📜

धातुनिधान कथा

११. एवं निट्ठिते धातुनिधाने यावतायुकं ठत्वा थेरो परिनिब्बुतो, राजापि यथाकम्मं गतो, तेपि मनुस्सा कालकता, अपरभागे पियदासो कुमारो छत्तं उस्सापेत्वा असोको नाम धम्म राजा हुत्वा ता धातुयो गहेत्वा जम्बुदीपे चतुरासीतिया चेतिय सहस्सेसु पतिट्ठापेसि. कथं बिण्दुसारस्स किर एकसतं पुत्ता अहेसुं ते सब्बे असोको अत्तना सद्धिं एकमातिकं तिस्स कुमारं ठपेत्वा घातेसि. घातेन्तो चत्तारि वस्सानि अनभिसित्तो रज्जं कारेत्वा चतुन्नं वस्सानं अच्चयेन तथागतस्स परिनिब्बानतो द्विन्नं वस्ससतानं उपरि अट्ठारसमे वस्से सकलजम्बुदीपे एकरज्जाभिसेकं पापुणि.

अभिसेकानुभावेन इमा राजिद्धियो आगता महापथविया हेट्ठा योजनप्पमाणे आणा पवत्ति, तथा उपरि आकासे, अनोतत्तदहतो अट्ठहि काजेहि सोळस पानीयघटे दिवसे दिवसे देवता आहरन्ति. यतो सासने उप्पन्नसद्धो हुत्वा अट्ठ घटे भिक्खुसङ्घस्स अदासि द्वे घटे सट्ठिमत्तानं तिपिटक भिक्खुनं द्वेघटे अग्गमहेसिया असण्धिमित्ताय चत्तारो घटे अत्तना परिभुञ्जि. देवता एव हिमवन्ते नागलता दन्तकट्ठ नाम अत्थि सिनिद्धा मुदुकं रसवन्तं, तं दिवसे दिवसे आभिरन्ति येन रञ्ञो च अग्गमहेसिया च सोळसन्नं नाटकसहस्सानं सट्ठिमत्तानं भिक्खुसहस्सानं देवसिकं दन्तपोणकिच्चं निप्फज्जि.

देवसिकमेवस्स देवता अगदामलकं अगदहरीटकं सुवण्णवण्णञ्च गण्धसम्पन्नं अम्बपक्कं आहरन्ति तथा छद्दन्त दहतो पञ्चवण्णं निवासन पारुपणं, पीतकवण्णं हत्थपुञ्छनक पट्टंदिब्बञ्चजानकं आहरन्ति देवसिकमेव पनस्स अनुलेपगण्धं पारुपनत्थाय असुत्तमयिकं सुमनपुप्फपटं महारहञ्च अञ्जनं नागभवनतो नागराजानो आहरन्ति. छद्दन्तदहेयेव उट्ठितस्स सालिनो नव चाह सहस्सानि दिवसे दिवसे सुवा आहरन्ति. मूसिका नित्थुस कणे करोन्ति एकोपि खण्डतण्डुलो न होति. रञ्ञो सब्बट्ठानेसु अयमेव तण्डुलो परिभोगं गच्छति. मधुमक्खिका मधुं करोन्ति. कम्मारसालासु अच्छा कूटं पहरन्ति. दीपिका चम्मानि चालेन्ति करवीक सकुणा आगत्त्वा मधुरस्सरं विकुजेन्ता रञ्ञो बलिकम्मं करोन्ति.

