📜

५. धातुनिधानाधिकारो

ततो विमंसेत्वा भुमिभागं गहेतुं वट्टती’ति भूमि भागं वीमंसेन्तो मङ्गलसम्मते अट्ठ गोणे आहरापेत्वा गन्धोदकेन नहापेत्वा सिङ्गेसु सुवण्णकञ्चुकं पतिमुञ्चापेत्वा गन्धपञ्चङ्गुलिकं दापेत्वा गीवाय मालादामं बन्धापेत्वा अयोदामेन बन्धापेत्वा एवं चिन्तेसि? यदि पन भगवतो नलाटधातु यस्मिं ठाने पतिट्ठहित्वा लोकत्थचरियं करोन्ती पञ्चवस्ससहस्सानि सासनं पतिट्ठहिस्सति तस्मिं ठाने गोणा सयमेव अयोदामतो मुञ्चित्वा थुपट्ठानं समन्ततो विचरित्वा चतुसु दिसासु सयन्तुति अधिट्ठहित्वा पुरिसे आणापेसि. ते तथेव अकंसु. ततो विभाताय रत्तिया राजागोणे गाहापनत्थाय आयुत्तके आणापेसि. ते मनुस्सा गन्त्वा गोणे अपस्सित्वा न पस्साम देवा’ति रञ्ञो आरोचेसुं. गच्छ भणे, गोणानं गतट्ठानं ओलोकेथा’ति आह. ते गवेसमाना बन्धनट्ठाने अदिस्वा पदानुपदं गन्त्वा थूपकरणट्ठानं समन्ता विचरित्वा चतुसु दिसासु सयितगोणे दिस्वा सयितट्ठानतो नङ्गुट्ठादीनि मद्दन्तापि उट्ठापेतुं असक्कोन्ता गन्त्वा रञ्ञो आरोचेसुं; देव, गोणा न उट्ठहन्ति, एकं ठानं समन्ता विचरित्वा चतुसु दिसासु सयिता’ति. तं सुत्वा राजा सेनङ्गपरिवुतो सयमेव गन्त्वा’पि गोणे उट्ठापेतुं असक्कोन्तो राजा एवं अधिट्ठासि; यदि इमस्मिं ठाने धातु पतिट्ठापेतब्बा भवेय्य गोणा उट्ठहित्वा गच्छन्तु’ति. गोणा चित्तक्खणेयेव उट्ठहित्वा पलायिंसु. राजा तं अच्छरियं दिस्वा पसन्नमनो हुत्वा पुनेकदिवसं वुत्तनियामेनेव अस्से अलङ्कारापेत्वा अयोदामेन बन्धापेत्वा ठपेसि. अस्सापि ते गोणा विय गन्त्वा निपज्जिंसु. राजा गन्त्वा तथेव अधिट्ठहित्वा अस्से उट्ठापेसि. पुनेकदिवसं हत्थीं अलङ्कारापेत्वा तथेव अधिट्ठासि. सोपि बन्धदामे छिन्दित्वा पच्छिमयामसमनन्तरे गन्त्वा चेतियकरणट्ठाने निपज्जि. पभाताय रत्तिया राजा हत्थीगोपके पक्कोसापेत्वा हत्थिं आनेथा’ति आह. हत्थिगोपका हत्थिं बन्धनट्ठाने अदिस्वा, हत्थिं बन्धनट्ठाने न पस्साम देवा’ति आहंसु. तेनहि भणे, सीघं उपधारेथा’ति वुत्ते हत्थिगोपका पदानुपदं गवेसमाना चेतियट्ठाने निपन्नं हत्थिं दिस्वा आगन्त्वा रञ्ञो आरोचेसुं. तं सुत्वा राजा हेट्ठा वुत्तप्पकारेन पटिपज्जित्वा हत्थिं पुरे कत्वा आगच्छि.

एवं तीहि विमंसनाहि वीमंसेत्वा भुमिगहितभावं थेरस्स सन्तिकं गन्त्वा वन्दित्वा उपट्ठहमानो आरोचेसि. तस्मिं काले सेरुनगरे सिवराजा बहू पण्णाकारे गाहापेत्वा राजानं पस्सिस्सामि’ति आगन्त्वा वन्दित्वा एकमन्तं अट्ठासि. राजा तेन सद्धिं सम्मोदनीयं कथं कत्वा निसिन्नकाले लोणनगरे महानागराजा’पि बहुपण्णाकारं गाहापेत्वा राजानं पस्सिस्सामि’ति आगन्त्वा वन्दित्वा एकमन्तं निसीदि. तेन सद्धिं सम्मोदनीयं कथं अकासि; इमस्मिं ठाने दसबलधातुं पतिट्ठापेस्सामि, तुम्हे मम सहाया होथा’ति ते गहेत्वा गन्त्वा धातुं वन्दथा’ति वन्दापेसि. तस्मिं खणे धातुतो छब्बण्णरंसियो उग्गच्छिंसु. देवा साधुकारं करोन्ता आकासतो मालायो खिपिंसु. राजानो सोमनस्सप्पत्ता अम्हाकं लङ्कायं दसबलस्स नलाटधातु अम्हाकं रट्ठे पतिट्ठहिस्सति. एसा धातु महा जनस्स सत्थुकिच्चं साधेय्याति वन्दित्वा गता. राजा तेसं गतकाले गिरिअभयं पक्कोसापेत्वा तात, इट्ठकं जनस्स पीळनं अकत्वा कारापेमा’ती आह. मा चिन्तयित्थ देव, अहं इट्ठकं कारापेस्सामीति. एवञ्हि सति पपञ्चो भविस्सती’ति आह. अम्हाकं सन्तिके सुवण्णरजतानि मन्दानि कुतो लभिस्सामा’ति वुत्ते गिरिअभयो एवमाह; देव, सत्था महापुञ्ञो महन्तं पूजासक्कारसम्मानं लभिस्सति. त्वं अचिन्तेत्वा चेतियकम्मं पट्ठपेही’ति आह.

सो तस्स तं अचिन्तनीयं कथं सुत्वा सोमनस्सप्पत्तो थेरस्स सन्तिके धम्मं सुत्वा धातुं वन्दित्वा नगरं गन्त्वा भुत्तसायमासो सयने निपन्नो निद्दं ओक्कमि. विभाताय रत्तिया पबुज्झित्वा इट्ठकं चिन्तयमानस्स दोमनस्सं अहोसि. तस्मिं काले सक्को देवराजा विस्सकम्मं देवपुत्तं आमन्तेत्वा; तात, विस्सकम्म, काकवण्णतिस्समहाराजा अम्हाकं सत्थुनो नलाट धातुं निदहित्वा महन्तं चेतियं कारापेतुकामो इट्ठकं चिन्तयि. त्वं गन्त्वा फासुकट्ठाने इट्ठकं मापेहीति आह. तं सुत्वा विस्सकम्मदेवपुत्तो दुग्गतस्स ब्राह्मणस्स खेत्ते इट्ठकं मापेत्वा देवलोकमेव गतो. तस्मिं खणे खेत्तसामिको दुग्गतब्राह्मणो पातोव अत्तनो खेत्तं ओलोकनत्थाय गतो इतोवितो ओलोकेन्तो इट्ठकरासिं दिस्वा चिन्तेसि; हीयो राजा इट्ठकं कथं लभिस्सामीति कथेसि. महन्तं वत पण्णाकारं मया लद्धन्ति तुट्ठो देव्ैट्ठकानि काजेन गहेत्वा रञ्ञो दस्सनत्थाय गन्त्वा राजद्वारे ठत्वा सासनं पहिणि. तं पक्कोसापेत्वा कस्मा पातो’व आगतोसी’ति पुच्छि. देव मय्हं खेत्ते इट्ठकरासिं दिस्वा पातो’व इट्ठकानि गहेत्वा आगतोम्ही’ति. ईदिसानि इट्ठकानि चेतियस्स अनुच्छविकानीति दस्सेसि. राजा पस्सित्वा सोमनस्सप्पत्तो ब्राह्मणस्स बहुं धनं दापेसि.

तस्मिं खणे अञ्ञं सासनं आहरि. मदनपट्टनद्वारतो चतस्सो रजतनावा सुवण्णभुमितो चतस्सो सुवण्णनावा उक्कमिंसूति पट्टनमुखद्वारे विहरन्तो आरक्खक जेट्ठको धम्मपालो नाम आगन्त्वा रञ्ञो आरोचेसि. राजा तुट्ठो सुवण्णरजते आहरापेसि.

