📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
दीघनिकाये
सीलक्खन्धवग्गट्ठकथा
गन्थारम्भकथा
करुणासीतलहदयं ¶ ¶ ¶ , पञ्ञापज्जोतविहतमोहतमं;
सनरामरलोकगरुं, वन्दे सुगतं गतिविमुत्तं.
बुद्धोपि बुद्धभावं, भावेत्वा चेव सच्छिकत्वा च;
यं उपगतो गतमलं, वन्दे तमनुत्तरं धम्मं.
सुगतस्स ओरसानं, पुत्तानं मारसेनमथनानं;
अट्ठन्नम्पि समूहं, सिरसा वन्दे अरियसङ्घं.
इति ¶ मे पसन्नमतिनो, रतनत्तयवन्दनामयं पुञ्ञं;
यं सुविहतन्तरायो, हुत्वा तस्सानुभावेन.
दीघस्स दीघसुत्तङ्कितस्स, निपुणस्स आगमवरस्स;
बुद्धानुबुद्धसंवण्णितस्स, सद्धावहगुणस्स.
अत्थप्पकासनत्थं, अट्ठकथा आदितो वसिसतेहि;
पञ्चहि या सङ्गीता, अनुसङ्गीता च पच्छापि.
सीहळदीपं पन आभताथ, वसिना महामहिन्देन;
ठपिता सीहळभासाय, दीपवासीनमत्थाय.
अपनेत्वान ¶ ततोहं, सीहळभासं मनोरमं भासं;
तन्तिनयानुच्छविकं, आरोपेन्तो विगतदोसं.
समयं अविलोमेन्तो, थेरानं थेरवंसपदीपानं;
सुनिपुणविनिच्छयानं, महाविहारे निवासीनं.
हित्वा पुनप्पुनागतमत्थं, अत्थं पकासयिस्सामि;
सुजनस्स च तुट्ठत्थं, चिरट्ठितत्थञ्च धम्मस्स.
सीलकथा धुतधम्मा, कम्मट्ठानानि चेव सब्बानि;
चरियाविधानसहितो, झानसमापत्तिवित्थारो.
सब्बा च अभिञ्ञायो, पञ्ञासङ्कलननिच्छयो चेव;
खन्धधातायतनिन्द्रियानि, अरियानि चेव चत्तारि.
सच्चानि ¶ पच्चयाकारदेसना, सुपरिसुद्धनिपुणनया;
अविमुत्ततन्तिमग्गा, विपस्सना भावना चेव.
इति ¶ पन सब्बं यस्मा, विसुद्धिमग्गे मया सुपरिसुद्धं;
वुत्तं तस्मा भिय्यो, न तं इध विचारयिस्सामि.
‘‘मज्झे विसुद्धिमग्गो, एस चतुन्नम्पि आगमानञ्हि;
ठत्वा पकासयिस्सति, तत्थ यथा भासितं अत्थं’’.
इच्चेव कतो तस्मा, तम्पि गहेत्वान सद्धिमेताय;
अट्ठकथाय विजानथ, दीघागमनिस्सितं अत्थन्ति.
निदानकथा
तत्थ दीघागमो नाम सीलक्खन्धवग्गो, महावग्गो, पाथिकवग्गोति वग्गतो तिवग्गो होति; सुत्ततो चतुत्तिंससुत्तसङ्गहो. तस्स वग्गेसु सीलक्खन्धवग्गो आदि, सुत्तेसु ब्रह्मजालं. ब्रह्मजालस्सापि ‘‘एवं ¶ मे सुत’’न्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादि.
पठममहासङ्गीतिकथा
पठममहासङ्गीति नाम चेसा किञ्चापि विनयपिटके तन्तिमारूळ्हा, निदानकोसल्लत्थं पन इधापि एवं वेदितब्बा. धम्मचक्कप्पवत्तनञ्हि आदिं कत्वा याव सुभद्दपरिब्बाजकविनयना कतबुद्धकिच्चे, कुसिनारायं उपवत्तने मल्लानं सालवने यमकसालानमन्तरे विसाखपुण्णमदिवसे पच्चूससमये अनुपादिसेसाय निब्बानधातुया परिनिब्बुते भगवति लोकनाथे, भगवतो धातुभाजनदिवसे सन्निपतितानं सत्तन्नं भिक्खुसतसहस्सानं सङ्घत्थेरो आयस्मा महाकस्सपो सत्ताहपरिनिब्बुते भगवति सुभद्देन वुड्ढपब्बजितेन – ‘‘अलं, आवुसो, मा सोचित्थ, मा परिदेवित्थ, सुमुत्ता मयं तेन महासमणेन, उपद्दुता च होम – ‘इदं वो कप्पति, इदं वो न कप्पती’ति, इदानि पन मयं यं इच्छिस्साम, तं करिस्साम, यं न इच्छिस्साम न तं करिस्सामा’’ति (चूळव. ४३७) वुत्तवचनमनुस्सरन्तो, ईदिसस्स च सङ्घसन्निपातस्स पुन दुल्लभभावं मञ्ञमानो, ‘‘ठानं ¶ खो पनेतं विज्जति, यं पापभिक्खू ‘अतीतसत्थुकं पावचन’न्ति मञ्ञमाना ¶ पक्खं लभित्वा नचिरस्सेव सद्धम्मं अन्तरधापेय्युं, याव च धम्मविनयो तिट्ठति, ताव अनतीतसत्थुकमेव पावचनं होति. वुत्तञ्हेतं भगवता –
‘यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’ति (दी. नि. २.२१६).
‘यंनूनाहं धम्मञ्च विनयञ्च सङ्गायेय्यं, यथयिदं सासनं अद्धनियं अस्स चिरट्ठितिकं’.
यञ्चाहं भगवता –
‘धारेस्ससि पन मे त्वं, कस्सप, साणानि पंसुकूलानि निब्बसनानी’ति (सं. नि. २.१५४) वत्वा चीवरे साधारणपरिभोगेन.
‘अहं, भिक्खवे, यावदेव आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं ¶ झानं उपसम्पज्ज विहरामि; कस्सपोपि, भिक्खवे, यावदेव, आकङ्खति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरती’ति (सं. नि. २.१५२).
एवमादिना नयेन नवानुपुब्बविहारछळभिञ्ञाप्पभेदे उत्तरिमनुस्सधम्मे अत्तना समसमट्ठपनेन च अनुग्गहितो, तथा आकासे पाणिं चालेत्वा अलग्गचित्तताय चेव चन्दोपमपटिपदाय च पसंसितो, तस्स किमञ्ञं आणण्यं भविस्सति. ननु मं भगवा राजा विय सककवचइस्सरियानुप्पदानेन अत्तनो कुलवंसप्पतिट्ठापकं पुत्तं ‘सद्धम्मवंसप्पतिट्ठापको मे अयं भविस्सती’ति, मन्त्वा इमिना असाधारणेन अनुग्गहेन अनुग्गहेसि, इमाय च उळाराय पसंसाय पसंसीति चिन्तयन्तो धम्मविनयसङ्गायनत्थं भिक्खूनं उस्साहं जनेसि. यथाह –
‘‘अथ खो आयस्मा महाकस्सपो भिक्खू आमन्तेसि – ‘एकमिदाहं, आवुसो, समयं ¶ पावाय कुसिनारं अद्धानमग्गप्पटिपन्नो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेही’’ति (चूळव. ४३७) सब्बं सुभद्दकण्डं वित्थारतो वेदितब्बं. अत्थं पनस्स महापरिनिब्बानावसाने आगतट्ठानेयेव कथयिस्साम.
ततो परं आह –
‘‘हन्द मयं, आवुसो, धम्मञ्च विनयञ्च ¶ सङ्गायाम, पुरे अधम्मो दिप्पति, धम्मो पटिबाहिय्यति; पुरे अविनयो दिप्पति, विनयो पटिबाहिय्यति; पुरे अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्ति, पुरे अविनयवादिनो बलवन्तो होन्ति, विनयवादिनो दुब्बला होन्ती’’ति (चूळव. ४३७).
भिक्खू आहंसु – ‘‘तेन हि, भन्ते, थेरो भिक्खू उच्चिनतू’’ति. थेरो पन सकलनवङ्गसत्थुसासनपरियत्तिधरे पुथुज्जनसोतापन्नसकदागामिअनागामि सुक्खविपस्सक खीणासवभिक्खू अनेकसते, अनेकसहस्से च ¶ वज्जेत्वा तिपिटकसब्बपरियत्तिप्पभेदधरे पटिसम्भिदाप्पत्ते महानुभावे येभुय्येन भगवतो एतदग्गं आरोपिते तेविज्जादिभेदे खीणासवभिक्खूयेव एकूनपञ्चसते परिग्गहेसि. ये सन्धाय इदं वुत्तं – ‘‘अथ खो आयस्मा महाकस्सपो एकेनूनानि पञ्च अरहन्तसतानि उच्चिनी’’ति (चूळव. ४३७).