इमाहि इद्धीहि समन्नागतो राजाएक दिवसं सुवण्ण सङ्खलिक बण्धनं पेसेत्वा चतुन्नं बुद्धानं अधिगत रूपदस्सनं कप्पायुकं महाकाळ नागराजानं आनयित्वा सेतच्छत्तस्स हेट्ठा महारहे पल्लङ्के निसीदापेत्वा अनेक सतवण्णेहि जलज थलज पुप्फेहि सुवण्णपुप्फेहि च पूजं कत्वा सब्बालङ्कार पतिमण्डितेहि च सोळसहि नाटक सहस्सेहि समन्ततो परिक्खिपित्वा अनन्तञाणस्स ताव मे सद्धम्मवर चक्कवत्तिनो सम्मासम्बुद्धस्स रूपं इमेसं अक्खीनं आपाथं करोहीति निब्बत्तासीति अनुब्यञ्जन पतिमण्डितं द्वत्तिंस महा पुरिस लक्खण सस्सिरीकताय विकसित कमलुप्फल पुण्डरीक पतिमण्डितमिव सलिलतलं तारागणरंसिजाल विसरविप्फुतसोभासमुज्जलमिवगगनतलं नील-पीत-लोहितादि भेद विचित्तवण्णरंसि विनद्ध ब्यामप्पभा परिक्खेप विलासिताय सञ्झप्पभानुराग इण्दधनु विज्जुल्लता परिक्खित्तमिव कनकगिरि सिखरं नानाविराग विमलकेतुमाला समुज्जलितचारुमत्थकसोभं नयनरसायनमिव ब्रह्मदेव-मनुज नाग-यक्ख गणानं बुद्धरूपं पस्सन्तो सत्तदिवसं अक्खिपूजं नाम अकासि

राजा किर अभिसेकं पापुणित्वा तीणियेव संवच्छरानि बाहिरक पासण्डं परिगण्हि चतुत्थे संवच्छरे बुद्धसासने पसीदिनं ब्राह्मण जातिय पासण्डानञ्च पण्डरङ्ग परिब्बाजकानञ्च सट्ठिसहस्समत्तानं निच्चभत्तं पट्ठपेसि.

असोको पितरा पवत्तितं दानं अत्तनो अन्तेपुरे तथेव ददमानो एकदिवसं सीहपञ्जरे ठितो उपसम परिबाहिरेन आचारेन भुञ्जमाने असंयतिण्द्रिये अविनित इरियापथे दिस्वा चिन्तेसि ईदिसं दानं उपपरिक्खित्वा युत्तट्ठाने दातुं वट्टतिति एवं चिन्तेत्वा अमच्चे आह. गच्छथ भणे अत्तनो अत्तनो साधुसम्मते समण ब्राह्मणे अन्तेपुरं अतिहरथ, दानं दस्सामाति अमच्चा साधु देवाति रञ्ञो पटिस्सुत्वा ते ते पण्डरङ्ग परिब्बाजकाजीवक निगण्ठादयो आनेत्वा इमे महाराज अम्हाकं अरहन्तोति आहंसु.

अथ राजा अन्तेपुरे उच्चावचानि आसनानि पञ्ञापेत्व आगच्छन्तूति वत्वा आगतागते आह अत्तनो अत्तनो अनुरूपे आसने निसीदथाति एकच्चे भद्दपीठके एकच्चे फलकपीठकेसे निसीदिंसु. तं दिस्वा राजा नत्थि एतेसं अन्तेसारोति ञत्वा तेसं अनुरूपं खादनीयं भोजनीयं दत्वा उय्योजेसि.

एवं गच्छन्ते काले एक दिवसं सीहपञ्जरे ठितो अद्दस निग्रोध सामणेरं राजङ्गणेन गच्छन्तं दन्तं गुत्तं सन्तिन्द्रियं इरियापथ सम्पन्नं. को पनायं निग्रोधो नाम, बिण्दुसार रञ्ञो जेट्ठपुत्तस्स सुमनराज कुमारस्स पुत्तो. तत्रायं आनुपुब्बी कथा-बिण्दुसार रञ्ञो किर दुब्बलकालेयेव असोक कुमारो अत्तना लद्धं उज्जेनिरज्जं पहाय आगन्त्वा सब्बं नगरं अत्तनो हत्थगतं कत्वा सुमन राजकुमारं अग्गहेसि.

तं दिवसमेव सुमनस्स राजकुमारस्स सुमना नाम देवी परिपुण्णगब्भा अहोसि. सा अञ्ञातकवेसेन निक्खमित्वा अविदूरे अञ्ञतरं चण्डालगामं सन्धाय गच्छन्ति, जेट्ठक चण्डालस्स गेहतो अविदूरे एकस्मिं निग्रोध रुक्खे अधिवत्थाय देवताय इतो सुमनेति वहन्तिया सद्दं सुत्वा तस्सा समीपं गता देवता अत्तनो आनुभावेन एकं सालं निम्मिणित्वा एत्थ वसाहिति पदासि. सा तं सालं पाविसि. गतदिवसेयेव पुत्तं विजायि.

