📜
महियङ्गन थूपकथा
१७. ततो राजा दमिळेहि सद्धिं युज्झित्वा छत्तदमिळं गण्हित्वा तत्र बहु दमिळे घातेत्वा अम्बतित्थं आगन्त्वा अम्बदमिळं चतूहि मासेहि गण्हि. ततो ओरुय्ह महब्बले सत्तदमिळे एकाहेनेव गण्हि ततो अन्तरसोब्भे महाकोट्ठ दमिळं-दोणगामे गवर दमिळं-हालकोले महिस्सरिय दमिळं-नाळिसोब्भे नाळिक दमिळं-दिघाभसगल्लम्हि दिघाभय दमिळं गण्हि. ततो कच्छतित्थे किञ्चिसीस दमिळं चतूहि मासेहि गण्हि ततो वेठ नगरे ताळ दमिळं, भाणकदमिळञ्च-वहिट्ठे वहिट्ठ दमिळं=गामणिम्हि गामणि दमिळं-कुम्बुगामम्हि कुम्बु दमिळं-नण्दिक गामम्हि नण्दिक दमिळं-खाणुगामम्हि खाणु दमिळं-तम्बुन्नगामके मातुल भागिनेय्ये द्वे दमिळे गण्हि तदा-
‘‘अजानित्वा सकं सेनं-घातेन्ति सजना इति,
सुत्वान सच्चकिरियं-अकरि तत्थ भुपति;
रज्जसुखाय वायामो-नायं मम कदापि च,
सम्बुद्धसासनस्सेव-ठपनाय अयं मम;
तेन सच्चेन मे सेना-कायोपगत भण्डकं,
जालवण्णंव होतूति-तं तथेव तदा अहु;’’
एवं राजा गङ्गातीरे दमिळे घातेसि. घातित सो सब्बे आगन्त्वा विजित नगरे पविसिंसु. तदा राजा विजित नगरं गण्हितुं वीमंसनत्थाय आगच्छन्तं नण्धिमित्तं दिस्वा कण्डुलं मुञ्चेसि. कण्डुलोपि तं गण्हितुं आगञ्छि तदा नण्धिमित्तो हत्थेतहि उभो दन्ते बाळ्हं गहेत्वा पीळेत्वा उक्कुटिकं निसीदापेसि. राजा उभो विमंसेत्वा विजितनगरं आगतो. ततो दक्खिणद्वारे योधानं महासङ्गामो अहोसि पुरत्थिमद्वारे वेळुसुमनो अस्सं आरुय्ह बहू दमिळे घातेसि दमिळा अन्तो पिविसित्वा द्वारं थकेसुं. ततो राजा योधे विस्सज्जेसि, कण्डुलहत्थि नण्धिमित्तो सुरनिम्मलो च दक्खिणद्वारे कम्मं करिंसु महासोणो गोठयिम्बरो थेरपुत्ताभयो चाति इमे तयो इतरेसु तीसु द्वारेसु कम्मं करिंसु.
तञ्च नगरं परिखात्तय परिक्खित्तं, दळ्ह पाकार गोपुरं, अयो द्वारयुत्तं अहोसि कण्डुलो जाणुहि ठत्वा सिला सुधा इट्ठका भिण्दित्वा अयोद्वारं पापुणि तदा दमिळा गोपुरे ठत्वा नानावुधानि ¶ खिपिंसु पक्क अयोगुळे चेवपक्कट्ठित सिलेसञ्च हत्थिपिट्ठियं पक्खिपिंसु? तदा कण्डुलो वेदनट्टो उदकट्ठानं गन्त्वा उदके ओगाहि. तदा गोठयिम्बरो न इदं सुरापानं भवति. अयोद्वार विघाटनं नाम, गच्छ द्वारं विघाटेहीति आह. तं सुत्वा जाताभिमातो कुञ्चनादं कत्वा उदन उग्गम्म थले अट्ठासि अथ हत्थिवेज्जो सिलेसं धोवित्वा ओसधं अकासि. ततो राजा हत्थिं आरुय्ह पाणिना कुम्भे परामसित्वा सकल लङ्कातले रज्जं तव दम्मीति तोसेत्वा वरभोजनं भोजेत्वा वणं साटकेन वेठेत्वा सुवम्मीतं कत्वा वम्मपिट्ठियं महिसचम्मं सत्तगुणं कत्वा बण्धित्वा तस्सुपरि तेलचम्मं बण्धित्वा तं विस्सज्जेसि सो असनि वियगज्जन्तो गन्त्वा दाठाहि पदरं विज्झित्वा पादेन उम्मारं हनि. द्वारं बाहाहि सद्धिं अयोद्वारं महासद्देन भूमियं पति. गोपुरे दब्बसम्भारं पन हत्थिपिट्ठियं पतन्तं दिस्वा नण्धिमित्तो बाहाहि पहरित्वा पवट्टेसि तदा कण्डुलो दाठापीळनवेरं छड्ढेसि.