किस्स पन थेरो एकेनूनमकासीति? आयस्मतो आनन्दत्थेरस्स ओकासकरणत्थं. तेनहायस्मता सहापि, विनापि, न सक्का धम्मसङ्गीतिं कातुं. सो हायस्मा सेक्खो सकरणीयो, तस्मा सहापि न सक्का. यस्मा पनस्स किञ्चि दसबलदेसितं सुत्तगेय्यादिकं अप्पच्चक्खं नाम नत्थि. यथाह –
‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति. (थेरगा. १०२७);
तस्मा विनापि न सक्का.
यदि एवं सेक्खोपि समानो धम्मसङ्गीतिया बहुकारत्ता थेरेन उच्चिनितब्बो अस्स, अथ कस्मा न उच्चिनितोति? परूपवादविवज्जनतो. थेरो हि आयस्मन्ते आनन्दे अतिविय ¶ विस्सत्थो अहोसि, तथा हि नं सिरस्मिं पलितेसु जातेसुपि ‘न वायं कुमारको मत्तमञ्ञासी’ति, (सं. नि. २.१५४) कुमारकवादेन ओवदति. सक्यकुलप्पसुतो चायस्मा तथागतस्स भाता चूळपितुपुत्तो. तत्थ केचि भिक्खू छन्दागमनं विय मञ्ञमाना – ‘‘बहू असेक्खपटिसम्भिदाप्पत्ते भिक्खू ठपेत्वा ¶ आनन्दं सेक्खपटिसम्भिदाप्पत्तं थेरो उच्चिनी’’ति उपवदेय्युं. तं परूपवादं परिवज्जेन्तो, ‘आनन्दं विना धम्मसङ्गीतिं न सक्का कातुं, भिक्खूनंयेव नं अनुमतिया गहेस्सामी’ति न उच्चिनि.
अथ सयमेव भिक्खू आनन्दस्सत्थाय थेरं याचिंसु. यथाह –
‘‘भिक्खू आयस्मन्तं महाकस्सपं एतदवोचुं – ‘अयं, भन्ते, आयस्मा आनन्दो किञ्चापि सेक्खो अभब्बो छन्दा दोसा मोहा भया अगतिं गन्तुं, बहु चानेन भगवतो सन्तिके धम्मो च विनयो च परियत्तो, तेन हि, भन्ते, थेरो आयस्मन्तम्पि ¶ आनन्दं उच्चिनतू’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तम्पि आनन्दं उच्चिनी’’ति (चूळव. ४३७).
एवं भिक्खूनं अनुमतिया उच्चिनितेन तेनायस्मता सद्धिं पञ्चथेरसतानि अहेसुं.
अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘कत्थ नु खो मयं धम्मञ्च विनयञ्च सङ्गायेय्यामा’’ति? अथ खो थेरानं भिक्खूनं एतदहोसि – ‘‘राजगहं खो महागोचरं पहूतसेनासनं, यंनून मयं राजगहे वस्सं वसन्ता धम्मञ्च विनयञ्च सङ्गायेय्याम, न अञ्ञे भिक्खू राजगहे वस्सं उपगच्छेय्यु’’न्ति (चूळव. ४३७).
कस्मा पन नेसं एतदहोसि? ‘‘इदं पन अम्हाकं थावरकम्मं, कोचि विसभागपुग्गलो सङ्घमज्झं पविसित्वा उक्कोटेय्या’’ति. अथायस्मा महाकस्सपो ञत्तिदुतियेन कम्मेन सावेसि –
‘‘सुणातु ¶ मे, आवुसो सङ्घो, यदि सङ्घस्स पत्तकल्लं सङ्घो इमानि पञ्च भिक्खुसतानि सम्मन्नेय्य राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्ब’’न्ति. एसा ञत्ति.
‘‘सुणातु मे, आवुसो सङ्घो, सङ्घो इमानि पञ्चभिक्खुसतानि सम्मन्न’’ति ‘राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति. यस्सायस्मतो खमति इमेसं पञ्चन्नं ¶ भिक्खुसतानं सम्मुति’ राजगहे वस्सं वसन्तानं धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति, सो तुण्हस्स; यस्स नक्खमति, सो भासेय्य.
‘‘सम्मतानि सङ्घेन इमानि पञ्चभिक्खुसतानि राजगहे वस्सं वसन्तानि धम्मञ्च विनयञ्च सङ्गायितुं, न अञ्ञेहि भिक्खूहि राजगहे वस्सं वसितब्बन्ति, खमति सङ्घस्स, तस्मा तुण्ही, एवमेतं धारयामी’’ति (चूळव. ४३८).
अयं ¶ पन कम्मवाचा तथागतस्स परिनिब्बानतो एकवीसतिमे दिवसे कता. भगवा हि विसाखपुण्णमायं पच्चूससमये परिनिब्बुतो, अथस्स सत्ताहं सुवण्णवण्णं सरीरं गन्धमालादीहि पूजयिंसु. एवं सत्ताहं साधुकीळनदिवसा नाम अहेसुं. ततो सत्ताहं चितकाय अग्गिना झायि, सत्ताहं सत्तिपञ्जरं कत्वा सन्धागारसालायं धातुपूजं करिंसूति, एकवीसति दिवसा गता. जेट्ठमूलसुक्कपक्खपञ्चमियंयेव धातुयो भाजयिंसु. एतस्मिं धातुभाजनदिवसे सन्निपतितस्स महाभिक्खुसङ्घस्स सुभद्देन वुड्ढपब्बजितेन कतं अनाचारं आरोचेत्वा वुत्तनयेनेव च भिक्खू उच्चिनित्वा अयं कम्मवाचा कता.
इमञ्च पन कम्मवाचं कत्वा थेरो भिक्खू आमन्तेसि – ‘‘आवुसो, इदानि तुम्हाकं चत्तालीस दिवसा ओकासो कतो, ततो परं ‘अयं नाम नो पलिबोधो अत्थी’ति, वत्तुं न लब्भा, तस्मा एत्थन्तरे यस्स रोगपलिबोधो वा आचरियुपज्झायपलिबोधो वा मातापितुपलिबोधो वा अत्थि, पत्तं वा पन पचितब्बं, चीवरं वा कातब्बं, सो तं पलिबोधं छिन्दित्वा तं करणीयं करोतू’’ति.
एवञ्च पन वत्वा थेरो अत्तनो पञ्चसताय परिसाय परिवुतो राजगहं गतो. अञ्ञेपि महाथेरा अत्तनो अत्तनो परिवारे गहेत्वा सोकसल्लसमप्पितं महाजनं अस्सासेतुकामा तं तं दिसं पक्कन्ता. पुण्णत्थेरो पन सत्तसतभिक्खुपरिवारो ‘तथागतस्स परिनिब्बानट्ठानं आगतागतं महाजनं अस्सासेस्सामी’ति कुसिनारायंयेव अट्ठासि.
आयस्मा आनन्दो यथा पुब्बे अपरिनिब्बुतस्स, एवं परिनिब्बुतस्सापि भगवतो सयमेव ¶ पत्तचीवरमादाय पञ्चहि भिक्खुसतेहि सद्धिं येन सावत्थि तेन चारिकं पक्कामि. गच्छतो गच्छतो पनस्स परिवारा भिक्खू गणनपथं वीतिवत्ता. तेनायस्मता गतगतट्ठाने महापरिदेवो अहोसि ¶ . अनुपुब्बेन पन सावत्थिमनुप्पत्ते थेरे सावत्थिवासिनो मनुस्सा ‘‘थेरो किर आगतो’’ति सुत्वा गन्धमालादिहत्था पच्चुग्गन्त्वा – ‘‘भन्ते, आनन्द, पुब्बे भगवता सद्धिं आगच्छथ, अज्ज कुहिं भगवन्तं ¶ ठपेत्वा आगतत्था’’तिआदीनि वदमाना परोदिंसु. बुद्धस्स भगवतो परिनिब्बानदिवसे विय महापरिदेवो अहोसि.
