📜
१. ब्रह्मजालसुत्तवण्णना
परिब्बाजककथावण्णना
इमिस्सा ¶ ¶ ¶ पठममहासङ्गीतिया वत्तमानाय विनयसङ्गहावसाने सुत्तन्तपिटके आदिनिकायस्स आदिसुत्तं ब्रह्मजालं पुच्छन्तेन आयस्मता महाकस्सपेन – ‘‘ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित’’न्ति, एवमादिवुत्तवचनपरियोसाने यत्थ च भासितं, यञ्चारब्भ भासितं, तं सब्बं पकासेन्तो आयस्मा आनन्दो एवं मे सुतन्तिआदिमाह. तेन वुत्तं ‘‘ब्रह्मजालस्सापि एवं मे सुतन्तिआदिकं आयस्मता आनन्देन पठममहासङ्गीतिकाले वुत्तं निदानमादी’’ति.
१. तत्थ एवन्ति निपातपदं. मेतिआदीनि नामपदानि. पटिपन्नो होतीति एत्थ पटीति उपसग्गपदं, होतीति आख्यातपदन्ति. इमिना ताव नयेन पदविभागो वेदितब्बो.
अत्थतो पन एवं-सद्दो ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकारनिदस्सनावधारणादिअनेकत्थप्पभेदो. तथाहेस – ‘‘एवं जातेन मच्चेन, कत्तब्बं कुसलं बहु’’न्ति (ध. प. ५३) एवमादीसु उपमायं आगतो. ‘‘एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्ब’’न्तिआदीसु (अ. नि. ४.१२२) उपदेसे. ‘‘एवमेतं भगवा, एवमेतं सुगता’’तिआदीसु (अ. नि. ३.६६) सम्पहंसने. ‘‘एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स ¶ समणकस्स वण्णं भासती’’तिआदीसु (सं. नि. १.१८७) गरहणे. ‘‘एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसु’’न्तिआदीसु (म. नि. १.१) वचनसम्पटिग्गहे. ‘‘एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी’’तिआदीसु (म. नि. १.३९८) आकारे. ‘‘एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं ¶ अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ. ‘‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’’ति. ‘‘एवञ्च वदेहि, साधु किर भवं आनन्दो येन सुभस्स ¶ माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’’तिआदीसु (दी. नि. १.४४५) निदस्सने. ‘‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वाति? अकुसला, भन्ते. सावज्जा वा अनवज्जा वाति? सावज्जा, भन्ते. विञ्ञुगरहिता वा विञ्ञुप्पसत्था वाति? विञ्ञुगरहिता, भन्ते. समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति नो वा, कथं वो एत्थ होतीति? समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होती’’तिआदीसु (अ. नि. ३.६६) अवधारणे. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.
तत्थ आकारत्थेन एवं-सद्देन एतमत्थं दीपेति, नानानयनिपुणमनेकज्झासयसमुट्ठानं, अत्थब्यञ्जनसम्पन्नं, विविधपाटिहारियं, धम्मत्थदेसनापटिवेधगम्भीरं, सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि ‘एवं मे सुतं’ मयापि एकेनाकारेन सुतन्ति.
निदस्सनत्थेन – ‘‘नाहं सयम्भू, न मया इदं सच्छिकत’’न्ति अत्तानं परिमोचेन्तो – ‘एवं मे सुतं’, ‘मयापि एवं सुत’न्ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.
अवधारणत्थेन – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं ¶ आनन्दो’’ति (अ. नि. १.२२३). एवं भगवता – ‘‘आयस्मा आनन्दो अत्थकुसलो, धम्मकुसलो, ब्यञ्जनकुसलो, निरुत्तिकुसलो, पुब्बापरकुसलो’’ति (अ. नि. ५.१६९). एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति – ‘एवं मे सुतं’, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्ब’’न्ति.
मे-सद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स – ‘‘गाथाभिगीतं मे अभोजनेय्य’’न्तिआदीसु (सु. नि. ८१) मयाति अत्थो. ‘‘साधु मे, भन्ते, भगवा सङ्खित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.८८) मय्हन्ति अत्थो. ‘‘धम्मदायादा मे, भिक्खवे ¶ ¶ , भवथा’’तिआदीसु (म. नि. १.२९) ममाति अत्थो. इध पन मया सुतन्ति च, मम सुतन्ति च अत्थद्वये युज्जति.
सुतन्ति अयं सुत-सद्दो सउपसग्गो च अनुपसग्गो च – गमनविस्सुतकिलिन्न-उपचितानुयोग-सोतविञ्ञेय्य-सोतद्वारानुसार-विञ्ञातादिअनेकत्थप्पभेदो, तथा हिस्स ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु (उदा. ११) विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्सा’’तिआदीसु (पाचि. ६५७) किलिन्नाकिलिन्नस्साति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु (खु. पा. ७.१२) उपचितन्ति अत्थो. ‘‘ये झानपसुता धीरा’’तिआदीसु (ध. प. १८१) झानानुयुत्ताति अत्थो. ‘दिट्ठं सुतं मुत’न्तिआदीसु (म. नि. १.२४१) सोतविञ्ञेय्यन्ति अत्थो. ‘‘सुतधरो सुतसन्निचयो’’तिआदीसु (म. नि. १.३३९) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स सोतद्वारानुसारेन उपधारितन्ति वा उपधारणन्ति वाति अत्थो. ‘मे’ सद्दस्स हि ‘मया’ति अत्थे सति ‘एवं मया सुतं’ सोतद्वारानुसारेन उपधारितन्ति युज्जति. ‘ममा’ति अत्थे सति एवं मम सुतं सोतद्वारानुसारेन उपधारणन्ति युज्जति.
एवमेतेसु तीसु पदेसु एवन्ति सोतविञ्ञाणादिविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गिपुग्गलनिदस्सनं. सुतन्ति अस्सवनभावपटिक्खेपतो अनूनाधिकाविपरीतग्गहणनिदस्सनं. तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं. अयञ्हेत्थ सङ्खेपो ¶ – ‘‘नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतो’’ति.
तथा एवन्ति निद्दिसितब्बधम्मप्पकासनं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. इदं वुत्तं होति. ‘‘यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुत’’न्ति.
तथा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो. एवन्ति हि अयमाकारपञ्ञत्ति. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो. एत्तावता नानाकारप्पवत्तेन ¶ चित्तसन्तानेन तं समङ्गिनो कत्तु विसयग्गहणसन्निट्ठानं कतं होति.
अथवा ¶ एवन्ति पुग्गलकिच्चनिद्देसो. सुतन्ति विञ्ञाणकिच्चनिद्देसो. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. अयं पनेत्थ सङ्खेपो, ‘‘मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुत’’न्ति.
तत्थ एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ? सुतन्ति विज्जमानपञ्ञत्ति. यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति. तथा ‘एव’न्ति च, मेति च, तं तं उपादाय वत्तब्बतो उपादापञ्ञत्ति. ‘सुत’न्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. एत्थ च एवन्ति वचनेन असम्मोहं दीपेति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति. ‘सुत’न्ति वचनेन सुतस्स असम्मोसं दीपेति. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरेन मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, असम्मोसेन पन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता, सतिपुब्बङ्गमाय पञ्ञाय अत्थपटिवेधसमत्थता. तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थतो धम्मभण्डागारिकत्तसिद्धि.
अपरो नयो, एवन्ति वचनेन योनिसो मनसिकारं दीपेति. अयोनिसो मनसिकरोतो हि नानप्पकारपटिवेधाभावतो. सुतन्ति वचनेन अविक्खेपं दीपेति, विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि ¶ ‘‘न मया सुतं, पुन भणथा’’ति भणति. योनिसो मनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति, सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति. न हि विक्खित्तचित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपस्सयमानस्स सवनं अत्थीति.
अपरो ¶ नयो, यस्मा एवन्ति यस्स चित्तसन्तानस्स नानाकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसोति वुत्तं, सो च एवं भद्दको आकारो न सम्माअप्पणिहितत्तनो पुब्बे अकतपुञ्ञस्स वा होति, तस्मा एवन्ति इमिना भद्दकेनाकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति. सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपदेसे वसतो सप्पुरिसूपनिस्सयविरहितस्स वा सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धिसिद्धा होति, पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि, ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पयोगसुद्धिया आगमब्यत्तिसिद्धि. इति ¶ पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गं विय सूरियस्स उदयतो योनिसो मनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो – ‘‘एवं मे सुत’’न्तिआदिमाह.
अपरो नयो, ‘एव’न्ति इमिना नानप्पकारपटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. ‘सुत’न्ति इमिना सोतब्बप्पभेदपटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं. ‘एव’न्ति च इदं योनिसो मनसिकारदीपकं वचनं भासमानो – ‘‘एते मया धम्मा मनसानुपेक्खिता, दिट्ठिया सुप्पटिविद्धा’’ति दीपेति. ‘सुत’न्ति इदं सवनयोगदीपकं वचनं भासमानो – ‘‘बहू मया धम्मा सुता धाता वचसा परिचिता’’ति दीपेति. तदुभयेनापि अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति, तस्मा आदरं जनेत्वा सक्कच्चं अयं धम्मो सोतब्बोति.
‘‘एवं ¶ मे सुत’’न्ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति. सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. ‘‘केवलं सुतमेवेतं मया, तस्सेव भगवतो वचन’’न्ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.
अपिच ¶ ‘‘एवं मे सुत’’न्ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमवचनं विवरन्तो – ‘‘सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स वचनं, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कातब्बा’’ति सब्बेसं देवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति. तेनेतं वुच्चति –
‘‘विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;
एवं मे सुतमिच्चेवं, वदं गोतमसावको’’ति.
एकन्ति ¶ गणनपरिच्छेदनिद्देसो. समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो –
‘‘समवाये खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति’’.
तथा हिस्स – ‘‘अप्पेवनाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु (दी. नि. १.४४७) समवायो अत्थो. ‘‘एकोव खो भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु (अ. नि. ८.२९) खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु (पाचि. ३५८) कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु (दी. नि. २.३३२) समूहो. ‘‘समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो ¶ सावत्थियं विहरति, भगवापि मं जानिस्सति, भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय अपरिपूरकारी’ति. अयम्पि खो, ते भद्दालि, समयो अप्पटिविद्धो अहोसी’’तिआदीसु (म. नि. २.१३५) हेतु. ‘‘तेन खो पन समयेन उग्गहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु (म. नि. २.२६०) दिट्ठि.
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति. (सं. नि. १.१२८) –
आदीसु ¶ पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु (अ. नि. ७.९) पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो’’तिआदीसु (पटि. १०८) पटिवेधो. इध पनस्स कालो अत्थो. तेन संवच्छरउतुमासड्ढमासरत्तिदिवपुब्बण्हमज्झन्हिकसायन्हपठममज्झि-मपच्छिमयाममुहुत्तादीसु कालप्पभेदभूतेसु समयेसु एकं समयन्ति दीपेति.
तत्थ किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे वा दिवसभागे वा वुत्तं, सब्बं तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन – ‘‘एवं मे सुतं’’ असुकसंवच्छरे असुकउतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वाति एवं वुत्ते न सक्का सुखेन ¶ धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा ‘‘एकं समय’’न्ति आह. ये वा इमे गब्भोक्कन्तिसमयो, जातिसमयो, संवेगसमयो, अभिनिक्खमनसमयो, दुक्करकारिकसमयो, मारविजयसमयो, अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो, देसनासमयो, परिनिब्बानसमयोति, एवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया. तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो चायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितपटिपत्तिसमयेसु परहितपटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मिकथासमयो देसनापटिपत्तिसमयेसु ¶ देसनासमयो, तेसुपि समयेसु अञ्ञतरं समयं सन्धाय ‘‘एकं समय’’न्ति आह.
कस्मा पनेत्थ यथा अभिधम्मे ‘‘यस्मिं समये कामावचर’’न्ति (ध. स. १) च, इतो अञ्ञेसु च सुत्तपदेसु – ‘‘यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेही’’ति च भुम्मवचननिद्देसो कतो, विनये च – ‘‘तेन समयेन बुद्धो भगवा’’ति करणवचनेन, तथा अकत्वा ‘‘एकं समय’’न्ति उपयोगवचननिद्देसो कतोति? तत्थ तथा इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु सुत्तपदेसु च अधिकरणत्थो ¶ भावेन भावलक्खणत्थो च सम्भवति. अधिकरणञ्हि कालत्थो, समूहत्थो च समयो, तत्थ तत्थ वुत्तानं फस्सादिधम्मानं खणसमवायहेतुसङ्खातस्स च समयस्स भावेन तेसं भावो लक्खीयति, तस्मा तदत्थजोतनत्थं तत्थ भुम्मवचननिद्देसो कतो.
विनये च हेतुअत्थो करणत्थो च सम्भवति. यो हि सो सिक्खापदपञ्ञत्तिसमयो सारिपुत्तादीहिपि दुब्बिञ्ञेय्यो, तेन समयेन हेतुभूतेन करणभूतेन च सिक्खापदानि पञ्ञापयन्तो सिक्खापदपञ्ञत्तिहेतुञ्च अपेक्खमानो भगवा तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं तत्थ करणवचनेन निद्देसो कतो.
इध पन अञ्ञस्मिञ्च एवं जातिके अच्चन्तसंयोगत्थो सम्भवति. यञ्हि समयं भगवा इमं अञ्ञं वा सुत्तन्तं देसेसि, अच्चन्तमेव तं समयं करुणाविहारेन विहासि, तस्मा तदत्थजोतनत्थं इध उपयोगवचननिद्देसो कतोति.
तेनेतं वुच्चति –
‘‘तं ¶ तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा’’ति.
पोराणा पन वण्णयन्ति – ‘‘तस्मिं समये’’ति वा, ‘‘तेन समयेना’’ति वा, ‘‘एकं समय’’न्ति वा, अभिलापमत्तभेदो एस, सब्बत्थ भुम्ममेवत्थोति. तस्मा ‘‘एकं समय’’न्ति वुत्तेपि ‘‘एकस्मिं समये’’ति अत्थो वेदितब्बो.
भगवाति गरु. गरुञ्हि लोके भगवाति वदन्ति. अयञ्च ¶ सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा भगवाति वेदितब्बो. पोराणेहिपि वुत्तं –
‘‘भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती’’ति.
अपि च –
‘‘भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो’’ति.
इमिस्सा ¶ गाथाय वसेनस्स पदस्स वित्थारअत्थो वेदितब्बो. सो च विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वुत्तोयेव.
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं दस्सेन्तो भगवतो धम्मकायं पच्चक्खं करोति. तेन ‘‘नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था’’ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति.
एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति. तेन ‘‘एवंविधस्स नाम अरियधम्मस्स देसको दसबलधरो वजिरसङ्घात समानकायो सोपि भगवा परिनिब्बुतो, केन अञ्ञेन जीविते आसा जनेतब्बा’’ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति.
एवन्ति ¶ च भणन्तो देसनासम्पत्तिं निद्दिसति. मे सुतन्ति सावकसम्पत्तिं. एकं समयन्ति कालसम्पत्तिं. भगवाति देसकसम्पत्तिं.
अन्तरा च राजगहं अन्तरा च नाळन्दन्ति अन्तरा-सद्दो कारणखणचित्तवेमज्झविवरादीसु दिस्सति. ‘‘तदन्तरं को जानेय्य अञ्ञत्र तथागता’’ति (अ. नि. ६.४४) च, ‘‘जना सङ्गम्म मन्तेन्ति मञ्च तञ्च किमन्तर’’न्ति (सं. नि. १.२२८) च आदीसु हि कारणे अन्तरा-सद्दो. ‘‘अद्दस मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती’’तिआदीसु (म. नि. २.१४९) खणे. ‘‘यस्सन्तरतो न सन्ति कोपा’’तिआदीसु (उदा. २०) चित्ते. ‘‘अन्तरा वोसानमापादी’’तिआदीसु ¶ (चूळव. ३५०) वेमज्झे. ‘‘अपि चायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छती’’तिआदीसु (पारा. २३१) विवरे. स्वायमिध विवरे वत्तति, तस्मा राजगहस्स च नाळन्दाय च विवरेति एवमेत्थत्थो वेदितब्बो. अन्तरा-सद्देन पन युत्तत्ता उपयोगवचनं कतं. ईदिसेसु च ठानेसु अक्खरचिन्तका ‘‘अन्तरा गामञ्च नदिञ्च याती’’ति एवं एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति, अयोजियमाने उपयोगवचनं न पापुणाति. इध पन योजेत्वायेव वुत्तोति.
अद्धानमग्गप्पटिपन्नो ¶ होतीति अद्धानसङ्खातं मग्गं पटिपन्नो होति, ‘‘दीघमग्ग’’न्ति अत्थो. अद्धानगमनसमयस्स हि विभङ्गे ‘‘अड्ढयोजनं गच्छिस्सामीति भुञ्जितब्ब’’न्तिआदिवचनतो (पाचि. २१८) अड्ढयोजनम्पि अद्धानमग्गो होति. राजगहतो पन नाळन्दा योजनमेव.
महता भिक्खुसङ्घेन सद्धिन्ति ‘महता’ति गुणमहत्तेनपि महता, सङ्ख्यामहत्तेनपि महता. सो हि भिक्खुसङ्घो गुणेहिपि महा अहोसि, अप्पिच्छतादिगुणसमन्नागतत्ता. सङ्ख्यायपि महा, पञ्चसतसङ्ख्यत्ता. भिक्खूनं सङ्घो ‘भिक्खुसङ्घो’, तेन भिक्खुसङ्घेन. दिट्ठिसीलसामञ्ञसङ्घातसङ्खातेन समणगणेनाति अत्थो. सद्धिन्ति एकतो.
पञ्चमत्तेहि भिक्खुसतेहीति पञ्चमत्ता एतेसन्ति पञ्चमत्तानि. मत्ताति पमाणं वुच्चति, तस्मा यथा ‘‘भोजने मत्तञ्ञू’’ति वुत्ते ‘‘भोजने मत्तं जानाति, पमाणं जानाती’’ति अत्थो होति, एवमिधापि – ‘‘तेसं भिक्खुसतानं पञ्चमत्ता पञ्चपमाण’’न्ति एवमत्थो दट्ठब्बो. भिक्खूनं सतानि भिक्खुसतानि, तेहि पञ्चमत्तेहि भिक्खुसतेहि.
सुप्पियोपि ¶ खो परिब्बाजकोति सुप्पियोति तस्स नामं. पि-कारो मग्गप्पटिपन्नसभागताय पुग्गलसम्पिण्डनत्थो. खो-कारो पदसन्धिकरो, ब्यञ्जनसिलिट्ठतावसेन वुत्तो. परिब्बाजकोति सञ्जयस्स अन्तेवासी छन्नपरिब्बाजको. इदं वुत्तं होति – ‘‘यदा भगवा तं अद्धानमग्गं ¶ पटिपन्नो, तदा सुप्पियोपि परिब्बाजको पटिपन्नो अहोसी’’ति. अतीतकालत्थो हेत्थ होति-सद्दो.
सद्धिं अन्तेवासिना ब्रह्मदत्तेन माणवेनाति – एत्थ अन्ते वसतीति अन्तेवासी. समीपचारो सन्तिकावचरो सिस्सोति अत्थो. ब्रह्मदत्तोति तस्स नामं. माणवोति सत्तोपि चोरोपि तरुणोपि वुच्चति.
‘‘चोदिता देवदूतेहि, ये पमज्जन्ति माणवा;
ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा’’ति. (म. नि. ३.२७१) –
आदीसु ¶ हि सत्तो माणवोति वुत्तो. ‘‘माणवेहिपि समागच्छन्ति कतकम्मेहिपि अकतकम्मेहिपी’’तिआदीसु (म. नि. २.१४९) चोरो. ‘‘अम्बट्ठो माणवो, अङ्गको माणवो’’तिआदीसु (दी. नि. १.३१६) तरुणो ‘माणवो’ति वुत्तो. इधापि अयमेवत्थो. इदञ्हि वुत्तं होति – ब्रह्मदत्तेन नाम तरुणन्तेवासिना सद्धिन्ति.
तत्राति तस्मिं अद्धानमग्गे, तेसु वा द्वीसु जनेसु. सुदन्ति निपातमत्तं. अनेकपरियायेनाति परियाय-सद्दो ताव वारदेसनाकारणेसु वत्तति. ‘‘कस्स नु खो, आनन्द, अज्ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु (म. नि. ३.३९८) हि वारे परियायसद्दो वत्तति. ‘‘मधुपिण्डिकपरियायोत्वेव नं धारेही’’तिआदीसु (म. नि. १.२०५) देसनायं. ‘‘इमिनापि खो, ते राजञ्ञ, परियायेन एवं होतू’’तिआदीसु (दी. नि. २.४११) कारणे. स्वायमिधापि कारणे वत्तति, तस्मा अयमेत्थ अत्थो – ‘‘अनेकविधेन कारणेना’’ति, ‘‘बहूहि कारणेही’’ति वुत्तं होति.
बुद्धस्स अवण्णं भासतीति अवण्णविरहितस्स अपरिमाणवण्णसमन्नागतस्सापि बुद्धस्स भगवतो – ‘‘यं लोके जातिवुड्ढेसु कत्तब्बं अभिवादनादिसामीचिकम्मं ‘सामग्गिरसो’ति वुच्चति, तं समणस्स गोतमस्स नत्थि तस्मा अरसरूपो समणो गोतमो, निब्भोगो, अकिरियवादो, उच्छेदवादो, जेगुच्छी, वेनयिको, तपस्सी, अपगब्भो. नत्थि समणस्स गोतमस्स ¶ उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनविसेसो. तक्कपरियाहतं समणो गोतमो धम्मं देसेति, वीमंसानुचरितं, सयंपटिभानं. समणो गोतमो न सब्बञ्ञू, न लोकविदू, न अनुत्तरो, न अग्गपुग्गलो’’ति. एवं तं तं अकारणमेव कारणन्ति वत्वा ¶ तथा तथा अवण्णं दोसं निन्दं भासति.
यथा च बुद्धस्स, एवं धम्मस्सापि तं तं अकारणमेव कारणतो वत्वा – ‘‘समणस्स गोतमस्स धम्मो दुरक्खातो, दुप्पटिवेदितो, अनिय्यानिको, अनुपसमसंवत्तनिको’’ति तथा तथा अवण्णं भासति.
यथा ¶ च धम्मस्स, एवं सङ्घस्सापि यं वा तं वा अकारणमेव कारणतो वत्वा – ‘‘मिच्छापटिपन्नो समणस्स गोतमस्स सावकसङ्घो, कुटिलपटिपन्नो, पच्चनीकपटिपदं अननुलोमपटिपदं अधम्मानुलोमपटिपदं पटिपन्नो’’ति तथा तथा अवण्णं भासति.
अन्तेवासी पनस्स – ‘‘अम्हाकं आचरियो अपरामसितब्बं परामसति, अनक्कमितब्बं अक्कमति, स्वायं अग्गिं गिलन्तो विय, हत्थेन असिधारं परामसन्तो विय, मुट्ठिना सिनेरुं पदालेतुकामो विय, ककचदन्तपन्तियं कीळमानो विय, पभिन्नमदं चण्डहत्थिं हत्थेन गण्हन्तो विय च वण्णारहस्सेव रतनत्तयस्स अवण्णं भासमानो अनयब्यसनं पापुणिस्सति. आचरिये खो पन गूथं वा अग्गिं वा कण्टकं वा कण्हसप्पं वा अक्कमन्ते, सूलं वा अभिरूहन्ते, हलाहलं वा विसं खादन्ते, खारोदकं वा पक्खलन्ते, नरकपपातं वा पपतन्ते, न अन्तेवासिना तं सब्बमनुकातब्बं होति. कम्मस्सका हि सत्ता अत्तनो कम्मानुरूपमेव गतिं गच्छन्ति. नेव पिता पुत्तस्स कम्मेन गच्छति, न पुत्तो पितु कम्मेन, न माता पुत्तस्स, न पुत्तो मातुया, न भाता भगिनिया, न भगिनी भातु, न आचरियो अन्तेवासिनो, न अन्तेवासी आचरियस्स कम्मेन गच्छति. मय्हञ्च आचरियो तिण्णं रतनानं अवण्णं भासति, महासावज्जो खो पनारियूपवादोति. एवं योनिसो उम्मुज्जित्वा आचरियवादं मद्दमानो सम्माकारणमेव कारणतो अपदिसन्तो अनेकपरियायेन तिण्णं रतनानं वण्णं भासितुमारद्धो, यथा तं पण्डितजातिको कुलपुत्तो’’. तेन वुत्तं – ‘‘सुप्पियस्स पन परिब्बाजकस्स अन्तेवासी ब्रह्मदत्तो माणवो अनेकपरियायेन बुद्धस्स वण्णं भासति, धम्मस्स वण्णं भासति, सङ्घस्स वण्णं भासती’’ति.
तत्थ वण्णन्ति वण्ण-सद्दो सण्ठान-जाति-रूपायतन-कारण-पमाण-गुण-पसंसादीसु दिस्सति ¶ . तत्थ ‘‘महन्तं सप्पराजवण्णं ¶ अभिनिम्मिनित्वा’’तिआदीसु (सं. नि. १.१४२) सण्ठानं वुच्चति. ‘‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो’’तिआदीसु (म. नि. २.४०२) जाति. ‘‘परमाय वण्णपोक्खरताय समन्नागतो’’तिआदीसु (दी. नि. १.३०३) रूपायतनं.
‘‘न ¶ हरामि न भञ्जामि, आरा सिङ्घामि वारिजं;
अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती’’ति. (सं. नि. १.२३४) –
आदीसु कारणं. ‘‘तयो पत्तस्स वण्णा’’तिआदीसु (पारा. ६०२) पमाणं. ‘‘कदा सञ्ञूळ्हा पन, ते गहपति, इमे समणस्स गोतमस्स वण्णा’’तिआदीसु (म. नि. २.७७) गुणो. ‘‘वण्णारहस्स वण्णं भासती’’तिआदीसु (अ. नि. २.१३५) पसंसा. इध गुणोपि पसंसापि. अयं किर तं तं भूतमेव कारणं अपदिसन्तो अनेकपरियायेन रतनत्तयस्स गुणूपसञ्हितं पसंसं अभासि. तत्थ – ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना (पारा. १) नयेन, ‘‘ये भिक्खवे, बुद्धे पसन्ना अग्गे ते पसन्ना’’तिआदिना ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति…पे… असमो असमसमो’’तिआदिना (अ. नि. १.१७४) च नयेन बुद्धस्स वण्णो वेदितब्बो. ‘‘स्वाक्खातो भगवता धम्मो’’ति (दी. नि. २.१५९) च ‘‘आलयसमुग्घातो वट्टुपच्छेदो’’ति (इति. ९०, अ. नि. ४.३४) च, ‘‘ये भिक्खवे, अरिये अट्ठङ्गिके मग्गे पसन्ना, अग्गे ते पसन्ना’’ति च एवमादीहि नयेहि धम्मस्स वण्णो वेदितब्बो. ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’ति (दी. नि. २.१५९) च, ‘‘ये, भिक्खवे, सङ्घे पसन्ना, अग्गे ते पसन्ना’’ति (अ. नि. ४.३४) च एवमादीहि पन नयेहि सङ्घस्स वण्णो वेदितब्बो. पहोन्तेन पन धम्मकथिकेन पञ्चनिकाये नवङ्गं सत्थुसासनं चतुरासीतिधम्मक्खन्धसहस्सानि ओगाहित्वा बुद्धादीनं वण्णो पकासेतब्बो. इमस्मिञ्हि ठाने बुद्धादीनं गुणे पकासेन्तो अतित्थेन पक्खन्दो धम्मकथिकोति न सक्का वत्तुं. ईदिसेसु हि ठानेसु धम्मकथिकस्स थामो वेदितब्बो. ब्रह्मदत्तो पन माणवो अनुस्सवादिमत्तसम्बन्धितेन अत्तनो थामेन रतनत्तयस्स वण्णं भासति.
इतिह ते उभो आचरियन्तेवासीति एवं ते द्वे आचरियन्तेवासिका. अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्स. उजुविपच्चनीकवादाति ईसकम्पि अपरिहरित्वा उजुमेव विविधपच्चनीकवादा, अनेकवारं विरुद्धवादा एव हुत्वाति ¶ अत्थो. आचरियेन हि रतनत्तयस्स ¶ अवण्णे भासिते अन्तेवासी वण्णं भासति, पुन इतरो अवण्णं, इतरो वण्णन्ति एवं आचरियो सारफलके विसरुक्खआणिं आकोटयमानो विय ¶ पुनप्पुनं रतनत्तयस्स अवण्णं भासति. अन्तेवासी पन सुवण्णरजतमणिमयाय आणिया तं आणिं पटिबाहयमानो विय पुनप्पुनं रतनत्तयस्स वण्णं भासति. तेन वुत्तं – ‘‘उजुविपच्चनीकवादा’’ति.
भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धा होन्ति भिक्खुसङ्घञ्चाति भगवन्तञ्च भिक्खुसङ्घञ्च पच्छतो पच्छतो दस्सनं अविजहन्ता इरियापथानुबन्धनेन अनुबन्धा होन्ति, सीसानुलोकिनो हुत्वा अनुगता होन्तीति अत्थो.
कस्मा पन भगवा तं अद्धानं पटिपन्नो? कस्मा च सुप्पियो अनुबन्धो? कस्मा च सो रतनत्तयस्स अवण्णं भासतीति? भगवा ताव तस्मिं काले राजगहपरिवत्तकेसु अट्ठारससु महाविहारेसु अञ्ञतरस्मिं वसित्वा पातोव सरीरप्पटिजग्गनं कत्वा भिक्खाचारवेलायं भिक्खुसङ्घपरिवुतो राजगहे पिण्डाय चरति. सो तं दिवसं भिक्खुसङ्घस्स सुलभपिण्डपातं कत्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खुसङ्घं पत्तचीवरं गाहापेत्वा – ‘‘नाळन्दं गमिस्सामी’’ति, राजगहतो निक्खमित्वा तं अद्धानं पटिपन्नो. सुप्पियोपि खो तस्मिं काले राजगहपरिवत्तके अञ्ञतरस्मिं परिब्बाजकारामे वसित्वा परिब्बाजकपरिवुतो राजगहे भिक्खाय चरति. सोपि तं दिवसं परिब्बाजकपरिसाय सुलभभिक्खं कत्वा भुत्तपातरासो परिब्बाजके परिब्बाजकपरिक्खारं गाहापेत्वा – नाळन्दं गमिस्सामिच्चेव भगवतो तं मग्गं पटिपन्नभावं अजानन्तोव अनुबन्धो. सचे पन जानेय्य नानुबन्धेय्य. सो अजानित्वाव गच्छन्तो गीवं उक्खिपित्वा ओलोकयमानो भगवन्तं अद्दस बुद्धसिरिया सोभमानं रत्तकम्बलपरिक्खित्तमिव जङ्गमकनकगिरिसिखरं.
तस्मिं किर समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ता असीतिहत्थप्पमाणे पदेसे आधावन्ति विधावन्ति रतनावेळरतनदामरतनचुण्णविप्पकिण्णं ¶ विय, पसारितरतनचित्तकञ्चनपटमिव, रत्तसुवण्णरसनिसिञ्चमानमिव, उक्कासतनिपातसमाकुलमिव, निरन्तरविप्पकिण्णकणिकारपुप्फमिव वायुवेगक्खित्तचीनपिट्ठचुण्णमिव, इन्दधनुविज्जुलतातारागणप्पभाविसरविप्फुरितविच्छरितमिव च तं वनन्तरं होति.
