📜

तनादयो

१२०.

तनु वित्थारे सक सत्तिस्मिं-दु परितापे सनु दानस्मिं,

वन याचायं मनु बोधस्मिं-हि गते अप पापुणनस्मिं (हि,)

कर करणस्मिं(भवति)सि बन्धे-सु अभिस्सवने(तनु आदीनि;)

निच्चं णेणयन्ता चुरादयो.

१२१.

चुर थेय्ये लोक (धातु) दस्सने अकि लक्खणे,

सिया थक पतिघाते (पुन) तक्क वितक्कणे;

१२२.

लक्ख दस्सनअङ्केसु (वत्तते) मक्ख मक्खणे,

भक्खा’दने मोक्ख मोचे सुख-दुक्ख (च) तकिरये;

१२३.

लिङ्ग चित्तकिरया’दीसु मग-मग्ग गवेसने,

(पुना’पि) पच वित्थारे क्लेसे वञ्च पलम्भने.

१२४.

वच्च अज्झायने अच्च पूजायं वच भासने,

रच पतियतने सुच पेसुञ्ञे रुच रोचने;

१२५.

मुचप्पमोचने लोच दस्सने कच दित्तियं,

सज्जा’ज्ज अज्जने तज्ज तज्जने वज्ज वज्जने;

१२६.

युज संयमने पूज पूजायं तिज तेजने,

पज मग्ग संवरणे गते भज विभाजने;

१२७.

(अथो) भाज पुथक्कारे सभाज पीतिदस्सने,

(अथो तु) घट सङ्घाते घट्ट सञ्चलना’दिसु;

१२८.

कुट-कोट्टच्छेदने (द्वे) कुट आकोटना’दिसु,

नट नच्चे चट-पुट भेदे वण्ट विभाजने;

१२९.

तुवट्ट एकसयने घटो विसरणे (सिया),

गुण्ठ ओगुण्ठने हेठ बाधायं वेठ वेठने

गुडि वेठे कडि-खडि भेदने मडि भूसने;

१३०.

पण्ड-भण्ड परिभासे दडि आणाय (मीरितो),

तडि संताळने पिण्ड सङ्घाते छड्ड छड्डने;

१३१.

वण्ण संवण्णने चुण्ण चुण्णने आण पेसने,

गण संकलने कण्ण सवणे चिन्त चिन्तने;

१३२.

सन्त सङ्कोचने मन्त गुत्त भासन जानने,

चित संचेतना’दिसु कित्त संसद्दने (भवे;)

१३३.

यत नीय्यातने गन्थ सन्दब्भे अत्थ याचने,

कथ वाक्यप्पबन्धे (च) विद ञाणे नुदे चुद;

१३४.

छदा’पवारणे छद्द वमने छन्द इच्छयं,

वदी’भिवाद थोमेसु भदिकल्याणकम्मनि;

१३५.

हिळाद (तु) सुखे गन्ध सूचने विध कम्पने,

रन्ध पाके (अथो) मान पूजायं नु त्थुतिम्हि (तु;)

१३६.

थन देवसद्दे ऊन परिहाने थेन चोरिये,

धन सद्दे ञप तोस निसान मारणा’दिसु;

१३७.

लप वाक्ये झप दाहे रुप रोपणआदिसु,

पी तप्पने (सिया) कप्प वितक्के लभि वञ्चने;

१३८.

(अथो) वहि गरहायं समु सान्त्वन दस्सने,

कमु इच्छाय कन्तिम्हि (सिया) थोम सिलाघने;

१३९.

तिमु तेमन सङ्कासु अम रोगगता’दिसु,

संगाम युद्धे (वत्तेय्य) ईर वाचा पकम्पने;

१४०.

वर आवरणि’च्छासु याचायं धर धारणे,

तीर कम्म समत्तिम्हि पार सामत्थिया’दिसु;

१४१.

तुलु’म्माने खल सोवे सञ्चये पालरक्खणे,

कल सङ्कलना’दीसु (भवे) मील निमीलने;

१४२.

सीलू’पधारणे मूल रोहणे लल इच्छने,

दुल उक्खेपणे पूल महत्तन समुस्सये;

१४३.

घुस सद्दे पिस पेसे भुसा’लङ्करणे (सिया,)

रुस पारुसिये खुंस अक्कोसे पुस पोसने;

१४४.

दिस उच्चारणा’दीसु वस अच्छादने (सिया,)

रस’स्सादे रवे स्नेहे (अथो) सिस विसेसने;

१४५.

सि बन्धे मिस्स सम्मिस्से कुह विम्भापने सिया,

रह चागे गते (चा’पि) मह पूजाय (मीरितो;)

१४६.

पिहि’च्छायं सिया वीळ लज्जायं एळ फाळने

हीळ गारहिये पीळ बाधायं तळ ताळने

लळ (धातू)’पसेवा’यं (वत्तती’मेचुरादयो;)

समत्ता सत्तगणा.

१४७.

भुवादी च रुधादी च-दिवादि स्वा’दयो गणा,

कियादी च तनादी च-चुरादीती’ध सत्तधा;

१४८.

किरयावाचित्तमक्खातु-मे’केकत्थो बहू’दितो,

पयोगतो’नुगन्तब्बा-अनेकत्था हि धातवो;

१४९.

हिताय मन्दबुद्धीनं-व्यत्तं वण्णक्कमा लहुं,

रचिता धातुमञ्जुसा-सीलवंसेन धीमता;

१५०.

सद्धम्मपङ्केरुहराजहंसो,

आसिट्ठधम्मट्ठिति सीलवंसो;

यक्खद्दिलेनाख्य निवासवासी,

यतिस्सरो सोयमिदं अकासि;

कच्चायन धातुमञ्जूसा समत्ता.

साचरियानुसिट्ठा परिसिट्ठपरिभासा

.

एका नेकस्स रानन्तू-’भयेसं अन्तिमा सरा,

अङ्गानुबन्धा धातूनं-वुच्चन्ते’पि यथाक्कमं;

.

धातुनो व्याञ्जना पुब्बे-निग्गहीतं सम’न्तिमा,

इवण्णेना’रुधादीन-मनुबन्धेन चिण्हितं;

.

सेसा’नुबन्धा सब्बेसं-होन्ती’धु’च्चारणप्फला,

उच्चावचप्फला भास-न्तरम्पत्वा भ वन्ति’पि;

.

नामधातुक भावो’पि-किरयाय अधिकारतो,

विरुद्धन्तराभावा-क्वचिदेव पयुज्जते;

.

द्वन्दयुत्तिवसा क्वापि-आदेसो योविभत्तिया,

गुणादिभाव सद्दो’पि-तकिरयत्थे विधीयते;