📜
मिलिदटीका
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
निरन्तरं लोकहितस्स कारकं
निरन्तरं लोकहितस्स देसकं,
निरन्तरं लोकहितस्स चिन्तकं
नमामि वीरं नरदम्मसारथिं;
पञ्हधम्मविदुं नाथं गुय्हधम्मप्पकासकं,
नमस्सिवान सम्बुद्धं धम्मं साधुगुणम्पि च;
नागसेनमहाथेरं पिटकत्तयकोविदं,
वदिवा तम्पि सिरसा पञ्हधम्मप्पकासकं;
मिलिदपञ्हविवरणं मधुरथप्पकासिनिं,
रचयिस्सं समासेन तं सुणाथ समाहिता;
१. तथ पकिण्णकथविवरणं जातकुद्धरणन्ति द्वे येवमातिका.
तथ-
सम्बधो च पदञ्चेव पदथो पदविग्गहो
चोदना परिहारो’ति छब्बिधा अथवण्णना’ति;
वुत्तत्ता सम्बधो ताव वेदितब्बो. सो च यथावुत्ताज्झाहारवसेन दुविधो.