असीति ¶ अनुब्यञ्जनानुरञ्जितञ्च पन भगवतो सरीरं विकसितकमलुप्पलमिव, सरं सब्बपालिफुल्लमिव ¶ पारिच्छत्तकं, तारामरीचिविकसितमिव, गगनतलं सिरिया अवहसन्तमिव, ब्यामप्पभापरिक्खेपविलासिनी चस्स द्वत्तिंसवरलक्खणमाला गन्थेत्वा ठपितद्वत्तिंसचन्दमालाय द्वत्तिंससूरियमालाय पटिपाटिया ठपितद्वत्तिंसचक्कवत्तिद्वत्तिंससक्कदेवराजद्वत्तिंसमहाब्रह्मानं सिरिं सिरिया अभिभवन्तिमिव. तञ्च पन भगवन्तं परिवारेत्वा ठिता भिक्खू सब्बेव अप्पिच्छा सन्तुट्ठा पविवित्ता असंसट्ठा चोदका पापगरहिनो वत्तारो वचनक्खमा सीलसम्पन्ना समाधिपञ्ञाविमुत्तिविमुत्तिञ्ञाणदस्सनसम्पन्ना. तेसं मज्झे भगवा रत्तकम्बलपाकारपरिक्खित्तो विय कञ्चनथम्भो, रत्तपदुमसण्डमज्झगता विय सुवण्णनावा, पवाळवेदिकापरिक्खित्तो विय अग्गिक्खन्धो, तारागणपरिवारितो विय पुण्णचन्दो मिगपक्खीनम्पि चक्खूनि पीणयति, पगेव देवमनुस्सानं. तस्मिञ्च पन दिवसे येभुय्येन असीतिमहाथेरा मेघवण्णं पंसुकूलं एकंसं करित्वा कत्तरदण्डं आदाय सुवम्मवम्मिता विय गन्धहत्थिनो विगतदोसा वन्तदोसा भिन्नकिलेसा विजटितजटा छिन्नबन्धना भगवन्तं परिवारयिंसु. सो सयं वीतरागो वीतरागेहि, सयं वीतदोसो वीतदोसेहि, सयं वीतमोहो वीतमोहेहि, सयं वीततण्हो वीततण्हेहि, सयं निक्किलेसो निक्किलेसेहि, सयं बुद्धो अनुबुद्धेहि परिवारितो; पत्तपरिवारितं विय केसरं, केसरपरिवारिता विय कण्णिका, अट्ठनागसहस्सपरिवारितो विय छद्दन्तो नागराजा, नवुतिहंससहस्सपरिवारितो विय धतरट्ठो हंसराजा, सेनङ्गपरिवारितो विय चक्कवत्तिराजा, देवगणपरिवारितो विय सक्को देवराजा, ब्रह्मगणपरिवारितो विय हारितो महाब्रह्मा, अपरिमितकालसञ्चितपुञ्ञबलनिब्बत्ताय अचिन्तेय्याय अनोपमाय बुद्धलीलाय ¶ चन्दो विय गगनतलं तं मग्गं पटिपन्नो होति.
अथेवं भगवन्तं अनोपमाय बुद्धलीलाय गच्छन्तं भिक्खू च ओक्खित्तचक्खू सन्तिन्द्रिये सन्तमानसे उपरिनभे ठितं पुण्णचन्दं विय भगवन्तंयेव नमस्समाने दिस्वाव परिब्बाजको अत्तनो परिसं अवलोकेसि. सा होति काजदण्डके ओलम्बेत्वा गहितोलुग्गविलुग्गपिट्ठकतिदण्डमोरपिञ्छमत्तिकापत्तपसिब्बककुण्डिकादिअनेकपरिक्खारभारभरिता ¶ . ‘‘असुकस्स हत्था सोभणा, असुकस्स पादा’’ति एवमादिनिरत्थकवचना मुखरा विकिण्णवाचा अदस्सनीया अपासादिका. तस्स तं दिस्वा विप्पटिसारो उदपादि.
इदानि तेन भगवतो वण्णो वत्तब्बो भवेय्य. यस्मा पनेस लाभसक्कारहानिया चेव पक्खहानिया च निच्चम्पि भगवन्तं उसूयति. अञ्ञतित्थियानञ्हि याव बुद्धो लोके नुप्पज्जति, तावदेव लाभसक्कारा निब्बत्तन्ति, बुद्धुप्पादतो पन पट्ठाय परिहीनलाभसक्कारा होन्ति ¶ , सूरियुग्गमने खज्जोपनका विय निस्सिरीकतं आपज्जन्ति. उपतिस्सकोलितानञ्च सञ्जयस्स सन्तिके पब्बजितकालेयेव परिब्बाजका महापरिसा अहेसुं, तेसु पन पक्कन्तेसु सापि तेसं परिसा भिन्ना. इति इमेहि द्वीहि कारणेहि अयं परिब्बाजको यस्मा निच्चम्पि भगवन्तं उसूयति, तस्मा तं उसूयविसुग्गारं उग्गिरन्तो रतनत्तयस्स अवण्णमेव भासतीति वेदितब्बो.
२. अथ खो भगवा अम्बलट्ठिकायं राजागारके एकरत्तिवासं उपगच्छि सद्धिं भिक्खुसङ्घेनाति भगवा ताय बुद्धलीलाय गच्छमानो अनुपुब्बेन अम्बलट्ठिकाद्वारं पापुणित्वा सूरियं ओलोकेत्वा – ‘‘अकालो दानि गन्तुं, अत्थसमीपं गतो सूरियो’’ति अम्बलट्ठिकायं राजागारके एकरत्तिवासं उपगच्छि.
तत्थ अम्बलट्ठिकाति रञ्ञो उय्यानं. तस्स किर द्वारसमीपे तरुणअम्बरुक्खो अत्थि, तं ‘‘अम्बलट्ठिका’’ति वदन्ति. तस्स अविदूरे भवत्ता उय्यानम्पि अम्बलट्ठिका त्वेव सङ्ख्यं गतं. तं छायूदकसम्पन्नं ¶ पाकारपरिक्खित्तं सुयोजितद्वारं मञ्जुसा विय सुगुत्तं. तत्थ रञ्ञो कीळनत्थं पटिभानचित्तविचित्तं अगारं अकंसु. तं ‘‘राजागारक’’न्ति वुच्चति.
सुप्पियोपि खोति सुप्पियोपि तस्मिं ठाने सूरियं ओलोकेत्वा – ‘‘अकालो दानि गन्तुं, बहू खुद्दकमहल्लका परिब्बाजका, बहुपरिस्सयो च अयं मग्गो चोरेहिपि वाळयक्खेहिपि वाळमिगेहिपि. अयं खो पन समणो गोतमो उय्यानं पविट्ठो, समणस्स च गोतमस्स वसनट्ठाने ¶ देवता आरक्खं गण्हन्ति, हन्दाहम्पि इध एकरत्तिवासं उपगन्त्वा स्वेव गमिस्सामी’’ति तदेवुय्यानं पाविसि. ततो भिक्खुसङ्घो भगवतो वत्तं दस्सेत्वा अत्तनो अत्तनो वसनट्ठानं सल्लक्खेसि. परिब्बाजकोपि उय्यानस्स एकपस्से परिब्बाजकपरिक्खारे ओतारेत्वा वासं उपगच्छि सद्धिं अत्तनो परिसाय. पाळियमारूळ्हवसेनेव पन – ‘‘सद्धिं अत्तनो अन्तेवासिना ब्रह्मदत्तेन माणवेना’’ति वुत्तं.
एवं वासं उपगतो पन सो परिब्बाजको रत्तिभागे दसबलं ओलोकेसि. तस्मिञ्च समये समन्ता विप्पकिण्णतारका विय पदीपा जलन्ति, मज्झे भगवा निसिन्नो होति, भिक्खुसङ्घो च भगवन्तं परिवारेत्वा. तत्थ एकभिक्खुस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि. सा हि परिसा अत्तनो च सिक्खितसिक्खताय सत्थरि च गारवेनाति द्वीहि कारणेहि निवाते पदीपसिखा विय निच्चला ¶ सन्निसिन्नाव अहोसि. परिब्बाजको तं विभूतिं दिस्वा अत्तनो परिसं ओलोकेसि. तत्थ केचि हत्थं खिपन्ति, केचि पादं, केचि विप्पलपन्ति, केचि निल्लालितजिव्हा पग्घरितखेळा, दन्ते खादन्ता काकच्छमाना घरुघरुपस्सासिनो सयन्ति. सो रतनत्तयस्स गुणवण्णे वत्तब्बेपि इस्सावसेन पुन अवण्णमेव आरभि. ब्रह्मदत्तो पन वुत्तनयेनेव वण्णं. तेन वुत्तं – ‘‘तत्रापि सुदं सुप्पियो परिब्बाजको’’ति सब्बं वत्तब्बं. तत्थ तत्रापीति तस्मिम्पि, अम्बलट्ठिकायं उय्यानेति अत्थो.
३. सम्बहुलानन्ति बहुकानं. तत्थ विनयपरियायेन तयो जना ‘‘सम्बहुला’’ति वुच्चन्ति. ततो परं सङ्घो. सुत्तन्तपरियायेन ¶ पन तयो तयोव ततो पट्ठाय सम्बहुला. इध सुत्तन्तपरियायेन ‘‘सम्बहुला’’ति वेदितब्बा. मण्डलमाळेति कत्थचि द्वे कण्णिका गहेत्वा हंसवट्टकच्छन्नेन कता कूटागारसालापि ‘‘मण्डलमाळो’’ति वुच्चति, कत्थचि एकं कण्णिकं गहेत्वा थम्भपन्तिं परिक्खिपित्वा कता उपट्ठानसालापि ‘‘मण्डलमाळो’’ति वुच्चति. इध पन निसीदनसाला ‘‘मण्डलमाळो’’ति वेदितब्बो. सन्निसिन्नानन्ति निसज्जनवसेन. सन्निपतितानन्ति समोधानवसेन. अयं सङ्खियधम्मोति सङ्खिया वुच्चति कथा ¶ , कथाधम्मोति अत्थो. उदपादीति उप्पन्नो. कतमो पन सोति? अच्छरियं आवुसोति एवमादि. तत्थ अन्धस्स पब्बतारोहणं विय निच्चं न होतीति अच्छरियं. अयं ताव सद्दनयो. अयं पन अट्ठकथानयो – अच्छरायोग्गन्ति अच्छरियं. अच्छरं पहरितुं युत्तन्ति अत्थो. अभूतपुब्बं भूतन्ति अब्भुतं. उभयं पेतं विम्हयस्सेवाधिवचनं. यावञ्चिदन्ति याव च इदं तेन सुप्पटिविदितताय अप्पमेय्यत्तं दस्सेति.
तेन भगवता जानता…पे… सुप्पटिविदिताति एत्थायं सङ्खेपत्थो. यो सो भगवा समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, तेन भगवता तेसं तेसं सत्तानं आसयानुसयं जानता, हत्थतले ठपितं आमलकं विय सब्बञेय्यधम्मं पस्सता.
अपि च पुब्बेनिवासादीहि जानता, दिब्बेन चक्खुना पस्सता. तीहि विज्जाहि छहि वा पन अभिञ्ञाहि जानता, सब्बत्थ अप्पटिहतेन समन्तचक्खुना पस्सता. सब्बधम्मजाननसमत्थाय वा पञ्ञाय जानता, सब्बसत्तानं चक्खुविसयातीतानि तिरोकुट्टादिगतानिपि रूपानि अतिविसुद्धेन मंसचक्खुना पस्सता. अत्तहितसाधिकाय वा समाधिपदट्ठानाय ¶ पटिवेधपञ्ञाय जानता, परहितसाधिकाय करुणापदट्ठानाय देसनापञ्ञाय पस्सता.
अरीनं हतत्ता पच्चयादीनञ्च अरहत्ता अरहता. सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेन अन्तरायिकधम्मे ¶ वा जानता, निय्यानिकधम्मे पस्सता, किलेसारीनं हतत्ता अरहता. सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धेनाति. एवं चतूवेसारज्जवसेन चतूहाकारेहि थोमितेन सत्तानं नानाधिमुत्तिकता नानज्झासयता सुप्पटिविदिता याव च सुट्ठु पटिविदिता.
इदानिस्स सुप्पटिविदितभावं दस्सेतुं अयञ्हीतिआदिमाह. इदं वुत्तं होति या च अयं भगवता ‘‘धातुसो, भिक्खवे, सत्ता संसन्दन्ति समेन्ति, हीनाधिमुत्तिका हीनाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति, कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ति. अतीतम्पि खो, भिक्खवे, अद्धानं धातुसोव सत्ता संसन्दिंसु समिंसु, हीनाधिमुत्तिका ¶ हीनाधिमुत्तिकेहि…पे… कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दिंसु समिंसु, अनागतम्पि खो, भिक्खवे, अद्धानं…पे… संसन्दिस्सन्ति समेस्सन्ति, एतरहिपि खो, भिक्खवे, पच्चुप्पन्नं अद्धानं धातुसोव सत्ता संसन्दन्ति समेन्ति, हीनाधिमुत्तिका हीनाधिमुत्तिकेहि…पे… कल्याणाधिमुत्तिका कल्याणाधिमुत्तिकेहि सद्धिं संसन्दन्ति समेन्ती’’ति एवं सत्तानं नानाधिमुत्तिकता, नानज्झासयता, नानादिट्ठिकता, नानाखन्तिता, नानारुचिता, नाळिया मिनन्तेन विय तुलाय तुलयन्तेन विय च नानाधिमुत्तिकताञाणेन सब्बञ्ञुतञ्ञाणेन विदिता, सा याव सुप्पटिविदिता. द्वेपि नाम सत्ता एकज्झासया दुल्लभा लोकस्मिं. एकस्मिं गन्तुकामे एको ठातुकामो होति, एकस्मिं पिवितुकामे एको भुञ्जितुकामो. इमेसु चापि द्वीसु आचरियन्तेवासीसु अयञ्हि ‘‘सुप्पियो परिब्बाजको…पे… भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धा होन्ति भिक्खुसङ्घञ्चा’’ति. तत्थ इतिहमेति इतिह इमे, एवं इमेति अत्थो. सेसं वुत्तनयमेव.
४. अथ खो भगवा तेसं भिक्खूनं इमं सङ्खियधम्मं विदित्वाति एत्थ विदित्वाति सब्बञ्ञुतञ्ञाणेन जानित्वा. भगवा हि कत्थचि मंसचक्खुना दिस्वा जानाति – ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्तिआदीसु (सं. नि. ४.२४१) विय. कत्थचि दिब्बचक्खुना दिस्वा जानाति – ‘‘अद्दसा खो भगवा दिब्बेन चक्खुना ¶ विसुद्धेन अतिक्कन्तमानुसकेन ता देवतायो सहस्सस्सेव पाटलिगामे वत्थूनि परिगण्हन्तियो’’तिआदीसु ¶ (दी. नि. २.१५२) विय. कत्थचि पकतिसोतेन सुत्वा जानाति – ‘‘अस्सोसि खो भगवा आयस्मतो आनन्दस्स सुभद्देन परिब्बाजकेन सद्धिं इमं कथासल्लाप’’न्तिआदीसु (दी. नि. २.२१३) विय. कत्थचि दिब्बसोतेन सुत्वा जानाति – ‘‘अस्सोसि खो भगवा दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय सन्धानस्स गहपतिस्स निग्रोधेन परिब्बाजकेन सद्धिं इमं कथासल्लाप’’न्तिआदीसु (दी. नि. ३.५४) विय. इध पन सब्बञ्ञुतञ्ञाणेन सुत्वा अञ्ञासि. किं करोन्तो अञ्ञासि? पच्छिमयामकिच्चं, किच्चञ्च नामेतं सात्थकं, निरत्थकन्ति दुविधं होति. तत्थ निरत्थककिच्चं भगवता बोधिपल्लङ्केयेव अरहत्तमग्गेन समुग्घातं कतं. सात्थकंयेव पन ¶ भगवतो किच्चं होति. तं पञ्चविधं – पुरेभत्तकिच्चं, पच्छाभत्तकिच्चं, पुरिमयामकिच्चं, मज्झिमयामकिच्चं, पच्छिमयामकिच्चन्ति.
तत्रिदं पुरेभत्तकिच्चं –
भगवा हि पातोव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिसरीरपरिकम्मं कत्वा याव भिक्खाचारवेला ताव विवित्तासने वीतिनामेत्वा, भिक्खाचारवेलायं निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वा पत्तमादाय कदाचि एकको, कदाचि भिक्खुसङ्घपरिवुतो, गामं वा निगमं वा पिण्डाय पविसति; कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं, पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतवाता पथविं सोधेन्ति, वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति, अपरे वाता पुप्फानि उपसंहरित्वा मग्गे ओकिरन्ति, उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति, पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति. इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरतो छब्बण्णरस्मियो निक्खमित्वा सुवण्णरसपिञ्जरानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि अलङ्करोन्तियो इतो चितो ¶ च धावन्ति, हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति, तथा भेरिवीणादीनि तूरियानि मनुस्सानञ्च कायूपगानि आभरणानि. तेन सञ्ञाणेन मनुस्सा जानन्ति – ‘‘अज्ज भगवा इध पिण्डाय पविट्ठो’’ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा – ‘‘अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, पञ्ञासं…पे… सतं देथा’’ति याचित्वा भगवतोपि पत्तं गहेत्वा आसनं ¶ पञ्ञपेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति. भगवा कतभत्तकिच्चो तेसं सत्तानं चित्तसन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमनेसु पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञ्ञतरस्मिं; केचि पब्बजित्वा अग्गफले अरहत्तेति. एवं महाजनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ ¶ गन्त्वा मण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति, भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं.
अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसङ्घं ओवदति – ‘‘भिक्खवे, अप्पमादेन सम्पादेथ, दुल्लभो बुद्धुप्पादो लोकस्मिं, दुल्लभो मनुस्सत्तपटिलाभो, दुल्लभा सम्पत्ति, दुल्लभा पब्बज्जा, दुल्लभं सद्धम्मस्सवन’’न्ति. तत्थ केचि भगवन्तं कम्मट्ठानं पुच्छन्ति. भगवापि तेसं चरियानुरूपं कम्मट्ठानं देति. ततो सब्बेपि भगवन्तं वन्दित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि गच्छन्ति. केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति. ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन ¶ पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो वुट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति तत्थ महाजनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं समययुत्तं, अथ कालं विदित्वा परिसं उय्योजेति, मनुस्सा भगवन्तं वन्दित्वा पक्कमन्ति. इदं पच्छाभत्तकिच्चं.
सो एवं निट्ठितपच्छाभत्तकिच्चो सचे गत्तानि ओसिञ्चितुकामो होति, बुद्धासना वुट्ठाय न्हानकोट्ठकं पविसित्वा उपट्ठाकेन पटियादितउदकेन गत्तानि उतुं गण्हापेति. उपट्ठाकोपि बुद्धासनं आनेत्वा गन्धकुटिपरिवेणे पञ्ञपेति. भगवा सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं एकंसं करित्वा तत्थ गन्त्वा निसीदति एककोव मुहुत्तं पटिसल्लीनो, अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं आगच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे ¶ धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पुरिमयामं वीतिनामेति. इदं पुरिमयामकिच्चं.
पुरिमयामकिच्चपरियोसाने ¶ पन भिक्खूसु भगवन्तं वन्दित्वा पक्कन्तेसु सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति, यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. इदं मज्झिमयामकिच्चं.
पच्छिमयामं पन तयो कोट्ठासे कत्वा पुरेभत्ततो पट्ठाय निसज्जाय पीळितस्स सरीरस्स किलासुभावमोचनत्थं एकं कोट्ठासं चङ्कमेन वीतिनामेति. दुतियकोट्ठासे गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति. ततियकोट्ठासे पच्चुट्ठाय निसीदित्वा पुरिमबुद्धानं सन्तिके दानसीलादिवसेन कताधिकारपुग्गलदस्सनत्थं ¶ बुद्धचक्खुना लोकं वोलोकेति. इदं पच्छिमयामकिच्चं.
तस्मिं पन दिवसे भगवा पुरेभत्तकिच्चं राजगहे परियोसापेत्वा पच्छाभत्ते मग्गं आगतो, पुरिमयामे भिक्खूनं कम्मट्ठानं कथेत्वा, मज्झिमयामे देवतानं पञ्हं विस्सज्जेत्वा, पच्छिमयामे चङ्कमं आरुय्ह चङ्कममानो पञ्चन्नं भिक्खुसतानं इमं सब्बञ्ञुतञ्ञाणं आरब्भ पवत्तं कथं सब्बञ्ञुतञ्ञाणेनेव सुत्वा अञ्ञासीति. तेन वुत्तं – ‘‘पच्छिमयामकिच्चं करोन्तो अञ्ञासी’’ति.
ञत्वा च पनस्स एतदहोसि – ‘‘इमे भिक्खू मय्हं सब्बञ्ञुतञ्ञाणं आरब्भ गुणं कथेन्ति, एतेसञ्च सब्बञ्ञुतञ्ञाणकिच्चं न पाकटं, मय्हमेव पाकटं. मयि पन गते एते अत्तनो कथं निरन्तरं आरोचेस्सन्ति, ततो नेसं अहं तं अट्ठुप्पत्तिं कत्वा तिविधं सीलं विभजन्तो, द्वासट्ठिया ठानेसु अप्पटिवत्तियं सीहनादं नदन्तो, पच्चयाकारं समोधानेत्वा बुद्धगुणे पाकटे कत्वा, सिनेरुं उक्खिपेन्तो विय सुवण्णकूटेन नभं पहरन्तो विय च दससहस्सिलोकधातुकम्पनं ब्रह्मजालसुत्तन्तं अरहत्तनिकूटेन निट्ठापेन्तो देसेस्सामि, सा मे देसना परिनिब्बुतस्सापि पञ्चवस्ससहस्सानि सत्तानं अमतमहानिब्बानं सम्पापिका भविस्सती’’ति. एवं चिन्तेत्वा येन मण्डलमाळो तेनुपसङ्कमीति ¶ . येनाति येन दिसाभागेन, सो उपसङ्कमितब्बो. भुम्मत्थे वा एतं करणवचनं, यस्मिं पदेसे सो मण्डलमाळो, तत्थ गतोति अयमेत्थ अत्थो.
पञ्ञत्ते आसने निसीदीति बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति सब्बत्थ बुद्धासनं पञ्ञत्तमेव होति. कस्मा? भगवा किर अत्तनो सन्तिके कम्मट्ठानं गहेत्वा फासुकट्ठाने ¶ विहरन्ते मनसि करोति – ‘‘असुको मय्हं सन्तिके कम्मट्ठानं गहेत्वा गतो, सक्खिस्सति नु खो विसेसं निब्बत्तेतुं नो वा’’ति. अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्कं वितक्कयमानं, ततो ‘‘कथञ्हि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा ¶ विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अभिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती’’ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति. अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु – ‘‘सत्था अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति’’. तस्मिं खणे – ‘‘भन्ते, इध निसीदथ, इध निसीदथा’’ति आसनपरियेसनं नाम भारोति. ते आसनं पञ्ञपेत्वाव विहरन्ति. यस्स पीठं अत्थि, सो तं पञ्ञपेति. यस्स नत्थि, सो मञ्चं वा फलकं वा कट्ठं वा पासाणं वा वालुकपुञ्जं वा पञ्ञपेति. तं अलभमाना पुराणपण्णानिपि सङ्कड्ढित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति. इध पन रञ्ञो निसीदनासनमेव अत्थि, तं पप्फोटेत्वा पञ्ञपेत्वा परिवारेत्वा ते भिक्खू भगवतो अधिमुत्तिकञाणमारब्भ गुणं थोमयमाना निसीदिंसु. तं सन्धाय वुत्तं – ‘‘पञ्ञत्ते आसने निसीदी’’ति.
एवं निसिन्नो पन जानन्तोयेव कथासमुट्ठापनत्थं भिक्खू पुच्छि. ते चस्स सब्बं कथयिंसु. तेन वुत्तं – ‘‘निसज्ज खो भगवा’’तिआदि. तत्थ काय नुत्थाति कतमाय नु कथाय सन्निसिन्ना भवथाति अत्थो. काय नेत्थातिपि पाळि, तस्सा कतमाय नु एत्थाति अत्थो काय नोत्थातिपि पाळि. तस्सापि पुरिमोयेव अत्थो.
अन्तराकथाति ¶ , कम्मट्ठानमनसिकारउद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा. विप्पकताति, मम आगमनपच्चया अपरिनिट्ठिता सिखं अप्पत्ता. तेन किं दस्सेति? ‘‘नाहं तुम्हाकं कथाभङ्गत्थं आगतो, अहं पन सब्बञ्ञुताय तुम्हाकं कथं निट्ठापेत्वा मत्थकप्पत्तं कत्वा दस्सामीति आगतो’’ति निसज्जेव सब्बञ्ञुपवारणं पवारेति. अयं खो नो, भन्ते, अन्तराकथा विप्पकता ¶ , अथ भगवा अनुप्पत्तोति एत्थापि अयमधिप्पायो. अयं भन्ते अम्हाकं भगवतो सब्बञ्ञुतञ्ञाणं आरब्भ गुणकथा विप्पकता, न राजकथादिका तिरच्छानकथा, अथ भगवा अनुप्पत्तो; तं नो इदानि निट्ठापेत्वा देसेथाति.
एत्तावता च यं आयस्मता आनन्देन कमलकुवलयुज्जलविमलसाधुरससलिलाय पोक्खरणिया सुखावतरणत्थं निम्मलसिलातलरचनविलाससोभितरतनसोपानं, विप्पकिण्णमुत्तातलसदिसवालुकाकिण्णपण्डरभूमिभागं ¶ तित्थं विय सुविभत्तभित्तिविचित्रवेदिकापरिक्खित्तस्स नक्खत्तपथं फुसितुकामताय विय, विजम्भितसमुस्सयस्स पासादवरस्स सुखारोहणत्थं दन्तमयसण्हमुदुफलककञ्चनलताविनद्धमणिगणप्पभासमुदयुज्जलसोभं सोपानं विय, सुवण्णवलयनूपुरादिसङ्घट्टनसद्दसम्मिस्सितकथितहसितमधुरस्सरगेहजनविचरितस्स उळारिस्सरिविभवसोभितस्स महाघरस्स सुखप्पवेसनत्थं सुवण्णरजतमणिमुत्तपवाळादिजुतिविस्सरविज्जोतितसुप्पतिट्ठितविसालद्वारबाहं महाद्वारं विय च अत्थब्यञ्जनसम्पन्नस्स बुद्धगुणानुभावसंसूचकस्स इमस्स सुत्तस्स सुखावगहणत्थं कालदेसदेसकवत्थुपरिसापदेसपटिमण्डितं निदानं भासितं, तस्सत्थवण्णना समत्ताति.
५. इदानि – ‘‘ममं वा, भिक्खवे, परे अवण्णं भासेय्यु’’न्तिआदिना नयेन भगवता निक्खित्तस्स सुत्तस्स वण्णनाय ओकासो अनुप्पत्तो. सा पनेसा सुत्तवण्णना. यस्मा सुत्तनिक्खेपं विचारेत्वा वुच्चमाना पाकटा होति, तस्मा सुत्तनिक्खेपं ताव विचारयिस्साम. चत्तारो हि सुत्तनिक्खेपा – अत्तज्झासयो, परज्झासयो, पुच्छावसिको, अट्ठुप्पत्तिकोति.
तत्थ ¶ यानि सुत्तानि भगवा परेहि अनज्झिट्ठो केवलं अत्तनो अज्झासयेनेव कथेसि; सेय्यथिदं, आकङ्खेय्यसुत्तं, वत्थसुत्तं, महासतिपट्ठानं, महासळायतनविभङ्गसुत्तं, अरियवंससुत्तं, सम्मप्पधानसुत्तन्तहारको, इद्धिपादइन्द्रियबलबोज्झङ्गमग्गङ्गसुत्तन्तहारकोति एवमादीनि; तेसं अत्तज्झासयो निक्खेपो.
यानि पन ‘‘परिपक्का खो राहुलस्स विमुत्तिपरिपाचनिया धम्मा; यंनूनाहं राहुलं उत्तरिं ¶ आसवानं खये विनेय्य’’न्ति; (सं. नि. ४.१२१) एवं परेसं अज्झासयं खन्तिं मनं अभिनीहारं बुज्झनभावञ्च अवेक्खित्वा परज्झासयवसेन कथितानि; सेय्यथिदं, चूळराहुलोवादसुत्तं, महाराहुलोवादसुत्तं, धम्मचक्कप्पवत्तनं, धातुविभङ्गसुत्तन्ति एवमादीनि; तेसं परज्झासयो निक्खेपो.
भगवन्तं पन उपसङ्कमित्वा चतस्सो परिसा, चत्तारो वण्णा, नागा, सुपण्णा, गन्धब्बा, असुरा, यक्खा, महाराजानो, तावतिंसादयो देवा, महाब्रह्माति एवमादयो – ‘‘बोज्झङ्गा बोज्झङ्गा’’ति, भन्ते, वुच्चन्ति. ‘‘नीवरणा नीवरणा’’ति, भन्ते, वुच्चन्ति; ‘‘इमे नु खो, भन्ते, पञ्चुपादानक्खन्धा’’. ‘‘किं सूध वित्तं पुरिसस्स सेट्ठ’’न्तिआदिना नयेन पञ्हं ¶ पुच्छन्ति. एवं पुट्ठेन भगवता यानि कथितानि बोज्झङ्गसंयुत्तादीनि, यानि वा पनञ्ञानिपि देवतासंयुत्त-मारसंयुत्त-ब्रह्मसंयुत्त-सक्कपञ्ह-चूळवेदल्ल-महावेदल्ल-सामञ्ञफल-आळवक-सूचिलोम-खरलोमसुत्तादीनि; तेसं पुच्छावसिको निक्खेपो.
यानि पन तानि उप्पन्नं कारणं पटिच्च कथितानि, सेय्यथिदं – धम्मदायादं, चूळसीहनादं, चन्दूपमं, पुत्तमंसूपमं, दारुक्खन्धूपमं, अग्गिक्खन्धूपमं, फेणपिण्डूपमं, पारिच्छत्तकूपमन्ति एवमादीनि; तेसं अट्ठुप्पत्तिको निक्खेपो.
एवमेतेसु चतूसु निक्खेपेसु इमस्स सुत्तस्स अट्ठुप्पत्तिको निक्खेपो. अट्ठुप्पत्तिया हि इदं भगवता निक्खित्तं. कतराय अट्ठुप्पत्तिया? वण्णावण्णे. आचरियो रतनत्तयस्स अवण्णं अभासि, अन्तेवासी वण्णं. इति इमं वण्णावण्णं अट्ठुप्पत्तिं कत्वा देसनाकुसलो भगवा – ‘‘ममं वा, भिक्खवे, परे अवण्णं भासेय्यु’’न्ति देसनं आरभि. तत्थ ममन्ति ¶ , सामिवचनं, ममाति अत्थो. वासद्दो विकप्पनत्थो. परेति, पटिविरुद्धा सत्ता. तत्राति ये अवण्णं वदन्ति तेसु.
न आघातोतिआदीहि किञ्चापि तेसं भिक्खूनं आघातोयेव नत्थि, अथ खो आयतिं कुलपुत्तानं ईदिसेसुपि ठानेसु अकुसलुप्पत्तिं पटिसेधेन्तो धम्मनेत्तिं ¶ ठपेति. तत्थ आहनति चित्तन्ति ‘आघातो’; कोपस्सेतं अधिवचनं. अप्पतीता होन्ति तेन अतुट्ठा असोमनस्सिकाति अप्पच्चयो; दोमनस्सस्सेतं अधिवचनं. नेव अत्तनो न परेसं हितं अभिराधयतीति अनभिरद्धि; कोपस्सेतं अधिवचनं. एवमेत्थ द्वीहि पदेहि सङ्खारक्खन्धो, एकेन वेदनाक्खन्धोति द्वे खन्धा वुत्ता. तेसं वसेन सेसानम्पि सम्पयुत्तधम्मानं कारणं पटिक्खित्तमेव.
एवं पठमेन नयेन मनोपदोसं निवारेत्वा, दुतियेन नयेन तत्थ आदीनवं दस्सेन्तो आह – ‘‘तत्र चे तुम्हे अस्सथ कुपिता वा अनत्तमना वा, तुम्हं येवस्स तेन अन्तरायो’’ति. तत्थ ‘तत्र चे तुम्हे अस्सथा’ति तेसु अवण्णभासकेसु, तस्मिं वा अवण्णे तुम्हे भवेय्याथ चे; यदि भवेय्याथाति अत्थो. ‘कुपिता’ कोपेन, अनत्तमना दोमनस्सेन. ‘तुम्हं येवस्स तेन अन्तरायो’ति तुम्हाकंयेव तेन कोपेन, ताय च अनत्तमनताय पठमज्झानादीनं अन्तरायो भवेय्य.
एवं ¶ दुतियेन नयेन आदीनवं दस्सेत्वा, ततियेन नयेन वचनत्थसल्लक्खणमत्तेपि असमत्थतं दस्सेन्तो – ‘‘अपि नु तुम्हे परेस’’न्तिआदिमाह. तत्थ परेसन्ति येसं केसं चि. कुपितो हि नेव बुद्धपच्चेकबुद्धअरियसावकानं, न मातापितूनं, न पच्चत्थिकानं सुभासितदुब्भासितस्स अत्थं आजानाति. यथाह –
‘‘कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति;
अन्धं तमं तदा होति, यं कोधो सहते नरं.
