप्पहारेनेव पज्जलि. झायमानस्स भगवतो सरीरस्स छवि चम्म मंसादीनं नेव छारिकामत्तम्पि अन्तमसो पञ्ञायित्थ न मसि, सुमन मकुल सदिसा पन धोतमुत्त सदिसा सुवण्णसदिसा च धातुयो अवसिस्सिंसु.
दीघायुक बुद्धानञ्हि सरीरं सुवण्णक्खण्धसदिसं एकघनमेव होति. भगवा पन अहंन चिरं ठत्वा ठत्वा परिनिब्बायामि. मय्हं सासनं न ताव सब्बत्थ वित्थारितं, तस्मा परिनिब्बुतस्सपि मे साससमत्तम्पि धातुं गहेत्वा अत्तनो अत्तनो वसनट्ठाने चेतियं कत्वा परिचरन्तो महाजनो सग्गपरायनो होतिति धातूनं विकिरणं अधिट्ठासि. कति पनस्स धातुयो विप्पकिण्णा, कति न विप्पकिण्णाति चतस्सो दाट्ठा, द्वे अक्खका, उण्हीसन्ति इमा सत्तधातुयो न विप्पकिण्णा. सेसा विप्पकिरिंसु. तत्थ सब्बखुद्दका धातु सासप बीजमत्ता अहोसि महाधातु मज्झे भिन्न तण्डुलमत्ता. अतिमहती मज्झे भिन्नमुग्ग बीजमत्ता अहोसि.
दड्ढे खो पन भगवतो सरीरे आकासतो अग्गबाहुमत्तापि जङ्घमत्तापि तालक्खण्धमत्तापि उदकधारा पतित्वा चितकं निब्बापेसि न केवलं आकासतोयेव परिवारेत्वा ठितसालरुक्खानम्पि साखत्तर विटपन्तरेहि उदकधारा निक्खमित्वा निब्बापेसुं, भगवतो चितको महन्तो, समन्ता पथविं भिण्दित्वा तंङ्गलसीसमत्ता उदकवट्टि एळिक वटंसक सदिसा गन्त्वा चितकमेव गण्हि मल्लराजानो च सुवण्णघटे रजतघटे च पूरेत्वा आभत नानागण्धोदकेन सुवण्ण रजतमयेहि अट्ठदन्तकेहि विकिरित्वा चण्दनचितकं निब्बापेसुं. तत्थ चितके झयमाने परिवारेत्वा ठित सालरुक्खानं साखन्तरेहि विटपन्तरेहि पत्तन्तरेहि च जाले उग्गच्छन्ते पत्तं वा साखा वा दड्ढा नाम नत्थि किपिल्लिकापि मक्कटकापि पाणकापि जालानं अन्तरे नेव विचरन्ति.
आकासतो पतित उदकधारासुपि सालरुक्खेहि निक्खन्त्ौदकधारासुपि पथविं भिण्दित्वा निक्खन्त उदकधारासुपि धम्मताव पमाणं एवं ¶ चितकं निब्बापेत्वा पन मल्लराजानो सन्थागारे चतुजातिगण्ध परिभण्डं कारेत्वा लाज पञ्चमानि पुप्फानि विकिरित्वा उपरि चेलवितानं बण्धापेत्वा सुवण्णतारकाहि खचेत्वा तत्थ गण्धदाम मालादाम रतनदामानि ओलम्बेत्वा सत्थागारतो याव मकुट बण्धन सङ्खाता सीसप्पसाधन मङ्गलसाला ताव उभोहि पस्सेहि साणिकिलञ्ज परिक्खेपं कारेत्वा उपरि चेलवितानं बण्धापेत्वा सुवण्णतारकाहि खचेत्वा तत्थापि गण्धदाम मालादाम रतनदामानि ओलम्बेत्वा मणिदण्डेहि पञ्चवण्णधजे उस्सपेत्वा समन्ता धजपताका पिरिक्खिपित्वा सित्तसम्मट्ठासु वीथिसु कदलियो पुण्णघटे च ठपेत्वा दण्डदीपिका जालेत्वा अलङ्कत हत्थिक्खण्धे सहधातूहि सुवण्णदोणिं ठपेत्वा मालागण्धादीहि पूजेत्वा साधुकीळं कीळन्ता अन्तोनगरं पवेसेत्वा सन्थागारे सरभमय पल्लङ्के ठपेत्वा उपरि सेतच्छत्तं धारयित्वा सत्ति हत्थेहि पुरिसेहि परिक्खिपापेत्वा हत्थीहि कुम्भेन कुम्भं पहरन्तेहि परिक्खिपापेत्वा ततो अस्सेहि गीवाय गीवं पहरन्तेहि ततो रथेहि आणिकोटिया आणिकोटिं पहन्तेहि ततो योधेहि बाहूहि बाहुं पहरन्तेहि तेसं परियन्ते कोटिया कोटिं पहरमानेहि धनूहि परिक्खिपापेसुं.
