📜
दिवादयो ¶
दिवु कीला विजिगिंसा वोहारज्जुति थोमिते,
सिवु तन्तूनसन्ताने खी खये खा पकासने;
का-गा सद्दे (पि) घा गन्धो’पादाने रुच रोचने,
कच दित्यं मुच मोचे (अथो) विच विवेचने;
रञ्ज रागे सञ्ज सङ्गे खलने मज्ज सुद्धियं,
युजो समाधिम्हि लुजो विनासे झा विचिन्तने;
ता पालने छिदि द्वेधाकारे मिद सिनेहने,
मदु’म्मादे खिद दीनभावे भिद विदारणे;
सिद पाके पदगते विद सत्ता विचिन्तने,
दी खये सुपने दा (च) दाने दात्व’वखण्डने;
१०८. ¶
बुधा’वगमना’दीसु अत्थेसु युध युज्झने,
कुध कोपे सुध सोचे राध हिंसाय सिद्धियं;
इध संसिद्धिवुद्धीसु सिध-साध (च) सिद्धियं,
विध वेधे गिध गेधे रुधि आवरणा’दिसु;
मन ञाणे जनु’प्पादे हन हिंसागतीसु (पि,)
सिना सोचे कुप कोपे तप सन्ताप पीणने;
लुपच्छेदे रुप नासे पकासे दिप दित्तियं,
दप हासे लभ लाभे लुभ गेधे खुभो चले;
समू’पसम खेदेसु हर-हिरी (च) लज्जने,
मिला गत्तवीनामे (च) गिला हासक्खये (पि च;)
११३. ¶
ली सिलेसे द्रवीकारे वा गती बन्धनेसु (च,)
लिसि लेसे तुस तोसे सिलिसा’लिङ्गनादिसु;
किलिस कलिसो’पतापे (अथो) तस पिपासने,
रुस रोसे दिस-दुस अप्पीतिम्हि (दुवे सियुं;)
यसुप्पयतने असु खेपने (पि च वत्तते,)
सुस सोसे भस अधोपाते नस अदस्सने;
११६. सा’स्सादे सा’वसाने (च) सा तनूकरणे (पि च) हा चागे मुह वेचित्ते नह सज्जनबन्धने नह सोचे पिहिच्छायं सिनिह-सनिह पीतियं.