(इट्ठकं रजतञ्चेव सुवण्णञ्च महारहं;

आहरित्वान तं सब्बं कम्मं आरभि चेतिये.

सत्थु पुञ्ञानुभावेन रञ्ञो पुञ्ञबलेन च;

चिन्तितचिन्तितं सब्बं खणेनेव समिज्झति.)

ततो राजा चूळपिण्डपातियतिस्सत्थेरस्स सन्तिकं गन्त्वा? अय्य इट्ठकभुमिं गमिस्सामीति आह. थेरो सुत्वा तुट्ठो अत्तनो परिवारेहि पञ्चसतभिक्खूहि सद्धिं इट्ठक भूमिं गतो. ततो महासागलत्थेरो च महिन्दत्थेरो च अत्तनो परिवारेहि भिक्खुहि सद्धिं इट्ठकभुमिं गता. सिव नगरे राजापि इट्ठकभुमिं गतो. लोणनगरे नागराजापि इट्ठकभुमिं गतो. सोमनगरे गिरिअभयराजापि अत्तनो सेनङ्गेहि परिवारेत्वा इट्ठकभुमिं गतो. तेसं समण ब्राह्मणानं राजबळानञ्च सम्पिण्डितत्ता सो पिट्ठिपासाणो बलवाहनो नाम जातो. ते सब्बे इट्ठकभुमिं समोसरिंसु. थेरो इट्ठकरासिं ओलोकेत्वा राजानं एवमाह? महाराज, अयं इट्ठकरासि चेतिये सब्बकम्मत्थाय पहोती’ति. राजा अत्तमनो सेनङ्गपरिवुतो सयमेव पठमं इट्ठकं गण्हि. तं दिस्वा सेसराजानो च अमच्चादयो च परिसा च सब्बे भिक्खु च इट्ठकानि गण्हिंसु तस्मिं काले भारं उक्खिपित्वा गमनं पपञ्चं भविस्सती’ति राजा चिन्तेसि. थेरो तस्स चित्तं जानित्वा एवमाह? मा चिन्तयित्थ महाराज, इट्ठकानि गहेत्वा गच्छ. पच्छा देवनागादयो इट्ठकभुमितो पट्ठाय याव चेतियट्ठानं निरन्तरा ठिता आहरिस्सन्ती’ति. ते आहरित्वा चेतियट्ठाने रासिं करोन्ति. तेनेव नीयामेन याव चेतियस्स निट्ठङ्गमा ताव देवनागसुपण्णादयो निरन्तरं ठत्वा इट्ठकानि आहरित्वा चेतियकरणट्ठानेव चतुसु दिसासु रासिं अकंसु.

ततो राजा सब्बे इट्ठकवड्ढकी रासिं कारापेत्वा तेसं वड्ढकीनं अन्तरे जयसेनं नाम इट्ठकवड्ढकिं परिगण्हित्वा तस्स पन सतसहस्सग्घनकानि द्वे साटकानि कहापणसतसहस्सानि च सुवण्णकुण्डलादयो आभरणानि च दापेसि. तस्स परिवारानं वड्ढकीनं अहतवत्थादीनि सब्बुपकरणानि दापेसि. अनेकविधं महन्तं सम्मानं कारेत्वा थेरेन सद्धिं मन्तेन्तो; अय्य अज्ज विसाखपुण्णमी उपोसथदिवसो, तस्मा नलाटधातुया मङ्गलं करित्वा चेतियट्ठाने इट्ठकं पतिट्ठापेतुं वट्टती’ति आह. तं सुत्वा थेरो; भद्दकं महाराज, बुद्धस्स भगवतो जातदिवसो’ति वत्वा चेतियकम्मकरणत्थाय पञ्च जने गण्हि. तेसु एको वरदेवो नाम, एको सङ्खो नाम, एको विज्जो नाम, एको पुस्सदेवो नाम, एको महादेवो नाम. इमेसं वड्ढकीनं मङ्गलं कारापेत्वा छणवेसं गहेत्वा सब्बालङ्कारेन अलङ्कारापेत्वा राजा सयम्पि सब्बालङ्कारेन पतिमण्डितो मङ्गलविधानं कारापेत्वा भिक्खुसङ्घं गन्धमालादीहि पूजेत्वा तिक्खत्तुं पदक्खिणं कत्वा चतुसु ठानेसु पञ्चपतिट्ठितेन वन्दित्वा विजम्हेत्वा सुवण्णघट्ठानं पविसित्वा सुवण्णखचितं मणिमुत्तारतनमयं परिब्भमनदण्डं जीवमानकमातापितरेन उभतोसुमण्डितपसाधितेन अभिमङ्गलसम्मतेन अमच्चपुत्तेन गाहापेत्वा महन्तं चेतियं तत्थ करोन्तो सयम्पि परिब्भमनदण्डं गहेत्वा परिकम्मकतभुमियं परिब्भमित्वा एकमन्तं अट्ठासि. ततो महावड्ढकी सुनक्खत्तेन सुमुहुत्तेन चेतियट्ठाने इट्ठकं पतिट्ठापेसि.

तस्मिं खणे चतुनहुताधिक द्वियोजन सतसहस्सबहुला अयं महापथवी साधुकारं पवत्तेन्ती विय महानादं पवत्तेसि. देवमनुस्सा दिवसे दिवसे पहोनक-मत्तिकं निसदेन पिंसित्वा सुप्पेहि पप्फोठेत्वा देन्ति. एवं करोन्तो कतिपयेनेव दिवसेन पुप्फाधानत्तयं चिनित्वा महाभिक्खु सङ्घस्स निवेदेसि. तं सुत्वा सङ्घो चुन्दुत्तरनामके द्वे सामणेरे आणापेसि? तुम्हे हिमवन्तं गन्त्वा मेदवण्णपासाणे आहरथा’ति. ते पन सामणेरा जातिया सोळसवस्सिका छळभिञ्ञाप्पभेदेन पटिसम्भिदप्पत्ता. महाखीणासवभिक्खुसङ्घस्स सन्तिका भिक्खुसङ्घस्स वचनं सम्पटिच्छित्वा आकासं अब्भुग्गन्त्वा हिमवन्ततो अत्तनो इद्धिबलेन मेदवण्णपासाणे आहरिंसु. एतेसु एकं पासाणं धातुगब्भस्स भुमियं पत्थरित्वा चतुसु पस्सेसु चत्तारो पासाणे पतिट्ठापेत्वा अपरं धातुगब्भं पिदहितुं अदस्सनं कत्वा ठपयिंसु.

तदा राजा धातुगब्भे कम्मं निट्ठपेन्तो नव कोटिप्पमाणं सुवण्णं आहरापेत्वा सुवण्णकारानं दत्वा धातुगब्भस्स इट्ठकानि करोथा’ति आणापेसि. ते सुवण्णकारा दीघतो रतनप्पमाणं पुथुलतो विदत्थीप्पमाणं बहलतो चतुरङ्गुलप्पमाणं इट्ठकं कत्वा धातुगब्भं चिनिंसु. तं पन धातुगब्भं उच्चतो सोळसहत्थं वित्थारतोपि इतोचितो दसदसरतनं कत्वा सुवण्णिट्ठकेहेव निट्ठपेत्वा धातुगब्भस्स मज्झे सत्तरतनमयं सिनेरुं कारापेत्वा सिनेरुस्स उपरि जातिहिङ्गुलकेन पण्डुकम्बलसिलासनं सत्तरतनेन पारिच्छत्तकरुक्खं रजतमयं सेतच्छत्तं ब्रह्मुना गाहापेत्वा सत्थुनो पटिमाय उपरि धारियमानं कारेसि. सिनेरुपादमूले गन्धकललपूरित नीलुप्पलविभुसितसुवण्णमयअट्ठुत्तरसतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितरत्नपदुमविभुसितरजतमयअट्ठुत्तर- सतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरित सेतुप्पलमालाविभुसितमणिमयअट्ठुत्तरसतघटपत्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितसेतुप्पलविभुसित-मसारगल्लमय अट्ठुत्तरसतघटपन्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितचम्पकपुप्फविभुसितलोहितङ्कमयअट्ठुत्तरसत घटपत्तियो ठपापेसि. तदनन्तरं गन्धकललपूरितपञ्चुप्पलविभुसितमत्तिकामयअट्ठुत्तरसतघटपन्तियो ठपापेसि. तासं घटपन्तीनं अन्तरे गन्धकललपूरितसत्तरतनमयसरावके ठपापेसि. कञ्चनमय-सत्तरतनमय-विचित्तमालालतापुण्णघटसिरिवच्छनन्दियावट्टभद्दपीठादयो च हत्थिअस्ससीहव्यग्घोसभपन्तिआदयो च कारेसि. देवोरोहणं यमकपाटिहीरादयो धनपाल-अङ्गुलिमाल-आळवकदमनादयो, सारिपुत्त-मोग्गल्लान-महाकस्सपत्थेरादयो, असीतिमहासावकरूपादीनि च कारापेसि. सिनेरुस्स मज्झिमभागे तारागणपरिवारितं रजतमयं चन्दमण्डलञ्च कारापेसि. रंसिजालविभुसितं कनकमयं सूरियमण्डलञ्च कारापेसि.