तत्र सुदं आयस्मा आनन्दो अनिच्चतादिपटिसंयुत्ताय धम्मियाकथाय तं महाजनं सञ्ञापेत्वा जेतवनं पविसित्वा दसबलेन वसितगन्धकुटिं वन्दित्वा द्वारं विवरित्वा मञ्चपीठं नीहरित्वा पप्फोटेत्वा गन्धकुटिं सम्मज्जित्वा मिलातमालाकचवरं छड्डेत्वा मञ्चपीठं अतिहरित्वा पुन यथाठाने ठपेत्वा भगवतो ठितकाले करणीयं वत्तं सब्बमकासि. कुरुमानो च न्हानकोट्ठकसम्मज्जनउदकुपट्ठापनादिकालेसु गन्धकुटिं वन्दित्वा – ‘‘ननु भगवा, अयं तुम्हाकं न्हानकालो, अयं धम्मदेसनाकालो, अयं भिक्खूनं ओवाददानकालो, अयं सीहसेय्यकप्पनकालो, अयं मुखधोवनकालो’’तिआदिना नयेन परिदेवमानोव अकासि, यथा तं भगवतो गुणगणामतरसञ्ञुताय पतिट्ठितपेमो चेव अखीणासवो च अनेकेसु च जातिसतसहस्सेसु अञ्ञमञ्ञस्सूपकारसञ्जनितचित्तमद्दवो. तमेनं अञ्ञतरा देवता – ‘‘भन्ते, आनन्द, तुम्हे एवं परिदेवमाना कथं अञ्ञे अस्सासेस्सथा’’ति संवेजेसि. सो तस्सा वचनेन संविग्गहदयो सन्थम्भित्वा तथागतस्स परिनिब्बानतो पभुति ठाननिसज्जबहुलत्ता उस्सन्नधातुकं कायं समस्सासेतुं दुतियदिवसे खीरविरेचनं पिवित्वा विहारेयेव निसीदि. यं सन्धाय सुभेन माणवेन पहितं माणवकं एतदवोच –
‘‘अकालो, खो माणवक, अत्थि मे अज्ज भेसज्जमत्ता पीता, अप्पेव नाम स्वेपि उपसङ्कमेय्यामा’’ति (दी. नि. १.४४७).
दुतियदिवसे चेतकत्थेरेन पच्छासमणेन गन्त्वा सुभेन माणवेन पुट्ठो इमस्मिं दीघनिकाये सुभसुत्तं नाम दसमं सुत्तं अभासि.
अथ आनन्दत्थेरो जेतवनमहाविहारे खण्डफुल्लप्पटिसङ्खरणं ¶ कारापेत्वा उपकट्ठाय वस्सूपनायिकाय भिक्खुसङ्घं ओहाय राजगहं गतो ¶ तथा अञ्ञेपि धम्मसङ्गाहका भिक्खूति. एवञ्हि गते, ते सन्धाय च इदं वुत्तं – ‘‘अथ खो थेरा भिक्खू राजगहं अगमंसु, धम्मञ्च विनयञ्च ¶ सङ्गायितु’’न्ति (चूळव. ४३८). ते आसळ्हीपुण्णमायं उपोसथं कत्वा पाटिपददिवसे सन्निपतित्वा वस्सं उपगच्छिंसु.
तेन खो पन समयेन राजगहं परिवारेत्वा अट्ठारस महाविहारा होन्ति, ते सब्बेपि छड्डितपतितउक्लापा अहेसुं. भगवतो हि परिनिब्बाने सब्बेपि भिक्खू अत्तनो अत्तनो पत्तचीवरमादाय विहारे च परिवेणे च छड्डेत्वा अगमंसु. तत्थ कतिकवत्तं कुरुमाना थेरा भगवतो वचनपूजनत्थं तित्थियवादपरिमोचनत्थञ्च – ‘पठमं मासं खण्डफुल्लप्पटिसङ्खरणं करोमा’ति चिन्तेसुं. तित्थिया हि एवं वदेय्युं – ‘‘समणस्स गोतमस्स सावका सत्थरि ठितेयेव विहारे पटिजग्गिंसु, परिनिब्बुते छड्डेसुं, कुलानं महाधनपरिच्चागो विनस्सती’’ति. तेसञ्च वादपरिमोचनत्थं चिन्तेसुन्ति वुत्तं होति. एवं चिन्तयित्वा च पन कतिकवत्तं करिंसु. यं सन्धाय वुत्तं –
‘‘अथ खो थेरानं भिक्खूनं एतदहोसि – भगवता, खो आवुसो, खण्डफुल्लप्पटिसङ्खरणं वण्णितं, हन्द मयं, आवुसो, पठमं मासं खण्डफुल्लप्पटिसङ्खरणं करोम, मज्झिमं मासं सन्निपतित्वा धम्मञ्च विनयञ्च सङ्गायिस्सामा’’ति (चूळव. ४३८).
ते दुतियदिवसे गन्त्वा राजद्वारे अट्ठंसु. राजा आगन्त्वा वन्दित्वा – ‘‘किं भन्ते, आगतत्था’’ति अत्तना कत्तब्बकिच्चं पुच्छि. थेरा अट्ठारस महाविहारपटिसङ्खरणत्थाय हत्थकम्मं पटिवेदेसुं. राजा हत्थकम्मकारके मनुस्से अदासि. थेरा पठमं मासं सब्बविहारे पटिसङ्खरापेत्वा रञ्ञो आरोचेसुं – ‘‘निट्ठितं, महाराज, विहारपटिसङ्खरणं, इदानि धम्मविनयसङ्गहं करोमा’’ति. ‘‘साधु भन्ते विसट्ठा करोथ, मय्हं आणाचक्कं ¶ , तुम्हाकञ्च धम्मचक्कं होतु, आणापेथ, भन्ते, किं करोमी’’ति. ‘‘सङ्गहं करोन्तानं भिक्खूनं सन्निसज्जट्ठानं महाराजा’’ति. ‘‘कत्थ करोमि, भन्ते’’ति? ‘‘वेभारपब्बतपस्से सत्तपण्णि गुहाद्वारे कातुं युत्तं महाराजा’’ति. ‘‘साधु, भन्ते’’ति खो राजा अजातसत्तु विस्सकम्मुना ¶ निम्मितसदिसं सुविभत्तभित्तिथम्भसोपानं, नानाविधमालाकम्मलताकम्मविचित्तं, अभिभवन्तमिव राजभवनविभूतिं, अवहसन्तमिव देवविमानसिरिं, सिरिया निकेतनमिव एकनिपाततित्थमिव च देवमनुस्सनयनविहंगानं, लोकरामणेय्यकमिव सम्पिण्डितं दट्ठब्बसारमण्डं मण्डपं कारापेत्वा विविधकुसुमदामोलम्बकविनिग्गलन्तचारुवितानं नानारतनविचित्तमणिकोट्टिमतलमिव च, नं नानापुप्फूपहारविचित्तसुपरिनिट्ठितभूमिकम्मं ब्रह्मविमानसदिसं अलङ्करित्वा, तस्मिं महामण्डपे ¶ पञ्चसतानं भिक्खूनं अनग्घानि पञ्च कप्पियपच्चत्थरणसतानि पञ्ञपेत्वा, दक्खिणभागं निस्साय उत्तराभिमुखं थेरासनं, मण्डपमज्झे पुरत्थाभिमुखं बुद्धस्स भगवतो आसनारहं धम्मासनं पञ्ञपेत्वा, दन्तखचितं बीजनिञ्चेत्थ ठपेत्वा, भिक्खुसङ्घस्स आरोचापेसि – ‘‘निट्ठितं, भन्ते, मम किच्च’’न्ति.
तस्मिञ्च पन दिवसे एकच्चे भिक्खू आयस्मन्तं आनन्दं सन्धाय एवमाहंसु – ‘‘इमस्मिं भिक्खुसङ्घे एको भिक्खु विस्सगन्धं वायन्तो विचरती’’ति. थेरो तं सुत्वा इमस्मिं भिक्खुसङ्घे अञ्ञो विस्सगन्धं वायन्तो विचरणकभिक्खु नाम नत्थि. अद्धा एते मं सन्धाय वदन्तीति संवेगं आपज्जि. एकच्चे नं आहंसुयेव – ‘‘स्वे आवुसो, आनन्द, सन्निपातो, त्वञ्च सेक्खो सकरणीयो, तेन ते न युत्तं सन्निपातं गन्तुं, अप्पमत्तो होही’’ति.
अथ खो आयस्मा आनन्दो – ‘स्वे सन्निपातो, न खो मेतं पतिरूपं य्वाहं सेक्खो समानो सन्निपातं गच्छेय्य’न्ति, बहुदेव रत्तिं कायगताय सतिया वीतिनामेत्वा ¶ रत्तिया पच्चूससमये चङ्कमा ओरोहित्वा विहारं पविसित्वा ‘‘निपज्जिस्सामी’’ति कायं आवज्जेसि, द्वे पादा भूमितो मुत्ता, अपत्तञ्च सीसं बिम्बोहनं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि. अयञ्हि आयस्मा चङ्कमेन बहि वीतिनामेत्वा विसेसं निब्बत्तेतुं असक्कोन्तो चिन्तेसि – ‘‘ननु मं भगवा एतदवोच – ‘कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो’ति (दी. नि. २.२०७). बुद्धानञ्च कथादोसो नाम नत्थि, मम पन अच्चारद्धं वीरियं, तेन मे चित्तं उद्धच्चाय संवत्तति. हन्दाहं वीरियसमतं योजेमी’’ति, चङ्कमा ओरोहित्वा पादधोवनट्ठाने ठत्वा पादे धोवित्वा ¶ विहारं पविसित्वा मञ्चके निसीदित्वा, ‘‘थोकं विस्समिस्सामी’’ति कायं मञ्चके अपनामेसि. द्वे पादा भूमितो मुत्ता, सीसं बिम्बोहनमप्पत्तं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुत्तं, चतुइरियापथविरहितं थेरस्स अरहत्तं. तेन ‘‘इमस्मिं सासने अनिपन्नो अनिसिन्नो अट्ठितो अचङ्कमन्तो को भिक्खु अरहत्तं पत्तो’’ति वुत्ते ‘‘आनन्दत्थेरो’’ति वत्तुं वट्टति.