सा तस्स निग्रोध देवताय परिग्गहितत्ता निग्रोधोत्वेव नामं अकासि. जेट्ठक चण्डालो दट्ठदिवसतोप्पभूति तं अत्तनो सामिधीतरं विय मञ्ञमानो निबद्धं वट्टं पट्ठपेसि. राजधीता तत्थ सत्त वस्सानि वसि. निग्रोधकुमारोपि सत्तवस्सिको जातो तदा महावरुणत्थेरो नाम एको अरहा दारकस्स हेतुसम्पदं दिस्वा विहरमानो सत्तवस्सिकोदानि दारको कालो नं पब्बाजेतुन्ति चिन्तेत्वा राजधीतया आरोचापेत्वा निग्रोधकुमारं पब्बाजेसि. कुमारो खुरग्गेयेव अरहत्तं पापुणि. सो एकदिवसं पातोव सरीरं पटिजग्गित्वा आचरियुपज्झानं वत्तं कत्वा पत्तचीवरमादाय मातुउपासिकाय गेहद्वारं गच्छामीति निक्खमि मातु निवेसनट्ठानञ्चस्स दक्खिणद्वारेन नगरं पविसित्वा नगरमज्झेन गन्त्वा पाचीनद्वारेन निक्खमित्वा गन्तब्बं होति तेन च समयेन असोको धम्मराजा पाचीन दिसाभिमुखो सीहपञ्जरे चङ्कमति.

तं खणंयेव सिग्रोधो सामणेरो राजङ्गणं पापुणि सन्तिन्द्रियो सन्तमानसो युगमत्तं पेक्खमानो. तेन वुत्तं. एकदिवसं सीहपञ्जरे ठितो अद्दस निग्रोधसामणेरं राजङ्गणेन गच्छन्तं दन्तं गुत्तं सन्तिन्द्रियं इरियापथ सम्पन्नन्ति. दिस्वा पनस्स एतदहोसि? अयं जनो सब्बोपि विक्खित्तचित्तोहन्तमगपटिभागो, अयम्पन दारको अविक्खित्तचित्तो अतिवियस्स अलोकित विलोकितं सम्मिञ्जन पसारणञ्च सोभति, अद्धा एतस्स अब्भन्तरे लोकुत्तरधम्मो भविस्सतीति रञ्ञो सहदस्सनेनेव सामणेरे चित्तं पसीदि. पेमं सण्ठहि कस्मा? पुब्बे किर पुञ्ञ करणकाले एस रञ्ञो जेट्ठभाता वाणिजको अहोसि.

अथ राजा सञ्जातपेमो सबहुमानो सामणेरं पक्कोसथाति अमच्चे पेसेसि अतिचिरायतीति पुन द्वे तयो पेसेसि तुरितं आगच्छतूति सामरणेरो अत्तनो पकतिया एव अगमासि राजा पतिरूपासनं ञत्वा निसीदथाति आह. इतो चितो च ओलोकेत्वा नत्थिदानि अञ्ञो भिक्खुति समुस्सित सेतच्छत्तं राजपळ्लङ्कं उपसङ्कमित्वा पत्तगहणत्थाय रञ्ञो आकारं दस्सेसि. राजा तं पल्लङ्कं समीपं गच्छन्तं दिस्वा एवं चिन्तेसि. अज्जेवदानि अयं सामणेरो इमस्स गेहस्स सामिको भविस्सति. सामणेरो रञ्ञो हत्थे पत्तं दत्वा पल्लङ्कं अभरुहित्वा निसीदि.

राजा अत्तनो अत्थाय सम्पादितं सब्बं यागु-कज्जक भत्त विकतिं उपनामेसि. सामणेरो अत्तनो यापनमत्तमेव सम्पटिच्छि. भत्तकिच्चावसाने राजा आह सत्थारा तुम्हाकं दिन्नोवादं जानाथाति जानमि महाराज एकदेसेनाति. तात, मय्हम्पि नं कथेहीति साधु महाराजाति रञ्ञो अनुरूपं धम्मपदे अप्पमाद वग्गं अनुमोदनत्थाय अभासि.