ततो कण्डुलो अत्तनो पिट्ठिं आरूहनत्थाय नण्धिमित्तं ओलोकेसि. सो तया कतमग्गेन न पविसिस्सामीति अट्ठारस हत्थुब्बेधं पाकारं बाहुना पहरित्वा अट्ठुसहप्पमाणं पाकारप्पदेसं पातेत्वा सुरनिम्मलं ओलोकेसि सोपि तेन कतमग्गं अनिच्छन्तो पाकारं लड्डीत्वा नगरब्भन्तरे पति गोठयिम्बरोपि - सोणोपि - थेरपुत्ताभयोपि एकेक द्वारं भिण्दित्वा पविसिंसु-ततो.
‘‘हत्थि गहेत्वा रथचक्कं-मित्तो सकट पञ्जरं,
नाळिकेरतरुं गोठो-निम्मलो खग्गमुत्तमं;
तालरुक्खं महासोणो-थेरपुत्तो महागदं,
विसुं विसुं वीथिगता-दमिळे नत्थ चुण्णयुं’’;
एवं विजितनगरं चतूहि मासेहि भिण्दित्वा दमिळे मारेत्वा ततो गरिलोकं नाम गन्त्वा गिरिय दमिळं अग्गहेसि. ततो महेल नगरं गन्त्वा चतूहि मासेहि महेल राजानं गण्हिं ततो राजा अनुरुधपुरं गच्छन्तो परितोकासपब्बते नाम खण्धावारं निवासेत्वा तत्थ तळाकं कारेत्वा जेट्ठमूलमासम्हि उदककीळं कीळि. एळारोपि दुट्ठगामणिस्स आगतभावं सुत्वा अमच्चेहि सद्धिं मन्तेत्वा स्वे युद्धं करिस्सामाति निच्छयं अकासि पुनदिवसे सन्नद्धो महापब्बत हत्थिं आरुय्ह महा बलकाय परिवुतो निक्खमि. गामणीपि मातरा सद्धिं मन्तेत्वा द्वत्तिंस बल कोट्ठके कारेत्वा छत्तधरे राजरूपके तत्थ तत्थ ठपेसि. अब्भन्तर कोट्ठके सयं अट्ठासि.
ततो ¶ सङ्गामे वत्तमाने एळार रञ्ञो दीघजत्तु नाम महा योधो खग्गफलकं गहेत्वा भूमितो अट्ठारस हत्थं नभमुग्गन्त्वा राजरूपं छिण्दित्वा पठमं बल कोट्ठकं भिण्दि एवं सेसेपि बलकोट्ठके भिण्दित्वा महागमणिना ठतं बलकोट्ठकं आगमि. तदा सुरनिम्मलो रञ्ञो परिगच्छन्तं दिस्वा अत्तनो नामं सावेत्वा तं अक्कोसि तं सुत्वा दीघजन्तु पठमं इमं मारेमीति कुज्झित्वा आकसमब्भुग्गन्त्वा अत्तनोपरि ओतरन्तं दिस्वा सरनिम्मलो अत्तनो फलकं उपनामेसि. इतरोपि फलकेन सद्धिं तं भिण्दिस्स मीति चिन्तेत्वा फलकं पहरि. इतरो फलकं मुञ्चि, दीघजन्तु फलकं छिण्दन्तो भूमियं पति. सुरनिम्मलो तं सत्तिया पहरि, फुस्सदेवो तं खणे सङ्खं धमि, असनिसद्दो विय अहोसि उम्मादप्पत्ता विय मनुस्सा अहेसुं. ततो दमिळ सेना भिज्जित्थ, एळारो पलायित्थ तदापि बहु दमिळे घातेसुं.