अथ थेरा भिक्खू दुतियदिवसे पञ्चमियं काळपक्खस्स कतभत्तकिच्चा पत्तचीवरं पटिसामेत्वा धम्मसभायं सन्निपतिंसु. अथ खो आयस्मा आनन्दो अरहा समानो सन्निपातं अगमासि. कथं अगमासि? ‘‘इदानिम्हि सन्निपातमज्झं पविसनारहो’’ति हट्ठतुट्ठचित्तो एकंसं चीवरं कत्वा बन्धना मुत्ततालपक्कं विय, पण्डुकम्बले निक्खित्तजातिमणि विय, विगतवलाहके नभे समुग्गतपुण्णचन्दो विय, बालातपसम्फस्सविकसितरेणुपिञ्जरगब्भं पदुमं विय ¶ च, परिसुद्धेन परियोदातेन सप्पभेन सस्सिरीकेन च मुखवरेन अत्तनो अरहत्तप्पत्तिं आरोचयमानो विय अगमासि. अथ नं दिस्वा आयस्मतो महाकस्सपस्स एतदहोसि – ‘‘सोभति वत भो अरहत्तप्पत्तो आनन्दो, सचे सत्था धरेय्य, अद्धा अज्जानन्दस्स साधुकारं ददेय्य, हन्द ¶ , दानिस्साहं सत्थारा दातब्बं साधुकारं ददामी’’ति, तिक्खत्तुं साधुकारमदासि.
मज्झिमभाणका पन वदन्ति – ‘‘आनन्दत्थेरो अत्तनो अरहत्तप्पत्तिं ञापेतुकामो भिक्खूहि सद्धिं नागतो, भिक्खू यथावुड्ढं अत्तनो अत्तनो पत्तासने निसीदन्ता आनन्दत्थेरस्स आसनं ठपेत्वा निसिन्ना. तत्थ केचि एवमाहंसु – ‘एतं आसनं कस्सा’ति? ‘आनन्दस्सा’ति. ‘आनन्दो पन कुहिं गतो’ति? तस्मिं समये थेरो चिन्तेसि – ‘इदानि मय्हं गमनकालो’ति. ततो अत्तनो आनुभावं दस्सेन्तो पथवियं निमुज्जित्वा अत्तनो आसनेयेव अत्तानं दस्सेसी’’ति, आकासेन गन्त्वा निसीदीतिपि एके. यथा वा तथा वा होतु. सब्बथापि तं दिस्वा आयस्मतो महाकस्सपस्स साधुकारदानं युत्तमेव.
एवं आगते पन तस्मिं आयस्मन्ते महाकस्सपत्थेरो भिक्खू आमन्तेसि – ‘‘आवुसो, किं पठमं सङ्गायाम, धम्मं वा विनयं वा’’ति? भिक्खू ¶ आहंसु – ‘‘भन्ते, महाकस्सप, विनयो नाम बुद्धसासनस्स आयु. विनये ठिते सासनं ठितं नाम होति. तस्मा पठमं विनयं सङ्गायामा’’ति. ‘‘कं धुरं कत्वा’’ति? ‘‘आयस्मन्तं उपालि’’न्ति. ‘‘किं आनन्दो नप्पहोती’’ति? ‘‘नो नप्पहोति’’. अपि च खो पन सम्मासम्बुद्धो धरमानोयेव विनयपरियत्तिं निस्साय आयस्मन्तं उपालिं एतदग्गे ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं विनयधरानं यदिदं उपाली’’ति (अ. नि. १.२२८). ‘तस्मा उपालित्थेरं पुच्छित्वा विनयं सङ्गायामा’ति.
ततो थेरो विनयं पुच्छनत्थाय अत्तनाव अत्तानं सम्मन्नि. उपालित्थेरोपि विस्सज्जनत्थाय सम्मन्नि. तत्रायं पाळि – अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –
‘‘सुणातु मे, आवुसो, सङ्घो, यदि सङ्घस्स पत्तकल्लं,
अहं उपालिं विनयं पुच्छेय्य’’न्ति.
आयस्मापि उपालि सङ्घं ञापेसि –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं,
अहं आयस्मता महाकस्सपेन विनयं पुट्ठो विस्सज्जेय्य’’न्ति. (चूळव. ४३९);
एवं अत्तानं सम्मन्नित्वा आयस्मा उपालि उट्ठायासना एकंसं चीवरं ¶ कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा, ततो महाकस्सपत्थेरो थेरासने निसीदित्वा आयस्मन्तं उपालिं विनयं पुच्छि. ‘‘पठमं आवुसो, उपालि, पाराजिकं कत्थ पञ्ञत्त’’न्ति? ‘‘वेसालियं, भन्ते’’ति. ‘‘कं आरब्भा’’ति? ‘‘सुदिन्नं कलन्दपुत्तं आरब्भा’’ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘मेथुनधम्मे’’ति.
‘‘अथ खो आयस्मा महाकस्सपो आयस्मन्तं उपालिं पठमस्स पाराजिकस्स वत्थुम्पि पुच्छि, निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, पञ्ञत्तिम्पि पुच्छि, अनुपञ्ञत्तिम्पि पुच्छि, आपत्तिम्पि पुच्छि, अनापत्तिम्पि पुच्छि’’ (चूळव. ४३९). पुट्ठो पुट्ठो आयस्मा उपालि विस्सज्जेसि.
किं पनेत्थ पठमपाराजिके किञ्चि अपनेतब्बं वा पक्खिपितब्बं वा अत्थि नत्थीति? अपनेतब्बं नत्थि. बुद्धस्स हि भगवतो भासिते अपनेतब्बं नाम नत्थि. न हि तथागता एकब्यञ्जनम्पि निरत्थकं वदन्ति. सावकानं पन देवतानं ¶ वा भासिते अपनेतब्बम्पि होति, तं धम्मसङ्गाहकत्थेरा अपनयिंसु. पक्खिपितब्बं पन सब्बत्थापि अत्थि, तस्मा यं यत्थ पक्खिपितुं युत्तं, तं पक्खिपिंसुयेव. किं पन तन्ति? ‘तेन समयेना’ति वा, ‘तेन खो पन समयेना’ति वा, ‘अथ खोति वा’, ‘एवं वुत्तेति’ वा, ‘एतदवोचा’ति वा, एवमादिकं सम्बन्धवचनमत्तं. एवं पक्खिपितब्बयुत्तं पक्खिपित्वा पन – ‘‘इदं पठमपाराजिक’’न्ति ठपेसुं. पठमपाराजिके सङ्गहमारूळ्हे पञ्च अरहन्तसतानि सङ्गहं आरोपितनयेनेव गणसज्झायमकंसु – ‘‘तेन समयेन बुद्धो भगवा वेरञ्जायं विहरती’’ति. तेसं सज्झायारद्धकालेयेव साधुकारं ददमाना विय महापथवी उदकपरियन्तं कत्वा अकम्पित्थ.
एतेनेव नयेन सेसानि तीणि पाराजिकानि सङ्गहं आरोपेत्वा ‘‘इदं पाराजिककण्ड’’न्ति ठपेसुं. तेरस सङ्घादिसेसानि ‘‘तेरसक’’न्ति ठपेसुं. द्वे सिक्खापदानि ‘‘अनियतानी’’ति ठपेसुं. तिंस सिक्खापदानि ‘‘निस्सग्गियानि पाचित्तियानी’’ति ठपेसुं ¶ . द्वेनवुति सिक्खापदानि ‘‘पाचित्तियानी’’ति ठपेसुं. चत्तारि सिक्खापदानि ‘‘पाटिदेसनीयानी’’ति ¶ ठपेसुं. पञ्चसत्तति सिक्खापदानि ‘‘सेखियानी’’ति ठपेसुं. सत्त धम्मे ‘‘अधिकरणसमथा’’ति ठपेसुं. एवं सत्तवीसाधिकानि द्वे सिक्खापदसतानि ‘‘महाविभङ्गो’’ति कित्तेत्वा ठपेसुं. महाविभङ्गावसानेपि पुरिमनयेनेव महापथवी अकम्पित्थ.
