📜
तुदादयो अवुद्धिका
तुद ब्यथायं (तु) नुद क्खेपणे लिख लेखणे,
कुच सङ्कोचने रिच क्खरणे खच बन्धने;
८५. ¶
उच सद्दे समवाये विजी भयचलेसु (च),
(वत्तते) भुज कोटिल्ले वलञ्जो (तु) वलञ्जने;
भज सेवापुथक्कारे रुज रोगे अटा’टने,
कुटच्छेदे (च) कोटिल्ले अगा सज्झायना’दिसु;
पुणो सुभ किरये वत्त वत्तने चत याचने,
पुथ पाके पूतिभावे कुथसंक्लेसने’(पि च;)
(उभो धातु) पुथ-पथ वित्थारे विद जानने,
हद उच्चार उस्सग्गे-चिन्तायं मिद हिंसने;
नन्ध विनन्धने थीन-पुन सङ्घातवाचिनो,
कप अच्छादने वप्प वारणे खिप पेरणे;
सुपो सये छुपो फस्से (वत्तते) चप सान्त्वने,
नभ (धातु) विहिंसायं रुम्भ उप्पीळनादिसु;
९१. ¶
सुम्भ संसुम्भने जम्भ जम्भने जुभ निच्छुभे,
ठुभ निट्ठुभने चमु अदने छमु हीळने;
झमु दाहे छमु अदने इरीय वत्तने’(पि च),
किर (धातु) विकिरणे गिरो निगिरणा’दिसु;
फुर सञ्चलनादीसु कुर सद्दा’दनेसु (च),
खुरच्छेदे विलिखणे घुर भीमे गिला’दने;
तिल स्नेहे चिल वासे हिल हावे सिलु’ञ्छने,
बिल भेदे थूल चये कुसच्छेदन पूरणे;
विसप्पवेसे फरणे दिसा’तिसज्जना’दिसु
फुल फस्से मुस थेय्ये थुस अप्पिकिरयाय (तु)
गुळ मोक्खे गुळ परिवत्तनम्हि (तुदादयो;)
हू ¶ भुवादयो लुत्तविकरणा
हू-भू सत्ताय (मु’च्चन्ति) इ अज्झाने गतिम्हि (च,)
खा-ख्या (द्वयं) पकथने जि जये ञा’वबोधने;
सी-ळी वेहासगमने ठा गतीविनिवुत्तियं,
नी पापणे मुन ञाणे हन हिंसागतीसु (’पि)
पारक्खणम्हि पा पाने ब्रू वाचायं वियत्तियं,
भा दित्तियं मा पमाणे (अथो) या पापुणे (सिया;)
(दुवेपि) रा-ला आदाने वा गतीगन्धनेसु (पि,)
अस (धातु) भुवि (ख्यातो) सि सये सा समत्थिये;