अनत्थजननो कोधो, कोधो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झती’’ति. (अ. नि. ७.६४);
एवं ¶ सब्बथापि अवण्णे मनोपदोसं निसेधेत्वा इदानि पटिपज्जितब्बाकारं दस्सेन्तो – ‘‘तत्र तुम्हेहि अभूतं अभूततो’’तिआदिमाह.
तत्थ तत्र तुम्हेहीति, तस्मिं अवण्णे तुम्हेहि. अभूतं अभूततो निब्बेठेतब्बन्ति यं अभूतं, तं अभूतभावेनेव ¶ अपनेतब्बं. कथं? इतिपेतं अभूतन्तिआदिना नयेन. तत्रायं योजना – ‘‘तुम्हाकं सत्था न सब्बञ्ञू, धम्मो दुरक्खातो, सङ्घो दुप्पटिपन्नो’’तिआदीनि सुत्वा न तुण्ही भवितब्बं. एवं पन वत्तब्बं – ‘‘इति पेतं अभूतं, यं तुम्हेहि वुत्तं, तं इमिनापि कारणेन अभूतं, इमिनापि कारणेन अतच्छं, ‘नत्थि चेतं अम्हेसु’, ‘न च पनेतं अम्हेसु संविज्जति’, सब्बञ्ञूयेव अम्हाकं सत्था, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो, तत्र इदञ्चिदञ्च कारण’’न्ति. एत्थ च दुतियं पदं पठमस्स, चतुत्थञ्च ततियस्स वेवचनन्ति वेदितब्बं. इदञ्च अवण्णेयेव निब्बेठनं कातब्बं, न सब्बत्थ. यदि हि ‘‘त्वं दुस्सीलो, तवाचरियो दुस्सीलो, इदञ्चिदञ्च तया कतं, तवाचरियेन कत’’न्ति वुत्ते तुण्हीभूतो अधिवासेति, आसङ्कनीयो होति. तस्मा मनोपदोसं अकत्वा अवण्णो निब्बेठेतब्बो. ‘‘ओट्ठोसि, गोणोसी’’तिआदिना पन नयेन दसहि अक्कोसवत्थूहि अक्कोसन्तं पुग्गलं अज्झुपेक्खित्वा अधिवासनखन्तियेव तत्थ कातब्बा.
६. एवं अवण्णभूमियं तादिलक्खणं दस्सेत्वा इदानि वण्णभूमियं दस्सेतुं ‘‘ममं वा, भिक्खवे, परे वण्णं भासेय्यु’’न्तिआदिमाह. तत्थ परेति ये केचि पसन्ना देवमनुस्सा. आनन्दन्ति एतेनाति आनन्दो, पीतिया एतं अधिवचनं. सुमनस्स भावो सोमनस्सं, चेतसिकसुखस्सेतं ¶ अधिवचनं. उप्पिलाविनो भावो उप्पिलावितत्तं. कस्स उप्पिलावितत्तन्ति? चेतसोति. उद्धच्चावहाय उप्पिलापनपीतिया एतं अधिवचनं. इधापि द्वीहि पदेहि सङ्खारक्खन्धो, एकेन वेदनाक्खन्धो वुत्तो.
एवं पठमनयेन उप्पिलावितत्तं निवारेत्वा, दुतियेन तत्थ आदीनवं दस्सेन्तो – ‘‘तत्र चे तुम्हे अस्सथा’’तिआदिमाह. इधापि तुम्हं येवस्स तेन अन्तरायोति तेन उप्पिलावितत्तेन तुम्हाकंयेव पठमज्झानादीनं ¶ अन्तरायो भवेय्याति अत्थो वेदितब्बो. कस्मा ¶ पनेतं वुत्तं? ननु भगवता –
‘‘बुद्धोति कित्तयन्तस्स, काये भवति या पीति;
वरमेव हि सा पीति, कसिणेनापि जम्बुदीपस्स.
धम्मोति कित्तयन्तस्स, काये भवति या पीति;
वरमेव हि सा पीति, कसिणेनापि जम्बुदीपस्स.
सङ्घोति कित्तयन्तस्स, काये भवति या पीति;
वरमेव हि सा पीति, कसिणेनापि जम्बुदीपस्सा’’ति च.
‘‘ये, भिक्खवे, बुद्धे पसन्ना, अग्गे ते पसन्ना’’ति च एवमादीहि अनेकसतेहि सुत्तेहि रतनत्तये पीतिसोमनस्समेव वण्णितन्ति. सच्चं वण्णितं, तं पन नेक्खम्मनिस्सितं. इध – ‘‘अम्हाकं बुद्धो, अम्हाकं धम्मो’’तिआदिना नयेन आयस्मतो छन्नस्स उप्पन्नसदिसं गेहस्सितं पीतिसोमनस्सं अधिप्पेतं. इदञ्हि झानादिपटिलाभाय अन्तरायकरं होति. तेनेवायस्मा छन्नोपि याव बुद्धो न परिनिब्बायि, ताव विसेसं निब्बत्तेतुं नासक्खि, परिनिब्बानकाले पञ्ञत्तेन पन ब्रह्मदण्डेन तज्जितो तं पीतिसोमनस्सं पहाय विसेसं निब्बत्तेसि. तस्मा अन्तरायकरंयेव सन्धाय इदं वुत्तन्ति वेदितब्बं. अयञ्हि लोभसहगता पीति. लोभो च कोधसदिसोव. यथाह –
‘‘लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति;
अन्धं तमं तदा होति, यं लोभो सहते नरं.
अनत्थजननो ¶ लोभो, लोभो चित्तप्पकोपनो;
भयमन्तरतो जातं, तं जनो नावबुज्झती’’ति. (इतिवु. ८८);
ततियवारो पन इध अनागतोपि अत्थतो आगतो येवाति वेदितब्बो. यथेव हि कुद्धो, एवं लुद्धोपि अत्थं न जानातीति.
पटिपज्जितब्बाकारदस्सनवारे पनायं योजना – ‘‘तुम्हाकं सत्था सब्बञ्ञू अरहं सम्मासम्बुद्धो, धम्मो स्वाक्खातो, सङ्घो सुप्पटिपन्नो’’तिआदीनि सुत्वा न तुण्ही भवितब्बं. एवं पन पटिजानितब्बं – ‘‘इतिपेतं भूतं ¶ , यं तुम्हेहि वुत्तं, तं इमिनापि कारणेन भूतं, इमिनापि कारणेन तच्छं. सो हि भगवा इतिपि अरहं, इतिपि सम्मासम्बुद्धो; धम्मो इतिपि स्वाक्खातो, इतिपि सन्दिट्ठिको ¶ ; सङ्घो इतिपि सुप्पटिपन्नो, इतिपि उजुप्पटिपन्नो’’ति. ‘‘त्वं सीलवा’’ति पुच्छितेनापि सचे सीलवा, ‘‘सीलवाहमस्मी’’ति पटिजानितब्बमेव. ‘‘त्वं पठमस्स झानस्स लाभी…पे… अरहा’’ति पुट्ठेनापि सभागानं भिक्खूनंयेव पटिजानितब्बं. एवञ्हि पापिच्छता चेव परिवज्जिता होति, सासनस्स च अमोघता दीपिता होतीति. सेसं वुत्तनयेनेव वेदितब्बं.
चूळसीलवण्णना
७. अप्पमत्तकं खो पनेतं, भिक्खवेति को अनुसन्धि? इदं सुत्तं द्वीहि पदेहि आबद्धं वण्णेन च अवण्णेन च. तत्थ अवण्णो – ‘‘इति पेतं अभूतं इति पेतं अतच्छ’’न्ति, एत्थेव उदकन्तं पत्वा अग्गिविय निवत्तो. वण्णो पन भूतं भूततो पटिजानितब्बं – ‘‘इति पेतं भूत’’न्ति एवं अनुवत्ततियेव. सो पन दुविधो ब्रह्मदत्तेन भासितवण्णो च भिक्खुसङ्घेन अच्छरियं आवुसोतिआदिना नयेन आरद्धवण्णो च. तेसु भिक्खुसङ्घेन वुत्तवण्णस्स उपरि सुञ्ञतापकासने अनुसन्धिं दस्सेस्सति. इध पन ब्रह्मदत्तेन वुत्तवण्णस्स अनुसन्धिं दस्सेतुं ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे’’ति देसना आरद्धा.
तत्थ अप्पमत्तकन्ति परित्तस्स नामं. ओरमत्तकन्ति तस्सेव वेवचनं. मत्ताति वुच्चति पमाणं. अप्पं मत्ता एतस्साति अप्पमत्तकं. ओरं मत्ता एतस्साति ओरमत्तकं. सीलमेव सीलमत्तकं. इदं वुत्तं होति – ‘अप्पमत्तकं खो, पनेतं भिक्खवे, ओरमत्तकं सीलमत्तकं’ नाम ¶ येन ‘‘तथागतस्स वण्णं वदामी’’ति उस्साहं कत्वापि वण्णं वदमानो पुथुज्जनो वदेय्याति. तत्थ सिया – ननु इदं सीलं नाम योगिनो अग्गविभूसनं? यथाहु पोराणा –
‘‘सीलं योगिस्स’लङ्कारो, सीलं योगिस्स मण्डनं;
सीलेहि’लङ्कतो योगी, मण्डने अग्गतं गतो’’ति.
भगवतापि ¶ च अनेकेसु सुत्तसतेसु सीलं महन्तमेव कत्वा कथितं. यथाह – ‘‘आकङ्खेय्य चे, भिक्खवे, भिक्खु ¶ ‘सब्रह्मचारीनं पियो चस्सं मनापो च गरु च भावनीयो चा’ति, सीलेस्वेवस्स परिपूरकारी’’ति (म. नि. १.६५) च.
‘‘किकीव अण्डं, चमरीव वालधिं;
पियंव पुत्तं, नयनंव एककं.
तथेव सीलं, अनुरक्खमाना;
सुपेसला होथ, सदा सगारवा’’ति च.
‘‘न पुप्फगन्धो पटिवातमेति;
न चन्दनं तग्गरमल्लिका वा.
सतञ्च गन्धो पटिवातमेति;
सब्बा दिसा सप्पुरिसो पवायति.
चन्दनं तगरं वापि, उप्पलं अथ वस्सिकी;
एतेसं गन्धजातानं, सीलगन्धो अनुत्तरो.
अप्पमत्तो अयं गन्धो, य्वायं तगरचन्दनं;
यो च सीलवतं गन्धो, वाति देवेसु उत्तमो.
तेसं सम्पन्नसीलानं, अप्पमादविहारिनं;
सम्मदञ्ञा विमुत्तानं, मारो मग्गं न विन्दती’’ति च. (ध. प. ५७);
‘‘सीले ¶ पतिट्ठाय नरो सपञ्ञो, चित्तं पञ्ञञ्च भावयं;
आतापी निपको भिक्खु, सो इमं विजटये जट’’न्ति च. (सं. नि. १.२३);
‘‘सेय्यथापि, भिक्खवे, ये केचि बीजगामभूतगामा वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय, पथवियं पतिट्ठाय; एवमेते बीजगामभूतगामा वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति. एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्तबोज्झङ्गे भावेन्तो सत्तबोज्झङ्गे बहुलीकरोन्तो वुड्ढिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसू’’ति (सं. नि. ५.१५०) च. एवं अञ्ञानिपि अनेकानि सुत्तानि दट्ठब्बानि. एवमनेकेसु सुत्तसतेसु सीलं महन्तमेव कत्वा कथितं. तं ‘‘कस्मा ¶ इमस्मिं ठाने अप्पमत्तक’’न्ति आहाति? उपरि ¶ गुणे उपनिधाय. सीलञ्हि समाधिं न पापुणाति, समाधि पञ्ञं न पापुणाति, तस्मा उपरिमं उपनिधाय हेट्ठिमं ओरमत्तकं नाम होति. कथं सीलं समाधिं न पापुणाति? भगवा हि अभिसम्बोधितो सत्तमे संवच्छरे सावत्थिनगर – द्वारे कण्डम्बरुक्खमूले द्वादसयोजने रतनमण्डपे योजनप्पमाणे रतनपल्लङ्के निसीदित्वा तियोजनिके दिब्बसेतच्छत्ते धारियमाने द्वादसयोजनाय परिसाय अत्तादानपरिदीपनं तित्थियमद्दनं – ‘‘उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति…पे… एकेकलोमकूपतो अग्गिक्खन्धो पवत्तति, एकेकलोमकूपतो उदकधारा पवत्तति, छन्नं वण्णान’’न्तिआदिनयप्पवत्तं यमकपाटिहारियं दस्सेति. तस्स सुवण्णवण्णसरीरतो सुवण्णवण्णा रस्मियो उग्गन्त्वा याव भवग्गा गच्छन्ति, सकलदससहस्सचक्कवाळस्स अलङ्करणकालो विय होति, दुतिया दुतिया रस्मियो पुरिमाय पुरिमाय यमकयमका विय एकक्खणे विय पवत्तन्ति.
द्विन्नञ्च चित्तानं एकक्खणे पवत्ति नाम नत्थि. बुद्धानं पन भगवन्तानं भवङ्गपरिवासस्स लहुकताय पञ्चहाकारेहि आचिण्णवसिताय च, ता एकक्खणे विय पवत्तन्ति. तस्सा तस्सा पन रस्मिया आवज्जनपरिकम्माधिट्ठानानि विसुं विसुंयेव.
नीलरस्मिअत्थाय हि भगवा नीलकसिणं समापज्जति, पीतरस्मिअत्थाय पीतकसिणं, लोहितओदातरस्मिअत्थाय लोहितओदातकसिणं, अग्गिक्खन्धत्थाय तेजोकसिणं, उदकधारत्थाय आपोकसिणं समापज्जति. सत्था चङ्कमति, निम्मितो तिट्ठति वा निसीदति वा सेय्यं वा कप्पेतीति ¶ सब्बं वित्थारेतब्बं. एत्थ एकम्पि सीलस्स किच्चं नत्थि, सब्बं समाधिकिच्चमेव. एवं सीलं समाधिं न पापुणाति.
यं पन भगवा कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि पारमियो पूरेत्वा, एकूनतिंसवस्सकाले चक्कवत्तिसिरीनिवासभूता भवना निक्खम्म अनोमानदीतीरे ¶ पब्बजित्वा, छब्बस्सानि पधानयोगं कत्वा, विसाखपुण्णमायं उरुवेलगामे सुजाताय दिन्नं पक्खित्तदिब्बोजं मधुपायासं परिभुञ्जित्वा, सायन्हसमये दक्खिणुत्तरेन बोधिमण्डं पविसित्वा ¶ अस्सत्थदुमराजानं तिक्खत्तुं पदक्खिणं कत्वा, पुब्बुत्तरभागे ठितो तिणसन्थारं सन्थरित्वा, तिसन्धिपल्लङ्कं आभुजित्वा, चतुरङ्गसमन्नागतं मेत्ताकम्मट्ठानं पुब्बङ्गमं कत्वा, वीरियाधिट्ठानं अधिट्ठाय, चुद्दसहत्थपल्लङ्कवरगतो सुवण्णपीठे ठपितं रजतक्खन्धं विय पञ्ञासहत्थं बोधिक्खन्धं पिट्ठितो कत्वा, उपरि मणिछत्तेन विय बोधिसाखाय धारियमानो, सुवण्णवण्णे चीवरे पवाळसदिसेसु बोधिअङ्कुरेसु पतमानेसु, सूरिये अत्थं उपगच्छन्ते मारबलं विधमित्वा, पठमयामे पुब्बेनिवासं अनुस्सरित्वा, मज्झिमयामे दिब्बचक्खुं विसोधेत्वा, पच्चूसकाले सब्बबुद्धानमाचिण्णे पच्चयाकारे ञाणं ओतारेत्वा, आनापानचतुत्थज्झानं निब्बत्तेत्वा, तदेव पादकं कत्वा विपस्सनं वड्ढेत्वा, मग्गपटिपाटिया अधिगतेन चतुत्थमग्गेन सब्बकिलेसे खेपेत्वा सब्बबुद्धगुणे पटिविज्झि, इदमस्स पञ्ञाकिच्चं. एवं समाधि पञ्ञं न पापुणाति.
तत्थ यथा हत्थे उदकं पातियं उदकं न पापुणाति, पातियं उदकं घटे उदकं न पापुणाति, घटे उदकं कोलम्बे उदकं न पापुणाति, कोलम्बे उदकं चाटियं उदकं न पापुणाति, चाटियं उदकं महाकुम्भियं उदकं न पापुणाति, महाकुम्भियं उदकं कुसोब्भे उदकं न पापुणाति, कुसोब्भे उदकं कन्दरे उदकं न पापुणाति, कन्दरे उदकं कुन्नदियं उदकं न पापुणाति, कुन्नदियं उदकं पञ्चमहानदियं उदकं न पापुणाति, पञ्चमहानदियं उदकं चक्कवाळमहासमुद्दे ¶ उदकं न पापुणाति, चक्कवाळमहासमुद्दे उदकं सिनेरुपादके महासमुद्दे उदकं न पापुणाति. पातियं उदकं उपनिधाय हत्थे उदकं परित्तं…पे… सिनेरुपादकमहासमुद्दे उदकं उपनिधाय चक्कवाळमहासमुद्दे उदकं परित्तं. इति उपरूपरि उदकं बहुकं उपादाय हेट्ठा हेट्ठा उदकं परित्तं होति.
एवमेव उपरि उपरि गुणे उपादाय हेट्ठा हेट्ठा सीलं अप्पमत्तकं ओरमत्तकन्ति वेदितब्बं. तेनाह – ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तक’’न्ति.
येन ¶ पुथुज्जनोति, एत्थ –
‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;
अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति.
तत्थ ¶ यस्स खन्धधातुआयतनादीसु उग्गहपरिपुच्छासवनधारणपच्चवेक्खणानि नत्थि, अयं अन्धपुथुज्जनो. यस्स तानि अत्थि, सो कल्याणपुथुज्जनो. दुविधोपि पनेस –
‘‘पुथूनं जननादीहि, कारणेहि पुथुज्जनो;
पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति’’.
सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो. यथाह –
‘‘पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना, पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्ति, पुथु सन्तापेहि सन्तप्पन्ति, पुथु परिळाहेहि परिडय्हन्ति, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गथिता मुच्छिता अज्झोपन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना’’ति. पुथूनं गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जनो, पुथुवायं विसुंयेव सङ्ख्यं गतो विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनेहीति पुथुज्जनोति.
तथागतस्साति अट्ठहि कारणेहि भगवा तथागतो. तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं ¶ आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति.
कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता, यथा विपस्सी भगवा आगतो, यथा सिखी भगवा, यथा वेस्सभू भगवा, यथा ककुसन्धो भगवा, यथा कोणागमनो भगवा, यथा कस्सपो भगवा आगतो ¶ . किं वुत्तं होति? येन अभिनीहारेन एते ¶ भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो. अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा दानपारमिं पूरेत्वा, सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चअधिट्ठानमेत्ताउपेक्खापारमिं पूरेत्वा, इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंसपारमियो पूरेत्वा अङ्गपरिच्चागं, नयनधनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगतो; तथा अम्हाकम्पि भगवा आगतो. अथ वा यथा विपस्सी भगवा…पे… कस्सपो भगवा चत्तारो सतिपट्ठाने, चत्तारो सम्मप्पधाने, चत्तारो इद्धिपादे, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गे, अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगतो, तथा अम्हाकम्पि भगवा आगतो. एवं तथा आगतोति तथागतो.
‘‘यथेव लोकम्हि विपस्सिआदयो,
सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो,
तथागतो वुच्चति तेन चक्खुमा’’ति.
एवं तथा आगतोति तथागतो.
कथं तथा गतोति तथागतो? यथा सम्पतिजातो विपस्सी भगवा गतो…पे… कस्सपो भगवा गतो.
कथञ्च सो भगवा गतो ¶ ? सो हि सम्पति जातोव समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखो सत्तपदवीतिहारेन गतो. यथाह – ‘‘सम्पतिजातो खो, आनन्द, बोधिसत्तो समेहि पादेहि पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति, सेतम्हि छत्ते अनुधारियमाने सब्बा च दिसा अनुविलोकेति, आसभिं वाचं भासति – ‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थिदानि पुनब्भवो’ति’’ (दी. नि. २.३१).
तञ्चस्स ¶ गमनं तथं अहोसि? अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन. यञ्हि ¶ सो सम्पतिजातोव समेहि पादेहि पतिट्ठहि. इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं.
उत्तराभिमुखभावो पन सब्बलोकुत्तरभावस्स पुब्बनिमित्तं.
सत्तपदवीतिहारो, सत्तबोज्झङ्गरतनपटिलाभस्स.
‘‘सुवण्णदण्डा वीतिपतन्ति चामरा’’ति, एत्थ वुत्तचामरुक्खेपो पन सब्बतित्थियनिम्मद्दनस्स.
सेतच्छत्तधारणं, अरहत्तविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स.
सत्तमपदूपरि ठत्वा सब्बदिसानुविलोकनं, सब्बञ्ञुतानावरणञाणपटिलाभस्स.
आसभिवाचाभासनं अप्पटिवत्तियवरधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं.
तथा अयं भगवापि गतो, तञ्चस्स गमनं तथं अहोसि, अवितथं, तेसंयेव विसेसाधिगमानं पुब्बनिमित्तभावेन.
तेनाहु पोराणा –
‘‘मुहुत्तजातोव गवम्पती यथा,
समेहि पादेहि फुसी वसुन्धरं;
सो विक्कमी सत्त पदानि गोतमो,
सेतञ्च छत्तं अनुधारयुं मरू.
गन्त्वान सो सत्त पदानि गोतमो,
दिसा विलोकेसि समा समन्ततो;
अट्ठङ्गुपेतं गिरमब्भुदीरयि,
सीहो यथा पब्बतमुद्धनिट्ठितो’’ति.
एवं ¶ तथा गतोति तथागतो.
अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं पहाय गतो ¶ , अब्यापादेन ब्यापादं, आलोकसञ्ञाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय ञाणेन अविज्जं पदालेत्वा, पामोज्जेन ¶ अरतिं विनोदेत्वा, पठमज्झानेन नीवरणकवाटं उग्घाटेत्वा, दुतियज्झानेन वितक्कविचारं वूपसमेत्वा, ततियज्झानेन पीतिं विराजेत्वा, चतुत्थज्झानेन सुखदुक्खं पहाय, आकासानञ्चायतनसमापत्तिया रूपसञ्ञापटिघसञ्ञानानत्तसञ्ञायो समतिक्कमित्वा, विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं, आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं, नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं समतिक्कमित्वा गतो.
अनिच्चानुपस्सनाय निच्चसञ्ञं पहाय, दुक्खानुपस्सनाय सुखसञ्ञं, अनत्तानुपस्सनाय अत्तसञ्ञं, निब्बिदानुपस्सनाय नन्दिं, विरागानुपस्सनाय रागं, निरोधानुपस्सनाय समुदयं, पटिनिस्सग्गानुपस्सनाय आदानं, खयानुपस्सनाय घनसञ्ञं, वयानुपस्सनाय आयूहनं, विपरिणामानुपस्सनाय धुवसञ्ञं, अनिमित्तानुपस्सनाय निमित्तं, अप्पणिहितानुपस्सनाय पणिधिं, सुञ्ञतानुपस्सनाय अभिनिवेसं, अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसं, यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं, आदीनवानुपस्सनाय आलयाभिनिवेसं, पटिसङ्खानुपस्सनाय अप्पटिसङ्खं, विवट्टानुपस्सनाय संयोगाभिनिवेसं, सोतापत्तिमग्गेन दिट्ठेकट्ठे किलेसे भञ्जित्वा, सकदागामिमग्गेन ओळारिके किलेसे पहाय, अनागामिमग्गेन अणुसहगते किलेसे समुग्घाटेत्वा, अरहत्तमग्गेन सब्बकिलेसे समुच्छिन्दित्वा गतो. एवम्पि तथा गतोति तथागतो.
कथं तथलक्खणं आगतोति तथागतो?पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं. आपोधातुया पग्घरणलक्खणं. तेजोधातुया उण्हत्तलक्खणं. वायोधातुया वित्थम्भनलक्खणं. आकासधातुया असम्फुट्ठलक्खणं. विञ्ञाणधातुया विजाननलक्खणं.
रूपस्स ¶ रुप्पनलक्खणं. वेदनाय वेदयितलक्खणं. सञ्ञाय सञ्जाननलक्खणं. सङ्खारानं अभिसङ्खरणलक्खणं. विञ्ञाणस्स विजाननलक्खणं.
वितक्कस्स ¶ ¶ अभिनिरोपनलक्खणं. विचारस्स अनुमज्जनलक्खणं पीतिया फरणलक्खणं. सुखस्स सातलक्खणं. चित्तेकग्गताय अविक्खेपलक्खणं. फस्सस्स फुसनलक्खणं.
सद्धिन्द्रियस्स अधिमोक्खलक्खणं. वीरियिन्द्रियस्स पग्गहलक्खणं. सतिन्द्रियस्स उपट्ठानलक्खणं. समाधिन्द्रियस्स अविक्खेपलक्खणं. पञ्ञिन्द्रियस्स पजाननलक्खणं.
सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं. वीरियबलस्स कोसज्जे, सतिबलस्स मुट्ठस्सच्चे. समाधिबलस्स उद्धच्चे, पञ्ञाबलस्स अविज्जाय अकम्पियलक्खणं.
सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं. धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं. वीरियसम्बोज्झङ्गस्स पग्गहलक्खणं. पीतिसम्बोज्झङ्गस्स फरणलक्खणं. पस्सद्धिसम्बोज्झङ्गस्स वूपसमलक्खणं. समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं. उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानलक्खणं.
सम्मादिट्ठिया दस्सनलक्खणं. सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं. सम्मावाचाय परिग्गहलक्खणं. सम्माकम्मन्तस्स समुट्ठानलक्खणं. सम्माआजीवस्स वोदानलक्खणं. सम्मावायामस्स ¶ पग्गहलक्खणं. सम्मासतिया उपट्ठानलक्खणं. सम्मासमाधिस्स अविक्खेपलक्खणं.
अविज्जाय अञ्ञाणलक्खणं. सङ्खारानं चेतनालक्खणं. विञ्ञाणस्स विजाननलक्खणं. नामस्स नमनलक्खणं. रूपस्स रुप्पनलक्खणं. सळायतनस्स आयतनलक्खणं. फस्सस्स फुसनलक्खणं. वेदनाय वेदयितलक्खणं. तण्हाय हेतुलक्खणं. उपादानस्स गहणलक्खणं. भवस्स आयूहनलक्खणं. जातिया निब्बत्तिलक्खणं. जराय जीरणलक्खणं. मरणस्स चुतिलक्खणं.
धातूनं सुञ्ञतालक्खणं. आयतनानं आयतनलक्खणं. सतिपट्ठानानं उपट्ठानलक्खणं. सम्मप्पधानानं पदहनलक्खणं. इद्धिपादानं इज्झनलक्खणं. इन्द्रियानं अधिपतिलक्खणं. बलानं अकम्पियलक्खणं. बोज्झङ्गानं निय्यानलक्खणं. मग्गस्स हेतुलक्खणं.
सच्चानं ¶ ¶ तथलक्खणं. समथस्स अविक्खेपलक्खणं. विपस्सनाय अनुपस्सनालक्खणं. समथविपस्सनानं एकरसलक्खणं. युगनद्धानं अनतिवत्तनलक्खणं.
सीलविसुद्धिया संवरलक्खणं. चित्तविसुद्धिया अविक्खेपलक्खणं. दिट्ठिविसुद्धिया दस्सनलक्खणं.
खये ञाणस्स समुच्छेदनलक्खणं. अनुप्पादे ञाणस्स पस्सद्धिलक्खणं.
छन्दस्स ¶ मूललक्खणं. मनसिकारस्स समुट्ठापनलक्खणं. फस्सस्स समोधानलक्खणं. वेदनाय समोसरणलक्खणं. समाधिस्स पमुखलक्खणं. सतिया आधिपतेय्यलक्खणं. पञ्ञाय ततुत्तरियलक्खणं. विमुत्तिया सारलक्खणं… अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं. एवं तथलक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. अभिसम्बुद्धत्थो हेत्थ गतसद्दो.
अपि च जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे…, सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे…, तथा अविज्जाय सङ्खारानं पच्चयट्ठो, सङ्खारानं विञ्ञाणस्स पच्चयट्ठो…पे…, जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो. तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.
कथं तथदस्सिताय तथागतो? भगवा यं सदेवके लोके…पे…, सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं ¶ सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं सब्बाकारतो जानाति पस्सति. एवं जानता पस्सता च, तेन तं ¶ इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा. ‘‘कतमं तं रूपं रूपायतनं? यं ¶ रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसुपि आपाथं आगच्छन्तेसु सद्दादीसु. वुत्तञ्चेतं भगवता – ‘‘यं भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय पजाय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि. तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४). एवं तथदस्सिताय तथागतो. तत्थ तथदस्सी अत्थे तथागतोति पदसम्भवो वेदितब्बो.
कथं ¶ तथवादिताय तथागतो? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं यमकसालानमन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणे काले पठमबोधियापि मज्झिमबोधियापि पच्छिमबोधियापि यं भगवता भासितं – सुत्तं, गेय्यं…पे… वेदल्लं, तं सब्बं अत्थतो च ब्यञ्जनतो च अनुपवज्जं, अनूनमनधिकं, सब्बाकारपरिपुण्णं, रागमदनिम्मदनं, दोसमोहमदनिम्मदनं. नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय, एकनाळिया मितं विय, एकतुलाय तुलितं विय च, तथमेव होति अवितथं अनञ्ञथं. तेनाह – ‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३). गदत्थो हेत्थ गतसद्दो. एवं तथवादिताय तथागतो.
अपि ¶ च आगदनं आगदो, वचनन्ति अत्थो. तयो अविपरीतो आगदो अस्साति, द-कारस्स त-कारं कत्वा तथागतोति एवमेतस्मिं अत्थे पदसिद्धि वेदितब्बा.
कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथावाचा, कायोपि तथा गतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनेवाह – ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी ¶ . इति यथावादी तथाकारी यथाकारी तथावादी. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३). एवं तथाकारिताय तथागतो.
कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि, विमुत्तिञाणदस्सनेनपि न तस्स तुला वा पमाणं वा अत्थि; अतुलो अप्पमेय्यो अनुत्तरो राजातिराजा देवदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा. तेनाह – ‘‘सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय पजाय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती, तस्मा ‘तथागतो’ति वुच्चती’’ति.
तत्रेवं पदसिद्धि वेदितब्बा. अगदो विय अगदो. को पनेस? देसनाविलासमयो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बालोकाभिभवने तथो अविपरीतो देसनाविलासमयो चेव पुञ्ञुस्सयो च अगदो अस्साति. द-कारस्स त-कारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.
अपि च तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतो. गतोति अवगतो, अतीतो पत्तो पटिपन्नोति अत्थो.
तत्थ ¶ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो. तेन ¶ वुत्तं भगवता –
‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो. लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं भिक्खवे, सदेवकस्स लोकस्स…पे… सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा, तथागतोति वुच्चती’’ति (अ. नि. ४.२३).
तस्सपि ¶ एवं अत्थो वेदितब्बो. इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तमेव. सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य.
कतमञ्च तं भिक्खवेति येन अप्पमत्तकेन ओरमत्तकेन सीलमत्तकेन पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य, तं कतमन्ति पुच्छति? तत्थ पुच्छा नाम अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा, अनुमतिपुच्छा, कथेतुकम्यता पुच्छाति पञ्चविधा होति.
तत्थ कतमा अदिट्ठजोतना पुच्छा? पकतिया लक्खणं अञ्ञातं होति, अदिट्ठं अतुलितं अतीरितं अविभूतं अविभावितं, तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभावनाय पञ्हं पुच्छति, अयं अदिट्ठजोतना पुच्छा.
कतमा दिट्ठसंसन्दना पुच्छा? पकतिया लक्खणं ञातं होति, दिट्ठं तुलितं तीरितं विभूतं विभावितं, तस्स अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति, अयं दिट्ठसंसन्दना पुच्छा.