‘‘तत्थ वापिजलं आसि-हतानं लोहिताविलं,
तस्मा कुलत्थवापीति-नामतो विस्सुता अहू;
चरापेत्वा तहिं भेरिं-दुट्ठगामिणि भूपति,
न हनिस्सतु एळारं-मं मुञ्चिय परो इति;
सन्नद्धो सयमारुय्ह-सन्नद्धं कण्डुलं करिं,
एळारं अनुबण्धन्तो-दक्खिणद्वार मागमि;
पुरे दक्खिणभागम्हि-उभो युज्झिंसु भूमिपा,
तोमरं खिपि एळारो-गामणि तं अवञ्चयि;
विज्झापेसि च दन्तेहि-तं हत्थिं सकहत्थिना,
तोमरं खिपि एळारो-सहत्थि तत्थ सो पति;
ततो विजित सङ्गामो-सयोग्गबलवाहनो,
लङ्का एकातपत्तं सो-कत्वान पाविसि पुरं;’’
अथ राजा नगरे भेरिं चरापेत्वा समन्ता योजनप्पमाणे मनुस्से सन्निपातेत्वा एळार रञ्ञो सरीरं महन्तं सक्कारं कारेत्वा कूटागारेन नेत्वा झापेत्वा तत्थ तेचियं कारेत्वा परिहारमदासि. अज्जपि राजानो तं पदेसम्पत्वा भेरिं न वादापेन्ति. एवं दुट्ठगामणि अभय महाराजा द्वत्तिंस दमिळ राजानो मारेत्वा लङ्कादीपं एकच्छत्तमकासि.
यदा दुट्ठगामणि विजितं नगरं गण्हि तदा दीघजन्तु योधो एळारं उपसङ्कमित्वा अत्तनो भागिनेय्यस्स भल्लुकस्स योध भावं आचिक्खित्वा इधागमनत्थाय तस्स सन्तिकं पेसेसि. भल्लुकोपि एळारस्स दड्ढदिवसतो सत्तमे दिवसे सट्ठिया पुरिस ¶ सहस्सेहि सद्धिं ओतिण्णो रञ्ञो मतभावं सुत्वापि लज्जाय युज्झिस्सामीति महातित्थतो निक्खमित्वा कोलम्बहालके नाम गामे खण्धावारं निवेसेसि. राजापि तस्सा’गमनं सुत्वा सन्नद्धो कण्डुलं आरुय्ह योधपरिवुतो महता बलकायेन अभिनिक्खमि. फुस्सदेवोपि पञ्चावुध सन्नद्धो रञ्ञो पच्छिमासने निसीदि. भल्लुकोपि पञ्चावुध सन्नद्धो हत्थिं आरुय्ह राजाभिमुखो अगञ्छि. तदा कण्डुलो तस्स वेगमण्दि भावत्थं सनिकं सनिकं पच्चोसककि सेनापि हत्थिना सद्धिं तथेव पच्चोसककि.
राजा फुस्सदेवं आह अयं हत्थि पुब्बे अट्ठवीसतिया युद्धेसु अपच्चोसककित्वा इदानि कस्मा पन पच्चोसक्कतीति. सो आहादेव. अम्हाकमेव जयो अयं गजो जयभूमिं अवेक्खन्तो पच्चोसक्कति जयभूमिं पत्वा ठस्सतीति? नागोपि पच्चोसककित्व पुर देवस्स पस्से महाविहार सीमन्ते अट्ठासि.
ततो भल्लुको राजाभिमुखा आगन्त्वा राजानं उप्पण्डेसि राजापि खग्गतलेन मुखं पिधाय तं अक्कोसि रञ्ञो मुखे विज्झिस्सामीति सरं खिपि. सो खग्गतल मागच्चभूमियं पति, भल्लुको मुखे विद्धेस्मिति सञ्ञाय उक्कुट्ठि, अकासि तदा रञ्ञो पच्छिमासने निसिन्नो फुस्सदेवो रञ्ञो कुण्डलं घटेन्तो तस्स मुखे कण्डं पातेसि रञ्ञो पादे कत्वा पतमानस्स जाणुम्हि अपरेन कण्डेन विज्झित्वा रञ्ञो सीसं कत्वा पातेसि. राजा लद्धजयो नगरं आगन्त्वा सरं आहरापेत्वा पुङ्खेन उजुकं ठपापेत्वा तं पमाणं कहापणरासिं कत्वा फुस्सदेवस्स अदासि.
एवं लङ्कारज्जं एकच्छत्तं कत्वा राजा योधानं यथानुरूपं ठानन्तरं अदासि. थेरपुत्ताभयो पन दीयमानं ट्ठानन्तरं न गण्हि कस्मा न गण्हसिति पुच्छिनो युद्धं अत्थि महाराजाति आहं. इदानि एकरज्जे कते किं नाम युद्धन्ति पुच्छिते किलेस चोरेहि युज्झिस्स मीति आह. राजा पुनप्पुनं निवारेसि सोपि पुनप्पुन याचित्वा राजानुञ्ञाय पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा पञ्च खीणासवसत परिवारो अहोसि.
ततो राजा अत्तनो पासादतले सिरीसयनगतो महतिं सम्पत्तिं ओलोकेत्वा अक्खोभिणि सेनाघातं अनुस्सरि. अनुस्सरन्तस्स रञ्ञो महन्तं देमनस्सं उप्पज्जि सग्ग मग्गन्तरायो मे भवेय्याति.
