📜
१०. सुभसुत्तवण्णना
सुभमाणवकवत्थुवण्णना
४४४. एवं ¶ ¶ ¶ मे सुतं…पे… सावत्थियन्ति सुभसुत्तं. तत्रायं अनुत्तानपदवण्णना. अचिरपरिनिब्बुते भगवतीति अचिरं परिनिब्बुते भगवति, परिनिब्बानतो उद्धं मासमत्ते काले. निदानवण्णनायं वुत्तनयेनेव भगवतो पत्तचीवरं आदाय आगन्त्वा खीरविरेचनं पिवित्वा विहारे निसिन्नदिवसं सन्धायेतं वुत्तं. तोदेय्यपुत्तोति तोदेय्यब्राह्मणस्स पुत्तो, सो किर सावत्थिया अविदूरे तुदिगामो नाम अत्थि, तस्स अधिपतित्ता तोदेय्योति सङ्ख्यं गतो. महद्धनो पन होति पञ्चचत्तालीसकोटिविभवो, परममच्छरी – ‘‘ददतो भोगानं अपरिक्खयो नाम नत्थी’’ति चिन्तेत्वा कस्सचि किञ्चि न देति, पुत्तम्पि आह –
‘‘अञ्जनानं खयं दिस्वा, वम्मिकानञ्च सञ्चयं;
मधूनञ्च समाहारं, पण्डितो घरमावसे’’ति.
एवं अदानमेव सिक्खापेत्वा कायस्स भेदा तस्मिंयेव घरे सुनखो हुत्वा निब्बत्तो. सुभो तं सुनखं अतिविय पियायति. अत्तनो भुञ्जनकभत्तंयेव भोजेति, उक्खिपित्वा वरसयने सयापेति. अथ भगवा एकदिवसं निक्खन्ते माणवे तं घरं पिण्डाय पाविसि. सुनखो भगवन्तं दिस्वा भुक्कारं करोन्तो भगवतो समीपं गतो. ततो नं भगवा अवोच ‘‘तोदेय्य त्वं पुब्बेपि मं ‘भो, भो’ति परिभवित्वा सुनखो जातो, इदानिपि भुक्कारं कत्वा अवीचिं गमिस्ससी’’ति. सुनखो तं कथं सुत्वा विप्पटिसारी हुत्वा उद्धनन्तरे छारिकाय निपन्नो, मनुस्सा नं उक्खिपित्वा सयने सयापेतुं नासक्खिंसु ¶ .
सुभो आगन्त्वा ‘‘केनायं सुनखो सयना ओरोपितो’’ति आह. मनुस्सा ‘‘न केनची’’ति ¶ वत्वा तं पवत्तिं आरोचेसुं. माणवो सुत्वा ‘‘मम पिता ब्रह्मलोके निब्बत्तो, समणो पन गोतमो मे पितरं सुनखं करोति यं किञ्चि एस मुखारूळ्हं भासती’’ति कुज्झित्वा भगवन्तं मुसावादेन ¶ चोदेतुकामो विहारं गन्त्वा तं पवत्तिं पुच्छि. भगवा तस्स तथेव वत्वा अविसंवादनत्थं आह – ‘‘अत्थि पन ते, माणव, पितरा न अक्खातं धन’’न्ति. अत्थि, भो गोतम, सतसहस्सग्घनिका सुवण्णमाला, सतसहस्सग्घनिका सुवण्णपादुका, सतसहस्सग्घनिका सुवण्णपाति, सतसहस्सञ्च कहापणन्ति. गच्छ तं सुनखं अप्पोदकं मधुपायासं भोजेत्वा सयनं आरोपेत्वा ईसकं निद्दं ओक्कन्तकाले पुच्छ, सब्बं ते आचिक्खिस्सति, अथ नं जानेय्यासि – ‘‘पिता मे एसो’’ति. सो तथा अकासि. सुनखो सब्बं आचिक्खि, तदा नं – ‘‘पिता मे’’ति ञत्वा भगवति पसन्नचित्तो गन्त्वा भगवन्तंचुद्दस पञ्हे पुच्छित्वा विस्सज्जनपरियोसाने भगवन्तं सरणं गतो, तं सन्धाय वुत्तं ‘‘सुभो माणवो तोदेय्यपुत्तो’’ति. सावत्थियं पटिवसतीति अत्तनो भोगगामतो आगन्त्वा वसति.
४४५-४४६. अञ्ञतरं माणवकं आमन्तेसीति सत्थरि परिनिब्बुते ‘‘आनन्दत्थेरो किरस्स पत्तचीवरं गहेत्वा आगतो, महाजनो तं दस्सनत्थाय उपसङ्कमती’’ति सुत्वा ‘‘विहारं खो पन गन्त्वा महाजनमज्झे न सक्का सुखेन पटिसन्थारं वा कातुं, धम्मकथं वा सोतुं गेहं आगतंयेव नं दिस्वा सुखेन पटिसन्थारं करिस्सामि, एका च मे कङ्खा अत्थि, तम्पि नं पुच्छिस्सामी’’ति चिन्तेत्वा अञ्ञतरं माणवकं आमन्तेसि. अप्पाबाधन्तिआदीसु आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वा चत्तारो इरियापथे अयपट्टेन आबन्धित्वा विय गण्हति, तस्सा अभावं पुच्छाति वदति. अप्पातङ्कोति ¶ किच्छजीवितकरो रोगो वुच्चति, तस्सापि अभावं पुच्छाति वदति. गिलानस्सेव च उट्ठानं नाम गरुकं होति, काये बलं न होति, तस्मा निग्गेलञ्ञभावञ्च बलञ्च पुच्छाति वदति. फासुविहारन्ति गमनठाननिसज्जसयनेसु चतूसु इरियापथेसु सुखविहारं पुच्छाति वदति. अथस्स पुच्छितब्बाकारं दस्सेन्तो ‘‘सुभो’’तिआदिमाह.