कतमा ¶ विमतिच्छेदना पुच्छा? पकतिया संसयपक्खन्दो होति, विमतिपक्खन्दो, द्वेळ्हकजातो, ‘‘एवं नु खो, न नु खो, किन्नु खो, कथं नु खो’’ति. सो विमतिच्छेदनत्थाय पञ्हं पुच्छति. अयं विमतिच्छेदना पुच्छा.
कतमा अनुमतिपुच्छा? भगवा भिक्खूनं अनुमतिया पञ्हं पुच्छति – ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति. अनिच्चं, भन्ते. यं पनानिच्चं ¶ , दुक्खं वा तं सुखं वाति? दुक्खं भन्तेति (महाव. २१) सब्बं वत्तब्बं, अयं अनुमतिपुच्छा.
कतमा कथेतुकम्यता पुच्छा? भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति. चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो?…पे… अट्ठिमे भिक्खवे मग्गङ्गा. कतमे अट्ठाति, अयं कथेतुकम्यता पुच्छा.
इति इमासु पञ्चसु पुच्छासु अदिट्ठस्स ताव कस्सचि धम्मस्स अभावतो तथागतस्स अदिट्ठजोतना ¶ पुच्छा नत्थि. ‘‘इदं नाम अञ्ञेहि पण्डितेहि समणब्राह्मणेहि सद्धिं संसन्दित्वा देसेस्सामी’’ति समन्नाहारस्सेव अनुप्पज्जनतो दिट्ठसंसन्दना पुच्छापि नत्थि. यस्मा पन बुद्धानं एकधम्मेपि आसप्पना परिसप्पना नत्थि, बोधिमण्डेयेव सब्बा कङ्खा छिन्ना; तस्मा विमतिच्छेदना पुच्छापि नत्थियेव. अवसेसा पन द्वे पुच्छा बुद्धानं अत्थि, तासु अयं कथेतुकम्यता पुच्छा नाम.
८. इदानि तं कथेतुकम्यताय पुच्छाय पुच्छितमत्थं कथेतुं ‘‘पाणातिपातं पहाया’’तिआदिमाह.
तत्थ पाणस्स अतिपातो पाणातिपातो, पाणवधो, पाणघातोति वुत्तं होति. पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं, तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो. सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो, कस्मा? पयोगमहन्तताय. पयोगसमत्तेपि वत्थुमहन्तताय. गुणवन्तेसु मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो. सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो.
तस्स ¶ पञ्च सम्भारा होन्ति – पाणो, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति ¶ . छ पयोगा – साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति. इमस्मिं पनत्थे वित्थारियमाने अतिविय पपञ्चो होति, तस्मा तं न वित्थारयाम, अञ्ञञ्च एवरूपं. अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं ओलोकेत्वा गहेतब्बं.
पहायाति इमं पाणातिपातचेतनासङ्खातं दुस्सील्यं पजहित्वा. पटिविरतोति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव. नत्थि तस्स वीतिक्कमिस्सामीति चक्खुसोतविञ्ञेय्या धम्मा पगेव कायिकाति इमिनाव नयेन अञ्ञेसुपि एवरूपेसु पदेसु अत्थो वेदितब्बो.
समणोति भगवा समितपापताय लद्धवोहारो. गोतमोति गोत्तवसेन. न केवलञ्च भगवायेव ¶ पाणातिपाता पटिविरतो, भिक्खुसङ्घोपि पटिविरतो, देसना पन आदितो पट्ठाय एवं आगता, अत्थं पन दीपेन्तेन भिक्खुसङ्घवसेनापि दीपेतुं वट्टति.
निहितदण्डो निहितसत्थोति परूपघातत्थाय दण्डं वा सत्थं वा आदाय अवत्तनतो निक्खित्तदण्डो चेव निक्खित्तसत्थो चाति अत्थो. एत्थ च ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरणं सत्तानं विहेठनभावतो सत्थन्ति वेदितब्बं. यं पन भिक्खू कत्तरदण्डं वा दन्तकट्ठं वा वासिं पिप्फलिकं वा गहेत्वा विचरन्ति, न तं परूपघातत्थाय. तस्मा निहितदण्डो निहितसत्थो त्वेव सङ्ख्यं गच्छति.
लज्जीति पापजिगुच्छनलक्खणाय लज्जाय समन्नागतो. दयापन्नोति दयं मेत्तचित्ततं आपन्नो. सब्बपाणभूतहितानुकम्पीति; सब्बे पाणभूते हितेन अनुकम्पको. ताय दयापन्नताय सब्बेसं पाणभूतानं हितचित्तकोति अत्थो. विहरतीति इरियति यपेति यापेति पालेति ¶ . इति वा हि, भिक्खवेति एवं वा भिक्खवे. वा सद्दो उपरि ‘‘अदिन्नादानं ¶ पहाया’’तिआदीनि अपेक्खित्वा विकप्पत्थो वुत्तो, एवं सब्बत्थ पुरिमं वा पच्छिमं वा अपेक्खित्वा विकप्पभावो वेदितब्बो.
अयं पनेत्थ सङ्खेपो – भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो एवं वदेय्य – ‘‘समणो गोतमो पाणं न हनति, न घातेति, न तत्थ समनुञ्ञो होति, विरतो इमस्मा दुस्सील्या; अहो, वत रे बुद्धगुणा महन्ता’’ति, इति महन्तं उस्साहं कत्वा वण्णं वत्तुकामोपि अप्पमत्तकं ओरमत्तकं आचारसीलमत्तकमेव वक्खति. उपरि असाधारणभावं निस्साय वण्णं वत्तुं न सक्खिस्सति. न केवलञ्च पुथुज्जनोव सोतापन्नसकदागामिअनागामिअरहन्तोपि पच्चेकबुद्धापि न सक्कोन्तियेव; तथागतोयेव पन सक्कोति, तं वो उपरि वक्खामीति, अयमेत्थ साधिप्पाया अत्थवण्णना. इतो परं पन अपुब्बपदमेव वण्णयिस्साम.
अदिन्नादानं पहायाति एत्थ अदिन्नस्स आदानं अदिन्नादानं, परसंहरणं, थेय्यं, चोरिकाति वुत्तं होति. तत्थ अदिन्नन्ति परपरिग्गहितं, यत्थ परो यथाकामकारितं आपज्जन्तो अदण्डारहो अनुपवज्जो च होति. तस्मिं परपरिग्गहिते परपरिग्गहितसञ्ञिनो, तदादायकउपक्कमसमुट्ठापिका थेय्यचेतना अदिन्नादानं. तं हीने परसन्तके अप्पसावज्जं, पणीते महासावज्जं, कस्मा? वत्थुपणीतताय. वत्थुसमत्ते सति गुणाधिकानं सन्तके वत्थुस्मिं महासावज्जं ¶ . तं तं गुणाधिकं उपादाय ततो ततो हीनगुणस्स सन्तके वत्थुस्मिं अप्पसावज्जं.
तस्स पञ्च सम्भारा होन्ति – परपरिग्गहितं, परपरिग्गहितसञ्ञिता, थेय्यचित्तं, उपक्कमो, तेन हरणन्ति. छ पयोगा – साहत्थिकादयोव. ते च खो यथानुरूपं थेय्यावहारो, पसय्हावहारो, पटिच्छन्नावहारो, परिकप्पावहारो, कुसावहारोति इमेसं अवहारानं वसेन पवत्ता, अयमेत्थ सङ्खेपो. वित्थारो पन समन्तपासादिकायं वुत्तो.
दिन्नमेव ¶ ¶ आदियतीति दिन्नादायी. चित्तेनपि दिन्नमेव पटिकङ्खतीति दिन्नपाटिकङ्खी. थेनेतीति थेनो. न थेनेन अथेनेन. अथेनत्तायेव सुचिभूतेन. अत्तनाति अत्तभावेन. अथेनं सुचिभूतं अत्तानं कत्वा विहरतीति वुत्तं होति. सेसं पठमसिक्खापदे वुत्तनयेनेव योजेतब्बं. यथा च इध, एवं सब्बत्थ.
अब्रह्मचरियन्ति असेट्ठचरियं. ब्रह्मं सेट्ठं आचारं चरतीति ब्रह्मचारी. आराचारीति अब्रह्मचरियतो दूरचारी. मेथुनाति रागपरियुट्ठानवसेन सदिसत्ता मेथुनकाति लद्धवोहारेहि पटिसेवितब्बतो मेथुनाति सङ्ख्यं गता असद्धम्मा. गामधम्माति गामवासीनं धम्मा.
९. मुसावादं पहायाति एत्थ मुसाति विसंवादनपुरेक्खारस्स अत्थभञ्जनको वचीपयोगो कायपयोगो, वा विसंवादनाधिप्पायेन पनस्स परविसंवादककायवचीपयोगसमुट्ठापिका चेतना मुसावादो.
अपरो नयो, ‘मुसा’ति अभूतं अतच्छं वत्थु. ‘वादो’ति तस्स भूततो तच्छतो विञ्ञापनं. लक्खणतो पन अतथं वत्थुं तथतो परं विञ्ञापेतुकामस्स तथाविञ्ञत्तिसमुट्ठापिका चेतना मुसावादो. सो यमत्थं भञ्जति, तस्स अप्पताय अप्पसावज्जो, महन्तताय महासावज्जो.
अपि च गहट्ठानं अत्तनो सन्तकं अदातुकामताय नत्थीतिआदिनयप्पवत्तो अप्पसावज्जो, सक्खिना हुत्वा अत्थभञ्जनत्थं वुत्तो महासावज्जो, पब्बजितानं अप्पकम्पि तेलं वा सप्पिं वा लभित्वा हसाधिप्पायेन – ‘‘अज्ज गामे तेलं नदी मञ्ञे सन्दती’’ति पूरणकथानयेन ¶ पवत्तो अप्पसावज्जो, अदिट्ठंयेव पन दिट्ठन्तिआदिना नयेन वदन्तानं महासावज्जो.
तस्स चत्तारो सम्भारा होन्ति – अतथं वत्थु, विसंवादनचित्तं, तज्जो वायामो, परस्स तदत्थविजाननन्ति. एको पयोगो साहत्थिकोव. सो कायेन वा कायपटिबद्धेन वा वाचाय ¶ वा परविसंवादनकिरियाकरणेन दट्ठब्बो. ताय चे किरियाय परो तमत्थं जानाति, अयं किरियसमुट्ठापिकचेतनाक्खणेयेव मुसावादकम्मुना बज्झति.
यस्मा ¶ पन यथा कायकायपटिबद्धवाचाहि परं विसंवादेति, तथा ‘‘इदमस्स भणाही’’ति आणापेन्तोपि पण्णं लिखित्वा पुरतो निस्सज्जन्तोपि, ‘‘अयमत्थो एवं दट्ठब्बो’’ति कुड्डादीसु लिखित्वा ठपेन्तोपि. तस्मा एत्थ आणत्तिकनिस्सग्गियथावरापि पयोगा युज्जन्ति, अट्ठकथासु पन अनागतत्ता वीमंसित्वा गहेतब्बा.
सच्चं वदतीति सच्चवादी. सच्चेन सच्चं सन्दहति घटेतीति सच्चसन्धो. न अन्तरन्तरा मुसा वदतीति अत्थो. यो हि पुरिसो कदाचि मुसा वदति, कदाचि सच्चं, तस्स मुसावादेन अन्तरितत्ता सच्चं सच्चेन न घटीयति; तस्मा सो न सच्चसन्धो. अयं पन न तादिसो, जीवितहेतुपि मुसा अवत्वा सच्चेन सच्चं सन्दहति येवाति सच्चसन्धो.
थेतोति थिरो थिरकथोति अत्थो. एको हि पुग्गलो हलिद्दिरागो विय, थुसरासिम्हि निखातखाणु विय, अस्सपिट्ठे ठपितकुम्भण्डमिव च न थिरकथो होति, एको पासाणलेखा विय, इन्दखीलो विय च थिरकथो होति, असिना सीसं छिन्दन्तेपि द्वे कथा न कथेति, अयं वुच्चति थेतो.
पच्चयिकोति पत्तियायितब्बको, सद्धायितब्बकोति अत्थो. एकच्चो हि पुग्गलो न पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘मा तस्स वचनं सद्दहथा’’ति वत्तब्बतं आपज्जति. एको पच्चयिको होति, ‘‘इदं केन वुत्तं, असुकेना’’ति वुत्ते ‘‘यदि तेन वुत्तं, इदमेव पमाणं, इदानि उपपरिक्खितब्बं नत्थि, एवमेव इद’’न्ति वत्तब्बतं आपज्जति, अयं वुच्चति पच्चयिको. अविसंवादको लोकस्साति ताय सच्चवादिताय लोकं न विसंवादेतीति अत्थो.
पिसुणं ¶ वाचं पहायातिआदीसु याय वाचाय यस्स तं वाचं ¶ भासति, तस्स हदये अत्तनो पियभावं, परस्स च सुञ्ञभावं करोति, सा पिसुणा वाचा.
याय पन अत्तानम्पि परम्पि फरुसं करोति, या वाचा सयम्पि फरुसा, नेव कण्णसुखा न हदयङ्गमा, अयं फरुसा वाचा.
येन ¶ सम्फं पलपति निरत्थकं, सो सम्फप्पलापो.
तेसं मूलभूता चेतनापि पिसुणवाचादिनामेव लभति, सा एव च इधाधिप्पेताति.
तत्थ संकिलिट्ठचित्तस्स परेसं वा भेदाय अत्तनो पियकम्यताय वा कायवचीपयोगसमुट्ठापिका चेतना पिसुणवाचा. सा यस्स भेदं करोति, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा.
तस्सा चत्तारो सम्भारा – भिन्दितब्बो परो, ‘‘इति इमे नाना भविस्सन्ति, विना भविस्सन्ती’’ति भेदपुरेक्खारता वा, ‘‘इति अहं पियो भविस्सामि विस्सासिको’’ति पियकम्यता वा, तज्जो वायामो, तस्स तदत्थविजाननन्ति. इमेसं भेदायाति, येसं इतोति वुत्तानं सन्तिके सुतं तेसं भेदाय.
भिन्नानं वा सन्धाताति द्विन्नं मित्तानं वा समानुपज्झायकादीनं वा केनचिदेव कारणेन भिन्नानं एकमेकं उपसङ्कमित्वा ‘‘तुम्हाकं ईदिसे कुले जातानं एवं बहुस्सुतानं इदं न युत्त’’न्तिआदीनि वत्वा सन्धानं कत्ता अनुकत्ता. अनुप्पदाताति सन्धानानुप्पदाता. द्वे जने समग्गे दिस्वा – ‘‘तुम्हाकं एवरूपे कुले जातानं एवरूपेहि गुणेहि समन्नागतानं अनुच्छविकमेत’’न्तिआदीनि वत्वा दळ्हीकम्मं कत्ताति अत्थो. समग्गो आरामो अस्साति समग्गारामो. यत्थ समग्गा नत्थि, तत्थ वसितुम्पि न इच्छतीति अत्थो. समग्गरामोतिपि पाळि, अयमेवेत्थ अत्थो. समग्गरतोति समग्गेसु रतो, ते पहाय अञ्ञत्थ गन्तुम्पि न इच्छतीति अत्थो. समग्गे दिस्वापि सुत्वापि नन्दतीति समग्गनन्दी,समग्गकरणिं वाचं भासिताति या वाचा सत्ते समग्गेयेव करोति ¶ , तं सामग्गिगुणपरिदीपिकमेव वाचं भासति, न इतरन्ति.
परस्स ¶ मम्मच्छेदककायवचीपयोगसमुट्ठापिका एकन्तफरुसचेतना फरुसावाचा. तस्सा आविभावत्थमिदं वत्थु – एको किर दारको मातुवचनं अनादियित्वा अरञ्ञं गच्छति, तं माता निवत्तेतुमसक्कोन्ती – ‘‘चण्डा तं महिंसी अनुबन्धतू’’ति अक्कोसि. अथस्स तथेव अरञ्ञे महिंसी ¶ उट्ठासि. दारको ‘‘यं मम माता मुखेन कथेसि, तं मा होतु, यं चित्तेन चिन्तेसि तं होतू’’ति, सच्चकिरियमकासि. महिंसी तत्थेव बद्धा विय अट्ठासि. एवं मम्मच्छेदकोपि पयोगो चित्तसण्हताय न फरुसा वाचा होति. मातापितरो हि कदाचि पुत्तके एवं वदन्ति – ‘‘चोरा वो खण्डाखण्डं करोन्तू’’ति, उप्पलपत्तम्पि च नेसं उपरि पतन्तं न इच्छन्ति. आचरियुपज्झाया च कदाचि निस्सितके एवं वदन्ति – ‘‘किं इमे अहिरीका अनोत्तप्पिनो चरन्ति, निद्धमथ ने’’ति, अथ च नेसं आगमाधिगमसम्पत्तिं इच्छन्ति. यथा च चित्तसण्हताय फरुसा वाचा न होति, एवं वचनसण्हताय अफरुसा वाचा न होति. न हि मारापेतुकामस्स – ‘‘इमं सुखं सयापेथा’’ति वचनं अफरुसा वाचा होति, चित्तफरुसताय पनेसा फरुसा वाचाव. सा यं सन्धाय पवत्तिता, तस्स अप्पगुणताय अप्पसावज्जा, महागुणताय महासावज्जा. तस्सा तयो सम्भारा – अक्कोसितब्बो परो, कुपितचित्तं, अक्कोसनाति.
नेलाति एलं वुच्चति दोसो, नास्सा एलन्ति नेला, निद्दोसाति अत्थो. ‘‘नेलङ्गो सेतपच्छादो’’ति, (उदा. ६५) एत्थ वुत्तनेलं विय. कण्णसुखाति ब्यञ्जनमधुरताय कण्णानं सुखा, सूचिविज्झनं विय कण्णसूलं न जनेति. अत्थमधुरताय सकलसरीरे कोपं अजनेत्वा पेमं जनेतीति पेमनीया. हदयं गच्छति, अप्पटिहञ्ञमाना सुखेन चित्तं पविसतीति हदयङ्गमा. गुणपरिपुण्णताय पुरे भवाति पोरी पुरे संवड्ढनारी ¶ विय सुकुमारातिपि पोरी. पुरस्स एसातिपि पोरी. नगरवासीनं कथाति अत्थो. नगरवासिनो हि युत्तकथा होन्ति. पितिमत्तं पिताति वदन्ति, भातिमत्तं भाताति वदन्ति, मातिमत्तं माताति वदन्ति. एवरूपी कथा बहुनो जनस्स कन्ता होतीति बहुजनकन्ता. कन्तभावेनेव बहुनो जनस्स मनापा चित्तवुड्ढिकराति बहुजनमनापा.
अनत्थविञ्ञापिका कायवचीपयोगसमुट्ठापिका अकुसलचेतना सम्फप्पलापो. सो आसेवनमन्दताय अप्पसावज्जो, आसेवनमहन्तताय महासावज्जो, तस्स द्वे सम्भारा – भारतयुद्धसीताहरणादिनिरत्थककथापुरेक्खारता, तथारूपी कथा कथनञ्च.
कालेन ¶ वदतीति कालवादी वत्तब्बयुत्तकालं सल्लक्खेत्वा वदतीति अत्थो. भूतं तथं तच्छं ¶ सभावमेव वदतीति भूतवादी. दिट्ठधम्मिकसम्परायिकत्थसन्निस्सितमेव कत्वा वदतीति अत्थवादी. नवलोकुत्तरधम्मसन्निस्सितं कत्वा वदतीति धम्मवादी संवरविनयपहानविनयसन्निस्सितं कत्वा वदतीति विनयवादी.
निधानं वुच्चति ठपनोकासो, निधानमस्सा अत्थीति निधानवती. हदये निधातब्बयुत्तकं वाचं भासिताति अत्थो. कालेनाति एवरूपिं भासमानोपि च – ‘‘अहं निधानवतिं वाचं भासिस्सामी’’ति न अकालेन भासति, युत्तकालं पन अपेक्खित्वाव भासतीति अत्थो. सापदेसन्ति सउपमं, सकारणन्ति अत्थो. परियन्तवतिन्ति परिच्छेदं दस्सेत्वा यथास्सा परिच्छेदो पञ्ञायति, एवं भासतीति अत्थो. अत्थसंहितन्ति ¶ अनेकेहिपि नयेहि विभजन्तेन परियादातुं असक्कुणेय्यताय अत्थसम्पन्नं भासति. यं वा सो अत्थवादी अत्थं वदति, तेन अत्थेन सहितत्ता अत्थसंहितं वाचं भासति, न अञ्ञं निक्खिपित्वा अञ्ञं भासतीति वुत्तं होति.
१०. बीजगामभूतगामसमारम्भाति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्चविधस्स बीजगामस्स चेव, यस्स कस्सचि नीलतिणरुक्खादिकस्स भूतगामस्स च समारम्भा, छेदनभेदनपचनादिभावेन विकोपना पटिविरतोति अत्थो.
एकभत्तिकोति पातरासभत्तं सायमासभत्तन्ति द्वे भत्तानि, तेसु पातरासभत्तं अन्तोमज्झन्हिकेन परिच्छिन्नं, इतरं मज्झन्हिकतो उद्धं अन्तो अरुणेन. तस्मा अन्तोमज्झन्हिके दसक्खत्तुं भुञ्जमानोपि एकभत्तिकोव होति. तं सन्धाय वुत्तं ‘‘एकभत्तिको’’ति.
रत्तिया भोजनं रत्ति, ततो उपरतोति रत्तूपरतो. अतिक्कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नाम. ततो विरतत्ता विरतो विकालभोजना. कदा विरतो? अनोमानदीतीरे पब्बजितदिवसतो पट्ठाय.
सासनस्स अननुलोमत्ता विसूकं पटाणीभूतं दस्सनन्ति विसूकदस्सनं. अत्तना नच्चननच्चापनादिवसेन नच्चा च गीता च वादिता च अन्तमसो ¶ मयूरनच्चादिवसेनपि पवत्तानं नच्चादीनं विसूकभूता दस्सना चाति नच्चगीतवादितविसूकदस्सना. नच्चादीनि हि अत्तना ¶ पयोजेतुं वा परेहि पयोजापेतुं वा पयुत्तानि पस्सितुं वा नेव भिक्खूनं न भिक्खुनीनञ्च वट्टन्ति.
मालादीसु मालाति यं किञ्चि पुप्फं. गन्धन्ति यं किञ्चि गन्धजातं. विलेपनन्ति छविरागकरणं. तत्थ पिळन्धन्तो धारेति नाम, ऊनट्ठानं पूरेन्तो मण्डेति नाम, गन्धवसेन छविरागवसेन च सादियन्तो विभूसेति नाम. ठानं वुच्चति कारणं. तस्मा याय ¶ दुस्सील्यचेतनाय तानि मालाधारणादीनि महाजनो करोति, ततो पटिविरतोति अत्थो.
उच्चासयनं वुच्चति पमाणातिक्कन्तं. महासयनन्ति अकप्पियपच्चत्थरणं. ततो विरतोति अत्थो.
जातरूपन्ति सुवण्णं. रजतन्ति कहापणो, लोहमासको, जतुमासको, दारुमासकोति ये वोहारं गच्छन्ति. तस्स उभयस्सापि पटिग्गहणा पटिविरतो, नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियतीति अत्थो.
आमकधञ्ञपटिग्गहणाति, सालिवीहियवगोधूमकङ्गुवरककुद्रूसकसङ्खातस्स सत्तविधस्सापि आमकधञ्ञस्स पटिग्गहणा. न केवलञ्च एतेसं पटिग्गहणमेव, आमसनम्पि भिक्खूनं न वट्टतियेव. आमकमंसपटिग्गहणाति एत्थ अञ्ञत्र ओदिस्स अनुञ्ञाता आमकमंसमच्छानं पटिग्गहणमेव भिक्खूनं न वट्टति, नो आमसनं.
इत्थिकुमारिकपटिग्गहणाति एत्थ इत्थीति पुरिसन्तरगता, इतरा कुमारिका नाम, तासं पटिग्गहणम्पि आमसनम्पि अकप्पियमेव.
दासिदासपटिग्गहणाति एत्थ दासिदासवसेनेव तेसं पटिग्गहणं न वट्टति. ‘‘कप्पियकारकं दम्मि, आरामिकं दम्मी’’ति एवं वुत्ते पन वट्टति.
अजेळकादीसु खेत्तवत्थुपरियोसानेसु कप्पियाकप्पियनयो विनयवसेन उपपरिक्खितब्बो. तत्थ खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय ¶ अकतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापितळाकादीनिपि सङ्गहितानेव.
दूतेय्यं ¶ वुच्चति दूतकम्मं, गिहीनं पहितं पण्णं वा सासनं वा गहेत्वा तत्थ तत्थ गमनं. पहिणगमनं वुच्चति घरा घरं पेसितस्स खुद्दकगमनं. अनुयोगो नाम तदुभयकरणं. तस्मा दूतेय्यपहिणगमनानं अनुयोगाति. एवमेत्थ अत्थो वेदितब्बो.
कयविक्कयाति कया च विक्कया च. तुलाकूटादीसु ¶ कूटन्ति वञ्चनं. तत्थ तुलाकूटं नाम रूपकूटं अङ्गकूटं, गहणकूटं, पटिच्छन्नकूटन्ति चतुब्बिधं होति. तत्थ रूपकूटं नाम द्वे तुला समरूपा कत्वा गण्हन्तो महतिया गण्हाति, ददन्तो खुद्दिकाय देति. अङ्गकूटं नाम गण्हन्तो पच्छाभागे हत्थेन तुलं अक्कमति, ददन्तो पुब्बभागे. गहणकूटं नाम गण्हन्तो मूले रज्जुं गण्हाति, ददन्तो अग्गे. पटिच्छन्नकूटं नाम तुलं सुसिरं कत्वा अन्तो अयचुण्णं पक्खिपित्वा गण्हन्तो तं पच्छाभागे करोति, ददन्तो अग्गभागे.
कंसो वुच्चति सुवण्णपाति, ताय वञ्चनं कंसकूटं. कथं? एकं सुवण्णपातिं कत्वा अञ्ञा द्वे तिस्सो लोहपातियो सुवण्णवण्णे करोति, ततो जनपदं गन्त्वा किञ्चिदेव अड्ढं कुलं पविसित्वा – ‘‘सुवण्णभाजनानि किणथा’’ति वत्वा अग्घे पुच्छिते समग्घतरं दातुकामा होन्ति. ततो तेहि – ‘‘कथं इमेसं सुवण्णभावो जानितब्बो’’ति वुत्ते, ‘‘वीमंसित्वा गण्हथा’’ति सुवण्णपातिं पासाणे घंसित्वा सब्बा पातियो दत्वा गच्छति.
मानकूटं नाम हदयभेदसिखाभेदरज्जुभेदवसेन तिविधं होति. तत्थ हदयभेदो सप्पितेलादिमिननकाले लब्भति. तानि हि गण्हन्तो हेट्ठाछिद्देन मानेन – ‘‘सणिकं आसिञ्चा’’ति वत्वा अन्तोभाजने बहुं पग्घरापेत्वा गण्हाति, ददन्तो छिद्दं पिधाय सीघं पूरेत्वा देति.
सिखाभेदो तिलतण्डुलादिमिननकाले लब्भति. तानि हि गण्हन्तो सणिकं सिखं उस्सापेत्वा गण्हाति, ददन्तो वेगेन पूरेत्वा सिखं छिन्दन्तो देति.
रज्जुभेदो ¶ खेत्तवत्थुमिननकाले लब्भति. लञ्जं अलभन्ता हि खेत्तं अमहन्तम्पि महन्तं कत्वा मिनन्ति.
उक्कोटनादीसु उक्कोटनन्ति अस्सामिके सामिके कातुं लञ्जग्गहणं. वञ्चनन्ति तेहि तेहि उपायेहि परेसं वञ्चनं. तत्रिदमेकं वत्थु – एको किर लुद्दको मिगञ्च मिगपोतकञ्च गहेत्वा ¶ आगच्छति ¶ , तमेको धुत्तो – ‘‘किं भो, मिगो अग्घति, किं मिगपोतको’’ति आह. ‘‘मिगो द्वे कहापणे, मिगपोतको एक’’न्ति च वुत्ते एकं कहापणं दत्वा मिगपोतकं गहेत्वा थोकं गन्त्वा निवत्तो – ‘‘न मे भो, मिगपोतकेन अत्थो, मिगं मे देही’’ति आह. तेन हि – द्वे कहापणे देहीति. सो आह – ‘‘ननु ते भो, मया पठमं एको कहापणो दिन्नो’’ति? ‘‘आम, दिन्नो’’ति. ‘‘इदं मिगपोतकं गण्ह, एवं सो च कहापणो, अयञ्च कहापणग्घनको मिगपोतकोति द्वे कहापणा भविस्सन्ती’’ति. सो ‘‘कारणं वदती’’ति सल्लक्खेत्वा मिगपोतकं गहेत्वा मिगं अदासीति. निकतीति योगवसेन वा मायावसेन वा अपामङ्गं पामङ्गन्ति, अमणिं मणिन्ति, असुवण्णं सुवण्णन्ति कत्वा पतिरूपकेन वञ्चनं. साचियोगोति कुटिलयोगो, एतेसंयेव उक्कोटनादीनमेतं नामं. तस्मा – उक्कोटनसाचियोगो, वञ्चनसाचियोगो, निकतिसाचियोगोति, एवमेत्थ अत्थो दट्ठब्बो. केचि अञ्ञं दस्सेत्वा अञ्ञस्स परिवत्तनं साचियोगोति वदन्ति. तं पन वञ्चनेनेव सङ्गहितं.
छेदनादीसु छेदनन्ति हत्थच्छेदनादि. वधोति मारणं. बन्धोति रज्जुबन्धनादीहि बन्धनं. विपरामोसोति हिमविपरामोसो, गुम्बविपरामोसोति दुविधो. यं हिमपातसमये हिमेन पटिच्छन्ना हुत्वा मग्गप्पटिपन्नं जनं मुसन्ति, अयं हिमविपरामोसो. यं गुम्बादीहि पटिच्छन्ना मुसन्ति, अयं गुम्बविपरामोसो. आलोपो वुच्चति गामनिगमादीनं विलोपकरणं. सहसाकारोति साहसिककिरिया. गेहं पविसित्वा मनुस्सानं उरे सत्थं ठपेत्वा इच्छितभण्डानं गहणं. एवमेतस्मा छेदन…पे… सहसाकारा पटिविरतो समणो गोतमोति. इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्याति.
एत्तावता चूळसीलं निट्ठितं होति.
मज्झिमसीलवण्णना
११. इदानि ¶ ¶ मज्झिमसीलं वित्थारेन्तो ‘‘यथा वा पनेके भोन्तो’’तिआदिमाह. तत्रायं अनुत्तानपदवण्णना. सद्धादेय्यानीति कम्मञ्च फलञ्च इधलोकञ्च परलोकञ्च सद्दहित्वा दिन्नानि. ‘अयं मे ञाती’ति वा, ‘मित्तो’ति वा, इदं पटिकरिस्सति, इदं वा तेन कतपुब्बन्ति वा, एवं न दिन्नानीति अत्थो. एवं दिन्नानि हि न सद्धादेय्यानि नाम होन्ति ¶ . भोजनानीति देसनासीसमत्तमेतं, अत्थतो पन सद्धादेय्यानि भोजनानि भुञ्जित्वा चीवरानि पारुपित्वा सेनासनानि सेवमाना गिलानभेसज्जं परिभुञ्जमानाति सब्बमेतं वुत्तमेव होति.
सेय्यथिदन्ति निपातो. तस्सत्थो कतमो सो बीजगामभूतगामो, यस्स समारम्भं अनुयुत्ता विहरन्तीति. ततो तं दस्सेन्तो मूलबीजन्तिआदिमाह. तत्थ मूलबीजं नाम हलिद्दि, सिङ्गिवेरं, वचा, वचत्तं, अतिविसा, कटुकरोहिणी, उसीरं, भद्दमुत्तकन्ति एवमादि. खन्धबीजं नाम अस्सत्थो, निग्रोधो, पिलक्खो, उदुम्बरो, कच्छको, कपित्थनोति एवमादि. फळुबीजं नाम उच्छु, नळो, वेळूति एवमादि. अग्गबीजं नाम अज्जकं, फणिज्जकं, हिरिवेरन्ति एवमादि. बीजबीजं नाम पुब्बण्णं अपरण्णन्ति एवमादि. सब्बञ्हेतं रुक्खतो वियोजितं विरुहनसमत्थमेव ‘‘बीजगामो’’ति वुच्चति. रुक्खतो पन अवियोजितं असुक्खं ‘‘भूतगामो’’ति वुच्चति. तत्थ भूतगामसमारम्भो पाचित्तियवत्थु, बीजगामसमारम्भो दुक्कटवत्थूति वेदितब्बो.
