📜

बोधि आगमनकथा

१४. अनुलादेवी पञ्चहि कञ्ञासतेहि पञ्चहि अन्तेपुरिसा सतेहीति मातुगामसहस्सेन सद्धिं सङ्घमित्तत्थेरिया सन्तिके पब्बजित्वा नचिरस्सेव सपरिवारा अरहत्ते पतिट्ठासि. अरिट्ठोपि खो रञ्ञो भागिनेय्यो पञ्चहि पुरिस सतेहि सद्धिं थेरस्स सन्तिके पब्बजित्वा सपरिवारो नचिरस्सेव अरहत्ते पतिट्ठासि. अथेकदिवसं राजा बोधिं वन्दित्वा थेरेन सद्धिं थूपारामं गच्छति. तस्स लोहपासादट्ठानं सम्पत्तस्स पुरिसा पुप्फानि आहरिंसु राजा थेरस्स पुप्फानि अदासि. थेरो पुप्फेहि लोहपासादट्ठानं पूजेसि पुप्फेसु भूमिया पतित मत्तेसु महाभूमिचालो अहोसि?

राजा कस्मा भन्ते भूमि चलितानि पुच्छि. इमस्मिं महाराज ओकासे अनागते सङ्घस्स उपोसथागारं भविस्सति. तस्सेतं पुब्बनिमित्तन्ति आह. पुन तस्स महाचेतियट्ठानं सम्पत्तस्स चम्पक पुप्फानि अभिहरिंसु. तानिपि राजा थेरस्स अदासि. थेरो महाचेतियट्ठानं पुप्फेहि पूजेत्वा वन्दि तावदेव महापथवी संकम्पि. राजा भन्ते कस्मा पथवी कम्पित्थाति पुच्छि. महाराज इमस्मिं ठाने अनागते बुद्धस्स भगवतो असदिसो महाथूपो भविस्सति. तस्सेतं पुब्बनिमित्तन्ति आह. अहमेव करोमि भन्तेति. अलं महाराज तुम्हाकं अञ्ञं बहुं कम्मं अत्थि. तुम्हाकं पन नन्ता दुट्ठगामणी अभयो नाम कारेस्सतीति.

अथ राजा सचे भन्ते मय्हं नन्ता करिस्सति. कतंयेव मयाति द्वादसहत्थं पासाणत्थम्हं आहरापेत्वा देवानम्पियतिस्स रञ्ञो नत्ता दुट्ठगामणि अभयो नाम इमस्मिं पदेसे थूपं करोतीति अक्खरानि लिखापेत्वा पतिट्ठापेसीति अथ देवानम्पियतिस्सराजा चेतियपप्पते निहिता सम्मासम्बुद्ध भुत्त पत्त पूरेत्वा आहटा धातुयोहत्थिक्खण्धेन आहरापेत्वा सकलतम्बपण्णिदीपे योजने योजने थूपं कारेत्वा धातुयो पतिट्ठापेसि भगवतो पत्तं पन राज गेहेयव ठपेत्वा पूजमकासीति.

निधापेत्वान सम्बुद्ध-धातुयो पत्तमत्तका,

कारापेसि महाराज-थूपे योजन योजनेति;