📜
तदत्थदीपनत्थं अयमनुपुब्बकथा
१५. देवानम्पियतिस्स रञ्ञो किर दुतियभातिको उपराजा महानागो नाम अहोसि. अथ रञ्ञो देवी अत्तनो पुत्तस्स रज्जं इच्छन्ति तरच्छनावा वापिं करोन्तस्स उपराजस्सविसेन अम्बं योजेत्वा अम्बमत्थके ठपेत्वा पेसेसि देवियि पुत्ते, उपराजेन सद्धिं गतो भाजने विवटे सयमेव अमबं गहेत्वा खादित्वा कालमकासि उपराजा तं कारणं ञत्वा देविया भीतो ततोयेव अत्तनो देविञ्च बलवाहनञ्च गहेत्वा रोहणं अगमासि. तस्स अग्गमहेसि अन्तरामग्गे यट्टालविहारे नाम पुत्तं विजायि तस्स तिस्सोति भातुनाम’मकंसि.
सो ततो गन्त्वा महागामे वसन्तो रोहणे रज्जं कारेसि तस्स अच्चयेन तस्स पुत्तो यट्टालतिस्सो महागामेयेव रज्जं कारेसि. तस्स अच्चयेन तस्सापि पुत्तो गोठाभयो नाम तत्थेव रज्जं कारेसि. गोठाभयस्स पुत्तो काकवण्णतिस्सो नाम तत्थेव रज्जं कारेसि. काकवण्णतिस्स रञ्ञो किर कल्याणितिस्स रञ्ञो धीता विहारमहादेवी नाम अग्गमहेसि अहोसि सा रञ्ञो पिया अहोसि मनापा. राजा ताय सद्धिं समग्गवासं वसन्तो पुञ्ञानि करोन्तो विहासि. अथेकदिवसं देवी राजगेहेयेव भिक्खुसङ्घस्स महादानं दत्वा सायण्हसमये ¶ गण्धमालादीनि गाहापेत्वा धम्मं सोतुं विहारंगता, तत्थ निपन्नं बाळ्हगिलानं आसन्नमरणं सीलवन्तं सामणेरं दिस्वा गण्धमालादीहि पूजेत्वा अत्तनो सम्पत्तिं वण्णेत्वा मम पुत्तभावं पत्थेथ भन्तेति याचि.
सो न इच्छि, यापि पुनप्पुन याचियेव. सामणेरोपि एवं सन्ते सासनानुग्गहं कातुं सक्कातिसम्पटिच्छित्वा गतिनिमित्तवसेन उपट्ठितम्पि देवलोकं छड्डेत्वा निकन्तिवसेन सुवण्ण सिविकाय गच्छन्तिया देविया कुच्छिम्हि पटिसण्धिं गण्हि.
सा दसमासच्चयेन पुत्तं विजायि. तस्स गामणि अभयोति नामं करिंसु. अपरभागे अपरम्पि तस्स तिस्सोति नामं करिंसु. गामणि कुमारो कमेन वड्ढेन्तो सोळस वस्सिको हुत्वा हत्थस्स थरा सिप्पेसु कोविदो तेजोबल परक्कम सम्पन्नो अहोसि. अथ खो काकवण्णतिस्स राजा नण्धिमित्तो-सुरनिम्मलो-महासेनो-गोठयिम्बरो-थेरपुत्ताभ- यो-भरणो-वेळुसुमनो-खञ्चदेवो-फुस्सदेवो-लभिय्यवसभोति इमे दसामहायोधे पुत्तस्स सन्तिके ठपेत्वा वासेसि.
तेसं उप्पत्तिकथा महावंसतो गहेतब्बा राजा दसमहायोधानं पुत्तस्स सक्कारसमंसक्कारं कारेसि तिस्सकुमारं जनपद रक्खनत्थाय दीघवापियं ठपेसि अथेकदिवसं गामिणी कुमारो अत्तनो बलवाहन सम्पत्तिं दिस्वा दमिळेहि सद्धिं युज्झस्सामीति रञ्ञो कथापेसि. राजा पुत्तं अनुरक्खन्तो अलं ओरगङ्गन्ति निवारेसि. सो याव ततियं कथापेसि राजा कुज्झित्वा हेमसङ्खलिकं करोथ बण्धित्वा रक्खिस्सामीति. अभयो पितु रञ्ञो कुज्झित्वा पलायित्वा मलयं अगमासि ततो पट्ठाय पितरि दुट्ठत्ता दुट्ठगामणीति पञ्ञातो राजा पुत्तानं कलहट्ठानं आगमनत्थाय योधेहि सपथं कारेसि.