१२. सन्निधिकारपरिभोगन्ति सन्निधिकतस्स परिभोगं. तत्थ दुविधा कथा, विनयवसेन च सल्लेखवसेन च. विनयवसेन ताव यं किञ्चि अन्नं अज्ज पटिग्गहितं अपरज्जु सन्निधिकारकं होति, तस्स परिभोगे पाचित्तियं ¶ . अत्तना लद्धं पन सामणेरानं दत्वा, तेहि लद्धं ठपापेत्वा दुतियदिवसे भुञ्जितुं वट्टति, सल्लेखो पन न होति.
पानसन्निधिम्हिपि एसेव नयो. तत्थ पानं नाम अम्बपानादीनि अट्ठ पानानि, यानि च तेसं अनुलोमानि. तेसं विनिच्छयो समन्तपासादिकायं वुत्तो.
वत्थसन्निधिम्हि ¶ अनधिट्ठितं अविकप्पितं सन्निधि च होति, सल्लेखञ्च कोपेति, अयं परियायकथा. निप्परियायतो पन तिचीवरसन्तुट्ठेन भवितब्बं, चतुत्थं लभित्वा अञ्ञस्स दातब्बं. सचे यस्स कस्सचि दातुं न सक्कोति, यस्स पन दातुकामो होति, सो उद्देसत्थाय वा परिपुच्छत्थाय वा गतो, आगतमत्ते दातब्बं, अदातुं न वट्टति. चीवरे पन अप्पहोन्ते सतिया पच्चासाय अनुञ्ञातकालं ठपेतुं वट्टति. सूचिसुत्तचीवरकारकानं अलाभेन ततो परम्पि विनयकम्मं कत्वा ठपेतुं वट्टति. ‘‘इमस्मिं जिण्णे पुन ईदिसं कुतो लभिस्सामी’’ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति.
यानसन्निधिम्हि ¶ यानं नाम वय्हं, रथो, सकटं, सन्दमानिका, सिविका, पाटङ्कीति; नेतं पब्बजितस्स यानं. उपाहना पन पब्बजितस्स यानंयेव. एकभिक्खुस्स हि एको अरञ्ञत्थाय, एको धोतपादकत्थायाति, उक्कंसतो द्वे उपाहनसङ्घाटा वट्टन्ति. ततियं लभित्वा अञ्ञस्स दातब्बो. ‘‘इमस्मिं जिण्णे अञ्ञं कुतो लभिस्सामी’’ति हि ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति.
सयनसन्निधिम्हि सयनन्ति मञ्चो. एकस्स भिक्खुनो एको गब्भे, एको दिवाठानेति उक्कंसतो द्वे मञ्चा वट्टन्ति. ततो उत्तरि लभित्वा अञ्ञस्स भिक्खुनो वा गणस्स वा दातब्बो; अदातुं न वट्टति. सन्निधि च होति, सल्लेखञ्च कोपेति.
गन्धसन्निधिम्हि भिक्खुनो कण्डुकच्छुछविदोसादिआबाधे ¶ सति गन्धा वट्टन्ति. ते गन्धे आहरापेत्वा तस्मिं रोगे वूपसन्ते अञ्ञेसं वा आबाधिकानं दातब्बा, द्वारे पञ्चङ्गुलिघरधूपनादीसु वा उपनेतब्बा. ‘‘पुन रोगे सति भविस्सन्ती’’ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति.
आमिसन्ति वुत्तावसेसं दट्ठब्बं. सेय्यथिदं, इधेकच्चो भिक्खु – ‘‘तथारूपे काले उपकाराय भविस्सती’’ति तिलतण्डुलमुग्गमासनाळिकेरलोणमच्छमंसवल्लूरसप्पितेलगुळभाजनादीनि आहरापेत्वा ठपेति. सो वस्सकाले कालस्सेव सामणेरेहि यागुं पचापेत्वा परिभुञ्जित्वा ‘‘सामणेर, उदककद्दमे दुक्खं गामं पविसितुं, गच्छ असुकं कुलं ¶ गन्त्वा मय्हं विहारे निसिन्नभावं आरोचेहि; असुककुलतो दधिआदीनि आहरा’’ति पेसेति. भिक्खूहि – ‘‘किं, भन्ते, गामं पविसिस्सथा’’ति वुत्तेपि, ‘‘दुप्पवेसो, आवुसो, इदानि गामो’’ति वदति. ते – ‘‘होतु, भन्ते, अच्छथ तुम्हे, मयं भिक्खं परियेसित्वा आहरिस्सामा’’ति गच्छन्ति. अथ सामणेरोपि दधिआदीनि आहरित्वा भत्तञ्च ब्यञ्जनञ्च सम्पादेत्वा उपनेति, तं भुञ्जन्तस्सेव उपट्ठाका भत्तं पहिणन्ति, ततोपि मनापं मनापं भुञ्जति. अथ भिक्खू पिण्डपातं गहेत्वा आगच्छन्ति, ततोपि मनापं मनापं गीवायामकं भुञ्जतियेव. एवं चतुमासम्पि वीतिनामेति. अयं वुच्चति – ‘‘भिक्खु मुण्डकुटुम्बिकजीविकं जीवति, न समणजीविक’’न्ति. एवरूपो आमिससन्निधि नाम होति.
भिक्खुनो पन वसनट्ठाने एका तण्डुलनाळि, एको गुळपिण्डो, चतुभागमत्तं सप्पीति एत्तकं निधेतुं वट्टति, अकाले सम्पत्तचोरानं अत्थाय. ते हि एत्तकम्पि आमिसपटिसन्थारं अलभन्ता ¶ जीवितापि वोरोपेय्युं, तस्मा सचे एत्तकं नत्थि, आहरापेत्वापि ¶ ठपेतुं वट्टति. अफासुककाले च यदेत्थ कप्पियं, तं अत्तनापि परिभुञ्जितुं वट्टति. कप्पियकुटियं पन बहुं ठपेन्तस्सापि सन्निधि नाम नत्थि. तथागतस्स पन तण्डुलनाळिआदीसु वा यं किञ्चि चतुरतनमत्तं वा पिलोतिकखण्डं ‘‘इदं मे अज्ज वा स्वे वा भविस्सती’’ति ठपितं नाम नत्थि.
१३. विसूकदस्सनेसु नच्चं नाम यं किञ्चि नच्चं, तं मग्गं गच्छन्तेनापि गीवं पसारेत्वा दट्ठुं न वट्टति. वित्थारविनिच्छयो पनेत्थ समन्तपासादिकायं वुत्तनयेनेव वेदितब्बो. यथा चेत्थ, एवं सब्बेसु सिक्खापदपटिसंयुत्तेसु सुत्तपदेसु. इतो परञ्हि एत्तकम्पि अवत्वा तत्थ तत्थ पयोजनमत्तमेव वण्णयिस्सामाति.
पेक्खन्ति नटसमज्जं. अक्खानन्ति भारतयुज्झनादिकं. यस्मिं ठाने कथीयति, तत्थ गन्तुम्पि न वट्टति. पाणिस्सरन्ति कंसताळं, पाणिताळन्तिपि वदन्ति. वेताळन्ति घनताळं, मन्तेन मतसरीरुट्ठापनन्तिपि एके. कुम्भथूणन्ति चतुरस्सअम्बणकताळं, कुम्भसद्दन्तिपि एके. सोभनकन्ति नटानं ¶ अब्भोक्किरणं, सोभनकरं वा, पटिभानचित्तन्ति वुत्तं होति. चण्डालन्ति अयोगुळकीळा, चण्डालानं साणधोवनकीळातिपि वदन्ति. वंसन्ति वेळुं उस्सापेत्वा कीळनं.
धोवनन्ति अट्ठिधोवनं, एकच्चेसु किर जनपदेसु कालङ्कते ञातके न झापेन्ति, निखणित्वा ठपेन्ति. अथ नेसं पूतिभूतं कायं ञत्वा नीहरित्वा अट्ठीनि धोवित्वा गन्धेहि मक्खेत्वा ठपेन्ति. ते नक्खत्तकाले एकस्मिं ठाने अट्ठीनि ठपेत्वा एकस्मिं ठाने सुरादीनि ठपेत्वा रोदन्ता परिदेवन्ता सुरं पिवन्ति. वुत्तम्पि चेतं – ‘‘अत्थि, भिक्खवे ¶ , दक्खिणेसु जनपदेसु अट्ठिधोवनं नाम, तत्थ होति अन्नम्पि पानम्पि खज्जम्पि भोज्जम्पि लेय्यम्पि पेय्यम्पि नच्चम्पि गीतम्पि वादितम्पि. अत्थेतं, भिक्खवे, धोवनं, नेतं नत्थीति वदामी’’ति (अ. नि. १०.१०७). एकच्चे पन इन्दजालेन अट्ठिधोवनं धोवनन्तिपि वदन्ति.
हत्थियुद्धादीसु भिक्खुनो नेव हत्थिआदीहि सद्धिं युज्झितुं, न ते युज्झापेतुं, न युज्झन्ते दट्ठुं वट्टति. निब्बुद्धन्ति मल्लयुद्धं. उय्योधिकन्ति यत्थ सम्पहारो दिस्सति. बलग्गन्ति बलगणनट्ठानं. सेनाब्यूहन्ति सेनानिवेसो, सकटब्यूहादिवसेन सेनाय निवेसनं. अनीकदस्सनन्ति – ‘‘तयो हत्थी पच्छिमं हत्थानीक’’न्तिआदिना (पाचि. ३२४) नयेन वुत्तस्स अनीकस्स दस्सनं.
१४. पमादो ¶ एत्थ तिट्ठतीति पमादट्ठानं. जूतञ्च तं पमादट्ठानञ्चाति जूतप्पमादट्ठानं. एकेकाय पन्तिया अट्ठ अट्ठ पदानि अस्साति अट्ठपदं दसपदेपि एसेव नयो. आकासन्ति अट्ठपददसपदेसु विय आकासेयेव कीळनं. परिहारपथन्ति भूमियं नानापथमण्डलं कत्वा तत्थ तत्थ परिहरितब्बं, पथं परिहरन्तानं कीळनं. सन्तिकन्ति सन्तिककीळनं. एकज्झं ठपिता सारियो वा सक्खरायो वा अचालेन्ता नखेनेव अपनेन्ति च उपनेन्ति च, सचे तत्थ काचि चलति, पराजयो होति, एवरूपाय कीळायेतं अधिवचनं. खलिकन्ति जूतफलके पासककीळनं. घटिका वुच्चति दीघदण्डकेन रस्सदण्डकं पहरणकीळनं. सलाकहत्थन्ति लाखाय वा मञ्जिट्ठिकाय वा पिट्ठोदकेन वा सलाकहत्थं ¶ तेमेत्वा – ‘‘किं ¶ होतू’’ति भूमियं वा भित्तियं वा तं पहरित्वा हत्थिअस्सादिरूपदस्सनकीळनं. अक्खन्ति गुळकीळा. पङ्गचीरं वुच्चति पण्णनाळिकं, तं धमन्ता कीळन्ति. वङ्ककन्ति गामदारकानं कीळनकं खुद्दकनङ्गलं. मोक्खचिका वुच्चति सम्परिवत्तनकीळा, आकासे वा दण्डकं गहेत्वा भूमियं वा सीसं ठपेत्वा हेट्ठुपरियभावेन परिवत्तनकीळाति वुत्तं होति. चिङ्गुलिकं वुच्चति तालपण्णादीहि कतं वातप्पहारेन परिब्भमनचक्कं. पत्ताळ्हकं वुच्चति पण्णनाळिका. ताय वालुकादीनि मिनन्ता कीळन्ति. रथकन्ति खुद्दकरथं. धनुकन्ति खुद्दकधनुमेव. अक्खरिका वुच्चति आकासे वा पिट्ठियं वा अक्खरजाननकीळा. मनेसिका नाम मनसा चिन्तितजाननकीळा. यथावज्जं नाम काणकुणिखुज्जादीनं यं यं वज्जं, तं तं पयोजेत्वा दस्सनकीळा.
१५. आसन्दिन्ति पमाणातिक्कन्तासनं. अनुयुत्ता विहरन्तीति इदं अपेक्खित्वा पन सब्बपदेसु उपयोगवचनं कतं. पल्लङ्कोति पादेसु वाळरूपानि ठपेत्वा कतो. गोनकोति दीघलोमको महाकोजवो, चतुरङ्गुलाधिकानि किर तस्स लोमानि. चित्तकन्ति वानविचित्तं उण्णामयत्थरणं. पटिकाति उण्णामयो सेतत्थरणो. पटलिकाति ¶ घनपुप्फको उण्णामयत्थरणो. यो आमलकपत्तोतिपि वुच्चति. तूलिकाति तिण्णं तूलानं अञ्ञतरपुण्णा तूलिका. विकतिकाति सीहब्यग्घादिरूपविचित्रो उण्णामयत्थरणो. उद्दलोमीति उभयतोदसं उण्णामयत्थरणं, केचि ‘‘एकतोउग्गतपुप्फ’’न्ति वदन्ति. एकन्तलोमीति एकतोदसं उण्णामयत्थरणं. केचि ‘‘उभतोउग्गतपुप्फ’’न्ति वदन्ति. कट्टिस्सन्ति रतनपरिसिब्बितं कोसेय्यकट्टिस्समयपच्चत्थरणं. कोसेय्यन्ति रतनपरिसिब्बितमेव कोसियसुत्तमयपच्चत्थरणं. सुद्धकोसेय्यं पन वट्टतीति विनये वुत्तं. दीघनिकायट्ठकथायं पन ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’’ति वुत्तं.
कुत्तकन्ति सोळसन्नं नाटकित्थीनं ठत्वा नच्चनयोग्गं उण्णामयत्थरणं. हत्थत्थरं अस्सत्थरन्ति ¶ हत्थिअस्सपिट्ठीसु अत्थरणअत्थरकायेव. रथत्थरेपि एसेव नयो. अजिनप्पवेणीति अजिनचम्मेहि मञ्चप्पमाणेन सिब्बित्वा कता ¶ पवेणी. कदलीमिगपवरपच्चत्थरणन्ति कदलीमिगचम्मं नाम अत्थि, तेन कतं पवरपच्चत्थरणं; उत्तमपच्चत्थरणन्ति अत्थो. तं किर सेतवत्थस्स उपरि कदलीमिगचम्मं पत्थरित्वा सिब्बेत्वा करोन्ति. सउत्तरच्छदन्ति सह उत्तरच्छदेन, उपरिबद्धेन रत्तवितानेन सद्धिन्ति अत्थो. सेतवितानम्पि हेट्ठा अकप्पियपच्चत्थरणे सति न वट्टति, असति पन वट्टति. उभतोलोहितकूपधानन्ति सीसूपधानञ्च पादूपधानञ्चाति ¶ मञ्चस्स उभतोलोहितकं उपधानं, एतं न कप्पति. यं पन एकमेव उपधानं उभोसु पस्सेसु रत्तं वा होति पदुमवण्णं वा विचित्रं वा, सचे पमाणयुत्तं, वट्टति. महाउपधानं पन पटिक्खित्तं. अलोहितकानि द्वेपि वट्टन्तियेव. ततो उत्तरि लभित्वा अञ्ञेसं दातब्बानि. दातुं असक्कोन्तो मञ्चे तिरियं अत्थरित्वा उपरि पच्चत्थरणं दत्वा निपज्जितुम्पि लभति. आसन्दीआदीसु पन वुत्तनयेनेव पटिपज्जितब्बं. वुत्तञ्हेतं – ‘‘अनुजानामि, भिक्खवे, आसन्दिया पादे छिन्दित्वा परिभुञ्जितुं, पल्लङ्कस्स वाळे भिन्दित्वा परिभुञ्जितुं, तूलिकं विजटेत्वा बिम्बोहनं कातुं, अवसेसं भुम्मत्थरणं कातु’’न्ति (चूळव. २९७).
१६. उच्छादनादीसु मातुकुच्छितो निक्खन्तदारकानं सरीरगन्धो द्वादसवस्सपत्तकाले नस्सति, तेसं सरीरदुग्गन्धहरणत्थाय गन्धचुण्णादीहि उच्छादेन्ति, एवरूपं उच्छादनं न वट्टति. पुञ्ञवन्ते पन दारके ऊरूसु निपज्जापेत्वा तेलेन मक्खेत्वा हत्थपादऊरुनाभिआदीनं सण्ठानसम्पादनत्थं परिमद्दन्ति, एवरूपं परिमद्दनं न वट्टति.
न्हापनन्ति तेसंयेव दारकानं गन्धादीहि न्हापनं. सम्बाहनन्ति महामल्लानं विय हत्थपादे मुग्गरादीहि पहरित्वा बाहुवड्ढनं. आदासन्ति यं किञ्चि आदासं परिहरितुं न वट्टति. अञ्जनन्ति अलङ्कारञ्जनमेव. मालाति बद्धमाला वा अबद्धमाला वा. विलेपनन्ति यं किञ्चि छविरागकरणं. मुखचुण्णं मुखलेपनन्ति मुखे काळपीळकादीनं हरणत्थाय मत्तिककक्कं देन्ति, तेन लोहिते चलिते सासपकक्कं देन्ति, तेन दोसे खादिते तिलकक्कं देन्ति, तेन लोहिते सन्निसिन्ने हलिद्दिकक्कं देन्ति, तेन छविवण्णे आरूळ्हे मुखचुण्णकेन मुखं चुण्णेन्ति, तं सब्बं न वट्टति.
हत्थबन्धादीसु ¶ ¶ हत्थे विचित्रसङ्खकपालादीनि बन्धित्वा विचरन्ति, तं वा अञ्ञं वा सब्बम्पि हत्थाभरणं न वट्टति, अपरे सिखं बन्धित्वा विचरन्ति. सुवण्णचीरकमुत्तलतादीहि च ¶ तं परिक्खिपन्ति; तं सब्बं न वट्टति. अपरे चतुहत्थदण्डं वा अञ्ञं वा पन अलङ्कतदण्डकं गहेत्वा विचरन्ति, तथा इत्थिपुरिसरूपादिविचित्तं भेसज्जनाळिकं सुपरिक्खित्तं वामपस्से ओलग्गितं; अपरे कण्णिकरतनपरिक्खित्तकोसं अतितिखिणं असिं, पञ्चवण्णसुत्तसिब्बितं मकरदन्तकादिविचित्तं छत्तं, सुवण्णरजतादिविचित्रा मोरपिञ्छादिपरिक्खित्ता उपाहना, केचि रतनमत्तायामं चतुरङ्गुलवित्थतं केसन्तपरिच्छेदं दस्सेत्वा मेघमुखे विज्जुलतं विय नलाटे उण्हीसपट्टं बन्धन्ति, चूळामणिं धारेन्ति, चामरवालबीजनिं धारेन्ति, तं सब्बं न वट्टति.
१७. अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा. तत्थ राजानं आरब्भ महासम्मतो मन्धाता धम्मासोको एवं महानुभावोतिआदिना नयेन पवत्ता कथा राजकथा. एस नयो चोरकथादीसु. तेसु असुको राजा अभिरूपो दस्सनीयोतिआदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति. सोपि नाम एवं महानुभावो खयं गतोति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसु मूलदेवो एवं महानुभावो, मेघमालो एवं महानुभावोति तेसं कम्मं पटिच्च अहो सूराति गेहस्सितकथाव तिरच्छानकथा. युद्धेपि भारतयुद्धादीसु असुकेन असुको एवं मारितो, एवं विद्धोति कामस्सादवसेनेव कथा तिरच्छानकथा. तेपि नाम खयं गताति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति. अपि च अन्नादीसु एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्हाति कामस्सादवसेन कथेतुं न वट्टति. सात्थकं ¶ पन कत्वा पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह, चेतिये पूजं करिम्हाति कथेतुं वट्टति. ञातिकथादीसु पन ‘‘अम्हाकं ञातका सूरा समत्था’’ति वा ‘‘पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हा’’ति वा अस्सादवसेन वत्तुं न वट्टति. सात्थकं पन कत्वा ‘‘तेपि नो ञातका खयं गता’’ति वा ‘‘पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हा’’ति वा कथेतुं वट्टति. गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन वा ‘‘असुकगामवासिनो सूरा समत्था’’ति ¶ वा एवं अस्सादवसेन न वट्टति. सात्थकं पन कत्वा ‘‘सद्धा पसन्ना’’ति वा ‘‘खयवयं गता’’ति वा वत्तुं वट्टति. निगमनगरजनपदकथादीसुपि एसेव नयो.
इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, सद्धा पसन्ना खयवयं गताति एवमेव वट्टति. सूरकथापि ‘नन्दिमित्तो नाम योधो सूरो अहोसी’ति अस्सादवसेन न वट्टति. सद्धो अहोसि खयं गतोति एवमेव वट्टति. विसिखाकथापि ‘‘असुका ¶ विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्था’’ति अस्सादवसेन न वट्टति. सद्धा पसन्ना खयवयं गताति एवमेव वट्टति.
कुम्भट्ठानकथाति उदकट्ठानकथा, उदकतित्थकथातिपि वुच्चति, कुम्भदासिकथा वा, सापि ‘‘पासादिका नच्चितुं गायितुं छेका’’ति अस्सादवसेन न वट्टति; सद्धा पसन्नातिआदिना नयेनेव वट्टति. पुब्बपेतकथाति अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसो विनिच्छयो.
नानत्तकथाति पुरिमपच्छिमकथाहि विमुत्ता अवसेसा नानासभावा निरत्थककथा. लोकक्खायिकाति अयं लोको केन निम्मितो, असुकेन नाम ¶ निम्मितो. काको सेतो, अट्ठीनं सेतत्ता; बलाका रत्ता. लोहितस्स रत्तत्ताति एवमादिका लोकायतवितण्डसल्लापकथा.
समुद्दक्खायिका नाम कस्मा समुद्दो सागरो? सागरदेवेन खतो, तस्मा सागरो. खतो मेति हत्थमुद्दाय सयं निवेदितत्ता ‘‘समुद्दो’’ति एवमादिका निरत्थका समुद्दक्खायनकथा. भवोति वुड्ढि. अभवोति हानि. इति भवो, इति अभवोति यं वा तं वा निरत्थककारणं वत्वा पवत्तितकथा इतिभवाभवकथा.
१८. विग्गाहिककथाति विग्गहकथा, सारम्भकथा. तत्थ सहितं मेति मय्हं वचनं सहितं सिलिट्ठं अत्थयुत्तं कारणयुत्तन्ति अत्थो. असहितं तेति तुय्हं वचनं असहितं असिलिट्ठं. अधिचिण्णं ते विपरावत्तन्ति यं तुय्हं दीघरत्ताचिण्णवसेन सुप्पगुणं, तं मय्हं एकवचनेनेव विपरावत्तं परिवत्तित्वा ठितं, न किञ्चि जानासीति अत्थो.
आरोपितो ¶ ते वादोति मया तव दोसो आरोपितो. चर वादप्पमोक्खायाति दोसमोचनत्थं चर, विचर; तत्थ तत्थ गन्त्वा सिक्खाति अत्थो. निब्बेठेहि वा सचे पहोसीति अथ सयं पहोसि, इदानिमेव निब्बेठेहीति.
१९. दूतेय्यकथायं इध गच्छाति इतो असुकं नाम ठानं गच्छ. अमुत्रागच्छाति ततो असुकं नाम ठानं आगच्छ. इदं हराति इतो इदं नाम हर. अमुत्र इदं आहराति असुकट्ठानतो ¶ इदं नाम इध आहर. सङ्खेपतो पन इदं दूतेय्यं नाम ठपेत्वा पञ्च सहधम्मिके रतनत्तयस्स उपकारपटिसंयुत्तञ्च गिहीसासनं अञ्ञेसं न वट्टति.
२०. कुहकातिआदीसु तिविधेन कुहनवत्थुना लोकं कुहयन्ति, विम्हापयन्तीति कुहका. लाभसक्कारत्थिका हुत्वा लपन्तीति लपका. निमित्तं सीलमेतेसन्ति नेमित्तिका. निप्पेसो सीलमेतेसन्ति निप्पेसिका. लाभेन लाभं निजिगीसन्ति ¶ मग्गन्ति परियेसन्तीति लाभेन लाभं निजिगीसितारो. कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनताति एताहि समन्नागतानं पुग्गलानं एतं अधिवचनं. अयमेत्थ सङ्खेपो. वित्थारेन पनेता कुहनादिका विसुद्धिमग्गे सीलनिद्देसेयेव पाळिञ्च अट्ठकथञ्च आहरित्वा पकासिताति.
एत्तावता मज्झिमसीलं निट्ठितं होति.
महासीलवण्णना
२१. इतो परं महासीलं होति. अङ्गन्ति हत्थपादादीसु येन केनचि एवरूपेन अङ्गेन समन्नागतो दीघायु यसवा होतीतिआदिनयप्पवत्तं अङ्गसत्थं. निमित्तन्ति निमित्तसत्थं. पण्डुराजा किर तिस्सो मुत्तायो मुट्ठियं कत्वा नेमित्तिकं पुच्छि – ‘‘किं मे हत्थे’’ति? सो इतो चितो च विलोकेसि, तस्मिञ्च समये घरगोलिकाय मक्खिका गय्हन्ती मुत्ता, सो ‘‘मुत्ता’’ति आह. पुन ‘‘कती’’ति पुट्ठो कुक्कुटस्स तिक्खत्तुं रवन्तस्स सद्दं सुत्वा ‘‘तिस्सो’’ति आह. एवं तं तं आदिसित्वा निमित्तमनुयुत्ता विहरन्ति.
उप्पातन्ति ¶ असनिपातादीनं महन्तानं उप्पतितं, तञ्हि दिस्वा ‘‘इदं भविस्सति, एवं भविस्सती’’ति आदिसन्ति. सुपिनन्ति यो पुब्बण्हसमये सुपिनं पस्सति, एवं विपाको होति; यो इदं नाम पस्सति, तस्स इदं नाम होतीतिआदिना नयेन सुपिनकं अनुयुत्ता विहरन्ति. लक्खणन्ति इमिना लक्खणेन समन्नागतो राजा होति, इमिना उपराजातिआदिकं. मूसिकच्छिन्नन्ति उन्दूरखायितं. तेनापि हि अहते वा वत्थे अनहते वा वत्थे इतो पट्ठाय एवं छिन्ने इदं नाम होतीति आदिसन्ति. अग्गिहोमन्ति ¶ एवरूपेन दारुना एवं ¶ हुते इदं नाम होतीति अग्गिजुहनं. दब्बिहोमादीनिपि अग्गिहोमानेव, एवरूपाय दब्बिया ईदिसेहि कणादीहि हुते इदं नाम होतीति एवं पवत्तिवसेन पन विसुं वुत्तानि.
तत्थ कणोति कुण्डको. तण्डुलाति सालिआदीनञ्चेव तिणजातीनञ्च तण्डुला. सप्पीति गोसप्पिआदिकं. तेलन्ति तिलतेलादिकं. सासपादीनि पन मुखेन गहेत्वा अग्गिम्हि पक्खिपनं, विज्जं परिजप्पित्वा जुहनं वा मुखहोमं. दक्खिणक्खकजण्णुलोहितादीहि जुहनं लोहितहोमं. अङ्गविज्जाति पुब्बे अङ्गमेव दिस्वा ब्याकरणवसेन अङ्गं वुत्तं, इध अङ्गुलट्ठिं दिस्वा विज्जं परिजप्पित्वा अयं कुलपुत्तो वा नो वा, सिरीसम्पन्नो वा नो वातिआदिब्याकरणवसेन अङ्गविज्जा वुत्ता. वत्थुविज्जाति घरवत्थुआरामवत्थादीनं गुणदोससल्लक्खणविज्जा. मत्तिकादिविसेसं दिस्वापि हि विज्जं परिजप्पित्वा हेट्ठा पथवियं तिंसरतनमत्ते, आकासे च असीतिरतनमत्ते पदेसे गुणदोसं पस्सन्ति. खत्तविज्जाति अब्भेय्यमासुरक्खराजसत्थादिसत्थं. सिवविज्जाति सुसाने पविसित्वा सन्तिकरणविज्जा, सिङ्गालरुतविज्जातिपि वदन्ति. भूतविज्जाति भूतवेज्जमन्तो. भूरिविज्जाति भूरिघरे वसन्तेन उग्गहेतब्बमन्तो. अहिविज्जाति सप्पदट्ठतिकिच्छनविज्जा चेव सप्पाव्हायनविज्जा च. विसविज्जाति याय, पुराणविसं वा रक्खन्ति, नवविसं वा करोन्ति विसवन्तमेव वा. विच्छिकविज्जाति विच्छिकदट्ठतिकिच्छनविज्जा. मूसिकविज्जायपि ¶ एसेव नयो. सकुणविज्जाति सपक्खकअपक्खकद्विपदचतुप्पदानं रुतगतादिवसेन सकुणञाणं. वायसविज्जाति काकरुतञाणं, तं विसुञ्ञेव सत्थं, तस्मा ¶ विसुं वुत्तं.
पक्कज्झानन्ति परिपाकगतचिन्ता. इदानि ‘‘अयं एत्तकं जीविस्सति, अयं एत्तक’’न्ति एवं पवत्तं आदिट्ठञाणन्ति अत्थो. सरपरित्ताणन्ति सररक्खणं, यथा अत्तनो उपरि न आगच्छति, एवं करणविज्जा. मिगचक्कन्ति इदं सब्बसङ्गाहिकं सब्बसकुणचतुप्पदानं रुतञाणवसेन वुत्तं.
२२. मणिलक्खणादीसु एवरूपो मणि पसत्थो, एवरूपो अपसत्थो, सामिनो आरोग्यइस्सरियादीनं हेतु होति, न होतीति, एवं वण्णसण्ठानादिवसेन मणिआदीनं लक्खणं अनुयुत्ता विहरन्तीति अत्थो. तत्थ आवुधन्ति ठपेत्वा असिआदीनि अवसेसं आवुधं. इत्थिलक्खणादीनिपि यम्हि कुले ते इत्थिपुरिसादयो वसन्ति, तस्स वुड्ढिहानिवसेनेव वेदितब्बानि. अजलक्खणादीसु पन एवरूपानं अजादीनं मंसं खादितब्बं, एवरूपानं न खादितब्बन्ति अयं विसेसो वेदितब्बो.
अपि ¶ चेत्थ गोधाय लक्खणे चित्तकम्मपिळन्धनादीसुपि एवरूपाय गोधाय सति इदं नाम होतीति अयं विसेसो वेदितब्बो. इदञ्चेत्थ वत्थु – एकस्मिं किर विहारे चित्तकम्मे गोधं अग्गिं धममानं अकंसु. ततो पट्ठाय भिक्खूनं महाविवादो जातो. एको आगन्तुकभिक्खु तं दिस्वा मक्खेसि. ततो पट्ठाय विवादो मन्दीभूतो होति. कण्णिकलक्खणं पिळन्धनकण्णिकायपि गेहकण्णिकायपि वसेन वेदितब्बं. कच्छपलक्खणं गोधालक्खणसदिसमेव. मिगलक्खणं सब्बसङ्गाहिकं सब्बचतुप्पदानं लक्खणवसेन वुत्तं.
२३. रञ्ञं निय्यानं भविस्सतीति असुकदिवसे असुकनक्खत्तेन असुकस्स नाम रञ्ञो निग्गमनं भविस्सतीति एवं राजूनं पवासगमनं ब्याकरोति. एस नयो सब्बत्थ. केवलं पनेत्थ अनिय्यानन्ति विप्पवुत्थानं पुन आगमनं. अब्भन्तरानं रञ्ञं उपयानं भविस्सति ¶ , बाहिरानं रञ्ञं अपयानन्ति अन्तोनगरे अम्हाकं राजा पटिविरुद्धं बहिराजानं उपसङ्कमिस्सति, ततो तस्स पटिक्कमनं भविस्सतीति एवं रञ्ञं उपयानापयानं ¶ ब्याकरोति. दुतियपदेपि एसेव नयो. जयपराजया पाकटायेव.