ततो सिनेरुस्स मत्थके पारिच्छत्तकमुले पण्डुकम्बलसिलासने अम्हाकं सत्थुनो पटिमं घनकोट्टिम रत्तसुवण्णमयं कारापेत्वा मातुदेवपामोक्ख दससहस्स चक्कवाळदेवतानं सत्तप्पकरणं अभिधम्मं देसनाकारेन निसीदापेसि. तस्स वीसतिनखा अक्खितलानं सेतट्ठानानि जातिफलिकमयानि. अङ्गुलियो सुवण्णमया हत्थपादतलानि च दन्तावरणानि च अक्खीनं रत्तट्ठानानि च जातिपवाळमयानि, केसमस्सुभमुकट्ठानानि इन्दनीलमयानि, समचत्तालीस दन्ता वजिरमया अहेसुं. उण्णलोमं पन सुवण्ण भित्तियं ठपितरजतबुब्बुळविलासं रजतमयं अहोसि. भगवतो अनवलोकित मुद्धनि मत्थके सत्तरतनमयं विचित्तकिंकिणिजालं परिक्खिपापेसि. मण्डपस्स अन्तो नवसतसहस्सग्घनकं मुत्ताकलापमोलम्बकं मनोरमं चेलवितानं बन्धापेत्वा मण्डपकोटियं मुत्ताजालं तदनन्तरं सत्त रतनविचित्तं किंकिणिजालं परिक्खिपापेसि.

अम्हाकं भगवतो मातुदेवपुत्तम्पि सत्तरतनेन कारापेसि. तथा एरावणविस्सकम्मदेवपुत्तादयो च सपरिवारो सक्को देवराजा च चत्तारो महाराजानो च पञ्चसिखदेवपुत्तादयो गन्धब्बदेवपुत्ता च सहम्पति महा ब्रह्मादयो महाब्रह्मनो च कारापेसि. वेस्सन्तरजातकं करोन्तो संजयमहाराजा फुसतीदेवी आदयो च मद्दीदेवी द्वे दारके च जूजकब्राह्मणादयो च कारापेसि. विधुर-सोणदत्त महानारदकस्सप-सुतसोम-सुप्पारक-सङ्खपालजातकादीनि च, धम्मचक्कप्पवत्तन-महासमयसुत्तादि देसनाकारो च, सुद्धोदनमहाराजा महामाया महापजापती गोतमी भद्दकच्चाना राहुलमातादेवी च राहुलकुमारो च छन्नञ्च कन्थकञ्च महाभिनिक्खमनं महाबोधिमण्डलं असीतिमहासावका कोसलमहाराजा अनाथपिण्डिकमहासेट्ठि चूळअनाथपिण्डिक-विसाखा सुप्पवासा च पच्छा चूळपिण्डपातिय तिस्सत्थेरञ्च अत्तानञ्च कारापेत्वा ते सब्बे धातु गब्भे पतिट्ठापेसि.

धातुगब्भवण्णणा समत्ता.

एवं धातुगब्भे पूजाविधानं सुविभत्तं सुमनोरमं कारापेत्वा थेरेन सद्धिं कथेसि? भन्ते धातुगब्भे मया कत्तब्बं निट्ठापितं. स्वे रोहिणीनक्खत्तेन धातु निधानं करिस्सामी. अय्या पन केसधातुयो गहेत्वा आगच्छन्तुति. तिस्सत्थेरस्स भारमकासि. थेरो तं सुत्वा भद्दकं महाराज, केसधातुयो विचिनित्वा आहरापेस्सामाति वत्वा अत्तनो सद्धिविहारिकं सिवत्थेरं पक्कोसापेत्वा आवुसो भूमिन्धरनागविमाने जयसेनो नाम नागराजा वसति. तस्स सन्तिके (केसधातुयो सन्ति.) तपुस्स भल्लिकानं द्वेभातिकवाणिजानं परिचरणकाले तेसं पमादं ञत्वा नागराजा द्वे केसधातुयो गहेत्वा नागभवने ठपेसि. त्वं ता धातुयो आहरित्वा रञ्ञो देहीति आणापेसि. थेरो तं वचनं सम्पटिच्छित्वा गतो.

ततो राजा अत्तनो भगिनिया सोमदेविया च भागिनेय्यस्स गिरिअभयरञ्ञो च सासनं पेसेसि? स्वे धातुनिधानंकरिस्साम. तुम्हे सेनङ्गं गहेत्वा आगच्छथा’ति. लोणनगरे महानागरञ्ञो च सेरु नगरे सिवरञ्ञो च तथेव सासनं पेसेत्वा सयम्पि अत्तनो विजिते येन मय्हं हत्थतो अन्तमसो एककरीसमत्तम्पि लद्धं तदुपादाय सब्बेपि तुम्हे सद्धिं परिवारेन आगच्छथा’ति भेरिं चरापेसि. तं सुत्वा सोमनस्सप्पत्ता महाजना अत्तनो अत्तनो विभवानुरूपेन अलङ्कतपटियत्ता अगमिंसु. राजा पभाताय रत्तिया सब्बे सेनियो गन्धमालाधूपधजादयो गहेत्वा धातुनिधानं आगच्छन्तुति वत्वा भिक्खुसङ्घस्स महादानं दत्वा तिवीवरत्थाय महग्घवत्थादीनि दत्वा सयम्पि सब्बालङ्कारपतिमण्डितो नानग्गरसभोजनं भुञ्जित्वा उपोसथं अधिट्ठाय मणिकुण्डलमेखलानूपुर वलयादिविचित्तसब्बालङ्कारविभूसिताहि कोसेय्यादिसुखुमनानाविधविचित्तवत्थनिवत्थाहि नच्चगीतवादिततुरियभण्डगहित हत्थाहि देवच्छरापटिभागनाटकित्थीहि परिवारितो वुत्तप्पकारेहि सद्धिं चेतियट्ठानं गन्त्वा महाभिक्खुसङ्घं वन्दित्वा अट्ठासि.

ततो सोमनगरे गिरिअभयराजा’पि सब्बे नागरा अत्तनो अत्तनो विभवानुरूपेन धातुनिधानट्ठानं आगच्छन्तुति नगरे भेरिं चरापेत्वा सयं सब्बालङ्कारपतिमण्डितो सुसज्जितअमच्चगणपरिवारितो निक्खमि. सोम देवीपि सीसं नहात्वा अहतवत्थनिवत्था सब्बालङ्कारपतिमण्डिता देवच्छरा विय अत्तनो परिवारा पञ्चसतकुमारियो नीलवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा पुण्णघटे गाहापेत्वा तासं अनन्तरा पञ्चसतकुमारियो पीतवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा पूजाभण्डानि गाहापेत्वा, तासं अनन्तरा पञ्चसत कुमारियो रत्तवत्थेहि परिदहापेत्वा तथेव. अलङ्कारेत्वा विचित्रपुप्फपूरितमञ्जुसायो गाहापेत्वा तासं अनन्तरा पञ्चसतकुमारियो सेतवत्थेहि परिदहापेत्वा तथेव अलङ्कारेत्वा धूम कटच्छुके गाहापेत्वा एवं पूजाविधानं संविदहित्वा परिवारेन चेतिङ्गणं गन्त्वा महाभिक्खुसङ्घं पञ्चपतिट्ठितेन वन्दित्वा गन्धमालादीहि पूजं कत्वा अत्तनो सामिना गिरिअभयराजेन सद्धिं एकपस्से ठीता.

लोणनगरे महानागराजा’पि सब्बालङ्कारेहि पतिमण्डितो सब्बाभरणेहि सुसज्जीतअमच्चमण्डलपरिवुतो नच्चगीततुरीयानि पग्गण्हापयमानो गन्धमाला धूमकटच्छु गाहापेत्वा चेतियट्ठानं आगन्त्वा भिक्खुसङ्घं वन्दित्वा एकमन्तं अट्ठासि.