इति समन्ता योजनप्पमाणं ठानं सन्नाहगच्छितं विय कत्वा आरक्खं संविदहिंसु. कस्मा पनेते एवमकंसूति. इतो पुरिमेसु द्वीसु सत्ताहेसु ते भिक्खुसङ्घस्स ठाननिसज्जोकासं करोन्ता खादनीय भोजनीयं संविदहन्ता साधुकीळाय ओकासं न लभिंसु ततो तेसं अहोसि - इमं सत्ताहं साधुकीळं कीळिस्साम. ठानं खो पनेतं विज्जति यं अम्हाकं पमत्तभावं ञत्वा कोचीदेव आगन्त्वा धातुयो गण्हय्य-तस्मा आरक्खं ठपेत्वा कीळिस्सामाति तेन ते एवमकंसु.
अथ खो अस्सोसि खो राजा मागधो अजातसत्तु भगवा किर कुसिनारायं परिनिब्बुतोति कथं अस्सोसि पठममेवस्स अमच्चा सुत्वा चिन्तयिंसु? सत्था नाम परिनिब्बुतो, न सो सक्का पुन आहरिंतु पोथुज्जनिक सद्धाय पन अम्हाकं रञ्ञा सदिसो नत्थि. सचे एस इमिनाव नियामेन सुणिस्सति, हदयमस्स एळिस्सति राजा खो पनम्भेहि अनुरक्खितब्बोति ते तिस्सो सुवण्णदोणियो आहरित्वा चतुमधुरस्स पूरेत्वा रञ्ञो सन्तिकं गन्त्वा एतदवोचुं. द्वे अम्हेहि सुपिनको दिट्ठो तस्स पटिघातत्थं तुम्हेहि दुकूलपट्टं निवासेत्वा यथा नासापुटमत्तं पञ्ञायति एवं चतुमधुरदोणियं निपज्जितुं वट्टतीति. राजा अत्थवरकानं वचनं सुत्वा एवं होतु ताता’ति सम्पटिच्छित्वा तथा अकासि.
अथेको ¶ अमच्चो अलङ्कारं ओमुञ्चित्वा केसे परिकिरिय याय दिसाय सत्था परिनिब्बुतो तदभिमुखो हुत्वा अञ्जलिम्पग्गय्ह राजानं आह- देवमरणतो मुञ्चनकसत्तो नाम नत्थि. अम्हाकं आयुवद्धकेना चेतियट्ठानं पुञ्ञक्खेत्तं अभिसेकपिट्ठिका भगवा सत्था कुसिनारायं परिनिब्बुतोति राजा सुत्वा विसञ्ञी जातो चतुमधुरदोणि उसुमं मुञ्चि राजानं उक्खिपित्वा दुतियाय दोणिया निपज्जापेसुं सो सञ्ञं लभित्वा तात किं वदथाति पुच्छि. सत्था महाराज परिनिब्बुतोति, पुन विसञ्ञि जातो चतुमधुरदोणिं उसुमं मुञ्चि. अथ नं ततोपि उक्खिपित्वा ततियाय दोणिया निपज्जापेसुं सो पुन सञ्ञं पटिलभित्वा तात किं वदथाति पुच्छि सत्था महाराज परिनिब्बुतोति. राजा पुन विसञ्ञी जातो च मधुरदोणि उसुमं मुञ्चि.