राजा पन अप्पमादो अमतपदं, पमादो मच्चुनो पदन्ति सुत्व च, अञ्ञातं तात परियोसापेहीति आह अनुमोदनावसाने द्वत्तिंस धुरभत्तानि लभित्वा पुन दिवसे द्वत्तिंस भिक्खु गहेत्वा राजन्तेपुरं पविसित्वा भत्तकिच्चमकासि राजा अञ्ञेपि द्वत्तिंस भिक्खु तुम्हेहि सद्धिंयेव भिक्खं गण्हन्तूति एतेनेव उपायेन दिवसे दिवसे वड्ढापेन्ते सट्ठि सहस्सानं ब्राह्मण परिब्बाजकानं भत्तं उपच्छिण्दित्वा अन्तो निवेसने सट्ठिसहस्सानं भिक्खुनं निच्चभत्तं पट्ठपेसि, निग्रोधत्थेर गतेनेव पसादेन, निग्रोधत्थेरोपि राजानं सपरिसं तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठापेत्वा बुद्धसासने पोथुज्जनिकेन पसादेन अचलप्पसादं कत्वा पतिट्ठापेसि.

पुन राज असोकारामं नाम महाविहारं कारपेत्वा सट्ठिसहस्सानं भिक्खूनं भत्तं पट्ठपेसि. सकलजम्बुदीपे चतुरासीतिया नगरसहस्सेसु चतुरासीति विहारसहस्सानि कारापेसि. चतुरासीति चेतियसहस्स पतिमण्डितानि धम्मेनेव नो अधम्मेन, एकदिवसं किर राजा असोकारामे महादानं दत्वा सट्ठिसहस्स सङ्खस्स भिक्खुसङ्घस्स मज्झे निसज्ज सङ्घं चतूहि पव्चयेहि पवारेत्वा इमं पञ्हं पुच्छि भन्ते भगवतो देसित धम्मो नाम कित्तको होतीति. महाराज नव अङ्गानि, खण्दतो चतुरासीति धम्मक्खण्ध सहस्सानीति.

राजा धम्मे पसीदित्वा एकेकं धम्मक्खण्धं एकेकेन विहारेन पूजेस्सामीति एकदिवसमेव छन्नवुति कोटिधनं विस्सज्जेत्वा अमच्चे आणापेसि. एथ भणे एकेकस्मिं नगरे एकमेकं विहारं कारेन्ता चतुरासीतिया नगरसहस्सेसु चतुरासीति विहारसहस्सानि कारापेथाति सयञ्च असोकारामे असोक महाविहारत्थाय कम्मं पट्ठपेसि.

सङ्घो इण्दगुत्तत्थेरं नाम महिद्धियं महानुभावं खीणासवं नवकम्माधिट्ठायकं अदासि. थेरो यं यं न निट्ठाति तं तं अत्तनो आनुभावेन निट्ठापेसि. एवं तीहि संवच्छरेहि विहारकम्मं निट्ठापेसि. एकदिवसमेव सब्बनगरेहि पण्णानि आगमिंसु अमच्चा रञ्ञो आरोचेसुं. निट्ठितानि देव चतुरासीति विहारसहस्सानीति अथ राजा भिक्खुसङ्घं उपसङ्कमित्वा भन्ते मया चतुरासीति विहारसहस्सानि कारितानि धातुयोकुतो लभिस्सामीति पुच पुच्छि.

महाराज धातुनिधानं नाम अत्थीति सुणोम. न पन पञ्ञायति असुकाट्ठानेति राजा राजगहे चेतियं भिण्दापेत्वा धातुं अपस्सन्तो पटिपाकतियं कारेत्वा भिक्खु-भिक्खुनियो-उपासक-उपासिकायोति चतस्सो परिसा गहेत्वा वेसालिं गतो. तत्रापि अलभित्वा कपिळवत्थुं, तत्रापि अलभित्वा रामगामं गतो, रामगामे नागा चेतियं भिण्दितुं न अदंसु. चेतिये निपतित कुद्दालो खण्डाखण्डं होति एवं तत्रापि अलभित्वा अल्लकप्पं-पावं-कुसिनारन्ति सब्बत्थ चेतियाति भिण्दित्वा धातुं अलभित्वा पटिपाकतिकानि कत्वा राजगहं गन्त्वा चतस्सो परिसा सन्निपातेत्वा अत्थि केनचि सुतपुब्बं असुकट्ठाने नाम धातु निधानन्ति पुच्छि.