तदा पियङ्गुदीपे अरहन्तो रञ्ञो परिचितक्कं ञत्वा तं अस्सासेतुं अट्ठ अरहन्ते पेस्से. ते आगन्त्वा आगतभावा निवेदेत्वा ¶ पासादतलं अभिरुहिंसु राजा थेरे वन्दित्वा आसने निसीदापेत्वा आगत कारणं पुच्छि. थेरापि आगत कारणं वत्वा रञ्ञो तेन कम्मुना सग्ग-मोक्खन्तरायभावं बोधेत्व पक्कमिंसु राजा तेसं वचनं सुत्वा अस्सासं पटिलभित्वा वन्दित्वा (ते विस्सज्जेत्वा) सिरिसयनगतो पुन चिन्तेसि.
मातिपितरो खो पन मा चो कदाचिपि विना सङ्घेन आहारं भुञ्जथाति अम्हेहि सपथं कारेसुं भिक्खुसङ्घस्स अदत्वा भुत्तं अत्थि नु खो नत्थिति चिन्तयन्तो सतिसम्मोसेन सङ्घस्स अदत्वा पातरासकाले परिभुत्तं एकंयेव मरिचवट्टिं अद्दस. दिस्वा च अयुत्तं मया कतं दण्डकम्मं मे कातब्बन्ती चिन्तेसि अथ राजा छत्तमङ्गल सत्ताहे वीतिवत्ते महता राजानुभावेन महन्तेन कीळाविधानेन उदककीळं कीळितुं अभिसित्तानं राजुनं चारित्तानु पालनत्थञ्च तिस्सवापिं अगमासि. रञ्ञो सब्बं परिच्छदं उपाहनछत्तानि च मरिचवट्टि विहारट्ठानम्हि ठपयिंसु.
तत्रापि थूपट्ठाने राजपुरिसा रञ्ञो सधातुकं कुन्तं उजुकं ठपेसुं. राजा दिवसभागं ओरोध परिवुतो कीळित्वा सायण्हे जाते नगरं गमिस्साम कुन्तं वड्ढेथाति आह. राजपुरिसा कुन्तं गण्हन्ता चालेतुं नासक्खिंसु राजसेन, तं अच्छरियं दिस्वा समागन्त्वा गण्धमालादीहि पूजेसि राजापि महन्तं अच्छरियं दिस्वा हट्ठमानसो समन्ता आरक्खं संविदहित्वा नगरं पाविसि.
ततो राजा कुन्तं परिक्खिपापेत्वा चेतियं तं परिक्खिपापेत्वा विहारञ्च कारेसि. विहारो तीहि संवच्छरेहि निट्ठासिं राजा विहारमहत्थाय सङ्घं सन्निपातेसि भिक्खूनं सतसहस्सानि भिक्खुनीनं नवुति सहस्सानि सन्निपतिंसु तस्मिं समागमे राजा सङ्घं वन्दित्वा एवमाह भन्ते विस्सरित्वा विना सङ्घेन मरिचवट्टिकं परिभुञ्जिं तदत्थं दण्डकम्मं मे होतूति-सचेतियं मरिचवट्टियं विहारं कारेसिं पतिगण्हातु भन्ते सङ्घो सचेतियं विहारन्ति दक्खिणोदकं पातेत्वा भिक्खुसङ्घस्स विहारं अदासि.
विहारस्स समन्ततो भिक्खुसङ्घस्स निसीदनत्थाय महन्तं मण्डपं कारेसि मण्डप पादा अभयवापिया जले पतिट्ठिता अहेसुं. सेसोकासे कथाचनत्थि. तत्थ भिक्खुसङ्घं निसीदापेत्वा सत्ताहं महादानं दत्वा सब्बपरिक्खारं अदासि. तत्थ सङ्घत्थेरेन लद्ध परिक्खारो सतसहस्सग्घनको अहोसि.
एवं- ¶
‘‘युद्धे दाने च सूरेन-सूरिना रतनत्तमे,
पसन्नामलचित्तेन-सासनुज्जोतनत्थिना;
रञ्ञा कतञ्ञुना तेन-थूपकारापनादितो,
विहारमहनन्तानि - पूजेतुं रतनत्तयं;
परिच्चत्तधनानेत्थ-अनग्घानि विमुञ्चिय,
सेसानि होन्ति एकाय-ऊना विसतिकोटियो;’’
एवं सपञ्ञो भिदूरे असारे,
देहे धने सङ्गमतिक्कमित्वा
कत्वान पुञ्ञं सुखसादनत्थं,
सारं गहेतुं सततं यतेय्याति;