अथ नं ततोपि उक्खिपित्वा नहापेत्वा मत्थके घटेहि उदकं आसिञ्चिंसु राजा सञ्ञं पटिलभित्वा आसना उट्ठाय गण्धपरिभावीते मणिवण्णकेसे सुवण्णफलक वण्णाय पिट्ठियं पकिरित्वा पवाळङ्गुरवण्णाहि सुवट्टितङ्गुलीहि सुवण्णबिम्बक वण्णं उरं संसिब्बन्तो विय गहेत्वा परिदेवमानो उम्मत्तकवेसेनेव अन्तरवीथिं ओतिण्णो सो अलङ्कत नाटक परिवुतो नगरा निक्खम्म जीवकम्बवनं गन्त्वा यस्मिं ठाने निसिन्नेन भगवता धम्मो देसितो तं ओलोकेत्वा भगवा सब्बञ्ञु ननु मे इमस्मिं ठाने निसीदित्वा धम्मं देसयित्थ तुम्हे सोकसल्लं विनोदयित्थ. तुम्हे मय्हं सोकसल्लं नीहरित्थ. अहं तुम्हाकं सरणं गतो. इदानि पन मे पटिवचनम्पि न देथ भगवाति पुनप्पुन परिदेवित्वा ननु भगवा अहं अञ्ञदा एवरूपे काले तुट्ठे महाभिक्खुसङ्घपरिवारा जम्बुदीपतले चारिकं चरथाति सुणाम इदानि पन अहं तुम्हाकं अननुरूपं अयुत्तं पवत्तिं सुणामीति एवमादीनि च वत्ता सट्ठिमत्ताहि गाथाहि भगवतो गुणं अनुस्सरित्वा चिन्तेसि मम परिदेविते नेव न सिज्झति. दसबलस्स धातुयो आहरापेस्सामिति मल्लराजुनं दूतञ्च पण्णञ्च पाहेसि.
भगवापि खत्तियो, अहम्पि खत्तियो, अहम्पि अरहामि भगवतो सरीरानं थूपञ्च महञ्च कारेतुन्ति पेसेत्वा पन सचे दस्सन्ति सुण्दरं, नो चे दस्सन्ति आहरणुपायेन आहरिस्सामीति चतुरङ्गिनिं सेनं सन्नय्हित्वा सयम्पि निक्खन्तोयेव यथा च अजातसत्तु एवं वेसालियं लिच्छविराजानो कपिलवत्थुम्हि सक्यराजानो अल्लकप्पके बुलयो रामगामके कोळिया वेठदीपके ब्राह्मणो पावायञ्च मल्ला दूतं पेसेत्वा सयम्पि चतुरङ्गिनिया सेनाय निक्खमिंसुयेव तत्थ पाचेय्यका सब्बेहि आसन्नतरा कुसिनारातो ¶ तिगावुतन्तरे नगरे वसन्ति. भगवापि पावं पविसित्वा कुसिनारं गतो. महापरिहारा पनेते राजानो परिहारा कारेंन्ताव पच्छतो जाता. ते सब्बेपि सत्तनगरवासिनो आगत्त्वा अम्हाकं धातुयो वा देन्तु युद्धं वाति कुसिनारा नगरं परिवारयिंसु.
