📜
योजनथूप कथा
अथ राजा अञ्ञानि च बहूनि पुञ्ञकम्मानि कत्वा चत्तालीस वस्सानि रज्जं कारेसि. तस्स अच्चयेन तं कनिट्ठो उत्तिय राजा दसवस्सानि रज्जं कारेसि. तस्स अच्चयेन तं कनिट्ठो महासीवो दसवस्सानेव रज्जं कारेसि तस्स अच्चयेन तस्सापि कनिट्ठो सूरतिस्सो दसवस्सानेव रज्जं कारेसि ततो अस्सनाविक पुत्ता द्वे दमिळा सूरतिस्सं गहेत्वा द्वेवीस वस्सानि धम्मेन रज्जं कारेसुं. ते गहेत्वा मुटसीवस्स रञ्ञो पुत्तो असेलो नाम दसवस्सानि रज्जं कारेसि अथ चोळरट्ठतो अगन्त्वा एळारो नाम दमिलो असेल भूपतिं गहेत्वा चतुचत्तालीस वस्सानि रज्जं कारेसि एळारं गहेत्वा दुट्ठगामणि अभयो राजा अहोसि.