सेरुनगरे सिवराजा’पि अत्तानं सब्बालङ्कारेहि अलङ्करित्वा महन्तेन परिवारेन पूजाविधानं गाहापेत्वा चेतियट्ठानं आगन्त्वा महाभिक्खुसङ्घं वन्दित्वा एकमन्तं अट्ठासि. राजपरिसा अत्तनो विभवानुरूपेन वत्थालङ्कारेहि चन्दन मालादीहि च सोभमाना नलाटे मुत्ताकलापमोलम्बक विचित्तसुवण्णपट्टानि बन्धित्वा हत्थाभरणादि अनेकाभरणेहि दिब्बपरिसा विय सुमण्डितपसाधिता वेसानुरूपानि विविधावुधानि गहेत्वा एकपस्से ठीता. सीहव्यग्घदीपिचम्मेहि पसाधितसुवण्णालङ्कारसुवण्णधजहेमजालसञ्छन्ने रथ वरे च सब्बालङ्कारविभुसिता रथिका आरुय्ह एकपस्से ठीता. ब्राह्मणपुत्तादयो मण्डितचम्मे पारुपित्वा उपसोभयमाना एकपस्से ठीता. बहु अमच्चा अत्तनो अत्तनो वेसानुरूपेन महग्घवत्थाभरणविभूसिता सपरिवारा एकपस्से ठीता. गन्धोदक पूरित दक्खिणावत्त सङ्खं गहेत्वा उपवीतसुत्तं एकंसं करित्वा ब्राह्मणवेठनं वेठेत्वा पुरोहितब्राह्मणा महन्तेन परिवारेन पूजाविधानं गाहापेत्वा चेतियट्ठानं आगन्त्वा महाभिक्खुसङ्घं वन्दित्वा जयघोसं सावेन्ता एवमाहंसु?

खेमं सुभिक्खं भवतु निच्चं जनपदं सिवं;

सस्सानि समुप्पज्जन्तु रञ्ञो एवं जया सियुं.

अवसेसा महाजना एवमाहंसु? समुद्दपरियन्तं हि महिं सागरकुण्डलं वसुन्धरं आवसतु अमच्चपरिवारितो. एवं वत्वा? अम्हाकं अय्यो काकवण्णतिस्सो महा राजा सदेवके लोके एकपुग्गलस्स लोकनाथस्सनलाटधातुं पतिट्ठापेती’ति अत्तनो अत्तनो विभवानुरूपेन सुमण्डितपसाधिता. खुज्जवामनकादयो’पि सब्बे जना पूजाभण्डानि गहेत्वा साधुकारं ददमाना अट्ठंसु. इमस्मिं चेतियट्ठाने रासीभूता परिसा एवं वेदितब्बा? खत्तिया ब्राह्मणा वेस्सा नेगमा च समागता पुप्फादिगहिता सब्बे अलङ्कारविभूसिता.

गणना वीतिवत्ता ते अनेके च महाजना;

समुद्दो पत्थरन्तोव खत्तिया समुपागता.

अलङ्कतो महाराजा सराजपरिवारितो;

देवराजा यथा सक्को अट्ठासि चेतियङ्गणे.

साधुवादेन सत्तानं पञ्चङ्गतुरियेहि च;

हत्थस्सरथसद्देन समाकिण्णं महीतलं.

ततो चूळपिण्डपातियतिस्सत्थेरो अत्तनो सद्धिविहारीके पञ्चसत खीणासवे परिवारेत्वा चेतियट्ठानमेव आगतो. महासागलत्थेरो’पि पञ्चसत खीणासवे परिवारेत्वा चेतियट्ठानमेव आगतो. महिन्दत्थेरो’पि अत्तनो सावके सट्ठिमत्ते खिणासवे गहेत्वा चेतियट्ठानमेव आगतो. इति इमिना नियामेनेव एको द्वे तयो चत्तारो पञ्च खीणासवा आगच्छन्ता सत्त सहस्समत्ता अहेसुं. ततो चूळपिण्डपातियतिस्सत्थेरो एत्तके भिक्खू परिवारेत्वा चेतियङ्गणे निसीदी. ततो राजा आगन्त्वा पञ्चपतिट्ठितेन वन्दित्वा थेरेन सद्धिं कथेसि? केसधातु कुतो लभिस्साम अय्या’ति. तस्मिं खणे तिस्सत्थेरो अत्तनो सद्धिविहारिकं सिवत्थेरं ओलोकेसि. सो ओलोकितक्खणेयेव निसिन्नट्ठानतो उट्ठाय चीवरं पारुपित्वा महाभिक्खुसङ्घं वन्दित्वा छळभिञ्ञो महाखीणासवो चतुत्थज्झानं समापज्जित्वा ततो वुट्ठाय पथवियं निमुज्जित्वा भुमिन्धरनागविमाने पातुरहोसि.

(सुत्वास्स सिवथेरो च वसिप्पत्तो विसारदो;

पाकटो अभवि नागनगरं पुरतो खणे.)

तस्मिं खो पन समये जयसेनो नागराजा अत्तनो भागिनेय्यं द्विकोटिमत्ते नागे परिवारेत्वा महा यसं अनुभवमानं निसिन्नं इङ्गितसञ्ञं दत्वा थेरं दुरतोव आगच्छन्तं दिस्वा चिन्तेसि? इमस्मिं नागभवने समणेहि कत्तब्बकिच्चं नत्थी. निस्संसयं केसधातुं निस्साय आगतो भविस्सतीति उट्ठाय धातुघरं पविसित्वा धातुकरण्डकं गिलित्वा किञ्चि अजानन्तो विय निसीदि. तस्मिं काले थेरो तस्स सन्तिकं अगमासि. नागराजा पच्चुग्गन्त्वा पटिसन्थारं करोन्तो थेरेन सद्धिं कथेसि. कस्मा अय्यो आगतो’ति वुत्ते एवमाह? तिलोकनाथस्स अम्हाकं सम्बुद्धस्स केसधातूनं अत्थाय आगतो, तुय्हं सन्तिके ठपितकेसधातुयो पपञ्चं अकत्वा मय्हं देहि, तेयेव सन्धाय उपज्झायेन पेसितोम्ही’ति वुत्ते अम्हाकं सम्मा सम्बुद्धस्स केसधातुयो मम सन्तिके नत्थी’ति आह. थेरो धातुकरण्डकं गिलितभावं ञत्वा गण्हामि महाराजा केसधातुयो’ति वुत्ते आम पस्सन्तो गहेत्वा गच्छाहीति आह. एवं तयो वारे पटिञ्ञं गहेत्वा तथेव ठीतो?

इद्धिया मापयित्वान ततो सो सुखुमं करं,

पवेसेत्वा मुखे तस्स गण्ही धातुकरण्डकं;

नागालयाभिनिक्खमि तिट्ठ नागा’ति भासिय.

तस्मिं खणे जयसेनो नागराजा समणं वञ्चेत्वा पेसितोम्ही’ति वत्वा तस्स गतकाले धातुकरण्डकं ओलोकेत्वा धातु अपस्सित्वा समणेन नासितोम्ही’ति द्वे हत्थे उक्खिपित्वा ठपेत्वा अत्तनो सकलनागभवनं एक कोलाहलं कत्वा महन्तेन सद्देन परिदेवन्तो? अम्हाकं चक्खुनि उप्पाटेत्वा गतो विय सदेवकस्स लोकस्स पतिट्ठानभूतस्स सम्मासम्बुद्धस्स केसधातुयो अपायदुक्खतो अमुञ्चन्तानं अम्हाकं अभिभवित्वा धातुयो गहेत्वा गतसमणं अनुबन्धित्वा गण्हिस्सामा’ति द्वेकोटिमत्ते नागे गहेत्वा अत्तनो भागिनेय्येन सद्धिं तस्स पिट्ठितो पिट्ठितो अनुबन्धित्वा आकासं उग्गच्छिं (सु). तस्मिं खणे पन सिवत्थेरो अकासतो ओतरित्वा पथवियं पाविसि. पुन तेपि पथवियं पविसिंसु. एवं थेरो तेहि सद्धिं उम्मुज्ज निमुज्जं करोन्तो पाटिहारियं दस्सेत्वा सेरुनगरस्स नातिदूरे पिट्ठिपासाणे उग्गञ्जि. तत्थेव ते संवेजेत्वा चेतियङ्गणे महाभिक्खुसङ्घस्स पुरतो पाकटो अहोसि. नागा तं गहेतुं असक्कोन्ता महन्तेन सद्देन रवं पतिरवं दत्वा. इतो पट्ठाय नट्ठम्हा’ति तस्मिं पिट्ठि पासाणे सब्बे समागमं कत्वा महासद्देन परिदेविंसु? नट्ठम्भा वत भो’ति. ततो पट्ठाय सो पिट्ठिपासाणो नागानं रवं पतिरवं दत्वा परिदेवितहावेन नागगल्लं नाम अहोसि.