तत्थेको विसंवस्स सतिको थेरो असुकट्ठाने धातुनिधानन्ति न जानामि. मय्हं पन पितामहत्थेरो मयि सत्तवस्सिककाले मालाचङ्गोटकं गाहापेत्वा एहि सामणेर, असुक गच्छन्तरे पासानथूपो अत्थि, तत्थ गच्छामाति गन्त्वा पूजेत्वा इमं ठानं उपधारेतुं वट्टति सामणेरोति आह. अहं एत्तकमेव जानामि महाराजाति आह.

राजा एतदेव ठानन्ति वत्वा गच्छे हरापेत्वा पासाणथूपं पंसुञ्च अपनेत्वा हेट्ठा सुधाभूमिं अद्दस. ततो सुधञ्च इट्ठकायो च हरापेत्वा अनुपुब्बेन परिवेणा ओरुय्ह सत्त रतनवालिकं असीति हत्थानि च कट्ठरूपानि सम्परिवत्तन्तानि अद्दस. सो यक्ख दासके पक्कोसापेत्वा बलिकम्मं कारेत्वापि नेव अन्तं न कोटिं पन्नन्तो देवता नमस्समानो अहं इमा धातुयो गहेत्वा चतुरासीतिया विहारसहस्सेसु निदहित्वा सक्कारं करोमि मा देवता अन्तरायं करेन्तूति आह.

सक्को देवराजा चारिकं चरन्तो तं दिस्वा विस्सकम्मं आमन्तेत्वा आह. तात, असोको धम्मराजा धातुयो नीहरिस्सामीति परिवेणं ओतिण्णो, गन्त्वा कट्ठरूपानि हारेहीति सो पञ्चचूळगाम दारकवेसेनागन्त्वा रञ्ञो पुरतो धनुकहत्थो ठत्वा हारेमि महाराजाति आह. हर ताताति. सरं गहेत्वा सन्धिम्हियेव विज्झि, सब्बं विप्पकिरीयित्थ.

अथ राजा आचिञ्जने बद्ध कुञ्चिक मुद्दिकं गण्हि, मणिक्खण्धं पस्सि, अनागते दळिद्दराजानो इमं मणिं गहेत्वा धातूनं सक्कारं करोन्तूति पन अक्खरानि दिस्वा कुज्झित्वा मादिसं नाम राजानं दळिद्दराजाति चत्तु युत्तन्ति पुनप्पुन घटेत्वा द्वारं विचरित्वा अन्तोगेहं पविट्ठो. अट्ठारस वस्साधिकानं द्विन्नं वस्ससतानं उपरि आरोपितदीपा तथेव पज्जलन्ति निलुप्पल पुप्फानि तं खणं आहरित्वा आरोपितानि विय, पुप्फसण्थरो तं खणं सन्थतो विय, गण्धा तं मुहुत्तं पिंसित्वा ठपिता विय.

राजा सुवण्णपट्टं गहेत्वा अनागते पियदासोनाम कुमारो छत्तं उस्सापेत्वा असोको नाम धम्मराजा भविस्सति सो इमा धातुयो गहेत्वा वित्थारिका करिस्सतीति वाचेत्वा दिट्ठो’हं अय्योन महाकस्सपत्थेरेनाति वत्वा वामहत्थं आभुजित्वा दक्खिणहत्थेन अप्पोठेसि.

सो तस्मिं ठाने परिचरणक धातुमत्तकमेव ठपेत्वा सेसधातुयो सब्बा गहेत्वा धातुघरं पुब्बे पिहितनयेनेव पिदहित्वा सब्बं यथा पकतियाव कारेत्वा उपरि पासाणचेतियं पतिट्ठापेत्वा चतुरासीतिया विहारसहस्सेसुधातुयो पतिट्ठापेसि एवं जम्बुदीपतले असोको धम्मराजा चतुरासिति चेतिय सहस्सानि कारापेसि.

सब्बे थूपा सब्बलोकेकदीपा सब्बेसं ये सग्गमोक्खावहा च, हित्वा सब्बं किच्चमञ्ञं जनेन वण्दय्या ते सब्बथा सब्बकालन्ति.