📜
तनादयो ¶
तनु वित्थारे सक सत्तिस्मिं-दु परितापे सनु दानस्मिं,
वन याचायं मनु बोधस्मिं-हि गते अप पापुणनस्मिं (हि,)
कर करणस्मिं(भवति)सि बन्धे-सु अभिस्सवने(तनु आदीनि;)
निच्चं णेणयन्ता चुरादयो.
चुर थेय्ये लोक (धातु) दस्सने अकि लक्खणे,
सिया थक पतिघाते (पुन) तक्क वितक्कणे;
लक्ख दस्सनअङ्केसु (वत्तते) मक्ख मक्खणे,
भक्खा’दने मोक्ख मोचे सुख-दुक्ख (च) तकिरये;
१२३. ¶
लिङ्ग चित्तकिरया’दीसु मग-मग्ग गवेसने,
(पुना’पि) पच वित्थारे क्लेसे वञ्च पलम्भने.
वच्च अज्झायने अच्च पूजायं वच भासने,
रच पतियतने सुच पेसुञ्ञे रुच रोचने;
मुचप्पमोचने लोच दस्सने कच दित्तियं,
सज्जा’ज्ज अज्जने तज्ज तज्जने वज्ज वज्जने;
युज संयमने पूज पूजायं तिज तेजने,
पज मग्ग संवरणे गते भज विभाजने;
(अथो) भाज पुथक्कारे सभाज पीतिदस्सने,
(अथो तु) घट सङ्घाते घट्ट सञ्चलना’दिसु;
१२८. ¶
कुट-कोट्टच्छेदने (द्वे) कुट आकोटना’दिसु,
नट नच्चे चट-पुट भेदे वण्ट विभाजने;
तुवट्ट एकसयने घटो विसरणे (सिया),
गुण्ठ ओगुण्ठने हेठ बाधायं वेठ वेठने
गुडि वेठे कडि-खडि भेदने मडि भूसने;
पण्ड-भण्ड परिभासे दडि आणाय (मीरितो),
तडि संताळने पिण्ड सङ्घाते छड्ड छड्डने;
वण्ण संवण्णने चुण्ण चुण्णने आण पेसने,
गण संकलने कण्ण सवणे चिन्त चिन्तने;
सन्त सङ्कोचने मन्त गुत्त भासन जानने,
चित संचेतना’दिसु कित्त संसद्दने (भवे;)
१३३. ¶
यत नीय्यातने गन्थ सन्दब्भे अत्थ याचने,
कथ वाक्यप्पबन्धे (च) विद ञाणे नुदे चुद;
छदा’पवारणे छद्द वमने छन्द इच्छयं,
वदी’भिवाद थोमेसु भदिकल्याणकम्मनि;
हिळाद (तु) सुखे गन्ध सूचने विध कम्पने,
रन्ध पाके (अथो) मान पूजायं नु त्थुतिम्हि (तु;)
थन देवसद्दे ऊन परिहाने थेन चोरिये,
धन सद्दे ञप तोस निसान मारणा’दिसु;
लप वाक्ये झप दाहे रुप रोपणआदिसु,
पी तप्पने (सिया) कप्प वितक्के लभि वञ्चने;
१३८. ¶
(अथो) वहि गरहायं समु सान्त्वन दस्सने,
कमु इच्छाय कन्तिम्हि (सिया) थोम सिलाघने;
तिमु तेमन सङ्कासु अम रोगगता’दिसु,
संगाम युद्धे (वत्तेय्य) ईर वाचा पकम्पने;
वर आवरणि’च्छासु याचायं धर धारणे,
तीर कम्म समत्तिम्हि पार सामत्थिया’दिसु;
तुलु’म्माने खल सोवे सञ्चये पालरक्खणे,
कल सङ्कलना’दीसु (भवे) मील निमीलने;
सीलू’पधारणे मूल रोहणे लल इच्छने,
दुल उक्खेपणे पूल महत्तन समुस्सये;
१४३. ¶
घुस सद्दे पिस पेसे भुसा’लङ्करणे (सिया,)
रुस पारुसिये खुंस अक्कोसे पुस पोसने;
दिस उच्चारणा’दीसु वस अच्छादने (सिया,)
रस’स्सादे रवे स्नेहे (अथो) सिस विसेसने;
सि बन्धे मिस्स सम्मिस्से कुह विम्भापने सिया,
रह चागे गते (चा’पि) मह पूजाय (मीरितो;)
पिहि’च्छायं सिया वीळ लज्जायं एळ फाळने
हीळ गारहिये पीळ बाधायं तळ ताळने
लळ (धातू)’पसेवा’यं (वत्तती’मेचुरादयो;)
समत्ता सत्तगणा.
१४७. ¶
भुवादी च रुधादी च-दिवादि स्वा’दयो गणा,
कियादी च तनादी च-चुरादीती’ध सत्तधा;
किरयावाचित्तमक्खातु-मे’केकत्थो बहू’दितो,
पयोगतो’नुगन्तब्बा-अनेकत्था हि धातवो;
हिताय मन्दबुद्धीनं-व्यत्तं वण्णक्कमा लहुं,
रचिता धातुमञ्जुसा-सीलवंसेन धीमता;
सद्धम्मपङ्केरुहराजहंसो,
आसिट्ठधम्मट्ठिति सीलवंसो;
यक्खद्दिलेनाख्य निवासवासी,
यतिस्सरो सोयमिदं अकासि;
कच्चायन धातुमञ्जूसा समत्ता.
साचरियानुसिट्ठा ¶ परिसिट्ठपरिभासा
एका नेकस्स रानन्तू-’भयेसं अन्तिमा सरा,
अङ्गानुबन्धा धातूनं-वुच्चन्ते’पि यथाक्कमं;
धातुनो व्याञ्जना पुब्बे-निग्गहीतं सम’न्तिमा,
इवण्णेना’रुधादीन-मनुबन्धेन चिण्हितं;
सेसा’नुबन्धा सब्बेसं-होन्ती’धु’च्चारणप्फला,
उच्चावचप्फला भास-न्तरम्पत्वा भ वन्ति’पि;
४. ¶
नामधातुक भावो’पि-किरयाय अधिकारतो,
विरुद्धन्तराभावा-क्वचिदेव पयुज्जते;
द्वन्दयुत्तिवसा क्वापि-आदेसो योविभत्तिया,
गुणादिभाव सद्दो’पि-तकिरयत्थे विधीयते;