नागो थेरस्स पिट्ठितोयेव अनुबन्धित्वा चेतियङ्गणं गन्त्वा राजानं एवमाह? देव, एसो भिक्खु मया अदिन्नधातु गहेत्वा आगतो’ति. तं सुत्वा राजा? सच्चं किर अय्य नागस्स वचनन्ति वुत्ते नहेव महाराज, इमिना दिन्नं एव धातुं अग्गहेसिन्ति वुत्ते? नागो तव सक्खिं देहीति आह. थेरो तस्स भागिन्यें समणुप्पल नागराजानं सक्खिं अकासि. राजा तस्स भागिनेय्यस्स सब्बवचनं सुत्वा सद्दहि. तस्मिं काले दुक्खाभिभूतो नागराजा गन्त्वा बहि ठीतो. ततो पट्ठाय सो नागराजा बहि हुत्वा निसिन्नत्ता बहिनागराजा नाम अहोसि. तस्स पन भागिनेय्यं अन्तो चेतियङ्गणे निसीदापेसि. इमस्स पन चेतियस्स आरक्खं गहितनागा कथेतब्बा. सुमननागरञ्ञो परिवारा छकोटिमत्ता नागा, जयसेनस्स परिवारा कोटिसतमत्ता नागा, समणुप्पलनागरञ्ञो परिवारा द्विकोटिमत्ता नागा अहेसुं. सब्बे धातुया आरक्खं गण्हिंसु. राजा थेरस्स हत्थतो केसधातुं गहेत्वा रतनचङेगाटके ठपेत्वा महिन्दस्स नाम अमच्चस्स अदासि. तस्मिं समागमे तिपिटकमहाफुस्सदेवत्थेरस्स सद्धिविहारिका पटिसम्भिदप्पत्ता चत्तारो सामणेरा अहेसुं. तेसु एको मलय राजपुत्तो सुमनसामणेरो नाम, एको सेरुनगरे सिवराजभागिनेय्यस्स पुत्तो उत्तर सामणेरो नाम. एको महागामे मालाकारपुत्तो चुन्द सामणेरो नाम एको महागामे एकस्स कुटुम्बिकस्स पुत्तो महाकस्सपसामणेरो नाम, इमे चत्तारो सामणेरा अज्ज काकवण्णतिस्समहाराजा महाचेतिये धातु निधानं करिस्सति, मयं हिमवन्तं गन्त्वा सुकुसुमानि आहरिस्सामाति थेरं वन्दित्वा आकासतो हिमवन्तं गन्त्वा चम्पकनागसललादयो पूजनीयमालं गहेत्वा तावतिंसदेव लोकं गता.

तस्मिं काले सक्को देवराजा सब्बाभरणपतिमण्डितो द्विसु देवलोकेसु देवतायो गहेत्वा एरावणहत्थीक्खन्धमारुय्ह अड्ढतेय्यकोटिदेवच्छरापरिवारितो सुदस्सनमहा वीथियं विचरन्तो सवङ्गोटके ते चत्तारो सामणेरे दुरतोव आगच्छन्ते दिस्वा हत्थीक्खन्धतो ओरुय्ह पञ्च पतिट्ठितेन वन्दित्वा तेसं हत्थे मालाचङ्गोटके दिस्वा? किं अय्या तुम्हाकं हत्थे’ति पुच्छि. तं सुत्वा सामणेरा महाराज, किं त्वं न जानासि. लङ्कायं काकवण्णतिस्स महाराजा दसबलस्स नलाटधातुं गहेत्वा महावालुकगङगाय दक्खिणपस्से सेरु नाम दहस्स अन्ते वराह नाम सोण्डिमत्थके चेतियं कारापेतुं तुम्हाकं नियोगेन विस्सकम्मदेवपुत्तेन निम्मित्ैट्ठकानि गहेत्वा चेतियं कारापेत्वा अज्ज धातुनिधानं करोति. तत्थ पूजनत्थाय हिमवन्ततो आनीतपुप्फमिदन्ति वत्वा इतोपि कुसुमं गहेतुं आगतम्हा’ति वदिंसु. सक्को तेसं वचनं सुत्वा?

अय्य तुम्हाकं हत्थे पुप्फानि चूळामणिचेतिये पुजेत्वा अम्हाकं उय्यानतो पुप्फानि गहेत्वा गच्छथाति वत्वा तेहि सद्धिं गन्त्वा तेसं पुप्फेहि चूळामणिचेतियं पूजेसि. ततो पपञ्चं न भवितब्बन्ति सक्कस्स निवेदेसुं. तं सुत्वा सक्को सामणेरानं पञ्चमहाउय्यानतो पारिच्छत्त-कोविळारादीनि पुप्फानि च चन्दनचुण्णञ्च गहेत्वा दापेसि. सामणेरा पुप्फानि गहेत्वा देवलोकतो ओतरित्वा हिमवन्तं पविसित्वा सुवण्णमणिपब्बते सन्तच्छायाय नसीदित्वा दिवाविहारं कत्वा नक्खत्तवेलाय सम्पत्ताय मणी गवेसमाना चत्तारो मणयो अद्दसंसु. तेसं एको इन्दनीलमणी, एको पहस्सरजोतिरङ्ग मणी, एको वेलुरियमणि, एको मसारगल्लमणि, चत्तारो मणयो च दिब्बपुप्फानि च गहेत्वा थेरानं दस्सेसुं. थेरो? महाराज, इमे सामणेरा पारिच्छत्तककोविळारादीनि पुप्फानि च चन्दनचुण्णञ्च चत्तारो मणयो च गहेत्वा आगता’ति रञ्ञो आरोचेसुं.

राजा तं सुत्वा सोमनस्सजातो सामणेरे पञ्च पतिट्ठीतेन वन्दित्वा तेसमाहतमणयो गहेत्वा महानन्द नाम अमच्चस्स दत्वा थेरेही सद्धिं महन्तेन परिवारेन चेतियङ्गणं गन्त्वा मणिकरण्डकेन धातुं गहेत्वा अत्तनो सीसे धातुं ठपेत्वा उपरि सेतच्छत्तं कारापेत्वा चेतियं तिक्खत्तुं पदक्खिणं कत्वा पाचीनद्वारे ठीतो? अयं दसबलस्स नलाटधातु अम्हेहि कारापिताय बुद्धपटिमाय नलाटे उण्णलोमाकारं हुत्वा पतिट्ठहतूति अधिट्ठासि. तस्स चिन्तितक्खणेयेव धातु करण्डतो नभमुग्गन्त्वा आकासे सत्ततालप्पमाणे ठत्वा छब्बण्ण रंसियो विस्सज्जेसि. ता रंसियो कुटेन आसिञ्चमानविलीन सुवण्णं विय अन्तलिक्खतो निक्खन्तसुवण्णरसधारा विय सकललङ्कादीपं रंसिजालेहि एकोभासं कत्वा गण्हिंसु. तस्मिं काले यमकपाटिहारियसदिसं पाटिहारियं अहोसि. महाकारुणिकस्स भगवतो अदिट्ठपुब्बं पाटिहारियं दिस्वा महाजना तथागतस्स रूपकायं पच्चक्खभुता विय अहेसुं.

अदिट्ठपुब्बं सत्थुस्स पाटिहीरं महाजना;

दिस्वा पीतिपरा जाता पसादमज्झगुं जिने.

पूजेसुं गन्धमालञ्च अलङ्कारं सकं सकं;

सब्बे वन्दिंसु सिरसा-चेतियं ईदिसं वरं.

तस्मिं समागमे एको पण्डितपुरिसो जिनं थोमेन्तो एवमाह?

निब्बुतस्सापि बुद्धस्स यसो भवति ईदिसो;

ठीतस्स लोकनाथस्स कीदिसा आसि सम्पदा.

अनुभावमिदं सब्बं पुञ्ञेनेव महेसिनो;

करेय्य ञत्वा पुञ्ञं तं पत्थेन्तो बोधिमुत्तमं.