ततो भिक्खुनीविभङ्गे अट्ठ सिक्खापदानि ‘‘पाराजिककण्डं नाम इद’’न्ति ठपेसुं. सत्तरस सिक्खापदानि ‘‘सत्तरसक’’न्ति ठपेसुं. तिंस सिक्खापदानि ‘‘निस्सग्गियानि पाचित्तियानी’’ति ठपेसुं. छसट्ठिसतसिक्खापदानि ‘‘पाचित्तियानी’’ति ठपेसुं. अट्ठ सिक्खापदानि ‘‘पाटिदेसनीयानी’’ति ठपेसुं. पञ्चसत्तति सिक्खापदानि ‘‘सेखियानी’’ति ठपेसुं. सत्त धम्मे ‘‘अधिकरणसमथा’’ति ठपेसुं. एवं तीणि सिक्खापदसतानि चत्तारि च सिक्खापदानि ‘‘भिक्खुनीविभङ्गो’’ति कित्तेत्वा – ‘‘अयं उभतो विभङ्गो नाम चतुसट्ठिभाणवारो’’ति ठपेसुं. उभतोविभङ्गावसानेपि वुत्तनयेनेव महापथविकम्पो अहोसि.
एतेनेवुपायेन असीतिभाणवारपरिमाणं खन्धकं, पञ्चवीसतिभाणवारपरिमाणं परिवारञ्च सङ्गहं आरोपेत्वा ‘‘इदं विनयपिटकं नामा’’ति ठपेसुं ¶ . विनयपिटकावसानेपि वुत्तनयेनेव महापथविकम्पो अहोसि. तं आयस्मन्तं उपालिं पटिच्छापेसुं – ‘‘आवुसो, इमं तुय्हं निस्सितके वाचेही’’ति. विनयपिटकसङ्गहावसाने उपालित्थेरो दन्तखचितं बीजनिं निक्खिपित्वा धम्मासना ओरोहित्वा थेरे भिक्खू वन्दित्वा अत्तनो पत्तासने निसीदि.
विनयं सङ्गायित्वा धम्मं सङ्गायितुकामो आयस्मा महाकस्सपो भिक्खू पुच्छि – ‘‘धम्मं सङ्गायन्ते हि कं पुग्गलं धुरं कत्वा धम्मो सङ्गायितब्बो’’ति? भिक्खू – ‘‘आनन्दत्थेरं धुरं कत्वा’’ति आहंसु.
अथ खो आयस्मा महाकस्सपो सङ्घं ञापेसि –
‘‘सुणातु मे, आवुसो, सङ्घो, यदि सङ्घस्स ¶ पत्तकल्लं,
अहं आनन्दं धम्मं पुच्छेय्य’’न्ति;
अथ खो आयस्मा आनन्दो सङ्घं ञापेसि –
‘‘सुणातु ¶ मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं,
अहं आयस्मता महाकस्सपेन धम्मं पुट्ठो विस्सज्जेय्य’’न्ति;
अथ खो आयस्मा आनन्दो उट्ठायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा. अथ खो आयस्मा महाकस्सपो भिक्खू पुच्छि – ‘‘कतरं, आवुसो, पिटकं पठमं सङ्गायामा’’ति? ‘‘सुत्तन्तपिटकं, भन्ते’’ति. ‘‘सुत्तन्तपिटके चतस्सो सङ्गीतियो, तासु पठमं कतरं सङ्गीति’’न्ति? ‘‘दीघसङ्गीतिं, भन्ते’’ति. ‘‘दीघसङ्गीतियं चतुतिंस सुत्तानि, तयो वग्गा, तेसु पठमं कतरं वग्ग’’न्ति? ‘‘सीलक्खन्धवग्गं, भन्ते’’ति. ‘‘सीलक्खन्धवग्गे तेरस सुत्तन्ता, तेसु पठमं कतरं सुत्त’’न्ति? ‘‘ब्रह्मजालसुत्तं नाम भन्ते, तिविधसीलालङ्कतं, नानाविधमिच्छाजीवकुह लपनादिविद्धंसनं, द्वासट्ठिदिट्ठिजालविनिवेठनं, दससहस्सिलोकधातुकम्पनं, तं पठमं सङ्गायामा’’ति.
अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं एतदवोच, ‘‘ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित’’न्ति? ‘‘अन्तरा च, भन्ते, राजगहं अन्तरा च नाळन्दं राजागारके अम्बलट्ठिकाय’’न्ति. ‘‘कं आरब्भा’’ति ¶ ? ‘‘सुप्पियञ्च परिब्बाजकं, ब्रह्मदत्तञ्च माणव’’न्ति. ‘‘किस्मिं वत्थुस्मि’’न्ति? ‘‘वण्णावण्णे’’ति. अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं ब्रह्मजालस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, वत्थुम्पि पुच्छि (चूळव. ४४०). आयस्मा आनन्दो विस्सज्जेसि. विस्सज्जनावसाने पञ्च अरहन्तसतानि गणसज्झायमकंसु. वुत्तनयेनेव च पथविकम्पो अहोसि.
एवं ब्रह्मजालं सङ्गायित्वा ततो परं ‘‘सामञ्ञफलं, पनावुसो आनन्द, कत्थ भासित’’न्तिआदिना नयेन पुच्छाविस्सज्जनानुक्कमेन सद्धिं ब्रह्मजालेन सब्बेपि तेरस सुत्तन्ते सङ्गायित्वा – ‘‘अयं सीलक्खन्धवग्गो नामा’’ति कित्तेत्वा ठपेसुं.
तदनन्तरं महावग्गं, तदनन्तरं पाथिकवग्गन्ति, एवं तिवग्गसङ्गहं चतुतिंससुत्तपटिमण्डितं ¶ चतुसट्ठिभाणवारपरिमाणं तन्तिं सङ्गायित्वा ‘‘अयं दीघनिकायो नामा’’ति वत्वा आयस्मन्तं आनन्दं पटिच्छापेसुं – ‘‘आवुसो, इमं तुय्हं निस्सितके वाचेही’’ति.
ततो ¶ अनन्तरं असीतिभाणवारपरिमाणं मज्झिमनिकायं सङ्गायित्वा धम्मसेनापतिसारिपुत्तत्थेरस्स निस्सितके पटिच्छापेसुं – ‘‘इमं तुम्हे परिहरथा’’ति.
ततो अनन्तरं सतभाणवारपरिमाणं संयुत्तनिकायं सङ्गायित्वा महाकस्सपत्थेरं पटिच्छापेसुं – ‘‘भन्ते, इमं तुम्हाकं निस्सितके वाचेथा’’ति.
ततो अनन्तरं वीसतिभाणवारसतपरिमाणं अङ्गुत्तरनिकायं सङ्गायित्वा अनुरुद्धत्थेरं पटिच्छापेसुं – ‘‘इमं तुम्हाकं निस्सितके वाचेथा’’ति.
ततो अनन्तरं धम्मसङ्गहविभङ्गधातुकथापुग्गलपञ्ञत्तिकथावत्थुयमकपट्ठानं अभिधम्मोति वुच्चति. एवं संवण्णितं सुखुमञाणगोचरं तन्तिं सङ्गायित्वा – ‘‘इदं अभिधम्मपिटकं नामा’’ति वत्वा पञ्च अरहन्तसतानि सज्झायमकंसु. वुत्तनयेनेव पथविकम्पो अहोसीति.
ततो परं जातकं, निद्देसो, पटिसम्भिदामग्गो, अपदानं, सुत्तनिपातो, खुद्दकपाठो, धम्मपदं, उदानं, इतिवुत्तकं, विमानवत्थु, पेतवत्थु, थेरगाथा ¶ , थेरीगाथाति इमं तन्तिं सङ्गायित्वा ‘‘खुद्दकगन्थो नामाय’’न्ति च वत्वा ‘‘अभिधम्मपिटकस्मिंयेव सङ्गहं आरोपयिंसू’’ति दीघभाणका वदन्ति. मज्झिमभाणका पन ‘‘चरियापिटकबुद्धवंसेहि सद्धिं सब्बम्पेतं खुद्दकगन्थं नाम सुत्तन्तपिटके परियापन्न’’न्ति वदन्ति.
एवमेतं सब्बम्पि बुद्धवचनं रसवसेन एकविधं, धम्मविनयवसेन दुविधं, पठममज्झिमपच्छिमवसेन तिविधं. तथा पिटकवसेन. निकायवसेन पञ्चविधं, अङ्गवसेन नवविधं, धम्मक्खन्धवसेन चतुरासीतिसहस्सविधन्ति वेदितब्बं.
कथं रसवसेन एकविधं? यञ्हि भगवता अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झित्वा याव अनुपादिसेसाय ¶ निब्बानधातुया परिनिब्बायति, एत्थन्तरे पञ्चचत्तालीसवस्सानि देवमनुस्सनागयक्खादयो अनुसासन्तेन वा पच्चवेक्खन्तेन वा वुत्तं, सब्बं तं एकरसं विमुत्तिरसमेव होति. एवं रसवसेन एकविधं.