२४. चन्दग्गाहादयो असुकदिवसे राहु चन्दं गहेस्सतीति ब्याकरणवसेनेव वेदितब्बा. अपि च नक्खत्तस्स अङ्गारकादिगाहसमायोगोपि नक्खत्तगाहोयेव. उक्कापातोति आकासतो उक्कानं पतनं. दिसाडाहोति दिसाकालुसियं अग्गिसिखधूमसिखादीहि आकुलभावो विय. देवदुद्रभीति सुक्खवलाहकगज्जनं. उग्गमनन्ति उदयनं. ओक्कमनन्ति अत्थङ्गमनं. संकिलेसन्ति अविसुद्धता. वोदानन्ति विसुद्धता. एवं विपाकोति लोकस्स एवं विविधसुखदुक्खावहो.
२५. सुवुट्ठिकाति देवस्स सम्माधारानुप्पवेच्छनं. दुब्बुट्ठिकाति अवग्गाहो, वस्सविबन्धोति वुत्तं होति. मुद्दाति हत्थमुद्दा. गणना वुच्चति अच्छिद्दकगणना. सङ्खानन्ति सङ्कलनसटुप्पादनादिवसेन पिण्डगणना. यस्स सा पगुणा होति, सो रुक्खम्पि दिस्वा एत्तकानि एत्थ पण्णानीति जानाति. कावेय्यन्ति ‘‘चत्तारोमे, भिक्खवे, कवी. कतमे चत्तारो? चिन्ताकवि, सुतकवि, अत्थकवि, पटिभानकवी’’ति (अ. नि. ४.२३१). इमेसं चतुन्नं कवीनं अत्तनो चिन्तावसेन वा; ‘‘वेस्सन्तरो नाम राजा अहोसी’’तिआदीनि सुत्वा सुतवसेन वा; इमस्स अयं अत्थो, एवं तं योजेस्सामीति एवं अत्थवसेन वा; किञ्चिदेव दिस्वा तप्पटिभागं कत्तब्बं करिस्सामीति एवं ठानुप्पत्तिकपटिभानवसेन वा; जीविकत्थाय कब्यकरणं. लोकायतं ¶ वुत्तमेव.
२६. आवाहनं ¶ नाम इमस्स दारकस्स असुककुलतो असुकनक्खत्तेन दारिकं आनेथाति आवाहकरणं. विवाहनन्ति इमं दारिकं असुकस्स नाम दारकस्स असुकनक्खत्तेन देथ, एवमस्सा वुड्ढि भविस्सतीति विवाहकरणं. संवरणन्ति संवरणं नाम ‘अज्ज नक्खत्तं सुन्दरं, अज्जेव समग्गा होथ, इति वो वियोगो न भविस्सती’ति एवं समग्गकरणं. विवरणं नाम ‘सचे वियुज्जितुकामत्थ, अज्जेव वियुज्जथ ¶ , इति वो पुन संयोगो न भविस्सती’ति एवं विसंयोगकरणं. सङ्किरणन्ति ‘उट्ठानं वा इणं वा दिन्नं धनं अज्ज सङ्कड्ढथ, अज्ज सङ्कड्ढितञ्हि तं थावरं होती’ति एवं धनपिण्डापनं. विकिरणन्ति ‘सचे पयोगउद्धारादिवसेन धनं पयोजितुकामत्थ, अज्ज पयोजितं दिगुणचतुग्गुणं होती’ति एवं धनपयोजापनं. सुभगकरणन्ति पियमनापकरणं वा सस्सिरीककरणं वा. दुब्भगकरणन्ति तब्बिपरीतं. विरुद्धगब्भकरणन्ति विरुद्धस्स विलीनस्स अट्ठितस्स मतस्स गब्भस्स करणं. पुन अविनासाय भेसज्जदानन्ति अत्थो. गब्भो हि वातेन, पाणकेहि, कम्मुना चाति तीहि कारणेहि विनस्सति. तत्थ वातेन विनस्सन्ते निब्बापनीयं सीतलं भेसज्जं देति, पाणकेहि विनस्सन्ते पाणकानं पटिकम्मं करोति, कम्मुना विनस्सन्ते पन बुद्धापि पटिबाहितुं न सक्कोन्ति.
जिव्हानिबन्धनन्ति मन्तेन जिव्हाय बन्धकरणं. हनुसंहननन्ति ¶ मुखबन्धमन्तेन यथा हनुकं चालेतुं न सक्कोन्ति, एवं बन्धकरणं. हत्थाभिजप्पनन्ति हत्थानं परिवत्तनत्थं मन्तजप्पनं. तस्मिं किर मन्ते सत्तपदन्तरे ठत्वा जप्पिते इतरो हत्थे परिवत्तेत्वा खिपति. कण्णजप्पनन्ति कण्णेहि सद्दं अस्सवनत्थाय विज्जाय जप्पनं. तं किर जप्पित्वा विनिच्छयट्ठाने यं इच्छति, तं भणति, पच्चत्थिको तं न सुणाति, ततो पटिवचनं सम्पादेतुं न सक्कोति. आदासपञ्हन्ति आदासे देवतं ओतारेत्वा पञ्हपुच्छनं. कुमारिकपञ्हन्ति कुमारिकाय सरीरे देवतं ओतारेत्वा पञ्हपुच्छनं. देवपञ्हन्ति दासिया सरीरे देवतं ओतारेत्वा पञ्हपुच्छनं. आदिच्चुपट्ठानन्ति जीविकत्थाय आदिच्चपारिचरिया. महतुपट्ठानन्ति तथेव महाब्रह्मपारिचरिया. अब्भुज्जलनन्ति मन्तेन मुखतो अग्गिजालानीहरणं. सिरिव्हायनन्ति ‘‘एहि सिरि, मय्हं सिरे पतिट्ठाही’’ति एवं सिरेन सिरिया अव्हायनं.
२७. सन्तिकम्मन्ति देवट्ठानं गन्त्वा सचे मे इदं नाम समिज्झिस्सति, तुम्हाकं इमिना च इमिना च उपहारं करिस्सामीति समिद्धिकाले कत्तब्बं सन्तिपटिस्सवकम्मं. तस्मिं पन समिद्धे तस्स करणं पणिधिकम्मं नाम. भूरिकम्मन्ति भूरिघरे वसित्वा गहितमन्तस्स पयोगकरणं. वस्सकम्मं वोस्सकम्मन्ति एत्थ वस्सोति पुरिसो, वोस्सोति पण्डको ¶ . इति वोस्सस्स ¶ वस्सकरणं वस्सकम्मं, वस्सस्स वोस्सकरणं वोस्सकम्मं. तं पन करोन्तो अच्छन्दिकभावमत्तं पापेति, न लिङ्गं अन्तरधापेतुं सक्कोति. वत्थुकम्मन्ति ¶ अकतवत्थुस्मिं गेहपतिट्ठापनं. वत्थुपरिकम्मन्ति ‘‘इदञ्चिदञ्चाहरथा’’ति वत्वा वत्थुबलिकम्मकरणं. आचमनन्ति उदकेन मुखसुद्धिकरणं. न्हापनन्ति अञ्ञेसं न्हापनं. जुहनन्ति तेसं अत्थाय अग्गिजुहनं. वमनन्ति योगं दत्वा वमनकरणं. विरेचनेपि एसेव नयो. उद्धंविरेचनन्ति उद्धं दोसानं नीहरणं. अधोविरेचनन्ति अधो दोसानं नीहरणं. सीसविरेचनन्ति सिरोविरेचनं. कण्णतेलन्ति कण्णानं बन्धनत्थं वा वणहरणत्थं वा भेसज्जतेलपचनं. नेत्ततप्पनन्ति अक्खितप्पनतेलं. नत्थुकम्मन्ति तेलेन योजेत्वा नत्थुकरणं. अञ्जनन्ति द्वे वा तीणि वा पटलानि नीहरणसमत्थं खारञ्जनं. पच्चञ्जनन्ति निब्बापनीयं सीतलभेसज्जञ्जनं. सालाकियन्ति सलाकवेज्जकम्मं. सल्लकत्तियन्ति सल्लकत्तवेज्जकम्मं. दारकतिकिच्छा वुच्चति कोमारभच्चवेज्जकम्मं. मूलभेसज्जानं अनुप्पादनन्ति इमिना कायतिकिच्छनं दस्सेति. ओसधीनं पटिमोक्खोति खारादीनि दत्वा तदनुरूपे वणे गते तेसं अपनयनं.
एत्तावता महासीलं निट्ठितं होति.
पुब्बन्तकप्पिकसस्सतवादवण्णना
२८. एवं ब्रह्मदत्तेन वुत्तवण्णस्स अनुसन्धिवसेन तिविधं सीलं वित्थारेत्वा इदानि भिक्खुसङ्घेन वुत्तवण्णस्स ¶ अनुसन्धिवसेन – ‘‘अत्थि, भिक्खवे, अञ्ञेव धम्मा गम्भीरा दुद्दसा’’तिआदिना नयेन सुञ्ञतापकासनं आरभि. तत्थ धम्माति गुणे, देसनायं, परियत्तियं, निस्सत्तेति एवमादीसु धम्मसद्दो वत्तति.
‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;
अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति. (थेरगा. ३०४);
आदीसु हि गुणे धम्मसद्दो. ‘‘धम्मं, वो भिक्खवे, देसेस्सामि आदिकल्याण’’न्तिआदीसु (म. नि. ३.४२०) देसनायं. ‘‘इध भिक्खु धम्मं परियापुणाति सुत्तं ¶ ¶ , गेय्य’’न्तिआदीसु (अ. नि. ५.७३) परियत्तियं. ‘‘तस्मिं खो पन समये धम्मा होन्ति, खन्धा होन्ती’’तिआदीसु (ध. स. १२१) निस्सत्ते. इध पन गुणे वत्तति. तस्मा अत्थि, भिक्खवे, अञ्ञेव तथागतस्स गुणाति एवमेत्थ अत्थो दट्ठब्बो.
गम्भीराति महासमुद्दो विय मकसतुण्डसूचिया अञ्ञत्र तथागता अञ्ञेसं ञाणेन अलब्भनेय्यपतिट्ठा, गम्भीरत्तायेव दुद्दसा. दुद्दसत्तायेव दुरनुबोधा. निब्बुतसब्बपरिळाहत्ता सन्ता, सन्तारम्मणेसु पवत्तनतोपि सन्ता. अतित्तिकरणट्ठेन पणीता, सादुरसभोजनं विय. उत्तमञाणविसयत्ता न तक्केन अवचरितब्बाति अतक्कावचरा. निपुणाति सण्हसुखुमसभावत्ता. बालानं अविसयत्ता, पण्डितेहियेव वेदितब्बाति पण्डितवेदनीया.
ये तथागतो सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति ये धम्मे तथागतो अनञ्ञनेय्यो हुत्वा सयमेव अभिविसिट्ठेन ञाणेन पच्चक्खं कत्वा पवेदेति, दीपेति, कथेति, पकासेतीति अत्थो. येहीति येहि गुणधम्मेहि. यथाभुच्चन्ति यथाभूतं. वण्णं सम्मा वदमाना वदेय्युन्ति तथागतस्स वण्णं वत्तुकामा सम्मा वदेय्युं, अहापेत्वा वत्तुं सक्कुणेय्युन्ति अत्थो. कतमे च पन ते धम्मा भगवता एवं थोमिताति? सब्बञ्ञुतञ्ञाणं. यदि एवं, कस्मा बहुवचननिद्देसो ¶ कतोति? पुथुचित्तसमायोगतो चेव, पुथुआरम्मणतो च. तञ्हि चतूसु ञाणसम्पयुत्तमहाकिरियचित्तेसु लब्भति, न चस्स कोचि धम्मो आरम्मणं नाम न होति. यथाह – ‘‘अतीतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाण’’न्तिआदि (पटि. म. १.१२०). इति पुथुचित्तसमायोगतो पुनप्पुनं उप्पत्तिवसेन पुथुआरम्मणतो च बहुवचननिद्देसो कतोति.
‘‘अञ्ञेवा’’ति इदं पनेत्थ ववत्थापनवचनं, ‘‘अञ्ञेव, न पाणातिपाता वेरमणिआदयो. गम्भीराव न उत्ताना’’ति एवं सब्बपदेहि योजेतब्बं. सावकपारमीञाणञ्हि गम्भीरं, पच्चेकबोधिञाणं पन ततो गम्भीरतरन्ति तत्थ ववत्थानं नत्थि, सब्बञ्ञुतञ्ञाणञ्च ततोपि गम्भीरतरन्ति तत्थापि ववत्थानं नत्थि, इतो पनञ्ञं गम्भीरतरं नत्थि; तस्मा गम्भीरा वाति ववत्थानं लब्भति. तथा दुद्दसाव दुरनुबोधा वाति सब्बं वेदितब्बं.
कतमे ¶ च ते भिक्खवेति अयं पन तेसं धम्मानं कथेतुकम्यता पुच्छा. सन्ति, भिक्खवे, एके समणब्राह्मणातिआदि पुच्छाविस्सज्जनं. कस्मा पनेतं एवं आरद्धन्ति चे? बुद्धानञ्हि चत्तारि ठानानि पत्वा गज्जितं महन्तं होति, ञाणं अनुपविसति, बुद्धञाणस्स महन्तभावो ¶ पञ्ञायति, देसना गम्भीरा होति, तिलक्खणाहता, सुञ्ञतापटिसंयुत्ता. कतमानि चत्तारि? विनयपञ्ञत्तिं, भूमन्तरं, पच्चयाकारं, समयन्तरन्ति. तस्मा – ‘‘इदं लहुकं, इदं गरुकं, इदं सतेकिच्छं, इदं अतेकिच्छं, अयं आपत्ति, अयं अनापत्ति, अयं छेज्जगामिनी, अयं वुट्ठानगामिनी, अयं देसनागामिनी, अयं लोकवज्जा, अयं पण्णत्तिवज्जा, इमस्मिं वत्थुस्मिं इदं पञ्ञपेतब्ब’’न्ति यं एवं ओतिण्णे वत्थुस्मिं ¶ सिक्खापदपञ्ञापनं नाम, तत्थ अञ्ञेसं थामो वा बलं वा नत्थि; अविसयो एस अञ्ञेसं, तथागतस्सेव विसयो. इति विनयपञ्ञत्तिं पत्वा बुद्धानं गज्जितं महन्तं होति, ञाणं अनुपविसति…पे… सुञ्ञतापटिसंयुत्ताति.
तथा इमे चत्तारो सतिपट्ठाना नाम…पे… अरियो अट्ठङ्गिको मग्गो नाम, पञ्च खन्धा नाम, द्वादस आयतनानि नाम, अट्ठारस धातुयो नाम, चत्तारि अरियसच्चानि नाम, बावीसतिन्द्रियानि नाम, नव हेतू नाम, चत्तारो आहारा नाम, सत्त फस्सा नाम, सत्त वेदना नाम, सत्त सञ्ञा नाम, सत्त चेतना नाम, सत्त चित्तानि नाम. एतेसु एत्तका कामावचरा धम्मा नाम, एत्तका रूपावचरअरूपावचरपरियापन्ना धम्मा नाम, एत्तका लोकिया धम्मा नाम, एत्तका लोकुत्तरा धम्मा नामाति चतुवीसतिसमन्तपट्ठानं अनन्तनयं अभिधम्मपिटकं विभजित्वा कथेतुं अञ्ञेसं थामो वा बलं वा नत्थि, अविसयो एस अञ्ञेसं, तथागतस्सेव विसयो. इति भूमन्तरपरिच्छेदं पत्वा बुद्धानं गज्जितं महन्तं होति, ञाणं अनुपविसति…पे… सुञ्ञतापटिसंयुत्ताति.
तथा अयं अविज्जा सङ्खारानं नवहाकारेहि पच्चयो होति, उप्पादो हुत्वा पच्चयो होति, पवत्तं हुत्वा, निमित्तं, आयूहनं, संयोगो, पलिबोधो, समुदयो, हेतु, पच्चयो हुत्वा पच्चयो होति, तथा सङ्खारादयो विञ्ञाणादीनं. यथाह – ‘‘कथं पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं? अविज्जा सङ्खारानं उप्पादट्ठिति च पवत्तट्ठिति च, निमित्तट्ठिति ¶ च, आयूहनट्ठिति च, संयोगट्ठिति च, पलिबोधट्ठिति च, समुदयट्ठिति च, हेतुट्ठिति च, पच्चयट्ठिति च, इमेहि नवहाकारेहि अविज्जा पच्चयो, सङ्खारा पच्चयसमुप्पन्ना, उभोपेते धम्मा पच्चयसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाणं. अतीतम्पि अद्धानं, अनागतम्पि अद्धानं अविज्जा सङ्खारानं उप्पादट्ठिति च…पे… ¶ जाति जरामरणस्स उप्पादट्ठिति च…पे… पच्चयट्ठिति च, इमेहि नवहाकारेहि जाति पच्चयो, जरामरणं पच्चयसमुप्पन्नं, उभोपेते धम्मा पच्चयसमुप्पन्नाति पच्चयपरिग्गहे पञ्ञा धम्मट्ठितिञाण’’न्ति (पटि. म. १.४५). एवमिमं तस्स तस्स धम्मस्स तथा तथा पच्चयभावेन पवत्तं तिवट्टं तियद्धं ¶ तिसन्धिं चतुसङ्खेपं वीसताकारं पटिच्चसमुप्पादं विभजित्वा कथेतुं अञ्ञेसं थामो वा बलं वा नत्थि, अविसयो एस अञ्ञेसं, तथागतस्सेव विसयो, इति पच्चयाकारं पत्वा बुद्धानं गज्जितं महन्तं होति, ञाणं अनुपविसति…पे… सुञ्ञतापटिसंयुत्ताति.
तथा चत्तारो जना सस्सतवादा नाम, चत्तारो एकच्चसस्सतवादा, चत्तारो अन्तानन्तिका, चत्तारो अमराविक्खेपिका, द्वे अधिच्चसमुप्पन्निका, सोळस सञ्ञीवादा, अट्ठ असञ्ञीवादा, अट्ठ नेवसञ्ञीनासञ्ञीवादा, सत्त उच्छेदवादा, पञ्च दिट्ठधम्मनिब्बानवादा नाम. ते इदं निस्साय इदं गण्हन्तीति द्वासट्ठि दिट्ठिगतानि भिन्दित्वा निज्जटं निग्गुम्बं कत्वा कथेतुं अञ्ञेसं थामो वा बलं वा नत्थि, अविसयो एस अञ्ञेसं, तथागतस्सेव विसयो. इति समयन्तरं पत्वा बुद्धानं गज्जितं महन्तं होति, ञाणं अनुपविसति, बुद्धञाणस्स महन्तता पञ्ञायति, देसना गम्भीरा होति, तिलक्खणाहता, सुञ्ञतापटिसंयुत्ताति.
इमस्मिं पन ठाने समयन्तरं लब्भति, तस्मा सब्बञ्ञुतञ्ञाणस्स महन्तभावदस्सनत्थं देसनाय च सुञ्ञतापकासनविभावनत्थं समयन्तरं अनुपविसन्तो धम्मराजा – ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा’’ति एवं पुच्छाविस्सज्जनं आरभि.
२९. तत्थ सन्तीति अत्थि संविज्जन्ति उपलब्भन्ति. भिक्खवेति आलपनवचनं. एकेति एकच्चे. समणब्राह्मणाति पब्बज्जूपगतभावेन समणा, जातिया ब्राह्मणा. लोकेन वा समणाति च ब्राह्मणाति च एवं सम्मता. पुब्बन्तं ¶ कप्पेत्वा विकप्पेत्वा गण्हन्तीति पुब्बन्तकप्पिका. पुब्बन्तकप्पो वा ¶ एतेसं अत्थीति पुब्बन्तकप्पिका. तत्थ अन्तोति अयं सद्दो अन्तअब्भन्तरमरियादलामकपरभागकोट्ठासेसु दिस्सति. ‘‘अन्तपूरो उदरपूरो’’तिआदीसु हि अन्ते अन्तसद्दो. ‘‘चरन्ति लोके परिवारछन्ना अन्तो असुद्धा बहि सोभमाना’’तिआदीसु (सं. नि. १.१२२) अब्भन्तरे. ‘‘कायबन्धनस्स अन्तो जीरति (चूळव. २७८). ‘‘सा हरितन्तं वा पन्थन्तं वा सेलन्तं वा उदकन्तं वा’’तिआदीसु (म. नि. १.३०४) मरियादायं. ‘‘अन्तमिदं, भिक्खवे, जीविकानं यदिदं पिण्डोल्य’’न्तिआदीसु (सं. नि. ३.८०) लामके. ‘‘एसेवन्तो दुक्खस्सा’’तिआदीसु (सं. नि. २.५१) परभागे. सब्बपच्चयसङ्खयो हि दुक्खस्स परभागो कोटीति वुच्चति. ‘‘सक्कायो खो, आवुसो, एको अन्तो’’तिआदीसु (अ. नि. ६.६१) कोट्ठासे. स्वायं इधापि कोट्ठासे वत्तति.
कप्पसद्दोपि – ¶ ‘‘तिट्ठतु, भन्ते भगवा कप्पं’’ (दी. नि. २.१६७), ‘‘अत्थि कप्पो निपज्जितुं’’ (अ. नि. ८.८०), ‘‘कप्पकतेन अकप्पकतं संसिब्बितं होती’’ति, (पाचि. ३७१) एवं आयुकप्पलेसकप्पविनयकप्पादीसु सम्बहुलेसु अत्थेसु वत्तति. इध तण्हादिट्ठीसु वत्ततीति वेदितब्बो. वुत्तम्पि चेतं – ‘‘कप्पाति द्वे कप्पा, तण्हाकप्पो च दिट्ठिकप्पो चा’’ति (महानि. २८). तस्मा तण्हादिट्ठिवसेन अतीतं खन्धकोट्ठासं कप्पेत्वा पकप्पेत्वा ठिताति पुब्बन्तकप्पिकाति एवमेत्थ अत्थो वेदितब्बो. तेसं एवं पुब्बन्तं कप्पेत्वा ठितानं पुनप्पुनं उप्पज्जनवसेन पुब्बन्तमेव अनुगता दिट्ठीति पुब्बन्तानुदिट्ठिनो. ते एवंदिट्ठिनो तं पुब्बन्तं आरब्भ आगम्म पटिच्च अञ्ञम्पि जनं दिट्ठिगतिकं करोन्ता अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति अट्ठारसहि वत्थूहि.
तत्थ अनेकविहितानीति अनेकविधानि. अधिमुत्तिपदानीति अधिवचनपदानि. अथ वा भूतं अत्थं ¶ अभिभवित्वा यथासभावतो अग्गहेत्वा पवत्तनतो अधिमुत्तियोति दिट्ठियो वुच्चन्ति. अधिमुत्तीनं पदानि अधिमुत्तिपदानि, दिट्ठिदीपकानि वचनानीति अत्थो. अट्ठारसहि वत्थूहीति अट्ठारसहि कारणेहि.
३०. इदानि ¶ येहि अट्ठारसहि वत्थूहि अभिवदन्ति, तेसं कथेतुकम्यताय पुच्छाय ‘‘ते च खो भोन्तो’’तिआदिना नयेन पुच्छित्वा तानि वत्थूनि विभजित्वा दस्सेतुं ‘‘सन्ति, भिक्खवे’’तिआदिमाह. तत्थ वदन्ति एतेनाति वादो, दिट्ठिगतस्सेतं अधिवचनं. सस्सतो वादो एतेसन्ति सस्सतवादा, सस्सतदिट्ठिनोति अत्थो. एतेनेव नयेन इतो परेसम्पि एवरूपानं पदानं अत्थो वेदितब्बो. सस्सतं अत्तानञ्च लोकञ्चाति रूपादीसु अञ्ञतरं अत्ताति च लोकोति च गहेत्वा तं सस्सतं अमरं निच्चं धुवं पञ्ञपेन्ति. यथाह – ‘‘रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ति तथा वेदनं, सञ्ञं, सङ्खारे, विञ्ञाणं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञ्ञपेन्ती’’ति.
३१. आतप्पमन्वायातिआदीसु वीरियं किलेसानं आतापनभावेन आतप्पन्ति वुत्तं. तदेव पदहनवसेन पधानं. पुनप्पुनं युत्तवसेन अनुयोगोति. एवं तिप्पभेदं वीरियं अन्वाय आगम्म पटिच्चाति अत्थो. अप्पमादो वुच्चति सतिया अविप्पवासो. सम्मा मनसिकारोति उपायमनसिकारो, पथमनसिकारो, अत्थतो ञाणन्ति वुत्तं होति. यस्मिञ्हि मनसिकारे ठितस्स पुब्बेनिवासानुस्सति ञाणं इज्झति, अयं इमस्मिं ठाने मनसिकारोति अधिप्पेतो. तस्मा वीरियञ्च सतिञ्च ञाणञ्च आगम्माति अयमेत्थ सङ्खेपत्थो. तथारूपन्ति तथाजातिकं. चेतोसमाधिन्ति ¶ चित्तसमाधिं. फुसतीति विन्दति पटिलभति. यथा समाहिते चित्तेति येन समाधिना सम्मा आहिते सुट्ठु ठपिते चित्तम्हि अनेकविहितं ¶ पुब्बेनिवासन्तिआदीनं अत्थो विसुद्धिमग्गे वुत्तो.
सो एवमाहाति सो एवं झानानुभावसम्पन्नो हुत्वा दिट्ठिगतिको एवं वदति. वञ्झोति वञ्झपसुवञ्झतालादयो विय अफलो कस्सचि अजनकोति. एतेन ‘‘अत्ता’’ति च ‘‘लोको’’ति च गहितानं झानादीनं रूपादिजनकभावं पटिक्खिपति. पब्बतकूटं विय ठितोति कूटट्ठो. एसिकट्ठायिट्ठितोति एसिकट्ठायी विय हुत्वा ठितोति एसिकट्ठायिट्ठितो. यथा सुनिखातो एसिकत्थम्भो निच्चलो तिट्ठति, एवं ठितोति अत्थो. उभयेनपि लोकस्स विनासाभावं दीपेति. केचि पन ईसिकट्ठायिट्ठितोति पाळिं वत्वा मुञ्जे ईसिका विय ठितोति वदन्ति ¶ . तत्रायमधिप्पायो – यदिदं जायतीति वुच्चति, तं मुञ्जतो ईसिका विय विज्जमानमेव निक्खमति. यस्मा च ईसिकट्ठायिट्ठितो, तस्मा तेव सत्ता सन्धावन्ति, इतो अञ्ञत्थ गच्छन्तीति अत्थो.
संसरन्तीति अपरापरं सञ्चरन्ति. चवन्तीति एवं सङ्ख्यं गच्छन्ति. तथा उपपज्जन्तीति. अट्ठकथायं पन पुब्बे ‘‘सस्सतो अत्ता च लोको चा’’ति वत्वा इदानि ते च सत्ता सन्धावन्तीतिआदिना वचनेन अयं दिट्ठिगतिको अत्तनायेव अत्तनो वादं भिन्दति, दिट्ठिगतिकस्स दस्सनं नाम न निबद्धं, थुसरासिम्हि निखातखाणु विय चञ्चलं, उम्मत्तकपच्छियं पूवखण्डगूथगोमयादीनि विय चेत्थ सुन्दरम्पि असुन्दरम्पि होति येवाति वुत्तं. अत्थित्वेव सस्सतिसमन्ति एत्थ सस्सतीति निच्चं विज्जमानताय महापथविंव मञ्ञति, तथा सिनेरुपब्बतचन्दिमसूरिये. ततो तेहि समं अत्तानं मञ्ञमाना अत्थि त्वेव सस्सतिसमन्ति वदन्ति.
इदानि सस्सतो अत्ता च लोको चातिआदिकाय पटिञ्ञाय साधनत्थं हेतुं दस्सेन्तो ‘‘तं किस्स हेतु? अहञ्हि आतप्पमन्वाया’’तिआदिमाह. तत्थ ¶ इमिनामहं एतं जानामीति इमिना विसेसाधिगमेन अहं एतं पच्चक्खतो जानामि, न केवलं सद्धामत्तकेनेव वदामीति दस्सेति, मकारो पनेत्थ पदसन्धिकरणत्थं वुत्तो. इदं, भिक्खवे, पठमं ठानन्ति चतूहि वत्थूहीति वत्थुसद्देन वुत्तेसु चतूसु ठानेसु इदं पठमं ठानं, इदं जातिसतसहस्समत्तानुस्सरणं पठमं कारणन्ति अत्थो.
३२-३३. उपरि ¶ वारद्वयेपि एसेव नयो. केवलञ्हि अयं वारो अनेकजातिसतसहस्सानुस्सरणवसेन वुत्तो. इतरे दसचत्तालीससंवट्टविवट्टकप्पानुस्सरणवसेन. मन्दपञ्ञो हि तित्थियो अनेकजातिसतसहस्समत्तं अनुस्सरति, मज्झिमपञ्ञो दससंवट्टविवट्टकप्पानि, तिक्खपञ्ञो चत्तालीसं, न ततो उद्धं.
३४. चतुत्थवारे तक्कयतीति तक्की, तक्को वा अस्स अत्थीति तक्की. तक्केत्वा वितक्केत्वा दिट्ठिगाहिनो एतं अधिवचनं. वीमंसाय समन्नागतोति वीमंसी. वीमंसा नाम तुलना रुच्चना खमना. यथा हि पुरिसो यट्ठिया उदकं वीमंसित्वा ओतरति, एवमेव यो तुलयित्वा रुच्चित्वा ¶ खमापेत्वा दिट्ठिं गण्हाति, सो ‘‘वीमंसी’’ति वेदितब्बो. तक्कपरियाहतन्ति तक्केन परियाहतं, तेन तेन परियायेन तक्केत्वाति अत्थो. वीमंसानुचरितन्ति ताय वुत्तप्पकाराय वीमंसाय अनुचरितं. सयंपटिभानन्ति अत्तनो पटिभानमत्तसञ्जातं. एवमाहाति सस्सतदिट्ठिं गहेत्वा एवं वदति.
तत्थ चतुब्बिधो तक्की – अनुस्सुतिको, जातिस्सरो, लाभी, सुद्धतक्किकोति. तत्थ यो ‘‘वेस्सन्तरो नाम राजा अहोसी’’तिआदीनि सुत्वा ‘‘तेन हि यदि वेस्सन्तरोव भगवा, सस्सतो ¶ अत्ता’’ति तक्कयन्तो दिट्ठिं गण्हाति, अयं अनुस्सुतिको नाम. द्वे तिस्सो जातियो सरित्वा – ‘‘अहमेव पुब्बे असुकस्मिं नाम अहोसिं, तस्मा सस्सतो अत्ता’’ति तक्कयन्तो जातिस्सरतक्किको नाम. यो पन लाभिताय ‘‘यथा मे इदानि अत्ता सुखी होति, अतीतेपि एवं अहोसि, अनागतेपि भविस्सती’’ति तक्कयित्वा दिट्ठिं गण्हाति, अयं लाभीतक्किको नाम. ‘‘एवं सति इदं होती’’ति तक्कमत्तेनेव गण्हन्तो पन सुद्धतक्किको नाम.
३५. एतेसं वा अञ्ञतरेनाति एतेसंयेव चतुन्नं वत्थूनं अञ्ञतरेन एकेन वा द्वीहि वा तीहि वा. नत्थि इतो बहिद्धाति इमेहि पन वत्थूहि बहि अञ्ञं एकं कारणम्पि सस्सतपञ्ञत्तिया नत्थीति अप्पटिवत्तियं सीहनादं नदति.
३६. तयिदं, भिक्खवे, तथागतो पजानातीति भिक्खवे, तं इदं चतुब्बिधम्पि दिट्ठिगतं तथागतो नानप्पकारतो जानाति. ततो तं पजाननाकारं दस्सेन्तो इमे दिट्ठिट्ठानातिआदिमाह. तत्थ दिट्ठियोव दिट्ठिट्ठाना नाम. अपि च दिट्ठीनं कारणम्पि दिट्ठिट्ठानमेव. यथाह ‘‘कतमानि अट्ठ दिट्ठिट्ठानानि? खन्धापि दिट्ठिट्ठानं, अविज्जापि, फस्सोपि ¶ , सञ्ञापि, वितक्कोपि, अयोनिसोमनसिकारोपि, पापमित्तोपि, परतोघोसोपि दिट्ठिट्ठान’’न्ति. ‘‘खन्धा हेतु, खन्धा पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन, एवं खन्धापि दिट्ठिट्ठानं. अविज्जा हेतु…पे… पापमित्तो हेतु. परतोघोसो हेतु, परतोघोसो पच्चयो दिट्ठिट्ठानं उपादाय समुट्ठानट्ठेन, एवं परतोघोसोपि दिट्ठिट्ठान’’न्ति (पटि. म. १.१२४). एवंगहिताति दिट्ठिसङ्खाता ताव ¶ दिट्ठिट्ठाना – ‘‘सस्सतो अत्ता च लोको चा’’ति एवंगहिता आदिन्ना, पवत्तिताति अत्थो. एवंपरामट्ठाति निरासङ्कचित्तताय पुनप्पुनं आमट्ठा परामट्ठा, ‘इदमेव सच्चं, मोघमञ्ञ’न्ति परिनिट्ठापिता ¶ . कारणसङ्खाता पन दिट्ठिट्ठाना यथा गय्हमाना दिट्ठियो समुट्ठापेन्ति, एवं आरम्मणवसेन च पवत्तनवसेन च आसेवनवसेन च गहिता. अनादीनवदस्सिताय पुनप्पुनं गहणवसेन परामट्ठा. एवंगतिकाति एवं निरयतिरच्छानपेत्तिविसयगतिकानं अञ्ञतरगतिका. एवं अभिसम्परायाति इदं पुरिमपदस्सेव वेवचनं, एवंविधपरलोकाति वुत्तं होति.