ततो मल्लराजानोएतदवोचुं-भगवाअम्हाकंगामक्खेत्ते परिनिब्बुतो, न मयं सत्थु सासनं पहिणिम्ह न गत्त्वा आनयिम्ह. सत्था पस सयमेव आगन्त्वा सासनं पेसेत्वा अम्हे पक्कोसपेसि तुम्हेपि खो पन यं तुम्हाकं गामक्खेत्ते रतनं उप्पज्जति न तं अम्हाकं देथ सदेवके लोके बुद्धरतनसमं रतनं नाम नत्थि, एवरूपं. उत्तमं रतनं लभित्वा मयं न दस्समाति एवं ते कलहं वड्ढेत्वा न खो पन तुम्हेहियेव मातु थनतो खिरं पीतं, अम्हेहिपि पीतं तुम्हेयेव पुरिसा अम्हे न पुरिसा होतु होतूति अञ्ञमञ्ञं अहंकारं कत्वा सासन पटिसासनं पेसेन्ता अञ्ञमञ्ञं मानगज्जितं गज्जिंसु युद्धे पन सति कोसिनारकानंयेव जयो अभविस्स, कस्मा धातुपासनत्थं आगता देवता तेसं पक्खाअहेसुं.
ततो दोणो ब्राह्मणो इमं विवादं सुत्वा एते राजानो भगवते परिनिब्बुतट्ठाने विविदं करोन्ति न खो पनेतं पतिरूपं अलं इमिना कलहेन चूपसमेस्सामि न न्ति उण्णतप्पदेसे ठत्वा द्वेभाणवारपरिमाणं दोणगज्जितं नाम अवोच तत्थ पट्ठमकभाणवारे ताव एकपदम्पि ते न जानिंसु दुतियक भाणवार परियोसाने’आचरियस्स विय भोसद्दो, आचरियस्स विय भो सद्दो’ति सब्बे नी रवा अहेसुं सकलजम्बुदीपतले किर कुलघरे जातो येभुय्येन तस्स न अन्तेवासिको नाम नत्थि अथ सो ते अत्तनो वचनं सुत्वा तुण्हीभूते विदित्वा पुन एतदवोच
‘‘सुणन्तु भोन्तो मम एकवाक्यं
अम्हाकं बुद्धो अहु खन्तिवादो,
न हि साधयं उत्तम पुग्गलस्स
सरीरभङ्गे सिया सम्पहारो
सब्बेव भोन्तो सहिता समग्गा
सम्मोदमाना करोमट्ठभागे,
वित्थारिका होन्तु दिसायु थूपा
बहुज्जनो चक्खुमतो पसन्नो’’ति;
तत्रायमत्थो ‘‘अम्हाकं बुद्धो अहु खन्तिवादो‘‘ति बुद्धभूमिं अप्पत्वापि पारमियो पूरेन्तो खन्तिवाद तापसकाले धम्मपालकुमार काले छद्दन्तहत्थिकाले भूरिदत्त नागराज काले चम्पेय्य ¶ नागराज काले सङ्खपाल नागराज काले महाकपिकाले अञ्ञेसुपि बहूसु जातकेसु परेसु कोपं अकत्वा खन्तिमेव अकासि. खन्तिमेव वण्णयि, किमङ्ग पन एतरहि इट्ठानिट्ठेसु तादिलक्खणं पत्तो सब्बथापि अम्हाकं बुद्धो खन्तिवादो अहोसि.
तस्स एवं विधस्स न हि साधय उत्तमपुग्गलस्स सरीरभङ्गे सिया सम्पहारो, ‘‘न हि साधयन्ति‘‘न हि साधु अयं, ‘‘सरीरभङ्गेति सरीर भङ्गनिमित्तं धातुकोट्ठासहेतूति अत्थो ‘‘सिया सम्पहारो‘‘ति आयुध सम्पहारो न हि साधु सियाति वुत्तं होति. ‘‘सब्बेव भोन्तो सहिता‘‘ति सब्बेव भवन्तो सहिता भोथ मा भिज्जित्थ. ‘‘समग्गाति‘‘ कायेन वाचाय च एकसन्निपाता एकवचना समग्गा भोथ ‘‘सम्मोदमाना‘‘ति चित्तेनापि अञ्ञमञ्ञं मोदमाना भोथ.’करोमट्ठभागे‘‘ति भगवता सरीरानि अट्ठभागे करोम. ‘‘चक्खुमतो‘‘ति पञ्चहि चक्खुही चक्खुता बुद्धस्स, न केवलं तुम्हेयेव बहुज्जनो पसन्नो तेसु एकोपि लद्धु अयुत्तो नाम नत्थिति बहुं कारणं वत्वा सञ्ञापेसि.