कथं धम्मविनयवसेन दुविधं? सब्बमेव चेतं धम्मो चेव विनयो चाति सङ्ख्यं गच्छति. तत्थ विनयपिटकं विनयो, अवसेसं बुद्धवचनं धम्मो. तेनेवाह ‘‘यन्नून मयं धम्मञ्च ¶ विनयञ्च सङ्गायेय्यामा’’ति (चूळव. ४३७). ‘‘अहं उपालिं विनयं पुच्छेय्यं, आनन्दं धम्मं पुच्छेय्य’’न्ति च. एवं धम्मविनयवसेन दुविधं.
कथं पठममज्झिमपच्छिमवसेन तिविधं? सब्बमेव हिदं पठमबुद्धवचनं, मज्झिमबुद्धवचनं, पच्छिमबुद्धवचनन्ति तिप्पभेदं होति. तत्थ –
‘‘अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा’’ति. (ध. प. १५३-५४);
इदं पठमबुद्धवचनं. केचि ‘‘यदा हवे पातुभवन्ति धम्मा’’ति (महाव. १) खन्धके उदानगाथं वदन्ति. एसा पन पाटिपददिवसे सब्बञ्ञुभावप्पत्तस्स सोमनस्समयञाणेन पच्चयाकारं पच्चवेक्खन्तस्स उप्पन्ना उदानगाथाति वेदितब्बा.
यं ¶ पन परिनिब्बानकाले अभासि – ‘‘हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्खारा, अप्पमादेन सम्पादेथा’’ति (दी. नि. २.२१८) इदं पच्छिमबुद्धवचनं. उभिन्नमन्तरे यं वुत्तं, एतं मज्झिमबुद्धवचनं नाम. एवं पठममज्झिमपच्छिमबुद्धवचनवसेन तिविधं.
कथं पिटकवसेन तिविधं? सब्बम्पि चेतं विनयपिटकं सुत्तन्तपिटकं अभिधम्मपिटकन्ति तिप्पभेदमेव ¶ होति. तत्थ पठमसङ्गीतियं सङ्गीतञ्च असङ्गीतञ्च सब्बम्पि समोधानेत्वा उभयानि पातिमोक्खानि, द्वे विभङ्गा, द्वावीसति खन्धका, सोळसपरिवाराति – इदं विनयपिटकं नाम. ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो दीघनिकायो, मूलपरियायसुत्तादिदियड्ढसतद्वेसुत्तसङ्गहो मज्झिमनिकायो, ओघतरणसुत्तादिसत्तसुत्तसहस्ससत्तसतद्वासट्ठिसुत्तसङ्गहो संयुत्तनिकायो, चित्तपरियादानसुत्तादिनवसुत्तसहस्सपञ्चसतसत्तपञ्ञाससुत्तसङ्गहो अङ्गुत्तरनिकायो, खुद्दकपाठ-धम्मपद-उदान-इतिवुत्तक-सुत्तनिपात-विमानवत्थु-पेतवत्थु-थेरगाथा-थेरीगाथा-जातक-निद्देस-पटिसम्भिदामग्ग-अपदान-बुद्धवंस-चरियापिटकवसेन पन्नरसप्पभेदो खुद्दकनिकायोति ¶ इदं सुत्तन्तपिटकं नाम. धम्मसङ्गहो, विभङ्गो, धातुकथा, पुग्गलपञ्ञत्ति, कथावत्थु, यमकं, पट्ठानन्ति – इदं अभिधम्मपिटकं नाम. तत्थ –
‘‘विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो’’.
विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादि सत्त आपत्तिक्खन्धमातिका विभङ्गादिप्पभेदा नया. विसेसभूता च दळ्हीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया. कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति, तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानं विनयनतो चेव विनयोति अक्खातो. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
‘‘विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं;
विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो’’ति.
इतरं ¶ पन –
‘‘अत्थानं सूचनतो सुवुत्ततो, सवनतोथ सूदनतो;
सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खातं.
तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति. सुवुत्ता चेत्थ अत्था, वेनेय्यज्झासयानुलोमेन वुत्तत्ता. सवति चेतं अत्थे सस्समिव फलं, पसवतीति वुत्तं होति. सूदति चेतं धेनु विय खीरं, पग्घरापेतीति वुत्तं होति. सुट्ठु ¶ च ने तायति, रक्खतीति वुत्तं होति. सुत्तसभागञ्चेतं, यथा हि तच्छकानं सुत्तं पमाणं होति, एवमेतम्पि विञ्ञूनं. यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरीयन्ति, न विद्धंसीयन्ति, एवमेव तेन सङ्गहिता अत्था. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
‘‘अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो;
सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खात’’न्ति.
इतरो ¶ पन –
‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;
वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’.
अयञ्हि अभिसद्दो वुड्ढिलक्खणपूजितपरिच्छिन्नाधिकेसु दिस्सति. तथा हेस ‘‘बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ती’’तिआदीसु (म. नि. ३.३८९) वुड्ढियं आगतो. ‘‘या ता रत्तियो अभिञ्ञाता अभिलक्खिता’’तिआदीसु (म. नि. १.४९) सलक्खणे. ‘‘राजाभिराजा मनुजिन्दो’’तिआदीसु (म. नि. २.३९९) पूजिते. ‘‘पटिबलो विनेतुं अभिधम्मे अभिविनये’’तिआदीसु (महाव. ८५) परिच्छिन्ने. अञ्ञमञ्ञसङ्करविरहिते धम्मे च विनये चाति वुत्तं होति. ‘‘अभिक्कन्तेन वण्णेना’’तिआदीसु (वि. व. ८१९) अधिके.
एत्थ च ‘‘रूपूपपत्तिया मग्गं भावेति’’ (ध. स. २५१), ‘‘मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरती’’तिआदिना (विभ. ६४२) नयेन वुड्ढिमन्तोपि धम्मा वुत्ता. ‘‘रूपारम्मणं वा सद्दारम्मणं वा’’तिआदिना (ध. स. १) नयेन आरम्मणादीहि लक्खणीयत्ता ¶ सलक्खणापि. ‘‘सेक्खा धम्मा, असेक्खा धम्मा, लोकुत्तरा धम्मा’’तिआदिना (ध. स. तिकमातिका ११, दुकमातिका १२) नयेन पूजितापि, पूजारहाति अधिप्पायो. ‘‘फस्सो होति, वेदना होती’’तिआदिना (ध. स. १) नयेन सभावपरिच्छिन्नत्ता परिच्छिन्नापि. ‘‘महग्गता धम्मा, अप्पमाणा धम्मा (ध. स. तिकमातिका ११), अनुत्तरा धम्मा’’तिआदिना (ध. स. दुकमातिका ११) नयेन अधिकापि धम्मा वुत्ता. तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं –
‘‘यं एत्थ वुड्ढिमन्तो, सलक्खणा पूजिता परिच्छिन्ना;
वुत्ताधिका च धम्मा, अभिधम्मो तेन अक्खातो’’ति.
यं पनेत्थ अविसिट्ठं, तं –
‘‘पिटकं पिटकत्थविदू, परियत्तिब्भाजनत्थतो आहु;
तेन समोधानेत्वा, तयोपि विनयादयो ञेय्या’’.
परियत्तिपि ¶ हि ‘‘मा पिटकसम्पदानेना’’तिआदीसु (अ. नि. ३.६६) पिटकन्ति वुच्चति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकमादाया’’तिआदीसु (अ. नि. ३.७०) यं किञ्चि भाजनम्पि. तस्मा ‘पिटकं पिटकत्थविदू परियत्तिभाजनत्थतो आहु.
इदानि ‘तेन समोधानेत्वा ¶ तयोपि विनयादयो ञेय्या’ति, तेन एवं दुविधत्थेन पिटकसद्देन सह समासं कत्वा विनयो च सो पिटकञ्च परियत्तिभावतो, तस्स तस्स अत्थस्स भाजनतो चाति विनयपिटकं, यथावुत्तेनेव नयेन सुत्तन्तञ्च तं पिटकञ्चाति सुत्तन्तपिटकं, अभिधम्मो च सो पिटकञ्चाति अभिधम्मपिटकन्ति. एवमेते तयोपि विनयादयो ञेय्या.
एवं ञत्वा च पुनपि तेसुयेव पिटकेसु नानप्पकारकोसल्लत्थं –
‘‘देसनासासनकथाभेदं तेसु यथारहं;
सिक्खाप्पहानगम्भीरभावञ्च परिदीपये.
परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये’’.
तत्रायं परिदीपना विभावना च. एतानि हि तीणि पिटकानि यथाक्कमं आणावोहारपरमत्थदेसना, यथापराधयथानुलोमयथाधम्मसासनानि, संवरासंवरदिट्ठिविनिवेठननामरूपपरिच्छेदकथाति च वुच्चन्ति. एत्थ ¶ हि विनयपिटकं आणारहेन भगवता आणाबाहुल्लतो देसितत्ता आणादेसना, सुत्तन्तपिटकं वोहारकुसलेन भगवता वोहारबाहुल्लतो देसितत्ता वोहारदेसना, अभिधम्मपिटकं परमत्थकुसलेन भगवता परमत्थबाहुल्लतो देसितत्ता परमत्थदेसनाति वुच्चति.