तस्मिं काले नानारतनविचित्तं अनेकालङ्कारपतिमण्डितं महारहं समुस्सितधजपताकं नानाविधकुसुमसमाकिण्णं अनेकपूजाविधानं गहेत्वा मनुस्सा छणवेसं गण्हिंसु. अनेकविधतुरियसङ्घुट्टं अहोसि. तस्मिं खणे देवतायो पुप्फवस्सं वस्सापेन्ति. महानुभावसम्पन्ना नागा पूजं करोन्ति. एवं सब्बे देवा नागा मनुस्सा साधुकारं देन्ति, अप्फोटेन्ति, वेलुक्खेपं करोन्ति, हत्थीनो कुञ्चनादं नदन्ति. अस्सा तुट्ठिरवं रवन्ति, बहलघन महापथवी याव उदकपरियन्तं कम्पि. दिसासु विज्जुल्लता निच्छरिंसु. सकललङ्कादीपे सुमनकूटादयो महानगा कुसुमगणसमाकिण्णा अहेसुं. सब्बे जलासया पञ्चविध पदुमसञ्छन्ता, देवतानमन्तरे मनुस्सा, मनुस्सानं अन्तरे यक्खनागसुपण्णादयो च अहेसुं. भिक्खुभिक्खुनीउपासक उपासिका अपरिमाणा अहेसुं. महन्तेन साधुकारेन महा निग्घोसेन सकललङ्कादीपे तिब्बवाताभिहतसमुद्दो विय एकनिन्नादं एकनिग्घोसं अहोसि. इमिना पूजाविधानेन पसादकभूतमहाजनकायमज्झे धातु पाटिहारियं दस्सेत्वा आकासतो ओतरित्वा बुद्धपटिमाय नलाटे पुण्णचन्दसस्सिरीकं अभिभवन्तमिव विरोचमाना पतिट्ठासि.

राजा महानन्दनामकस्स अमच्चस्स हत्थतो केसधातुं गहेत्वा विहारदेविया दत्वा त्वं इमा केसधातुयो दसबलस्स अनवलोकित मत्थके पतिट्ठापेही’ति आह. सा केसधातुयो गहेत्वा तत्थेव पतिट्ठहन्तु’ति अधिट्ठानं अकासि. तस्मिं खणे केसधातुयो करण्डतो नभं उग्गन्त्वा मयूरगीवसंकासनीलरंसियो विस्सज्जेन्ती आकासतो ओतरित्वा बुद्धपटिमाय उत्तमङ्गे सिरस्मिं पतिट्ठहिंसु.

ततो राजा थेरेन सद्धिं धातुगब्भं पविसित्वा दिब्बचन्दनचुण्णसमाकिण्णं पारिच्छत्तककोविळारादि सुगन्धपुप्फसन्थरं वियूहित्वा पभासमुदयसमाकिण्णे चत्तारो मणि पासाणे ठपेसि. तेसं आलोकाभिभूतो धातुगब्भो अतिविय विरोचित्थ. सब्बनाटकित्थीयो अत्तनो अत्तनो आभरणानि ओमुञ्चित्वा धातुगब्भेयेव पूजेसुं. ततो राजा धातुनिधानं कत्वा बुद्धरूपस्स पादतले सीसं ठपेत्वा निपन्नो एवं परिदेवि; मय्हं पितुपितामहपरम्परागताधातु अज्ज आदिं कत्वा इतो पट्ठाय वियोगा जाता अहं दानि तुम्हाकं अतिचिरं (ठीता) रमणीया रोहणजनपदा आहरित्वा इमस्मिं ठाने पतिट्ठापेसिन्ति वत्वा सिनेरु मुद्धनि समुज्जलमहापदीपो विय तुम्हे इधेव ठीता. इदानि न गमिस्साम मयं खमथ भगवा’ति परिदेवमानो धातु गब्भेयेव पतित्वा आह?

अहो वियोगं दुक्खं मे एता बाधेन्ति धातुयो;

वत्वा सो परिदेवन्तो धातुगब्भे सयी तदा.

मरिस्सामि नो गमिस्सं अय्यं हित्वा इधेव’हं;

दुल्लभं दस्सनं तस्स संसारे चरतो ममा’ति.

वत्वा परिदेवन्तो निपज्जि. तस्स पन भिक्खुसङ्घस्स अन्तरे सहदेवो नाम थेरो राजानं धातुगब्भे रोदमानं निपन्नं दिस्वा किमज्झासयो एतस्सा’ति चेतोपरियञाणेन समन्ताहरित्वा इध निपन्नो मरिस्सामी’ति निपन्नभावं जानित्वा इद्धिया संसरं पियरूपं मापेत्वा धातुगब्भतो तं बहि अकासि.

(इद्धिया सो वसिपत्तो छळभिञ्ञो विसारदो;

तं खणञ्ञेव सप्पञ्ञो राजानं तं बहिं अका.)

ततो पठमानीतजोतिरङ्ग पासाणं धातुगब्भस्स उपरि वितानं विय ठपेत्वा अरहन्ता? धातुगब्भो समन्ततो चतुरस्समञ्चं विय एकघनो होतु. धातु गब्भे गन्धा मा सुस्सन्तु, पुप्फानि मा मिलायन्तु, रतनानि मा विवण्णा होन्तु, पूजनीयभण्डानि मा नस्सन्तु, पच्चत्थिकपच्चामित्तानं ओकासो वा विवरो वा मा होतु’ति अधिट्ठहिंसु. ततो राजा धातुयो महन्तं पूजं कत्वा मङ्गलचेतिये चतुरस्सकोट्ठकं अतिमनोरमं छत्तकम्मञ्च केलासकूटं विय सुधाकम्मञ्च वालुकपादतो पट्ठाय सब्बञ्च कत्तब्बं कम्मं निट्ठापेसि. सो पन सेत निम्मलचन्दरंसि विय उदकबुब्बुळकेलासकूटपटिभागो छत्तधरो अचलप्पतिट्ठितो सुजनप्पसादको अञ्ञतित्थीय मद्दनकरो मङ्गलथूपो विरोचित्थ.

विलासमानो अट्ठासि तोसयन्तो महाजने;

मङ्गलकेलासथूपो अचलो सुप्पतिट्ठितो.

सुजनप्पसादनकरो तित्थियदिट्ठिमद्दनो;

भवि सद्धाकरो सेट्ठो सब्बजनपसादको.

चेतियो पवरो लोके महाजननिसेवितो;

धजपुप्फसमाकिण्णो सदा पूजारहो भवि.

बहू जना समागम्म नाना देसा समागता;

पूजेसुं तं महाथूपं सब्बदापि अतन्दिता.

ईदिसो पतिरूपवासो सो देसो दुल्लभो भवे;

अप्पमत्ता सदा सन्ता विनाथ कुसलं बहुन्ति.