तञ्च तथागतो पजानातीति न केवलञ्च तथागतो सकारणं सगतिकं दिट्ठिगतमेव पजानाति, अथ खो तञ्च सब्बं पजानाति, ततो च उत्तरितरं सीलञ्चेव समाधिञ्च सब्बञ्ञुतञ्ञाणञ्च पजानाति. तञ्च पजाननं न परामसतीति तञ्च एवंविधं अनुत्तरं विसेसं पजानन्तोपि अहं पजानामीति तण्हादिट्ठिमानपरामासवसेन तञ्च न परामसति. अपरामसतो चस्स पच्चत्तञ्ञेव निब्बुति विदिताति एवं अपरामसतो चस्स अपरामासपच्चया सयमेव अत्तनायेव तेसं परामासकिलेसानं निब्बुति विदिता. पाकटं, भिक्खवे, तथागतस्स निब्बानन्ति दस्सेति.
इदानि यथापटिपन्नेन तथागतेन सा निब्बुति अधिगता, तं पटिपत्तिं दस्सेतुं यासु वेदनासु रत्ता तित्थिया ‘‘इध सुखिनो भविस्साम, एत्थ सुखिनो भविस्सामा’’ति दिट्ठिगहनं पविसन्ति, तासंयेव वेदनानं वसेन कम्मट्ठानं आचिक्खन्तो वेदनानं समुदयञ्चातिआदिमाह. तत्थ यथाभूतं विदित्वाति ‘‘अविज्जासमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति, तण्हासमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति, कम्मसमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति, फस्ससमुदया वेदनासमुदयोति पच्चयसमुदयट्ठेन वेदनाक्खन्धस्स उदयं पस्सति (पटि. म. १.५०). निब्बत्तिलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स उदयं पस्सती’’ति इमेसं पञ्चन्नं लक्खणानं वसेन वेदनानं समुदयं यथाभूतं विदित्वा; ‘‘अविज्जानिरोधा वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स ¶ वयं पस्सति, तण्हानिरोधा ¶ वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति ¶ , कम्मनिरोधा वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति, फस्सनिरोधा वेदनानिरोधोति पच्चयनिरोधट्ठेन वेदनाक्खन्धस्स वयं पस्सति. विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सती’’ति (पटि. म. १.५०) इमेसं पञ्चन्नं लक्खणानं वसेन वेदनानं अत्थङ्गमं यथाभूतं विदित्वा, ‘‘यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो’’ति (सं. नि. ३.२६) एवं अस्सादञ्च यथाभूतं विदित्वा, ‘‘यं वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो’’ति एवं आदीनवञ्च यथाभूतं विदित्वा, ‘‘यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरण’’न्ति एवं निस्सरणञ्च यथाभूतं विदित्वा विगतछन्दरागताय अनुपादानो अनुपादाविमुत्तो, भिक्खवे, तथागतो; यस्मिं उपादाने सति किञ्चि उपादियेय्य, उपादिन्नत्ता च खन्धो भवेय्य, तस्स अभावा किञ्चि धम्मं अनुपादियित्वाव विमुत्तो भिक्खवे तथागतोति.
३७. इमे खो ते, भिक्खवेति ये ते अहं – ‘‘कतमे, च ते, भिक्खवे, धम्मा गम्भीरा’’ति अपुच्छिं, ‘‘इमे खो ते, भिक्खवे, तञ्च तथागतो पजानाति ततो च उत्तरितरं पजानाती’’ति एवं निद्दिट्ठा सब्बञ्ञुतञ्ञाणधम्मा गम्भीरा दुद्दसा…पे… पण्डितवेदनीयाति वेदितब्बा. येहि तथागतस्स नेव पुथुज्जनो, न सोतापन्नादीसु अञ्ञतरो वण्णं यथाभूतं वत्तुं सक्कोति, अथ खो तथागतोव यथाभूतं वण्णं सम्मा वदमानो वदेय्याति एवं पुच्छमानेनापि सब्बञ्ञुतञ्ञाणमेव पुट्ठं, निय्यातेन्तेनापि तदेव निय्यातितं, अन्तरा पन दिट्ठियो विभत्ताति.
पठमभाणवारवण्णना निट्ठिता.
एकच्चसस्सतवादवण्णना
३८. एकच्चसस्सतिकाति एकच्चसस्सतवादा. ते दुविधा होन्ति – सत्तेकच्चसस्सतिका, सङ्खारेकच्चसस्सतिकाति. दुविधापि इध गहितायेव.
३९. यन्ति ¶ निपातमत्तं. कदाचीति किस्मिञ्चि काले. करहचीति तस्सेव वेवचनं. दीघस्स ¶ अद्धुनोति दीघस्स कालस्स. अच्चयेनाति अतिक्कमेन ¶ . संवट्टतीति विनस्सति. येभुय्येनाति ये उपरिब्रह्मलोकेसु वा अरूपेसु वा निब्बत्तन्ति, तदवसेसे सन्धाय वुत्तं. झानमनेन निब्बत्तत्ता मनोमया. पीति तेसं भक्खो आहारोति पीतिभक्खा. अत्तनोव तेसं पभाति सयंपभा. अन्तलिक्खे चरन्तीति अन्तलिक्खचरा. सुभेसु उय्यानविमानकप्परुक्खादीसु तिट्ठन्तीति, सुभट्ठायिनो सुभा वा मनोरम्मवत्थाभरणा हुत्वा तिट्ठन्तीति सुभट्ठायिनो. चिरं दीघमद्धानन्ति उक्कंसेन अट्ठ कप्पे.
४०. विवट्टतीति सण्ठाति. सुञ्ञं ब्रह्मविमानन्ति पकतिया निब्बत्तसत्तानं नत्थिताय सुञ्ञं, ब्रह्मकायिकभूमि निब्बत्ततीति अत्थो. तस्स कत्ता वा कारेता वा नत्थि, विसुद्धिमग्गे वुत्तनयेन पन कम्मपच्चयउतुसमुट्ठाना रतनभूमि निब्बत्तति. पकतिनिब्बत्तिट्ठानेसुयेव चेत्थ उय्यानकप्परुक्खादयो निब्बत्तन्ति. अथ सत्तानं पकतिया वसितट्ठाने निकन्ति उप्पज्जति, ते पठमज्झानं भावेत्वा ततो ओतरन्ति, तस्मा अथ खो अञ्ञतरो सत्तोतिआदिमाह. आयुक्खया वा पुञ्ञक्खया वाति ये उळारं पुञ्ञकम्मं कत्वा यत्थ कत्थचि अप्पायुके देवलोके निब्बत्तन्ति, ते अत्तनो पुञ्ञबलेन ठातुं ¶ न सक्कोन्ति, तस्स पन देवलोकस्स आयुप्पमाणेनेव चवन्तीति आयुक्खया चवन्तीति वुच्चन्ति. ये पन परित्तं पुञ्ञकम्मं कत्वा दीघायुकदेवलोके निब्बत्तन्ति, ते यावतायुकं ठातुं न सक्कोन्ति, अन्तराव चवन्तीति पुञ्ञक्खया चवन्तीति वुच्चन्ति. दीघमद्धानं तिट्ठतीति कप्पं वा उपड्ढकप्पं वा.
४१. अनभिरतीति अपरस्सापि सत्तस्स आगमनपत्थना. या पन पटिघसम्पयुत्ता उक्कण्ठिता, सा ब्रह्मलोके नत्थि. परितस्सनाति उब्बिज्जना फन्दना, सा पनेसा तासतस्सना, तण्हातस्सना, दिट्ठितस्सना, ञाणतस्सनाति चतुब्बिधा होति. तत्थ ‘‘जातिं पटिच्च भयं भयानकं छम्भितत्तं लोमहंसो चेतसो उत्रासो. जरं… ब्याधिं… मरणं पटिच्च…पे… उत्रासो’’ति (विभ. ९२१) अयं तासतस्सना नाम. ‘‘अहो वत अञ्ञेपि सत्ता इत्थत्तं आगच्छेय्यु’’न्ति (दी. नि. ३.३८) अयं तण्हातस्सना नाम. ‘‘परितस्सितविप्फन्दितमेवा’’ति अयं दिट्ठितस्सना नाम. ‘‘तेपि तथागतस्स धम्मदेसनं ¶ सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती’’ति (अ. नि. ४.३३) अयं ञाणतस्सना नाम. इध पन तण्हातस्सनापि दिट्ठितस्सनापि वट्टति. ब्रह्मविमानन्ति इध पन पठमाभिनिब्बत्तस्स अत्थिताय सुञ्ञन्ति न वुत्तं. उपपज्जन्तीति उपपत्तिवसेन उपगच्छन्ति. सहब्यतन्ति सहभावं.
४२. अभिभूति ¶ अभिभवित्वा ठितो जेट्ठकोहमस्मीति. अनभिभूतोति अञ्ञेहि अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दस्सनवसेन दसो, सब्बं पस्सामीति अत्थो. वसवत्तीति सब्बं जनं वसे वत्तेमि. इस्सरो कत्ता निम्माताति अहं लोके इस्सरो, अहं लोकस्स कत्ता च निम्माता च, पथवी – हिमवन्त-सिनेरु-चक्कवाळ-महासमुद्द-चन्दिम-सूरिया मया निम्मिताति. सेट्ठो सजिताति अहं लोकस्स उत्तमो च सजिता च, ‘‘त्वं खत्तियो नाम होहि, त्वं ब्राह्मणो, वेस्सो, सुद्दो, गहट्ठो, पब्बजितो नाम. अन्तमसो ¶ त्वं ओट्ठो होहि, गोणो होही’’ति ‘‘एवं सत्तानं संविसजेता अह’’न्ति मञ्ञति. वसी पिता भूतभब्यानन्ति (दी. नि. १.१७) अहमस्मि चिण्णवसिताय वसी, अहं पिता भूतानञ्च भब्यानञ्चाति मञ्ञति. तत्थ अण्डजजलाबुजा सत्ता अन्तोअण्डकोसे चेव अन्तोवत्थिम्हि च भब्या नाम, बहि निक्खन्तकालतो पट्ठाय भूता नाम. संसेदजा पठमचित्तक्खणे भब्या, दुतियतो पट्ठाय भूता. ओपपातिका पठमइरियापथे भब्या, दुतियतो पट्ठाय भूताति वेदितब्बा. ते सब्बेपि मय्हं पुत्ताति सञ्ञाय ‘‘अहं पिता भूतभब्यान’’न्ति मञ्ञति.
इदानि कारणतो साधेतुकामो – ‘‘मया इमे सत्ता निम्मिता’’ति पटिञ्ञं कत्वा ‘‘तं किस्स हेतू’’तिआदिमाह. इत्थत्तन्ति इत्थभावं, ब्रह्मभावन्ति अत्थो. इमिना मयन्ति अत्तनो कम्मवसेन चुतापि उपपन्नापि च केवलं मञ्ञनामत्तेनेव ‘‘इमिना मयं निम्मिता’’ति मञ्ञमाना वङ्कच्छिद्दे वङ्कआणी विय ओनमित्वा तस्सेव पादमूलं गच्छन्तीति.
४३. वण्णवन्ततरो चाति वण्णवन्ततरो, अभिरूपो पासादिकोति अत्थो. महेसक्खतरोति इस्सरियपरिवारवसेन महायसतरो.
४४. ठानं ¶ खो पनेतन्ति कारणं खो पनेतं. सो ततो चवित्वा अञ्ञत्र न गच्छति, इधेव आगच्छति, तं सन्धायेतं वुत्तं. अगारस्माति गेहा. अनगारियन्ति पब्बज्जं. पब्बज्जा हि यस्मा अगारस्स हि तं कसिगोरक्खादिकम्मं तत्थ नत्थि, तस्मा अनगारियन्ति वुच्चति. पब्बजतीति उपगच्छति. ततो परं नानुस्सरतीति ततो पुब्बेनिवासा परं न सरति, सरितुं असक्कोन्तो तत्थ ठत्वा दिट्ठिं गण्हाति.
निच्चोतिआदीसु तस्स उपपत्तिं अपस्सन्तो निच्चोति वदति, मरणं अपस्सन्तो धुवोति, सदाभावतो सस्सतोति, जरावसेनापि ¶ विपरिणामस्स अभावतो अविपरिणामधम्मोति. सेसमेत्थ पठमवारे उत्तानमेवाति.
४५-४६. दुतियवारे ¶ खिड्डाय पदुस्सन्ति विनस्सन्तीति खिड्डापदोसिका, पदूसिकातिपि पाळिं लिखन्ति, सा अट्ठकथायं नत्थि. अतिवेलन्ति अतिकालं, अतिचिरन्ति अत्थो. हस्सखिड्डारतिधम्मसमापन्नाति हस्सरति धम्मञ्चेव खिड्डारतिधम्मञ्च समापन्ना अनुयुत्ता, केळिहस्ससुखञ्चेव कायिकवाचसिककीळासुखञ्च अनुयुत्ता, वुत्तप्पकाररतिधम्मसमङ्गिनो हुत्वा विहरन्तीति अत्थो.
सति सम्मुस्सतीति खादनीयभोजनीयेसु सति सम्मुस्सति. ते किर पुञ्ञविसेसाधिगतेन महन्तेन अत्तनो सिरिविभवेन नक्खत्तं कीळन्ता ताय सम्पत्तिमहन्तताय – ‘‘आहारं परिभुञ्जिम्ह, न परिभुञ्जिम्हा’’तिपि न जानन्ति. अथ एकाहारातिक्कमनतो पट्ठाय निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव, न तिट्ठन्ति. कस्मा? कम्मजतेजस्स बलवताय, करजकायस्स मन्दताय, मनुस्सानञ्हि कम्मजतेजो मन्दो, करजकायो बलवा. तेसं तेजस्स मन्दताय करजकायस्स बलवताय सत्ताहम्पि अतिक्कमित्वा उण्होदकअच्छयागुआदीहि सक्का वत्थुं उपत्थम्भेतुं. देवानं पन तेजो बलवा होति, करजं मन्दं. ते एकं आहारवेलं अतिक्कमित्वाव सण्ठातुं न सक्कोन्ति. यथा नाम गिम्हानं मज्झन्हिके तत्तपासाणे ठपितं पदुमं वा उप्पलं वा सायन्हसमये घटसतेनापि सिञ्चियमानं पाकतिकं न होति, विनस्सतियेव. एवमेव पच्छा निरन्तरं खादन्तापि पिवन्तापि चवन्तियेव, न ¶ तिट्ठन्ति. तेनाह ‘‘सतिया सम्मोसा ते देवा तम्हा काया चवन्ती’’ति. कतमे ¶ पन ते देवाति? इमे देवाति अट्ठकथायं विचारणा नत्थि, ‘‘देवानं कम्मजतेजो बलवा होति, करजं मन्द’’न्ति अविसेसेन वुत्तत्ता पन ये केचि कबळीकाराहारूपजीविनो देवा एवं करोन्ति, तेयेव चवन्तीति वेदितब्बा. केचि पनाहु – ‘‘निम्मानरतिपरनिम्मितवसवत्तिनो ते देवा’’ति. खिड्डापदुस्सनमत्तेनेव हेते खिड्डापदोसिकाति वुत्ता. सेसमेत्थ पुरिमनयेनेव वेदितब्बं.
४७-४८. ततियवारे मनेन पदुस्सन्ति विनस्सन्तीति मनोपदोसिका, एते चातुमहाराजिका. तेसु किर एको देवपुत्तो – नक्खत्तं कीळिस्सामीति सपरिवारो रथेन वीथिं पटिपज्जति, अथञ्ञो निक्खमन्तो तं पुरतो गच्छन्तं दिस्वा – ‘भो अयं कपणो’, अदिट्ठपुब्बं विय एतं दिस्वा – ‘‘पीतिया उद्धुमातो विय भिज्जमानो विय च गच्छती’’ति कुज्झति. पुरतो गच्छन्तोपि निवत्तित्वा तं कुद्धं दिस्वा – कुद्धा नाम सुविदिता होन्तीति कुद्धभावमस्स ञत्वा – ‘‘त्वं कुद्धो, मय्हं किं करिस्ससि, अयं सम्पत्ति मया दानसीलादीनं वसेन लद्धा, न तुय्हं वसेना’’ति पटिकुज्झति. एकस्मिञ्हि कुद्धे इतरो अकुद्धो ¶ रक्खति, उभोसु पन कुद्धेसु एकस्स कोधो इतरस्स पच्चयो होति. तस्सपि कोधो इतरस्स पच्चयो होतीति उभो कन्दन्तानंयेव ओरोधानं चवन्ति. अयमेत्थ धम्मता. सेसं वुत्तनयेनेव वेदितब्बं.
४९-५२. तक्कीवादे अयं चक्खादीनं भेदं पस्सति, चित्तं पन यस्मा पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स पच्चयं दत्वाव निरुज्झति, तस्मा चक्खादीनं भेदतो बलवतरम्पि चित्तस्स भेदं न पस्सति. सो तं अपस्सन्तो यथा नाम सकुणो एकं रुक्खं जहित्वा अञ्ञस्मिं निलीयति, एवमेव इमस्मिं अत्तभावे भिन्ने चित्तं अञ्ञत्र गच्छतीति गहेत्वा एवमाह. सेसमेत्थ वुत्तनयेनेव वेदितब्बं.
अन्तानन्तवादवण्णना
५३. अन्तानन्तिकाति ¶ अन्तानन्तवादा, अन्तं वा अनन्तं वा अन्तानन्तं वा नेवन्तानानन्तं वा आरब्भ पवत्तवादाति अत्थो.
५४-६०. अन्तसञ्ञी ¶ लोकस्मिं विहरतीति पटिभागनिमित्तं चक्कवाळपरियन्तं अवड्ढेत्वा तं – ‘‘लोको’’ति गहेत्वा अन्तसञ्ञी लोकस्मिं विहरति, चक्कवाळपरियन्तं कत्वा वड्ढितकसिणो पन अनन्तसञ्ञी होति, उद्धमधो अवड्ढेत्वा पन तिरियं वड्ढेत्वा उद्धमधो अन्तसञ्ञी, तिरियं अनन्तसञ्ञी. तक्कीवादो वुत्तनयेनेव वेदितब्बो. इमे चत्तारोपि अत्तना दिट्ठपुब्बानुसारेनेव दिट्ठिया गहितत्ता पुब्बन्तकप्पिकेसु पविट्ठा.
अमराविक्खेपवादवण्णना
६१. न मरतीति अमरा. का सा? एवन्तिपि मे नोतिआदिना नयेन परियन्तरहिता दिट्ठिगतिकस्स दिट्ठि चेव वाचा च. विविधो खेपोति विक्खेपो, अमराय दिट्ठिया वाचाय च विक्खेपोति अमराविक्खेपो, सो एतेसं अत्थीति अमराविक्खेपिका, अपरो नयो – अमरा नाम एका मच्छजाति, सा उम्मुज्जननिमुज्जनादिवसेन उदके सन्धावमाना गहेतुं न सक्काति, एवमेव अयम्पि वादो इतोचितो च सन्धावति, गाहं न उपगच्छतीति अमराविक्खेपोति वुच्चति. सो एतेसं अत्थीति अमराविक्खेपिका.
६२. ‘‘इदं ¶ कुसल’’न्ति यथाभूतं नप्पजानातीति दस कुसलकम्मपथे यथाभूतं नप्पजानातीति अत्थो. अकुसलेपि दस अकुसलकम्मपथाव अधिप्पेता. सो ममस्स विघातोति ‘‘मुसा मया भणित’’न्ति विप्पटिसारुप्पत्तिया मम विघातो अस्स, दुक्खं भवेय्याति अत्थो. सो ममस्स अन्तरायोति सो मम सग्गस्स चेव मग्गस्स च अन्तरायो अस्स. मुसावादभया मुसावादपरिजेगुच्छाति मुसावादे ओत्तप्पेन चेव हिरिया च. वाचाविक्खेपं आपज्जतीति वाचाय विक्खेपं आपज्जति. कीदिसं? अमराविक्खेपं, अपरियन्तविक्खेपन्ति अत्थो.
एवन्तिपि मे नोतिआदीसु एवन्तिपि मे नोति अनियमितविक्खेपो ¶ . तथातिपि मे नोति ‘‘सस्सतो अत्ता च लोको चा’’ति वुत्तं सस्सतवादं पटिक्खिपति. अञ्ञथातिपि मे नोति सस्सततो अञ्ञथा वुत्तं एकच्चसस्सतं पटिक्खिपति. नोतिपि मे नोति – ‘‘न ¶ होति तथागतो परं मरणा’’ति वुत्तं उच्छेदं पटिक्खिपति. नो नोतिपि मे नोति ‘‘नेव होति न न होती’’ति वुत्तं तक्कीवादं पटिक्खिपति. सयं पन ‘‘इदं कुसल’’न्ति वा ‘‘अकुसल’’न्ति वा पुट्ठो न किञ्चि ब्याकरोति. ‘‘इदं कुसल’’न्ति पुट्ठो ‘‘एवन्तिपि मे नो’’ति वदति. ततो ‘‘किं अकुसल’’न्ति वुत्ते ‘‘तथातिपि मे नो’’ति वदति. ‘‘किं उभयतो अञ्ञथा’’ति वुत्ते ‘‘अञ्ञथातिपि मे नो’’ति वदति. ततो ‘‘तिविधेनापि न होति, किं ते लद्धी’’ति वुत्ते ‘‘नोतिपि मे नो’’ति वदति. ततो ‘‘किं नो नोति ते लद्धी’’ति वुत्ते ‘‘नो नोतिपि मे नो’’ति एवं विक्खेपमेव आपज्जति, एकस्मिम्पि पक्खे न तिट्ठति.
६३. छन्दो वा रागो वाति अजानन्तोपि सहसा कुसलमेव ‘‘कुसल’’न्ति वत्वा अकुसलमेव ‘‘अकुसल’’न्ति वत्वा मया असुकस्स नाम एवं ब्याकतं, किं तं सुब्याकतन्ति अञ्ञे पण्डिते पुच्छित्वा तेहि – ‘‘सुब्याकतं, भद्रमुख, कुसलमेव तया कुसलं, अकुसलमेव अकुसलन्ति ब्याकत’’न्ति वुत्ते नत्थि मया सदिसो पण्डितोति एवं मे तत्थ छन्दो वा रागो वा अस्साति अत्थो. एत्थ च छन्दो दुब्बलरागो, रागो बलवरागो. दोसो वा पटिघो वाति कुसलं पन ‘‘अकुसल’’न्ति, अकुसलं वा ‘‘कुसल’’न्ति वत्वा अञ्ञे पण्डिते पुच्छित्वा तेहि – ‘‘दुब्याकतं तया’’ति वुत्ते एत्तकम्पि नाम न जानामीति तत्थ मे अस्स दोसो वा पटिघो वाति अत्थो. इधापि दोसो दुब्बलकोधो, पटिघो बलवकोधो.
तं ¶ ममस्स उपादानं, सो ममस्स विघातोति तं छन्दरागद्वयं मम उपादानं अस्स, दोसपटिघद्वयं विघातो. उभयम्पि वा दळ्हग्गहणवसेन उपादानं ¶ , विहननवसेन विघातो. रागो हि अमुञ्चितुकामताय आरम्मणं गण्हाति जलूका विय. दोसो विनासेतुकामताय आसीविसो विय. उभोपि चेते सन्तापकट्ठेन विहनन्ति येवाति ‘‘उपादान’’न्ति च ‘‘विघातो’’ति च वुत्ता. सेसं पठमवारसदिसमेव.
६४. पण्डिताति ¶ पण्डिच्चेन समन्नागता. निपुणाति सण्हसुखुमबुद्धिनो सुखुमअत्थन्तरं पटिविज्झनसमत्था. कतपरप्पवादाति विञ्ञातपरप्पवादा चेव परेहि सद्धिं कतवादपरिचया च. वालवेधिरूपाति वालवेधिधनुग्गहसदिसा. ते भिन्दन्ता मञ्ञेति वालवेधि विय वालं सुखुमानिपि परेसं दिट्ठिगतानि अत्तनो पञ्ञागतेन भिन्दन्ता विय चरन्तीति अत्थो. ते मं तत्थाति ते समणब्राह्मणा मं तेसु कुसलाकुसलेसु. समनुयुञ्जेय्युन्ति ‘‘किं कुसलं, किं अकुसलन्ति अत्तनो लद्धिं वदा’’ति लद्धिं पुच्छेय्युं. समनुगाहेय्युन्ति ‘‘इदं नामा’’ति वुत्ते ‘‘केन कारणेन एतमत्थं गाहेय्यु’’न्ति कारणं पुच्छेय्युं. समनुभासेय्युन्ति ‘‘इमिना नाम कारणेना’’ति वुत्ते कारणे दोसं दस्सेत्वा ‘‘न त्वं इदं जानासि, इदं पन गण्ह, इदं विस्सज्जेही’’ति एवं समनुयुञ्जेय्युं. न सम्पायेय्यन्ति न सम्पादेय्यं, सम्पादेत्वा कथेतुं न सक्कुणेय्यन्ति अत्थो. सो ममस्स विघातोति यं तं पुनप्पुनं वत्वापि असम्पायनं नाम, सो मम विघातो अस्स, ओट्ठतालुजिव्हागलसोसनदुक्खमेव अस्साति अत्थो. सेसमेत्थापि पठमवारसदिसमेव.
६५-६६. मन्दोति मन्दपञ्ञो अपञ्ञस्सेवेतं नामं. मोमूहोति अतिसम्मूळ्हो. होति ¶ तथागतोतिआदीसु सत्तो ‘‘तथागतो’’ति अधिप्पेतो. सेसमेत्थ उत्तानमेव. इमेपि चत्तारो पुब्बे पवत्तधम्मानुसारेनेव दिट्ठिया गहितत्ता पुब्बन्तकप्पिकेसु पविट्ठा.
अधिच्चसमुप्पन्नवादवण्णना
६७. ‘‘अधिच्चसमुप्पन्नो अत्ता च लोको चा’’ति दस्सनं अधिच्चसमुप्पन्नं. तं एतेसं अत्थीति अधिच्चसमुप्पन्निका. अधिच्चसमुप्पन्नन्ति अकारणसमुप्पन्नं.
६८-७३. असञ्ञसत्ताति देसनासीसमेतं, अचित्तुप्पादा रूपमत्तकअत्तभावाति अत्थो. तेसं एवं उप्पत्ति वेदितब्बा – एकच्चो हि तित्थायतने पब्बजित्वा वायोकसिणे परिकम्मं कत्वा ¶ चतुत्थज्झानं निब्बत्तेत्वा झाना वुट्ठाय – ‘‘चित्ते दोसं पस्सति, चित्ते सति हत्थच्छेदादिदुक्खञ्चेव ¶ सब्बभयानि च होन्ति, अलं इमिना चित्तेन, अचित्तकभावोव सन्तो’’ति, एवं चित्ते दोसं पस्सित्वा अपरिहीनज्झानो कालं कत्वा असञ्ञसत्तेसु निब्बत्तति, चित्तमस्स चुतिचित्तनिरोधेन इधेव निवत्तति, रूपक्खन्धमत्तमेव तत्थ पातुभवति. ते तत्थ यथा नाम जियावेगक्खित्तो सरो यत्तको जियावेगो, तत्तकमेव आकासे गच्छति. एवमेव झानवेगक्खित्ता उपपज्जित्वा यत्तको झानवेगो, तत्तकमेव कालं तिट्ठन्ति, झानवेगे पन परिहीने तत्थ रूपक्खन्धो अन्तरधायति, इध पन पटिसन्धिसञ्ञा उप्पज्जति. यस्मा पन ताय इध उप्पन्नसञ्ञाय तेसं तत्थ चुति पञ्ञायति, तस्मा ‘‘सञ्ञुप्पादा च पन ते देवा तम्हा काया चवन्ती’’ति वुत्तं. सन्ततायाति सन्तभावाय. सेसमेत्थ उत्तानमेव. तक्कीवादोपि वुत्तनयेनेव वेदितब्बोति.
अपरन्तकप्पिकवण्णना
७४. एवं अट्ठारस पुब्बन्तकप्पिके दस्सेत्वा इदानि चतुचत्तारीसं अपरन्तकप्पिके दस्सेतुं – ‘‘सन्ति, भिक्खवे’’तिआदिमाह. तत्थ अनागतकोट्ठाससङ्खातं अपरन्तं कप्पेत्वा गण्हन्तीति अपरन्तकप्पिका, अपरन्तकप्पो वा एतेसं ¶ अत्थीति अपरन्तकप्पिका. एवं सेसम्पि पुब्बे वुत्तप्पकारनयेनेव वेदितब्बं.
सञ्ञीवादवण्णना
७५. उद्धमाघातनिकाति आघातनं वुच्चति मरणं, उद्धमाघातना अत्तानं वदन्तीति उद्धमाघातनिका. सञ्ञीति पवत्तो वादो, सञ्ञीवादो, सो एतेसं अत्थीति सञ्ञीवादा.
७६-७७. रूपी अत्तातिआदीसु कसिणरूपं ‘‘अत्ता’’ति तत्थ पवत्तसञ्ञञ्चस्स ‘‘सञ्ञा’’ति गहेत्वा वा आजीवकादयो विय तक्कमत्तेनेव वा ‘‘रूपी अत्ता होति, अरोगो परं मरणा सञ्ञी’’ति नं पञ्ञपेन्ति. तत्थ अरोगोति निच्चो. अरूपसमापत्तिनिमित्तं पन ‘‘अत्ता’’ति समापत्तिसञ्ञञ्चस्स ‘‘सञ्ञा’’ति गहेत्वा वा निगण्ठादयो विय तक्कमत्तेनेव वा ‘‘अरूपी अत्ता होति, अरोगो परं मरणा सञ्ञी’’ति नं पञ्ञपेन्ति. ततिया पन मिस्सकगाहवसेन पवत्ता दिट्ठि. चतुत्था तक्कगाहेनेव. दुतियचतुक्कं ¶ अन्तानन्तिकवादे वुत्तनयेनेव वेदितब्बं. ततियचतुक्के समापन्नकवसेन एकत्तसञ्ञी ¶ , असमापन्नकवसेन नानत्तसञ्ञी, परित्तकसिणवसेन परित्तसञ्ञी, विपुलकसिणवसेन अप्पमाणसञ्ञीति वेदितब्बा. चतुत्थचतुक्के पन दिब्बेन चक्खुना तिकचतुक्कज्झानभूमियं निब्बत्तमानं दिस्वा ‘‘एकन्तसुखी’’ति गण्हाति. निरये निब्बत्तमानं दिस्वा ‘‘एकन्तदुक्खी’’ति. मनुस्सेसु निब्बत्तमानं दिस्वा ‘‘सुखदुक्खी’’ति. वेहप्फलदेवेसु निब्बत्तमानं दिस्वा ‘‘अदुक्खमसुखी’’ति गण्हाति. विसेसतो हि पुब्बेनिवासानुस्सतिञाणलाभिनो पुब्बन्तकप्पिका होन्ति, दिब्बचक्खुका अपरन्तकप्पिकाति.
असञ्ञीवादवण्णना
७८-८३. असञ्ञीवादो सञ्ञीवादे आदिम्हि वुत्तानं द्विन्नं चतुक्कानं वसेन वेदितब्बो. तथा नेवसञ्ञीनासञ्ञीवादो. केवलञ्हि तत्थ ‘‘सञ्ञी अत्ता’’ति गण्हन्तानं ता दिट्ठियो, इध ‘‘असञ्ञी’’ति च ‘‘नेवसञ्ञीनासञ्ञी’’ति च. तत्थ न एकन्तेन कारणं परियेसितब्बं. दिट्ठिगतिकस्स हि गाहो उम्मत्तकपच्छिसदिसोति वुत्तमेतं.