अथ सब्बेपि राजानो एवमाहंसु-तेन हि ब्राह्मण त्वञ्ञेव भगवतो सरीरानि अट्ठधा समं सुविभत्तं विभजाहीति. एवं भोति खो दोणो ब्राह्मणो तेसं राजूनं पटिस्सुत्वा धातुयो समं सुविभत्तं विभजि.
तत्रायमनुक्कमो दोणो किर तेसं पटिस्सुत्वा सुवण्णदोणिं विवरापेसि. राजानो आगन्त्वा दोणियं येवता सुवण्णवण्णा धातुयो दिस्वा भगवा सब्बञ्ञु पुब्बे मयं तुम्हाकं द्वत्तिंस लक्खण पतिमण्डितं छब्बण्णबुद्धरस्मिखचितं सुवण्णवण्णं सरीरं अद्दसाम इदानि पन सुवण्णवण्णा धातुयोव अवसिट्ठा जाता, न युत्तमिदं भगवा तुम्हाकन्ति परिदेविंसु. ब्राह्मणो तस्मिं समये तेसं पमत्तभावं ञत्वा दक्खिणदाठं गहेत्वा वेठन्तरे ठपेसि अथ पच्छा समं सुविभत्तं विभजि. सब्बापि धातुयो पाकतिक नाळिया सोळस नाळियो अहोसुं. एकेक नगरवासिनो द्वे द्वे नाळियो लभिंसु.
ब्राह्मणस्स पन धातुयो विभजन्तस्सेव सक्को देवानमिन्दो केन नु खो सदेवकस्स लोकस्स कङ्खाच्छेदनाय चतुसच्चकथाय पच्चयभूता भगवतो दक्खिणदाठा गहिताति ओलोकेन्तो ब्राह्मणेन गहिताति दिस्वा ब्राह्मणो दाठाय अनुच्छविकं सक्कारं कातुं न सक्खिस्सति गण्हामि नन्ति वेठन्तरतो गहेत्वा सुवण्ण चङ्गोटके ठपेत्वा देवलोकं नेत्वा चुळामणी ¶ चेतिये पतिट्ठापेसि ब्राह्मणोपि धातुयो विभजित्वा दाठं अपस्सन्तो केन मे ठा गहिताति पुच्छितुम्पि नासक्खि. ननु तया धातुयो विभजिता, किं त्वं पठमंयेव अत्तनो धातूहि अत्थिभावं न अञ्ञासीति, अत्तनि दोसारोपनं सम्पस्समानो मय्हम्पि कोट्ठासं देथाति वत्तुम्पि नासक्खि.
ततो अयं सुवण्णकुम्भोपि धातुगतिकोयेव येन तथागतस्स धातुयो मिनिता. इमस्साहं थूपं करिस्सामीति चिन्तेत्वा इमं मे भोन्तो कुम्भं ददन्तूति आह ततो राजानो ब्राह्मणस्स कुम्भमदंसु पिप्फलिवनियापि खो मोरिया भगवतो परिनिब्बुतभावं सुत्वा भगवापि खत्तियो, मयम्पि खत्तियो मयम्पि, अरहाम लभितुं भगवतो सरीरानं भागन्ति दूतं पेसेत्वा युद्ध सज्जा निक्खमित्वा आगता तेसं राजानो एवमाहंसु - नत्थि भगवतो सरीरानं भागो, विभत्तानि भगवतो सरीरानि इतो अङ्गारं गरथाति. ते ततो अङ्गारं हरिंसु.