राजा कप्पासिकसुखुमवत्थेन महारहं चेतियं वेठेत्वा, सिरिवड्ढनं नाम महाबोधिं पतिट्ठपेत्वा तत्थ बोधिघरञ्च कारापेत्वा तिभूमकं उपोसथागारं कारापेत्वा रत्तिट्ठान दिवाट्ठानादीनि कत्वा सब्बं विहारे कत्तब्बं कारेसि. एत्तकं कारापेत्वा विहारं दक्खिणोदकं दस्सामी’ति चिन्तेत्वा असीतिसहस्समत्तानं भिक्खूनं सत्तदिवसानि नानाविध सूपव्यञ्जनेहि महादानं दत्वा सत्तमे दिवसे महाभिक्खु सङ्घस्स तिचीवरत्थाय वत्थानि दापेत्वा पातोव पातरासभत्तं भुञ्जित्वा थेरस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठीतो एवमाह? अय्या, चातुद्दसिके महाभिक्खुसङ्घस्स दक्खिणं दातुमिच्छामी’ति. सो पनायस्मा एवमाह; उपकट्ठ पुण्णमायं उपोसथदिवसे अस्सयुजनक्खत्तेन दक्खिणं धातुं भद्दकन्ति. सो थेरस्स वचनं सुत्वा पञ्चपतिट्ठितेन थेरं वन्दित्वा सोमनगरे अत्तनो भगिनिं देविं कथेसि? भगिनि, दसबलस्स नलाटधातुं निदहित्वा मङ्गलमहाचेतियानुरूपं पासादं अलङ्कतद्वारट्टालकतोरणं सेत वत्थ अनेकधजसमाकिण्णं विहारञ्च कारापेत्वा दक्खिणं दस्सामी’ति अय्यस्स कथेसिं. सो पनायस्मा; उपकट्ठ पुण्णमाय उपोसथदिवसे दातुं युत्तन्ति आहा’ति. देव, किं कथेसि, अय्यस्स कथीतनियामेनेव उपकट्ठ पुण्णमाय उपोसथदिवसे दक्खिणं देही’ति आह. सो तस्सा कथं सुत्वा सोमनस्सपत्तो साधु भद्दे’ति सम्पटिच्छित्वा सोमनगरे विहरन्तो, उपकट्ठ पुण्णमाय उपोसथे सम्पत्तेयेव अज्जुपोसथो’ति ञत्वा गिरिअभयं पक्कोसापेत्वा, तात स्वे दक्खिणं दातब्बं त्वं सेनङ्गं अलङ्करित्वा स्वे अम्हेहि सद्धिं एही’ति वत्वा सेरुनगरे सिवरञ्ञो लोणनगरे महानागरञ्ञो पण्णं पहिणी. स्वे तुम्हाकं हत्थिअस्सरथपत्तादीनि सुवण्णालङ्कारेहि अलङ्करित्वा स्वे अम्हेहि सद्धिं छण वेसं गाहापेत्वा अय्यस्स तिस्सत्थेरस्स दक्खिणं दीयमानं समोसरन्तुति. ते पन राजानो सासनं सुत्वा अत्तनो अत्तनो विभवानुरूपेन हत्थिअस्सरथपत्तादीनि अलङ्करित्वा गन्धपञ्चङ्गुलिकं दत्वा सुवण्णमालादीनि पिलन्धापेत्वा महा गोणेपि तथेव अलङ्करित्वा सिङ्गेसु सुवण्णकञ्चुकं (पटि) मुञ्चापेत्वा अमच्चगहपति-ब्राह्मणपुत्त-अजगोपक-खुज्जवामनक-सेनापतिआदयो च विचित्तवत्थानि निवासेत्वा नानाविधविलेपनानि विलिम्पेत्वा आगन्त्वा रञ्ञो दस्सयिंसु. राजापि चतुरङ्गिनिया सेनाय परिवुतो अलङ्कतहत्थिक्खन्धं आरुहि. सेसराजानो च अत्तनो अत्तनो सेनङ्गेहि परिवारेत्वा हत्थिक्खन्धे निसीदित्वा राजानं मज्झे कत्वा वामदक्खिणपस्सतो नमस्समाना निक्खमिंसु. तस्स पन गमनं अजातसत्तुनो तथागतस्स दस्सनत्थाय जीवकम्बवनगमनं विय तिंसयोजनप्पमाणं एरावणहत्थिक्खन्धं आरुहित्वा द्वीसु देवलोकेसु देवेहि परिवारेत्वा सक्कस्स देवानमिन्दस्स नन्दनवनगमनकालो विय च अहोसि. सो वड्ढमासकच्छायाय सम्पत्ताय सोमनगरतो निक्खमित्वा सेरुदहस्स अन्ते नानाविध अलङ्कतपटियत्तनाटकित्थीनं पञ्चङ्गिकतुरियं पग्गण्हापयमानो अट्ठासि.

महापथवी भिज्जमाना विय पब्बता परिवत्तमाना विय महासमुद्दो (थलं) अवत्थरित्वा भिज्जमानकालो विय च अहोसि. ब्राह्मणा जयमुखमङ्गलिका सोत्थि वचनं वदिंसु. सब्बालङ्कारपतिमण्डिता नाटकित्थियो पञ्चङ्गिकतुरियं पवत्तयिंसु. महाजनो वेलुक्खेपसहस्सानि पवत्तेसि. ततो राजा बहू गन्धदीपधूपादयो गाहापेत्वा उट्ठाय सेनाय परिवुतो थेरस्स वसनट्ठानं पविसित्वा थेरं वन्दित्वा निसिन्नो आह? अय्य राजानो च सम्पिण्डित्वा दक्खिणोदकस्स दीयमानस्स कालो’ति. थेरो तस्स कथं सुत्वा भद्दकं महाराजा’ति सम्पटिच्छि. तस्मिं दक्खिणोदकस्स दानदिवसे नानाविधविचित्तमणिदण्डकेसु नानाविध धजपताकादीनि बन्धापेत्वा समुस्सितानि अहेसुं. पुरिमादी दिसासु मनुञ्ञवाता वायिंसु. तथा महारंसिजालसमुज्जलितो सहस्सरंसिभाकरो अत्थङ्गतो अहोसि. विप्फुरितकिरणरजधूमराहुअब्भादीहि उपरोधेहि विरहितो तारागणपरिवुतो पुण्णचन्दो समुज्जलरजतमयं आदासमण्डलं विय पाचीनदिसतो समुग्गतो. तस्मिं खणे दण्डदीपिकादयो समुज्जलापेसुं. महामङ्गलचेतियं पन जातिसुमनमालादामेन परिक्खिपित्वा एकमालागुणं विय अलङ्करि. यथा तारागणपरिवुतो पुण्णचन्दो तथा पदीपमालालङ्कतो महाचेतियो अतिविय विरोचति. सकल लङ्कादीपे पन सब्बे रुक्खापि विचित्तधजेन अलङ्कता विय अकालफलपल्लवेहि विचित्ता अहेसुं. महासमुद्दलोणसागरादयो’पि पञ्चविधपदुमसञ्छन्ना अहेसुं.

विचित्रवत्थाभरणेहि सब्बे,

अलङ्कता देवसमानवण्णा;

अनेकसङ्ख्या सुमना पतीता,

जना समन्ता परिवारयिंसु.

सब्बेव उज्जलापेसुं दण्डदीपं मनोरमं;

सकलम्पि इदं दीपं आसि ओभासितं तदा.

तारागणसमाकिण्णो पुण्णचन्दोव जोतयी;

सारदे नभमज्झम्हि ठितो रुचिररंसिया.

तथा अयं थूपवरो सुप्पभासो अलङ्कतो;

मालापदीपमज्झम्हि भाति भुतिलकुत्तमो.

सब्बे’पि पादपा अस्स लङ्कादीपस्स सब्बसो;

धजेहि’व समाकिण्णा आसुं पुप्फफलन्ददा.

सचेतना यथा सब्बे अका पूजं अका तदा;

तथा अचेतना सब्बे अका पूजं अनप्पकं.

येभुय्येन भुमट्ठे देवे उपादाय याव अकणिट्ठका देवा ब्रह्मा दिब्बमालापारिच्छत्तककोविळारचन्दनचुण्णं गहेत्वा आगतादेवाति वा मनुस्साति वा जानितुं असक्कोन्ति. उक्कट्ठमहासमागमो अहोसि. तस्मिम्पि दिवसे महापथवि आकासयुगन्धरचक्कवाळपब्बतुत्तमादयो कम्पिंसु. तं दिस्वा राजा अतिविय सोमनस्सप्पत्तो थेरे च अवसेस महामत्तादयो सन्निपातेत्वा नाटकादयो च गहेत्वा, इदानेवाहं विहारदक्खिणं दस्सामि’ति चेतियङ्गणं अगमासि. थेरोपि भिक्खुसङ्घं गहेत्वा चेतियङ्गणे अलङ्कतमण्डपे निसीदि. राजा वासितगन्धोदकसुवण्णभिङ्कारं गहेत्वा उदकं थेरस्स हत्थे आसिञ्चित्वा दक्खिणं अदासि. दत्वा च पन एवमाह; अय्या एसा धातु मय्हं पितामहवंसेन आगता. इदानि अम्हाकं अतिरुचिररमणिया रोहणजनपदा आहरित्वा सुवण्णेन धातुगब्भं, सत्तरतनेन धातुमण्डपं कारापेत्वा तस्मिं सुवण्णमयं बुद्धपटिमं निसीदापेत्वा अम्हाकं दसबलस्स नलाटधातुं निदहित्वा अय्यस्स चीवरादीनमत्थाय इदानि सोळसगामवरानि दस्सामि’ति गामवरानि दत्वा समन्ततो तिगावुतप्पमाणे सेरुदहे भेरिं चरापेत्वा आरामिकं कत्वा आह? भन्ते, तुम्हाकं मया दिन्नसोळसगामं अज्जेव गन्तब्बं. गन्त्वा च पन अज्जेव परिग्गहं करोथाति वत्वा तत्थेव वासुपगतो पुन दिवसे समागन्त्वा सत्ताहं महादानं दत्वा सत्तमे दिवसे महाभिक्खुसङ्घस्स तीचीवरप्पहोनकसाटकं पणीतं भोजनं दत्वा थेरस्स सन्तिकं आगतो, अय्य विहारे कत्तब्बं अपरिहापेत्वा मया कतं, गेहं गमिस्सामीति (निवेदेसि). थेरो तस्स कथं सुत्वा साधु महाराजाति सम्पटिच्छि.