अथ काकवण्णतिस्स राजा चतुसट्ठिविहारे कारेत्वा चतुसट्ठि संवच्छरानेव ठत्वा कालमकासि तिस्सकुमारो पितुकालकतभावं सुत्वा दीघवापितो आगन्त्वा पितु सरीरकिच्चं कारेत्वा मातरं - कण्डुल हत्थिञ्च गहेत्वा भातु भया दीघवापिं अगमासि. अमच्चा सन्निपतित्वा तं पवत्तिं वत्वा दुट्ठगामणितिस्स सन्तिकं पेसेसुं. सो तं सासनं सुत्वा भुत्तसालं आगम्म भातु सन्तिकं दूते पेसेत्वा ततो महागामं आगन्त्वा अभिसेकं पत्वा मातरं कण्डुलहत्थिञ्च पेसेतूति याव ततियं भातु सन्तिकं लेखा पेसेत्वा अपेसन भावं ञत्वा युद्धाय निक्खमि. कुमारोपि युद्धसज्जोहुत्वानिक्खमि. चुळङ्गणिय पिट्ठियं द्विन्नं भातूनं महायुद्धं अहोसि.
ते ¶ किर योधा सपथस्स कतत्ता तेसं युद्धे सहाया न भविंसु. तदा रञ्ञो अनेकसहस्स मनुस्सा मरिंसु. राजा परज्जित्वा तिस्सामच्चं दिघतुणिकं वळवञ्च गहेत्वा पलायि. कुमारो पच्छतो पच्छतो अनुबण्धि. अन्तरे भिक्खु पब्बतं मापेसुं. तं दिस्वा कुमारो भिक्खुसङ्घस्स कम्मन्ति ञत्वा निवत्ति राजा पलायित्वा कप्पण्दकर नदिया जलमालतित्थं नाम गन्त्वं छातोम्हिति आह. अमच्चो सुवण्णसरके पक्खित्तभत्ता निहरित्वा अदासि.
राजा कालं सल्लक्खेत्वा सङ्घस्स दत्वा भुञ्जामिति सङ्घस्स-अमच्चस्स-वळवाय-अत्तनो चाति चतुभागं कत्वा काला घोसापेसि तदा पियङ्गुदिपतो कुटुम्बियतिस्सत्थेरो नाम आगन्त्वा पुरतो अट्ठासि. राजा थेरं दिस्वा पसन्नमानसो सङ्घस्स ठपितभागं अत्तनो भागञ्च थेरस्स पत्ते पक्खिपिं अमच्चोपि अत्तनो भागं पक्खिपि वळवापि दातुकामा अहोसि. तस्साभिप्पायं ञत्वा अमच्चो तस्सापि भागं पत्ते पक्खिपि.
इति सो राजा थेरस्स परिपुण्ण भत्तपत्तं अदासि. थेरो पत्तं गहेत्वा गन्त्वा गोतमत्थेरस्स नाम अदासि. सो पञ्चसत भिक्खु भोजेत्वा पुन ततो लद्धेहि भागेहि पत्तपूरेत्वा आकासे खिपि पत्तो गन्त्वा रञ्ञो पुरतो अट्ठासि तिस्सो पत्तं गहेत्वा राजानं भोजेत्वा ततो सयं भुञ्जित्वा वळवं भोजेसि. ततो राजा सन्नाहं चुम्बटकं कत्वा पत्तं विस्सज्जेसि. ततो गन्त्वा थेरस्स हत्थे पतिट्ठासि, राजा पुन महागामं आगन्त्वा सेनं सङ्कड्डिवो सट्ठिसहस्सबला गहेत्वा पुन भातरा सद्धिं युज्झि तदा कुमारस्स अनेक सहस्सं मनुस्सा पतिंसु.
कुमारो पलायित्वा विहारं पविसित्वा महाथेरस्स गेहं पाविसि.