तथा पठमं – ‘ये ते पचुरापराधा सत्ता, ते यथापराधं एत्थ सासिता’ति यथापराधसासनं, दुतियं – ‘अनेकज्झासयानुसयचरियाधिमुत्तिका सत्ता यथानुलोमं एत्थ सासिता’ति यथानुलोमसासनं, ततियं – ‘धम्मपुञ्जमत्ते ‘‘अहं ममा’’ति सञ्ञिनो सत्ता यथाधम्मं एत्थ सासिता’ति यथाधम्मसासनन्ति वुच्चति.
तथा पठमं – अज्झाचारपटिपक्खभूतो संवरासंवरो एत्थ कथितोति संवरासंवरकथा. संवरासंवरोति ¶ खुद्दको चेव महन्तो च संवरो, कम्माकम्मं विय, फलाफलं विय च, दुतियं – ‘‘द्वासट्ठिदिट्ठिपटिपक्खभूता दिट्ठिविनिवेठना एत्थ कथिता’’ति दिट्ठिविनिवेठनकथा, ततियं – ‘‘रागादिपटिपक्खभूतो नामरूपपरिच्छेदो एत्थ कथितो’’ति नामरूपपरिच्छेदकथाति वुच्चति.
तीसुपि चेतेसु तिस्सो सिक्खा, तीणि पहानानि, चतुब्बिधो च गम्भीरभावो वेदितब्बो. तथा हि विनयपिटके विसेसेन अधिसीलसिक्खा वुत्ता, सुत्तन्तपिटके अधिचित्तसिक्खा, अभिधम्मपिटके अधिपञ्ञासिक्खा.
विनयपिटके च वीतिक्कमप्पहानं ¶ , किलेसानं वीतिक्कमपटिपक्खत्ता सीलस्स. सुत्तन्तपिटके परियुट्ठानप्पहानं, परियुट्ठानपटिपक्खत्ता समाधिस्स. अभिधम्मपिटके अनुसयप्पहानं, अनुसयपटिपक्खत्ता पञ्ञाय. पठमे च तदङ्गप्पहानं, इतरेसु विक्खम्भनसमुच्छेदप्पहानानि. पठमे च दुच्चरितसंकिलेसप्पहानं, इतरेसु तण्हादिट्ठिसंकिलेसप्पहानं.
एकमेकस्मिञ्चेत्थ चतुब्बिधोपि धम्मत्थदेसना पटिवेधगम्भीरभावो वेदितब्बो. तत्थ धम्मोति तन्ति. अत्थोति तस्सायेव अत्थो. देसनाति तस्सा मनसा ववत्थापिताय तन्तिया देसना. पटिवेधोति तन्तिया तन्तिअत्थस्स च यथाभूतावबोधो. तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधा. यस्मा ससादीहि विय महासमुद्दो ¶ मन्दबुद्धीहि दुक्खोगाळ्हा अलब्भनेय्यपतिट्ठा च, तस्मा गम्भीरा. एवं एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.
अपरो नयो, धम्मोति हेतु. वुत्तञ्हेतं – ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’ति. अत्थोति हेतुफलं, वुत्तञ्हेतं – ‘‘हेतुफले ञाणं अत्थपटिसम्भिदा’’ति (विभ. ७२०). देसनाति पञ्ञत्ति, यथा धम्मं धम्माभिलापोति अधिप्पायो. अनुलोमपटिलोमसङ्खेपवित्थारादिवसेन वा कथनं. पटिवेधोति अभिसमयो, सो च लोकियलोकुत्तरो विसयतो असम्मोहतो च, अत्थानुरूपं धम्मेसु, धम्मानुरूपं अत्थेसु, पञ्ञत्तिपथानुरूपं पञ्ञत्तीसु अवबोधो. तेसं तेसं वा तत्थ तत्थ वुत्तधम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो.
इदानि ¶ यस्मा एतेसु पिटकेसु यं यं धम्मजातं वा अत्थजातं वा, या चायं यथा यथा ञापेतब्बो अत्थो सोतूनं ञाणस्स अभिमुखो होति, तथा तथा तदत्थजोतिका देसना, यो चेत्थ अविपरीतावबोधसङ्खातो पटिवेधो, तेसं तेसं वा धम्मानं पटिविज्झितब्बो सलक्खणसङ्खातो अविपरीतसभावो. सब्बम्पेतं अनुपचितकुसलसम्भारेहि दुप्पञ्ञेहि ससादीहि विय महासमुद्दो दुक्खोगाळ्हं अलब्भनेय्यपतिट्ठञ्च, तस्मा गम्भीरं. एवम्पि एकमेकस्मिं एत्थ चतुब्बिधोपि गम्भीरभावो वेदितब्बो.
एत्तावता च –
‘‘देसनासासनकथा, भेदं तेसु यथारहं;
सिक्खाप्पहानगम्भीर, भावञ्च परिदीपये’’ति ¶ –
अयं गाथा वुत्तत्थाव होति.
‘‘परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये’’ति –
एत्थ पन तीसु पिटकेसु तिविधो परियत्तिभेदो दट्ठब्बो. तिस्सो हि परियत्तियो – अलगद्दूपमा, निस्सरणत्था, भण्डागारिकपरियत्तीति.
तत्थ या दुग्गहिता, उपारम्भादिहेतु परियापुटा, अयं अलगद्दूपमा. यं सन्धाय वुत्तं ‘‘सेय्यथापि, भिक्खवे, पुरिसो अलगद्दत्थिको अलगद्दगवेसी ¶ अलगद्दपरियेसनं चरमानो, सो पस्सेय्य महन्तं अलगद्दं, तमेनं भोगे वा नङ्गुट्ठे वा गण्हेय्य, तस्स सो अलगद्दो पटिपरिवत्तित्वा हत्थे वा बाहायं वा अञ्ञतरस्मिं वा अङ्गपच्चङ्गे डंसेय्य, सो ततो निदानं मरणं वा निगच्छेय्य, मरणमत्तं वा दुक्खं. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, अलगद्दस्स. एवमेव खो, भिक्खवे, इधेकच्चे मोघपुरिसा धम्मं परियापुणन्ति, सुत्तं…पे… वेदल्लं, ते तं धम्मं परियापुणित्वा तेसं धम्मानं पञ्ञाय अत्थं न उपपरिक्खन्ति, तेसं ते धम्मा पञ्ञाय अत्थं अनुपपरिक्खतं न निज्झानं खमन्ति, ते उपारम्भानिसंसा चेव धम्मं परियापुणन्ति, इतिवादप्पमोक्खानिसंसा च, यस्स चत्थाय धम्मं परियापुणन्ति, तञ्चस्स अत्थं ¶ नानुभोन्ति, तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३८).
या पन सुग्गहिता सीलक्खन्धादिपारिपूरिंयेव आकङ्खमानेन परियापुटा, न उपारम्भादिहेतु, अयं निस्सरणत्था. यं सन्धाय वुत्तं – ‘‘तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? सुग्गहितत्ता, भिक्खवे, धम्मान’’न्ति (म. नि. १.२३९).
यं पन परिञ्ञातक्खन्धो पहीनकिलेसो भावितमग्गो पटिविद्धाकुप्पो सच्छिकतनिरोधो खीणासवो केवलं पवेणीपालनत्थाय वंसानुरक्खणत्थाय परियापुणाति, अयं भण्डागारिकपरियत्तीति.
विनये पन सुप्पटिपन्नो भिक्खु सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. सुत्ते सुप्पटिपन्नो समाधिसम्पदं निस्साय छ अभिञ्ञा पापुणाति, तासंयेव च तत्थ पभेदवचनतो. अभिधम्मे सुप्पटिपन्नो पञ्ञासम्पदं ¶ निस्साय चतस्सो पटिसम्भिदा पापुणाति, तासञ्च तत्थेव पभेदवचनतो, एवमेतेसु सुप्पटिपन्नो यथाक्कमेन इमं विज्जात्तयछळभिञ्ञाचतुप्पटिसम्भिदाभेदं सम्पत्तिं पापुणाति.
विनये पन दुप्पटिपन्नो अनुञ्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञ्ञतो पटिक्खित्तेसु उपादिन्नकफस्सादीसु अनवज्जसञ्ञी होति. वुत्तम्पि ¶ हेतं – ‘‘तथाहं भगवता धम्मं देसितं आजानामि, यथा ये मे अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया’’ति (म. नि. १.२३४). ततो दुस्सीलभावं पापुणाति. सुत्ते दुप्पटिपन्नो – ‘‘चत्तारो मे, भिक्खवे, पुग्गला सन्तो संविज्जमाना’’तिआदीसु (अ. नि. ४.५) अधिप्पायं अजानन्तो दुग्गहितं गण्हाति, यं सन्धाय वुत्तं – ‘‘अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खणति, बहुञ्च अपुञ्ञं पसवती’’ति (म. नि. १.२३६). ततो मिच्छादिट्ठितं पापुणाति. अभिधम्मे दुप्पटिपन्नो धम्मचिन्तं अतिधावन्तो अचिन्तेय्यानिपि चिन्तेति. ततो चित्तक्खेपं पापुणाति, वुत्तञ्हेतं – ‘‘चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा’’ति (अ. नि. ४.७७). एवमेतेसु दुप्पटिपन्नो यथाक्कमेन इमं दुस्सीलभाव मिच्छादिट्ठिता चित्तक्खेपभेदं विपत्तिं पापुणाती’’ति.