४४७. कालञ्च समयञ्च उपादायाति कालञ्च समयञ्च पञ्ञाय गहेत्वा उपधारेत्वाति अत्थो. सचे अम्हाकं स्वे गमनकालो भविस्सति, काये बलमत्ता चेव फरिस्सति, गमनपच्चया च अञ्ञो अफासुविहारो ¶ न भविस्सति, अथेतं कालञ्च गमनकारणसमवायसङ्खातं समयञ्च उपधारेत्वा – ‘‘अपि एव नाम स्वे आगच्छेय्यामा’’ति वुत्तं होति.
४४८. चेतकेन ¶ भिक्खुनाति चेतिरट्ठे जातत्ता चेतकोति एवं लद्धनामेन. सम्मोदनीयं कथं सारणीयन्ति भो, आनन्द, दसबलस्स को नाम आबाधो अहोसि, किं भगवा परिभुञ्जि. अपि च सत्थु परिनिब्बानेन तुम्हाकं सोको उदपादि, सत्था नाम न केवलं तुम्हाकंयेव परिनिब्बुतो, सदेवकस्स लोकस्स महाजानि, को दानि अञ्ञो मरणा मुच्चिस्सति, यत्र सो सदेवकस्स लोकस्स अग्गपुग्गलो परिनिब्बुतो, इदानि कं अञ्ञं दिस्वा मच्चुराजा लज्जिस्सतीति एवमादिना नयेन मरणपटिसंयुत्तं सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा थेरस्स हिय्यो पीतभेसज्जानुरूपं आहारं दत्वा भत्तकिच्चावसाने एकमन्तं निसीदि.
उपट्ठाको सन्तिकावचरोति उपट्ठाको हुत्वा सन्तिकावचरो, न रन्धगवेसी. न वीमंसनाधिप्पायो. समीपचारीति इदं पुरिमपदस्सेव वेवचनं. येसं सो भवं गोतमोति कस्मा पुच्छति? तस्स किर एवं अहोसि ‘‘येसु धम्मेसु भवं गोतमो इमं लोकं पतिट्ठपेसि, ते तस्स अच्चयेन नट्ठा नु खो, धरन्ति नु खो, सचे धरन्ति, आनन्दो जानिस्सति, हन्द नं पुच्छामी’’ति, तस्मा पुच्छि.
४४९. अथस्स ¶ थेरो तीणि पिटकानि तीहि खन्धेहि सङ्गहेत्वा दस्सेन्तो ‘‘तिण्णं खो’’तिआदिमाह. माणवो सङ्खित्तेन कथितं असल्लक्खेन्तो – ‘‘वित्थारतो पुच्छिस्सामी’’ति चिन्तेत्वा ‘‘कतमेसं तिण्ण’’न्तिआदिमाह.
सीलक्खन्धवण्णना
४५०-४५३. ततो थेरेन ‘‘अरियस्स सीलक्खन्धस्सा’’ति तेसु दस्सितेसु पुन ‘‘कतमो पन सो, भो आनन्द, अरियो सीलक्खन्धो’’ति एकेकं पुच्छि. थेरोपिस्स बुद्धुप्पादं दस्सेत्वा तन्तिधम्मं देसेन्तो अनुक्कमेन भगवता वुत्तनयेनेव सब्बं विस्सज्जेसि. तत्थ अत्थि ¶ चेवेत्थ उत्तरिकरणीयन्ति एत्थ भगवतो सासने न सीलमेव सारो, केवलञ्हेतं पतिट्ठामत्तमेव होति. इतो उत्तरि पन अञ्ञम्पि कत्तब्बं अत्थि येवाति दस्सेसि. इतो बहिद्धाति बुद्धसासनतो बहिद्धा.
समाधिक्खन्धवण्णना
४५४. कथञ्च ¶ , माणव, भिक्खु इन्द्रियेसु गुत्तद्वारो होतीति इदमायस्मा आनन्दो ‘‘कतमो पन सो, भो आनन्द, अरियो समाधिक्खन्धो’’ति एवं समाधिक्खन्धं पुट्ठोपि ये ते ‘‘सीलसम्पन्नो इन्द्रियेसु गुत्तद्वारो सतिसम्पजञ्ञेन समन्नागतो सन्तुट्ठो’’ति एवं सीलानन्तरं इन्द्रियसंवरादयो सीलसमाधीनं अन्तरे उभिन्नम्पि उपकारकधम्मा उद्दिट्ठा, ते निद्दिसित्वा समाधिक्खन्धं दस्सेतुकामो आरभि. एत्थ च रूपज्झानानेव आगतानि, न अरूपज्झानानि, आनेत्वा पन दीपेतब्बानि. चतुत्थज्झानेन हि असङ्गहिता अरूपसमापत्ति नाम नत्थियेव.
४७१-४८०. अत्थि चेवेत्थ उत्तरिकरणीयन्ति एत्थ भगवतो सासने न चित्तेकग्गतामत्तकेनेव परियोसानप्पत्ति नाम अत्थि, इतोपि उत्तरि पन अञ्ञं कत्तब्बं अत्थि येवाति दस्सेति. नत्थि चेवेत्थ उत्तरिकरणीयन्ति एत्थ भगवतो सासने इतो उत्तरि कातब्बं नाम नत्थियेव, अरहत्तपरियोसानञ्हि भगवतो सासनन्ति दस्सेति. सेसं सब्बत्थ उत्तानत्थमेवाति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
सुभसुत्तवण्णना निट्ठिता.