अथ खो राजा अजातसत्तु कुसिनाराय च राजगहस्स च अन्तरे पञ्चवीसति योजनमग्गं अट्ठ उसभवित्थतं समतलं कारेत्वा सादिसं मल्लराजानो मकुटबण्धनस्स च सन्थागारस्स च अन्तरे पूजं कारेसुं तादिसं पञ्चवीसतियोजनेपि मग्गे पूजा कारेत्वा लोकस्स अनुक्कण्ठनत्थं सब्बत्थ अन्तरापणे पसारेत्वा सुवण्णदोणियं पक्खित्तधातुयो सत्तिपञ्जरेन परिक्खिपापेत्वा अत्तनो विजिते पञ्चयोजनसत परिमण्डले मनुस्से सन्निपातापेसि.
ते धातुयो गहेत्वा कुसिनारातो धातुकीळं कीळन्ता निक्खमित्वा यत्थ यत्थ वण्णवन्तानि पुप्फानि पस्सन्ति, तत्थ तत्थ धातुयो सत्ति अन्तरे ठपेत्वा तेसं पुप्फानं खीणकाले गच्छन्ति. रथस्स धुरट्ठानं पच्छिमट्ठाने सम्पत्ते सत्त दिवसे साधुकीळं कीळन्ति एवं धातुयो गहेत्वा आगच्छन्तानं सत्तवस्सानि सत्तमासानि सत्त च दिवसानि वितिवत्तानि मिच्छादिट्ठिका समणस्स गोतमस्स परिनिब्बुत कालतो पट्ठाय बलक्कारेन साधुकीळिकाय उपद्दुतम्हा, सब्बे नो कम्मन्ता नट्ठाति उज्झायन्ता मनं पदूसेत्वा छळासीतिसहस्समत्ता अपाये निब्बत्ता, खीणासव आवज्जित्वा महाजनो मनं पदूसेत्वा अपाये निब्बत्तोति सक्कं देवराजानं दिस्वा धातु आहरणुपायं करिस्सामाति तस्स सन्तिकं गन्त्वा तमत्थं आरोचेत्वा धातु आहरणुपायं कारोहि महाराजाति आहंसु. सक्को आह ‘‘पुथुज्जनो नाम अजातसत्तुना समो सद्धो नत्थि, न सो मम वचनं करिस्सति अपि च खो मारविभिसकसदिसं विभीसकं दस्सेस्सामि यक्ख गाहक खिपनक अरोचके करिस्सामि तुम्हे ¶ ’महाराज अमनुस्सा कुपिता, धातुयो आहरापेथाति’. वदेय्याथ एवं सो आहरापेस्सतीति. अथ खो सक्को तं सब्बं अकासि.
थेरापि राजानं उपसङ्कमित्वा महाराज अमनुस्सा कुपितं, धातुयो आहरापेहीति भणिंसु राजा न ताव भन्ते मय्हं चित्तं तुस्सति. एवं सन्तेपि आहरतूति आह सत्तमे दिवसे धातुयो आहरिंसु. एवं आहतधातुयो गहेत्वा राजा राजगहे थुपमकासि इतरेपि राजानो अत्तनो अत्तनो बलानुरूपेन नीहरित्वा सकसकट्ठाने थूपमकंसु. दोणिपि ब्राह्मणो पिफ्फलीवनियापि मोरिया सकसकट्ठाने थूपमकंसूति.
एको थूपो राजगहे - एको वेसालिया पुरे,
एको कपिलवत्थुस्मिं - एको च अल्लकप्पके;
एको थूपो रामगामे - एको च वेठदीपके,
एको पाचेय्यके मल्ले - एको च कुसिनारके;
ये ते सारीरिका थूपा - जम्बुवदीपे पतिट्ठिता;
अङ्गारकुम्भथूपेहि - दस थूपा भवन्ति ते;
दसापि थूपा पुरिसुत्तमस्स ये-
यथानुरूपं नरराज पूजिता,
सब्बेन लोकेन सदेवकेन ते-
नमस्सनेय्याच भवन्ति सब्बदाति;