एत्तावता ¶ च –
‘‘परियत्तिभेदं सम्पत्तिं, विपत्तिञ्चापि यं यहिं;
पापुणाति यथा भिक्खु, तम्पि सब्बं विभावये’’ति –
अयम्पि गाथा वुत्तत्थाव होति. एवं नानप्पकारतो पिटकानि ञत्वा तेसं वसेनेतं बुद्धवचनं तिविधन्ति ञातब्बं.
कथं निकायवसेन पञ्चविधं? सब्बमेव चेतं दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चप्पभेदं होति. तत्थ कतमो दीघनिकायो? तिवग्गसङ्गहानि ब्रह्मजालादीनि चतुत्तिंस सुत्तानि.
‘‘चतुत्तिंसेव सुत्तन्ता, तिवग्गो यस्स सङ्गहो;
एस दीघनिकायोति, पठमो अनुलोमिको’’ति.
कस्मा ¶ पनेस दीघनिकायोति वुच्चति? दीघप्पमाणानं सुत्तानं समूहतो निवासतो च. समूहनिवासा हि निकायोति वुच्चन्ति. ‘‘नाहं, भिक्खवे, अञ्ञं एकनिकायम्पि समनुपस्सामि एवं चित्तं, यथयिदं, भिक्खवे ¶ , तिरच्छानगता पाणा’’ (सं. नि. २.१००). पोणिकनिकायो चिक्खल्लिकनिकायोति एवमादीनि चेत्थ साधकानि सासनतो लोकतो च. एवं सेसानम्पि निकायभावे वचनत्थो वेदितब्बो.
कतमो मज्झिमनिकायो? मज्झिमप्पमाणानि पञ्चदसवग्गसङ्गहानि मूलपरियायसुत्तादीनि दियड्ढसतं द्वे च सुत्तानि.
‘‘दियड्ढसतसुत्तन्ता, द्वे च सुत्तानि यत्थ सो;
निकायो मज्झिमो पञ्च, दसवग्गपरिग्गहो’’ति.
कतमो संयुत्तनिकायो? देवतासंयुत्तादिवसेन कथितानि ओघतरणादीनि सत्त सुत्तसहस्सानि सत्त च सुत्तसतानि द्वासट्ठि च सुत्तानि.
‘‘सत्तसुत्तसहस्सानि ¶ , सत्तसुत्तसतानि च;
द्वासट्ठि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो’’ति.
कतमो अङ्गुत्तरनिकायो? एकेकअङ्गातिरेकवसेन कथितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञ्ञासञ्च सुत्तानि.
‘‘नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च;
सत्तपञ्ञास सुत्तानि, सङ्ख्या अङ्गुत्तरे अय’’न्ति.
कतमो खुद्दकनिकायो? सकलं विनयपिटकं, अभिधम्मपिटकं, खुद्दकपाठादयो च पुब्बे दस्सिता पञ्चदसप्पभेदा, ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनं.
‘‘ठपेत्वा चतुरोपेते, निकाये दीघआदिके;
तदञ्ञं बुद्धवचनं, निकायो खुद्दको मतो’’ति.
एवं निकायवसेन पञ्चविधं.
कथं अङ्गवसेन नवविधं? सब्बमेव हिदं सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवप्पभेदं होति. तत्थ उभतोविभङ्गनिद्देसखन्धकपरिवारा, सुत्तनिपाते मङ्गलसुत्तरतनसुत्तनालकसुत्ततुवट्टकसुत्तानि च अञ्ञम्पि च सुत्तनामकं तथागतवचनं ¶ सुत्तन्ति वेदितब्बं. सब्बम्पि सगाथकं सुत्तं गेय्यन्ति ¶ वेदितब्बं. विसेसेन संयुत्तके सकलोपि सगाथवग्गो, सकलम्पि अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अञ्ञम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं. धम्मपदं, थेरगाथा, थेरीगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा. सोमनस्सञ्ञाणमयिकगाथा पटिसंयुत्ता द्वेअसीति सुत्तन्ता उदानन्ति वेदितब्बं. ‘‘वुत्तञ्हेतं भगवता’’तिआदिनयप्पवत्ता दसुत्तरसतसुत्तन्ता इतिवुत्तकन्ति वेदितब्बं. अपण्णकजातकादीनि पञ्ञासाधिकानि पञ्चजातकसतानि ‘जातक’न्ति वेदितब्बं. ‘‘चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे’’तिआदिनयप्पवत्ता (दी. नि. २.२०९) सब्बेपि अच्छरियब्भुतधम्मपटिसंयुत्तसुत्तन्ता अब्भुतधम्मन्ति वेदितब्बं. चूळवेदल्ल-महावेदल्ल-सम्मादिट्ठि-सक्कपञ्ह-सङ्खारभाजनिय-महापुण्णमसुत्तादयो ¶ सब्बेपि वेदञ्च तुट्ठिञ्च लद्धा लद्धा पुच्छितसुत्तन्ता वेदल्लन्ति वेदितब्बं. एवं अङ्गवसेन नवविधं.
कथं धम्मक्खन्धवसेन चतुरासीतिसहस्सविधं? सब्बमेव चेतं बुद्धवचनं –
‘‘द्वासीति बुद्धतो गण्हिं, द्वे सहस्सानि भिक्खुतो;
चतुरासीति सहस्सानि, ये मे धम्मा पवत्तिनो’’ति.
एवं परिदीपितधम्मक्खन्धवसेन चतुरासीतिसहस्सप्पभेदं होति. तत्थ एकानुसन्धिकं सुत्तं एको धम्मक्खन्धो. यं अनेकानुसन्धिकं, तत्थ अनुसन्धिवसेन धम्मक्खन्धगणना. गाथाबन्धेसु पञ्हापुच्छनं एको धम्मक्खन्धो, विस्सज्जनं एको. अभिधम्मे एकमेकं तिकदुकभाजनं, एकमेकञ्च चित्तवारभाजनं, एकमेको धम्मक्खन्धो. विनये अत्थि वत्थु, अत्थि मातिका, अत्थि पदभाजनीयं, अत्थि अन्तरापत्ति, अत्थि आपत्ति, अत्थि अनापत्ति, अत्थि तिकच्छेदो. तत्थ एकमेको कोट्ठासो एकमेको धम्मक्खन्धोति वेदितब्बो. एवं धम्मक्खन्धवसेन चतुरासीतिसहस्सविधं.
एवमेतं अभेदतो रसवसेन एकविधं, भेदतो धम्मविनयादिवसेन ¶ दुविधादिभेदं बुद्धवचनं सङ्गायन्तेन महाकस्सपप्पमुखेन वसीगणेन ‘‘अयं ¶ धम्मो, अयं विनयो, इदं पठमबुद्धवचनं, इदं मज्झिमबुद्धवचनं, इदं पच्छिमबुद्धवचनं, इदं विनयपिटकं, इदं सुत्तन्तपिटकं, इदं अभिधम्मपिटकं, अयं दीघनिकायो…पे… अयं खुद्दकनिकायो, इमानि सुत्तादीनि नवङ्गानि, इमानि चतुरासीति धम्मक्खन्धसहस्सानी’’ति, इमं पभेदं ववत्थपेत्वाव सङ्गीतं. न केवलञ्च इममेव, अञ्ञम्पि उद्दानसङ्गह-वग्गसङ्गह-पेय्यालसङ्गह-एककनिपात-दुकनिपातादिनिपातसङ्गह-संयुत्तसङ्गह-पण्णाससङ्गहादि-अनेकविधं तीसु पिटकेसु सन्दिस्समानं सङ्गहप्पभेदं ववत्थपेत्वा एव सत्तहि मासेहि सङ्गीतं.
सङ्गीतिपरियोसाने चस्स – ‘‘इदं महाकस्सपत्थेरेन दसबलस्स सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनसमत्थं कत’’न्ति सञ्जातप्पमोदा साधुकारं विय ददमाना अयं महापथवी उदकपरियन्तं कत्वा अनेकप्पकारं कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि, अनेकानि च अच्छरियानि पातुरहेसुन्ति, अयं पठममहासङ्गीति नाम. या लोके –
‘‘सतेहि ¶ पञ्चहि कता, तेन पञ्चसताति च;
थेरेहेव कतत्ता च, थेरिकाति पवुच्चती’’ति.