राजा पच्छतो पच्छतो अनुबण्धन्तो विहारं पविट्ठभावं ञत्वा निवत्ति पच्छा थेरा ते उभो भातरो अञ्ञमञ्ञं खमापेसुं. तदा राजा सस्सकम्मानि कारेतुं तिस्सकुमारं दीघवापिमेव पहिणित्वा सयम्पि भेरं चरापेत्वा सस्सकम्मानि कारेसि. अथ महाजनस्स सङ्गहंकत्वा कुन्ते धातुं निधापेत्वा बलवाहन परिवुतो तिस्सारामं गन्त्वा सङ्घं वन्दित्वा भन्ते सासनं जोतेतुं पारगङ्गं गमिस्सामि सक्कारेतुं अम्हेहि सहगामिनो भिक्खु देथाति आह.
सङ्घो पञ्चसतभिक्खु अदासि. राजा भिक्खुसङ्घं गहेत्वा कण्डुलहत्थिमारुय्ह योधेहि परिवुतो महता बलकायेन युद्धाय ¶ निक्खमित्वा महियङ्गणं आगनन्त्वा तत्थ दमिळेहि सद्धिं युज्झन्तो महियङ्गणे कञ्चुक थूपं कारेसि. तस्स थूपस्स विभावनत्थं अयमानुपुब्बकथा.
१६. भगवा किर बोधिते नवमे मासे इमं दीपमागन्त्वा गङ्गातीरे तियोजनायते योजनवित्थते महानागवनुय्याने यक्खसमागमं आगन्त्वा तेसं यक्खानं उपरिभागे महियङ्गण थूपस्स ठाने वेहासयं ठितो वुट्ठि वातन्धकारादीहि यक्खे सन्तासेत्वा तेहि अभयं याचितो तुम्हाकं अभयं दस्सामि तुम्हे समग्गा मय्हं निसीदनट्ठानं देथाति आह.
यक्खा, मारिस ते इमं सकलदीपं देमि. अभयं नो देहीति आहंसु. ततो भगवा तेसं भयं अपनुदित्वा तेहि दिन्नभभूमियं चम्मखण्डं पत्थरित्वा तत्थ निसिन्नो तेजोकसिणं समापज्जित्वा चम्मखण्डं समन्ततो जालेत्वा वड्ढेसि. ते चम्मखण्डेन अभिभूना समन्ततो सागर परियन्ते रासिभूता अहेसुं भगवा इद्धिबलेन गिरिदीपं नाम इधानेत्वा तत्थ यक्खे पवेसेत्वा दीपं यथाट्ठाने ठपेत्वा चम्मखण्डं सङ्खिपि तदा देवता समागमो अहोसि. तस्मिं समागमे भगवा धम्मं देसेसि-तदा.
‘‘नेकेसं पाणकोटीनं-धम्माभिसमयो अहू,
सरणेसु च सीलेसु-ठिता आसुं असङ्खिया;
सोतापत्तिफलं पत्वा-सेले सुमनकूटके,
महासुमन देविण्दो-पूजियं याचि पूछियं;
सिरं परामसित्वान-निलामलसिरोरुहे,
पाणिमत्ते अदा केसे तस्स पाणिहितो जिनो;
सो तं सुवण्णिचङ्गोटं-चरेनादाय सत्थुनो, निसिन्नट्ठान रचिते-नानारतनसञ्चये.
उच्चतो सत्तरतने-ठपेत्वान सिरोरुहे,
तं इण्दनील थूपेन-पिदहेसि नमस्सि च’’;
परिनिब्बुते पन भगवति धम्मसेनापति सारि पुत्तत्थेरस्स अन्तेवासिको सरभू नामेको थेरो चितकतो गीवट्ठिधातु गहेत्वा भिक्खु सङ्घपरिवुतो आगन्त्वा तस्मिंयेव चेतिये पतिट्ठापेत्वा मेघवण्णपासाणेहि छादेत्वा द्वादस हत्थुब्बेधं थूपं कारेत्वा पक्कामि. अथ देवानम्पियतिस्स रञ्ञो भाता चूळाभयो नाम तं अब्भुतं चेतियं दिस्वा तिंसहत्थुब्बेधं चेतियं कारेसि. इदानि दुट्ठगामणीपि अभयराजा महियङ्गणं आगन्त्वा तत्थ दमिळे मद्दन्तो असितिहत्थुब्बेधं कञ्चुकचेतियं कारेत्वा पूजमकासि.
एवमच्चायिकं ¶ कम्मं-करोन्तापि गुणाकरा, करोन्ति पुञ्ञं सप्पञ्ञा-संसारभस भीरुकाति.