उच्छेदवादवण्णना
८४. उच्छेदवादे सतोति विज्जमानस्स. उच्छेदन्ति उपच्छेदं ¶ . विनासन्ति अदस्सनं. विभवन्ति भावविगमं. सब्बानेतानि अञ्ञमञ्ञवेवचनानेव. तत्थ द्वे जना उच्छेददिट्ठिं गण्हन्ति, लाभी च अलाभी च. लाभी अरहतो दिब्बेन चक्खुना चुतिं दिस्वा उपपत्तिं अपस्सन्तो, यो वा चुतिमत्तमेव दट्ठुं सक्कोति, न उपपातं; सो उच्छेददिट्ठिं गण्हाति. अलाभी च ‘‘को परलोकं न जानाती’’ति कामसुखगिद्धताय वा. ‘‘यथा रुक्खतो पण्णानि पतितानि न पुन विरुहन्ति, एवमेव सत्ता’’तिआदिना तक्केन वा उच्छेदं गण्हाति. इध पन तण्हादिट्ठीनं वसेन तथा च अञ्ञथा च विकप्पेत्वाव इमा सत्त दिट्ठियो उप्पन्नाति वेदितब्बा.
८५. तत्थ रूपीति रूपवा. चातुमहाभूतिकोति चतुमहाभूतमयो. मातापितूनं एतन्ति मातापेत्तिकं. किं तं? सुक्कसोणितं. मातापेत्तिके ¶ सम्भूतो जातोति मातापेत्तिकसम्भवो. इति रूपकायसीसेन मनुस्सत्तभावं ‘‘अत्ता’’ति वदति. इत्थेकेति इत्थं एके एवमेकेति अत्थो.
८६. दुतियो ¶ तं पटिक्खिपित्वा दिब्बत्तभावं वदति. दिब्बोति देवलोके सम्भूतो. कामावचरोति छ कामावचरदेवपरियापन्नो. कबळीकारं आहारं भक्खतीति कबळीकाराहारभक्खो.
८७. मनोमयोति झानमनेन निब्बत्तो. सब्बङ्गपच्चङ्गीति सब्बङ्गपच्चङ्गयुत्तो. अहीनिन्द्रियोति परिपुण्णिन्द्रियो. यानि ब्रह्मलोके अत्थि, तेसं वसेन इतरेसञ्च सण्ठानवसेनेतं वुत्तं.
८८-९२. सब्बसो रूपसञ्ञानं समतिक्कमातिआदीनं अत्थो विसुद्धिमग्गे वुत्तो. आकासानञ्चायतनूपगोतिआदीसु पन आकासानञ्चायतनभवं उपगतोति, एवमत्थो वेदितब्बो. सेसमेत्थ उत्तानमेवाति.
दिट्ठधम्मनिब्बानवादवण्णना
९३. दिट्ठधम्मनिब्बानवादे ¶ दिट्ठधम्मोति पच्चक्खधम्मो वुच्चति, तत्थ तत्थ पटिलद्धत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमनन्ति अत्थो. तं वदन्तीति दिट्ठधम्मनिब्बानवादा. परमदिट्ठधम्मनिब्बानन्ति परमं दिट्ठधम्मनिब्बानं उत्तमन्ति अत्थो.
९४. पञ्चहि कामगुणेहीति मनापियरूपादीहि पञ्चहि कामकोट्ठासेहि बन्धनेहि वा. समप्पितोति सुट्ठु अप्पितो अल्लीनो हुत्वा. समङ्गीभूतोति समन्नागतो. परिचारेतीति तेसु कामगुणेसु यथासुखं इन्द्रियानि चारेति सञ्चारेति इतोचितो च उपनेति. अथ वा लळति रमति कीळति. एत्थ च दुविधा कामगुणा – मानुसका चेव दिब्बा च. मानुसका मन्धातुकामगुणसदिसा दट्ठब्बा, दिब्बा परनिम्मितवसवत्तिदेवराजस्स कामगुणसदिसाति. एवरूपे कामे उपगतानञ्हि ते दिट्ठधम्मनिब्बानसम्पत्तिं पञ्ञपेन्ति.
९५. दुतियवारे ¶ हुत्वा अभावट्ठेन अनिच्चा पटिपीळनट्ठेन दुक्खा, पकतिजहनट्ठेन विपरिणामधम्माति वेदितब्बा. तेसं विपरिणामञ्ञथाभावाति तेसं कामानं विपरिणामसङ्खाता अञ्ञथाभावा, यम्पि मे अहोसि, तम्पि मे नत्थीति वुत्तनयेन उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा. तत्थ अन्तोनिज्झायनलक्खणो सोको, तन्निस्सितलालप्पनलक्खणो ¶ परिदेवो, कायप्पटिपीळनलक्खणं दुक्खं, मनोविघातलक्खणं दोमनस्सं, विसादलक्खणो उपायासो, विविच्चेव कामेहीतिआदीनमत्थो विसुद्धिमग्गे वुत्तो.
९६. वितक्कितन्ति अभिनिरोपनवसेन पवत्तो वितक्को. विचारितन्ति ¶ अनुमज्जनवसेन पवत्तो विचारो. एतेनेतन्ति एतेन वितक्कितेन च विचारितेन च एतं पठमज्झानं ओळारिकं सकण्डकं विय खायति.
९७-९८. पीतिगतन्ति पीतियेव. चेतसो उप्पिलावितत्तन्ति चित्तस्स उप्पिलभावकरणं. चेतसो आभोगोति झाना वुट्ठाय तस्मिं सुखे पुनप्पुनं चित्तस्स आभोगो मनसिकारो समन्नाहारोति. सेसमेत्थ दिट्ठधम्मनिब्बानवादे उत्तानमेव.
एत्तावता सब्बापि द्वासट्ठिदिट्ठियो कथिता होन्ति. यासं सत्तेव उच्छेददिट्ठियो, सेसा सस्सतदिट्ठियो.
१००-१०४. इदानि – ‘‘इमेहि खो ते, भिक्खवे’’ति इमिना वारेन सब्बेपि ते अपरन्तकप्पिके एकज्झं निय्यातेत्वा सब्बञ्ञुतञ्ञाणं विस्सज्जेति. पुन – ‘‘इमेहि, खो ते भिक्खवे’’तिआदिना वारेन सब्बेपि ते पुब्बन्तापरन्तकप्पिके एकज्झं निय्यातेत्वा तदेव ञाणं विस्सज्जेति. इति ‘‘कतमे च ते, भिक्खवे, धम्मा’’तिआदिम्हि पुच्छमानोपि सब्बञ्ञुतञ्ञाणमेव पुच्छित्वा विस्सज्जमानोपि सत्तानं अज्झासयं तुलाय तुलयन्तो विय सिनेरुपादतो वालुकं उद्धरन्तो विय द्वासट्ठि दिट्ठिगतानि उद्धरित्वा सब्बञ्ञुतञ्ञाणमेव विस्सज्जेति. एवमयं यथानुसन्धिवसेन देसना आगता.
तयो हि सुत्तस्स अनुसन्धी – पुच्छानुसन्धि, अज्झासयानुसन्धि, यथानुसन्धीति. तत्थ ‘‘एवं वुत्ते अञ्ञतरो भिक्खु भगवन्तं एतदवोच – किं नु ¶ खो, भन्ते, ओरिमं तीरं, किं पारिमं तीरं, को मज्झे संसीदो, को थले उस्सादो, को मनुस्सग्गाहो, को अमनुस्सग्गाहो, को आवट्टग्गाहो, को अन्तोपूतिभावो’’ति (सं. नि. ४.२४१) एवं पुच्छन्तानं भगवता विस्सज्जितसुत्तवसेन पुच्छानुसन्धि वेदितब्बो.
अथ खो अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि – ‘‘इति किर भो रूपं अनत्ता…, वेदना…, सञ्ञा…, सङ्खारा ¶ …, विञ्ञाणं अनत्ता, अनत्तकतानि किर कम्मानि ¶ कमत्तानं फुसिस्सन्ती’’ति. अथ खो भगवा तस्स भिक्खुनो चेतसा चेतो परिवितक्कमञ्ञाय भिक्खू आमन्तेसि – ‘‘ठानं खो पनेतं, भिक्खवे, विज्जति, यं इधेकच्चो मोघपुरिसो अविद्वा अविज्जागतो तण्हाधिपतेय्येन चेतसा सत्थुसासनं अतिधावितब्बं मञ्ञेय्य – ‘‘इति किर भो रूपं अनत्ता…पे… फुसिस्सन्ती’’ति. तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति (म. नि. ३.१०). एवं परेसं अज्झासयं विदित्वा भगवता वुत्तसुत्तवसेन अज्झासयानुसन्धि वेदितब्बो.
येन पन धम्मेन आदिम्हि देसना उट्ठिता, तस्स धम्मस्स अनुरूपधम्मवसेन वा पटिपक्खवसेन वा येसु सुत्तेसु उपरि देसना आगच्छति, तेसं वसेन यथानुसन्धि वेदितब्बो. सेय्यथिदं, आकङ्खेय्यसुत्ते हेट्ठा सीलेन देसना उट्ठिता, उपरि छ अभिञ्ञा आगता. वत्थसुत्ते हेट्ठा किलेसेन देसना उट्ठिता, उपरि ब्रह्मविहारा आगता. कोसम्बकसुत्ते हेट्ठा भण्डनेन उट्ठिता, उपरि सारणीयधम्मा आगता. ककचूपमे हेट्ठा अक्खन्तिया उट्ठिता, उपरि ककचूपमा आगता. इमस्मिम्पि ब्रह्मजाले हेट्ठा दिट्ठिवसेन देसना उट्ठिता, उपरि सुञ्ञतापकासनं आगतं. तेन वुत्तं – ‘‘एवमयं यथानुसन्धिवसेन देसना आगता’’ति.
परितस्सितविप्फन्दितवारवण्णना
१०५-११७. इदानि मरियादविभागदस्सनत्थं – ‘‘तत्र भिक्खवे’’तिआदिका देसना आरद्धा. तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविप्फन्दितमेवाति येन दिट्ठिअस्सादेन ¶ दिट्ठिसुखेन दिट्ठिवेदयितेन ते सोमनस्सजाता सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति चतूहि वत्थूहि, तदपि तेसं भवन्तानं समणब्राह्मणानं यथाभूतं धम्मानं सभावं अजानन्तानं अपस्सन्तानं वेदयितं तण्हागतानं केवलं तण्हागतानंयेव तं ¶ वेदयितं, तञ्च खो पनेतं परितस्सितविप्फन्दितमेव. दिट्ठिसङ्खातेन चेव तण्हासङ्खातेन च परितस्सितेन विप्फन्दितमेव चलितमेव कम्पितमेव थुसरासिम्हि निखातखाणुसदिसं, न सोतापन्नस्स दस्सनमिव निच्चलन्ति दस्सेति. एस नयो एकच्चसस्सतवादादीसुपि.
फस्सपच्चयवारवण्णना
११८-१३०. पुन – ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा’’तिआदि परम्परपच्चयदस्सनत्थं आरद्धं ¶ . तत्थ तदपि फस्सपच्चयाति येन दिट्ठिअस्सादेन दिट्ठिसुखेन दिट्ठिवेदयितेन ते सोमनस्सजाता सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति चतूहि वत्थूहि, तदपि तण्हादिट्ठिपरिफन्दितं वेदयितं फस्सपच्चयाति दस्सेति. एस नयो सब्बत्थ.
१३१-१४३. इदानि तस्स पच्चयस्स दिट्ठिवेदयिते बलवभावदस्सनत्थं पुन – ‘‘तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा’’तिआदिमाह. तत्थ ते वत अञ्ञत्र फस्साति ते वत समणब्राह्मणा तं वेदयितं विना फस्सेन पटिसंवेदिस्सन्तीति कारणमेतं नत्थीति. यथा हि पततो गेहस्स उपत्थम्भनत्थाय थूणा नाम बलवपच्चयो होति, न तं थूणाय अनुपत्थम्भितं ठातुं सक्कोति, एवमेव फस्सोपि वेदनाय बलवपच्चयो, तं विना इदं दिट्ठिवेदयितं नत्थीति दस्सेति. एस नयो सब्बत्थ.
दिट्ठिगतिकाधिट्ठानवट्टकथावण्णना
१४४. इदानि तत्र भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति चतूहि वत्थूहि, येपि ते समणब्राह्मणा एकच्चसस्सतिकातिआदिना नयेन सब्बदिट्ठिवेदयितानि सम्पिण्डेति. कस्मा? उपरि फस्से पक्खिपनत्थाय. कथं? सब्बे ते छहि फस्सायतनेहि फुस्स फुस्स पटिसंवेदेन्तीति. तत्थ छ फस्सायतनानि नाम – चक्खुफस्सायतनं, सोतफस्सायतनं, घानफस्सायतनं, जिव्हाफस्सायतनं, कायफस्सायतनं, मनोफस्सायतनन्ति इमानि छ. सञ्जाति-समोसरण-कारण-पण्णत्तिमत्तत्थेसु हि अयं ¶ आयतनसद्दो पवत्तति. तत्थ – ‘‘कम्बोजो अस्सानं आयतनं, गुन्नं दक्खिणापथो’’ति ¶ सञ्जातियं पवत्तति, सञ्जातिट्ठानेति अत्थो. ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’ति (अ. नि. ५.३८) समोसरणे. ‘‘सति सतिआयतने’’ति (अ. नि. ३.१०२) कारणे. ‘‘अरञ्ञायतने पण्णकुटीसु सम्मन्ती’’ति (सं. नि. १.२५५) पण्णत्तिमत्ते. स्वायमिध सञ्जातिआदिअत्थत्तयेपि युज्जति. चक्खादीसु हि फस्सपञ्चमका धम्मा सञ्जायन्ति समोसरन्ति, तानि च तेसं कारणन्ति आयतनानि. इध पन ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाणं, तिण्णं सङ्गति फस्सो’’ति (सं. नि. २.४३) इमिना नयेन फस्ससीसेनेव देसनं आरोपेत्वा फस्सं आदिं कत्वा पच्चयपरम्परं दस्सेतुं फस्सायतनादीनि वुत्तानि.
फुस्स फुस्स पटिसंवेदेन्तीति फुसित्वा फुसित्वा पटिसंवेदेन्ति. एत्थ च किञ्चापि आयतनानं ¶ फुसनकिच्चं विय वुत्तं, तथापि न तेसं फुसनकिच्चता वेदितब्बा. न हि आयतनानि फुसन्ति, फस्सोव तं तं आरम्मणं फुसति, आयतनानि पन फस्से उपनिक्खिपित्वा दस्सितानि; तस्मा सब्बे ते छ फस्सायतनसम्भवेन फस्सेन रूपादीनि आरम्मणानि फुसित्वा तं दिट्ठिवेदनं पटिसंवेदयन्तीति एवमेत्थ अत्थो वेदितब्बो.
तेसं वेदनापच्चया तण्हातिआदीसु वेदनाति छ फस्सायतनसम्भवा वेदना. सा रूपतण्हादिभेदाय तण्हाय उपनिस्सयकोटिया पच्चयो होति. तेन वुत्तं – ‘‘तेसं वेदनापच्चया तण्हा’’ति. सा पन चतुब्बिधस्स उपादानस्स उपनिस्सयकोटिया चेव सहजातकोटिया च पच्चयो होति. तथा उपादानं भवस्स. भवो जातिया उपनिस्सयकोटिया पच्चयो होति.
जातीति पनेत्थ सविकारा पञ्चक्खन्धा दट्ठब्बा, जाति जरामरणस्स चेव सोकादीनञ्च उपनिस्सयकोटिया पच्चयो होति. अयमेत्थ सङ्खेपो, वित्थारतो पन पटिच्चसमुप्पादकथा विसुद्धिमग्गे वुत्ता. इध पनस्स पयोजनमत्तमेव वेदितब्बं. भगवा ¶ हि वट्टकथं कथेन्तो – ‘‘पुरिमा, भिक्खवे, कोटि न पञ्ञायति अविज्जाय, ‘इतो पुब्बे अविज्जा नाहोसि, अथ पच्छा समभवी’ति एवञ्चेतं, भिक्खवे, वुच्चति, अथ च पन पञ्ञायति ‘‘इदप्पच्चया अविज्जा’’ति (अ. नि. १०.६१) एवं अविज्जासीसेन वा, पुरिमा, भिक्खवे, कोटि ¶ न पञ्ञायति भवतण्हाय…पे… ‘‘इदप्पच्चया भवतण्हा’’ति (अ. नि. १०.६२) एवं तण्हासीसेन वा, पुरिमा, भिक्खवे, कोटि न पञ्ञायति भवदिट्ठिया…पे… ‘‘इदप्पच्चया भवदिट्ठी’’ति एवं दिट्ठिसीसेन वा कथेसि’’. इध पन दिट्ठिसीसेन कथेन्तो वेदनारागेन उप्पज्जमाना दिट्ठियो कथेत्वा वेदनामूलकं पटिच्चसमुप्पादं कथेसि. तेन इदं दस्सेति – ‘‘एवमेते दिट्ठिगतिका, इदं दस्सनं गहेत्वा तीसु भवेसु चतूसु योनीसु पञ्चसु गतीसु सत्तसु विञ्ञाणट्ठितीसु नवसु सत्तावासेसु इतो एत्थ एत्तो इधाति सन्धावन्ता संसरन्ता यन्ते युत्तगोणो विय, थम्भे उपनिबद्धकुक्कुरो विय, वातेन विप्पन्नट्ठनावा विय च वट्टदुक्खमेव अनुपरिवत्तन्ति, वट्टदुक्खतो सीसं उक्खिपितुं न सक्कोन्ती’’ति.
विवट्टकथादिवण्णना
१४५. एवं दिट्ठिगतिकाधिट्ठानं वट्टं कथेत्वा इदानि युत्तयोगभिक्खुअधिट्ठानं कत्वा विवट्टं दस्सेन्तो – ‘‘यतो खो, भिक्खवे, भिक्खू’’तिआदिमाह. तत्थ यतोति यदा. छन्नं फस्सायतनानन्ति ¶ येहि छहि फस्सायतनेहि फुसित्वा पटिसंवेदयमानानं दिट्ठिगतिकानं वट्टं वत्तति, तेसंयेव छन्नं फस्सायतनानं. समुदयन्तिआदीसु अविज्जासमुदया चक्खुसमुदयोतिआदिना वेदनाकम्मट्ठाने वुत्तनयेन फस्सायतनानं समुदयादयो वेदितब्बा. यथा पन तत्थ ‘‘फस्ससमुदया फस्सनिरोधा’’ति वुत्तं, एवमिध, तं चक्खादीसु – ‘‘आहारसमुदया आहारनिरोधा’’ति वेदितब्बं. मनायतने ‘‘नामरूपसमुदया नामरूपनिरोधा’’ति.
उत्तरितरं पजानातीति दिट्ठिगतिको दिट्ठिमेव जानाति. अयं पन दिट्ठिञ्च दिट्ठितो च उत्तरितरं सीलसमाधिपञ्ञाविमुत्तिन्ति ¶ याव अरहत्ता जानाति. को एवं जानातीति? खीणासवो जानाति, अनागामी, सकदागामी, सोतापन्नो, बहुस्सुतो, गन्थधरो भिक्खु जानाति, आरद्धविपस्सको जानाति. देसना पन अरहत्तनिकूटेनेव निट्ठापिताति.
१४६. एवं ¶ विवट्टं कथेत्वा इदानि ‘‘देसनाजालविमुत्तो दिट्ठिगतिको नाम नत्थी’’ति दस्सनत्थं पुन – ‘‘ये हि केचि, भिक्खवे’’ति आरभि. तत्थ अन्तोजालीकताति इमस्स मय्हं देसनाजालस्स अन्तोयेव कता. एत्थ सिता वाति एतस्मिं मम देसनाजाले सिता निस्सिता अवसिताव. उम्मुज्जमाना उम्मुज्जन्तीति किं वुत्तं होति? ते अधो ओसीदन्तापि उद्धं उग्गच्छन्तापि मम देसनाजाले सिताव हुत्वा ओसीदन्ति च उग्गच्छन्ति च. एत्थ परियापन्नाति एत्थ मय्हं देसनाजाले परियापन्ना, एतेन आबद्धा अन्तोजालीकता च हुत्वा उम्मुज्जमाना उम्मुज्जन्ति, न हेत्थ असङ्गहितो दिट्ठिगतिको नाम अत्थीति.
सुखुमच्छिकेनाति सण्हअच्छिकेन सुखुमच्छिद्देनाति अत्थो. केवट्टो विय हि भगवा, जालं विय देसना, परित्तउदकं विय दससहस्सिलोकधातु, ओळारिका पाणा विय द्वासट्ठिदिट्ठिगतिका. तस्स तीरे ठत्वा ओलोकेन्तस्स ओळारिकानं पाणानं अन्तोजालीकतभावदस्सनं विय भगवतो सब्बदिट्ठिगतानं देसनाजालस्स अन्तोकतभावदस्सनन्ति एवमेत्थ ओपम्मसंसन्दनं वेदितब्बं.
१४७. एवं इमाहि द्वासट्ठिया दिट्ठीहि सब्बदिट्ठीनं सङ्गहितत्ता सब्बेसं दिट्ठिगतिकानं एतस्मिं देसनाजाले परियापन्नभावं दस्सेत्वा इदानि अत्तनो कत्थचि अपरियापन्नभावं दस्सेन्तो – ‘‘उच्छिन्नभवनेत्तिको, भिक्खवे, तथागतस्स कायो’’तिआदिमाह. तत्थ नयन्ति एतायाति नेत्ति. नयन्तीति गीवाय बन्धित्वा आकड्ढन्ति, रज्जुया एतं नामं. इध पन नेत्तिसदिसताय ¶ ¶ भवतण्हा नेत्तीति अधिप्पेता. सा हि महाजनं गीवाय बन्धित्वा तं तं भवं नेति उपनेतीति भवनेत्ति. अरहत्तमग्गसत्थेन उच्छिन्ना भवनेत्ति अस्साति उच्छिन्नभवनेत्तिको.
कायस्स भेदा उद्धन्ति कायस्स भेदतो उद्धं. जीवितपरियादानाति जीवितस्स सब्बसो परियादिन्नत्ता परिक्खीणत्ता, पुन अप्पटिसन्धिकभावाति अत्थो. न तं दक्खन्तीति तं तथागतं. देवा वा मनुस्सा वा न दक्खिस्सन्ति, अपण्णत्तिकभावं गमिस्सतीति अत्थो.
सेय्यथापि ¶ , भिक्खवेति, उपमायं पन इदं संसन्दनं. अम्बरुक्खो विय हि तथागतस्स कायो, रुक्खे जातमहावण्टो विय तं निस्साय पुब्बे पवत्ततण्हा. तस्मिं वण्टे उपनिबद्धा पञ्चपक्कद्वादसपक्कअट्ठारसपक्कपरिमाणा अम्बपिण्डी विय तण्हाय सति तण्हूपनिबन्धना हुत्वा आयतिं निब्बत्तनका पञ्चक्खन्धा द्वादसायतनानि अट्ठारस धातुयो. यथा पन तस्मिं वण्टे छिन्ने सब्बानि तानि अम्बानि तदन्वयानि होन्ति, तंयेव वण्टं अनुगतानि, वण्टच्छेदा छिन्नानि येवाति अत्थो; एवमेव ये भवनेत्तिवण्टस्स अनुपच्छिन्नत्ता आयतिं उप्पज्जेय्युं पञ्चक्खन्धा द्वादसायतनानि अट्ठारसधातुयो, सब्बे ते धम्मा तदन्वया होन्ति भवनेत्तिं अनुगता, ताय छिन्नाय छिन्ना येवाति अत्थो.
यथा पन तस्मिम्पि रुक्खे मण्डूककण्टकविससम्फस्सं आगम्म अनुपुब्बेन सुस्सित्वा मते – ‘‘इमस्मिं ठाने एवरूपो नाम रुक्खो अहोसी’’ति वोहारमत्तमेव होति, न तं रुक्खं कोचि पस्सति, एवं अरियमग्गसम्फस्सं आगम्म तण्हासिनेहस्स परियादिन्नत्ता अनुपुब्बेन सुस्सित्वा विय भिन्ने इमस्मिं काये, कायस्स भेदा उद्धं जीवितपरियादाना न तं दक्खन्ति, तथागतम्पि देवमनुस्सा न दक्खिस्सन्ति, एवरूपस्स नाम किर सत्थुनो इदं सासनन्ति वोहारमत्तमेव भविस्सतीति अनुपादिसेसनिब्बानधातुं पापेत्वा देसनं निट्ठपेसि.
१४८. एवं ¶ वुत्ते आयस्मा आनन्दोति एवं भगवता इमस्मिं सुत्ते वुत्ते थेरो आदितो पट्ठाय सब्बं सुत्तं समन्नाहरित्वा एवं बुद्धबलं दीपेत्वा कथितसुत्तस्स न भगवता नामं गहितं, हन्दस्स नामं गण्हापेस्सामीति चिन्तेत्वा भगवन्तं एतदवोच.
तस्मातिह त्वन्तिआदीसु अयमत्थयोजना – आनन्द, यस्मा इमस्मिं धम्मपरियाये इधत्थोपि परत्थोपि विभत्तो, तस्मातिह त्वं इमं धम्मपरियायं ‘‘अत्थजाल’’न्तिपि नं धारेहि; यस्मा पनेत्थ बहू तन्तिधम्मा कथिता, तस्मा ‘‘धम्मजाल’’न्तिपि नं धारेहि; यस्मा च एत्थ सेट्ठट्ठेन ¶ ब्रह्मं सब्बञ्ञुतञ्ञाणं विभत्तं, तस्मा ‘‘ब्रह्मजाल’’न्तिपि नं धारेहि; यस्मा एत्थ द्वासट्ठिदिट्ठियो विभत्ता, तस्मा ‘‘दिट्ठिजाल’’न्तिपि नं धारेहि; यस्मा पन इमं धम्मपरियायं सुत्वा देवपुत्तमारम्पि खन्धमारम्पि मच्चुमारम्पि किलेसमारम्पि ¶ सक्का मद्दितुं, तस्मा ‘‘अनुत्तरो सङ्गामविजयोतिपि नं धारेही’’ति.
इदमवोच भगवाति इदं निदानावसानतो पभुति याव ‘‘अनुत्तरो सङ्गामविजयोतिपि नं धारेही’’ति सकलं सुत्तन्तं भगवा परेसं पञ्ञाय अलब्भनेय्यपतिट्ठं परमगम्भीरं सब्बञ्ञुतञ्ञाणं पकासेन्तो सूरियो विय अन्धकारं दिट्ठिगतमहन्धकारं विधमन्तो अवोच.
१४९. अत्तमना ते भिक्खूति ते भिक्खू अत्तमना सकमना, बुद्धगताय पीतिया उदग्गचित्ता हुत्वाति वुत्तं होति. भगवतो भासितन्ति एवं विचित्रनयदेसनाविलासयुत्तं इदं सुत्तं करवीकरुतमञ्जुना कण्णसुखेन पण्डितजनहदयानं अमताभिसेकसदिसेन ब्रह्मस्सरेन भासमानस्स भगवतो वचनं. अभिनन्दुन्ति अनुमोदिंसु चेव सम्पटिच्छिंसु च. अयञ्हि अभिनन्दसद्दो – ‘‘अभिनन्दति अभिवदती’’तिआदीसु (सं. नि. ३.५) तण्हायम्पि आगतो. ‘‘अन्नमेवाभिनन्दन्ति, उभये देवमानुसा’’तिआदीसु (सं. नि. १.४३) उपगमनेपि.
‘‘चिरप्पवासिं ¶ पुरिसं, दूरतो सोत्थिमागतं;
ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगत’’न्ति. (ध. प. २१९);
आदीसु सम्पटिच्छनेपि. ‘‘अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. १.२०५) अनुमोदनेपि. स्वायमिध अनुमोदनसम्पटिच्छनेसु युज्जति. तेन वुत्तं – ‘‘अभिनन्दुन्ति अनुमोदिंसु चेव सम्पटिच्छिंसु चा’’ति.
सुभासितं सुलपितं, ‘‘साधु साधू’’ति तादिनो;
अनुमोदमाना सिरसा, सम्पटिच्छिंसु भिक्खवोति.
इमस्मिञ्च पन वेय्याकरणस्मिन्ति इमस्मिं निग्गाथकसुत्ते. निग्गाथकत्ता हि इदं वेय्याकरणन्ति वुत्तं.
दससहस्सी ¶ लोकधातूति दससहस्सचक्कवाळपरिमाणा लोकधातु. अकम्पित्थाति न सुत्तपरियोसानेयेव अकम्पित्थाति वेदितब्बा. भञ्ञमानेति हि वुत्तं. तस्मा द्वासट्ठिया दिट्ठिगतेसु विनिवेठेत्वा देसियमानेसु ¶ तस्स तस्स दिट्ठिगतस्स परियोसाने परियोसानेति द्वासट्ठिया ठानेसु अकम्पित्थाति वेदितब्बा.
तत्थ अट्ठहि कारणेहि पथवीकम्पो वेदितब्बो – धातुक्खोभेन, इद्धिमतो आनुभावेन, बोधिसत्तस्स गब्भोक्कन्तिया, मातुकुच्छितो निक्खमनेन, सम्बोधिप्पत्तिया, धम्मचक्कप्पवत्तनेन, आयुसङ्खारोस्सज्जनेन, परिनिब्बानेनाति. तेसं विनिच्छयं – ‘‘अट्ठ खो इमे, आनन्द, हेतू अट्ठ पच्चया महतो भूमिचालस्स पातुभावाया’’ति एवं महापरिनिब्बाने आगताय तन्तिया वण्णनाकाले वक्खाम. अयं पन महापथवी अपरेसुपि अट्ठसु ठानेसु अकम्पित्थ – महाभिनिक्खमने, बोधिमण्डूपसङ्कमने, पंसुकूलग्गहणे, पंसुकूलधोवने, काळकारामसुत्ते, गोतमकसुत्ते, वेस्सन्तरजातके, इमस्मिं ब्रह्मजालेति. तत्थ महाभिनिक्खमनबोधिमण्डूपसङ्कमनेसु वीरियबलेन अकम्पित्थ. पंसुकूलग्गहणे ¶ द्विसहस्सदीपपरिवारे चत्तारो महादीपे पहाय पब्बजित्वा सुसानं गन्त्वा पंसुकूलं गण्हन्तेन दुक्करं भगवता कतन्ति अच्छरियवेगाभिहता अकम्पित्थ. पंसुकूलधोवनवेस्सन्तरजातकेसु अकालकम्पनेन अकम्पित्थ. काळकारामगोतमकसुत्तेसु – ‘‘अहं सक्खी भगवा’’ति सक्खिभावेन अकम्पित्थ. इमस्मिं पन ब्रह्मजाले द्वासट्ठिया दिट्ठिगतेसु विजटेत्वा निग्गुम्बं कत्वा देसियमानेसु साधुकारदानवसेन अकम्पित्थाति वेदितब्बा.
न केवलञ्च एतेसु ठानेसुयेव पथवी अकम्पित्थ, अथ खो तीसु सङ्गहेसुपि महामहिन्दत्थेरस्स इमं दीपं आगन्त्वा जोतिवने निसीदित्वा धम्मं देसितदिवसेपि अकम्पित्थ. कल्याणियविहारे च पिण्डपातियत्थेरस्स चेतियङ्गणं सम्मज्जित्वा तत्थेव निसीदित्वा बुद्धारम्मणं पीतिं गहेत्वा इमं सुत्तन्तं आरद्धस्स सुत्तपरियोसाने उदकपरियन्तं कत्वा अकम्पित्थ. लोहपासादस्स पाचीनअम्बलट्ठिकट्ठानं नाम अहोसि. तत्थ निसीदित्वा दीघभाणकत्थेरा ब्रह्मजालसुत्तं आरभिंसु, तेसं सज्झायपरियोसानेपि उदकपरियन्तमेव कत्वा पथवी अकम्पित्थाति.
एवं ¶ यस्सानुभावेन, अकम्पित्थ अनेकसो;
मेदनी सुत्तसेट्ठस्स, देसितस्स सयम्भुना.
ब्रह्मजालस्स ¶ तस्सीध, धम्मं अत्थञ्च पण्डिता;
सक्कच्चं उग्गहेत्वान, पटिपज्जन्तु योनिसोति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
ब्रह्मजालसुत्तवण्णना निट्ठिता.