सो पन चेतियस्स पूजनत्थाय पुप्फारामं कारापेत्वा मालाकारानं परिब्बयं दापेसि. तथा भेरिवादकनाटकानम्पि विहारसीमन्ते सुवण्णनङ्गलेन परिच्छिन्दित्वा आरामिकानम्पि गामं कारापेसि. भिक्खुसङ्घस्स वेय्यावच्चत्थाय अत्तनो सन्तिके पञ्चसतअमच्चधीतरो तत्तके अमच्चपुत्ते दासदासियो च दत्वा परिब्बयत्थाय तेसं तेसं पञ्चसतसहस्सकहापणे च दापेसि. भिक्खुसङ्घस्स च धातुपुजनत्थाय सोळससहस्सं कहापणं दापेसि.

ततो गिरिअभयं पक्कोसापेत्वा, तात तुम्हे इधेव निच्चं वसथ. अम्हाकं विहारे च आरामिकेसु च अय्येसु च अप्पमत्तो होहीति ओवदित्वा सब्बं तस्स निय्यादेसि. थेरो तस्स एवमाह? महाराज समन्ततो महासीमं बन्धितब्बन्ति. बन्धथ भन्तेति वुत्ते? महाराज अकित्तितेन निमित्तेन सीमं बन्धितुं नसक्का, विहारस्स पाचीन पच्छिमुत्तरदक्खिणतो महासीमं बन्धनाय निमित्तं सल्लक्खेत्वा देहि, मयं सीमं बन्धिस्सामाति आह. राजा तुट्ठो सत्त अमच्चे सब्बालङ्कारेन अलङ्करित्वा सीमानिमित्तं कित्तेत्वा आगमनत्थं पेसेसि. ते पन सत्त अमच्चा चतुसु दिसासु निमित्तं सल्लक्खेत्वा पण्णे लिखित्वा आहरित्वा रञ्ञो अदंसु. राजा एकेकं सतकहापणं दत्वा चतुसु दिसासु आरक्खं दापेत्वा सीमं बन्धन्तूति महाभिक्खुसङ्घस्स निवेदेसि. अथ थेरो भिक्खुसङ्घपरिवुतो चेतियङ्गणे निसीदित्वा वप्पमासकाळपक्खद्वादसदिवसे सीमं बन्धित्वा निट्ठपेसि.

तत्थ सीमानिमित्तं एवं जानितब्बं; पुरिमाय दिसाय सिगाल पासाणं गतो. ततो मच्छसेलगामस्स वाम पस्सेन कोटसीमा नाम गामक्खेत्तं विस्सज्जेत्वा गणद्वारगामं गतो. चित्तवापिया उत्तरवान कोटितो वरगामक्खेत्ते पिट्ठिपासाणं गतो. ततो सालिकं नाम मधुकरुक्खे ठीतपासाणथूपस्स गतो. ततो वुत्तिक नाम वापिया दक्खिणवान कोटितो कणिकार सेलस्स गतो. ततो छन्नज्झापितसेलस्स गतो. ततो कुक्कुटसिव नाम उपासकस्स मधुकरुक्खे ठीतं थूपं गतो. ततो सोण्डं नाम सेलं गतो. ततो सबरं नाम पासाणं गतो. ततो एलालतित्थस्स गतो. ततो सोब्भ मज्झिमेन गन्त्वा अस्सबन्धनं नाम ठानं गतो. ततो पासाणस्स मत्थके उदक काकं नाम निग्रोधं गतो. सो रुक्खो उदक काकानं वुसित भावेन एवं नाम जातो. ततो तम्बतित्थं नाम गन्ता महाचारिकस्सनाम थूपमग्गस्स गतो. ततो अस्समण्डलपिट्ठिं गतो. ततो महा कदम्ब पस्से ठीतं पासाणथूपं गतो. ततो महा राजुवापिया उत्तरकोटिया ठीतं महानिग्रोधरुक्खं गतो. ततो महावनपिट्ठिं गतो. ततो लोणसागरस्स अन्ते रजतसेलं गतो. पुन आवत्तित्वा सिगाल पासाणेयेव ठीतो. इमं एत्तकं पदेसं समन्ततो परिच्छिन्दापेत्वा राजा अदासि. विहारस्स बहू आरामिके च (तेसं) विविधानि उपकरणानि (च) दापेत्वा सब्बे पाकारतोरणादयो कारापेत्वा विहारं निट्ठापेत्वा रोहणमेव गतो.

राजा पसन्नहदयो महापुञ्ञो महाबलो;

कारेत्वा उत्तमं थूपं कञ्चनग्घीक सोभितं.

बन्धापेत्वा ततो सीमं वट्टगामञ्च सोळस;

दत्वा आरामिकानञ्च सब्बुपकरणानि च.

ततो सो रोहणं गन्त्वा महासेनापुरक्खतो;

विहारदेविया सद्धिं मोदमानो वसी तहिं.

थेरो पन तत्थेव विहरन्तो यो इमस्मिं विहारे वसन्तो तथागतस्स एकगन्धकुटियं वुत्थो विय भविस्सतीति ख्याकरित्वा ततो पट्ठाय सीलाचारसमाधिसमापत्तिपटिलद्धजळभिञ्ञापटिसम्भिदप्पत्तेहि खीणासवेहि परिवारेत्वा सब्ब बुद्धगुणं अनुस्सरन्तो चिरं वसित्वा तत्थेव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.

अनेकगुणसम्पन्नो तिस्सत्थेरो बहुस्सुतो;

जनानं सङ्गहंकत्वा निब्बुतो सो अनासवो.

थेरापि ते सीलसमाधियुत्ता,

बहुस्सुता साधुगुणाभिरामा;

पञ्ञापभावायुप्पन्नचित्ता,

गुणाकरा तानयुता जनानं.

पहीनभवसंसारा पभिन्नपटिसम्भिदा;

नामरूपं समासन्तो पेसला छिन्नबन्धना.

सत्तानं उत्तमं सन्तिं कत्वा च जनसङ्गहं;

निब्बुता ते महापञ्ञा पदीपोच सुमानसा.

इति अरियजनप्पसादनत्थाय कते धातुवंसे

धातुनिधानाधिकारो नाम

पञ्चमो परिच्छेदो.

इमिना कारापितविहारा कथेतब्बा; विहारदेवीमहाविहारं, छातपब्बत विहारं, समुद्दविहारं, चित्तलपब्बतविहारं, भद्दपासाणद्वारविहारं, अच्छगल्ल विहारं, कोळम्बतिस्सपब्बतविहारं, गणविहारं, कालकविहारं, दुक्खपालक विहारं, उच्चङ्गणविहारं, कोटितिस्सविहारं, तस्स पन एकनामं कत्वा कारापिते महागामे तिस्समहाविहारादिं कत्वा एकसतअट्ठवीसविहारानि कतानि अहेसुं.

अट्ठवीसएकसतविहारञ्च महारहं;

विहारदेविया सद्धिं कारापेसि महायसो.

ततो पट्ठाय राजा महादानं दत्वा पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्ति.

कत्वानि पुञ्ञकम्मानि अनेकानि महायसो;

अत्थं जनस्स कत्वान गन्त्वान तुसितं पुरं.

सो तत्थ दिब्बसम्पत्तिं चीरं भुञ्जिय नन्दितो;

महावीभवसम्पन्नो देवतानं पुरक्खतो.

तम्पि सम्पत्तिमोहाय जीववलोके मनोरमे;

लोकुत्तरं सिवं खेमं इच्छन्तो आगमिस्सति.

सो ततो चुतो जम्बुदीपे निब्बत्तित्वा मेत्तेय्य भगवतो पिता सुब्रह्मा नाम भविस्सति. विहारदेवी तस्सेव माता ब्रह्मवती नाम ब्राह्मणी भविस्सति. अभयगामणीकुमारो तस्सेव मेत्तेय्यस्स भगवतो पठमग्गसावको भविस्सति. कनिट्ठो सद्धातिस्सो दुतियग्गसावको भविस्सति.

एत्तावता नलाटधातु संवण्णना समत्ता.

धातुवंसो समत्तो.

अनेन पुञ्ञकम्मेन संसरन्तो भवाभवे;

सब्बत्थ पण्डितो होमी सारिपुत्तोव पञ्ञवा.

अरिमेदस्स बुद्धस्स पब्बजित्वान सासने;

निब्बानं पापुणित्वान मुञ्चेमि भवबन्धना.

अनेन मे सब्बभवाभवे’हं,

भवेय्यमेकन्तपरानुकम्पी;

कुली बली चेव सती मती च,

कवीहिसन्तेहि सदा समङ्गी.

पञ्ञावन्तानं अग्गो भवतु.