📜
११. केवट्टसुत्तवण्णना
केवट्टगहपतिपुत्तवत्थुवण्णना
४८१. एवं ¶ ¶ ¶ मे सुतं…पे… नाळन्दायन्ति केवट्टसुत्तं. तत्रायं अपुब्बपदवण्णना. पावारिकम्बवनेति पावारिकस्स अम्बवने. केवट्टोति इदं तस्स गहपतिपुत्तस्स नामं. सो किर चत्तालीसकोटिधनो गहपतिमहासालो अतिविय सद्धो पसन्नो अहोसि. सो सद्धाधिकत्तायेव ‘‘सचे एको भिक्खु अड्ढमासन्तरेन वा मासन्तरेन वा संवच्छरेन वा आकासे उप्पतित्वा विविधानि पाटिहारियानि दस्सेय्य, सब्बो जनो अतिविय पसीदेय्य. यंनूनाहं भगवन्तं याचित्वा पाटिहारियकरणत्थाय एकं भिक्खुं अनुजानापेय्य’’न्ति चिन्तेत्वा भगवन्तं उपसङ्कमित्वा एवमाह.
तत्थ इद्धाति समिद्धा फीताति नानाभण्डउस्सन्नताय वुद्धिप्पत्ता. आकिण्णमनुस्साति अंसकूटेन अंसकूटं पहरित्वा विय विचरन्तेहि मनुस्सेहि आकिण्णा. समादिसतूति आणापेतु ठानन्तरे ठपेतु. उत्तरिमनुस्सधम्माति उत्तरिमनुस्सानं धम्मतो, दसकुसलसङ्खाततो वा मनुस्सधम्मतो उत्तरि. भिय्योसोमत्तायाति पकतियापि पज्जलितपदीपो तेलस्नेहं लभित्वा विय अतिरेकप्पमाणेन अभिप्पसीदिस्सति. न खो अहन्ति भगवा राजगहसेट्ठिवत्थुस्मिं सिक्खापदं पञ्ञपेसि, तस्मा ‘‘न खो अह’’न्तिआदिमाह.
४८२. न धंसेमीति न गुणविनासनेन धंसेमि, सीलभेदं पापेत्वा अनुपुब्बेन उच्चट्ठानतो ओतारेन्तो नीचट्ठाने ¶ न ठपेमि, अथ खो अहं बुद्धसासनस्स वुद्धिं पच्चासीसन्तो कथेमीति दस्सेति. ततियम्पि खोति यावततियं बुद्धानं कथं पटिबाहित्वा कथेतुं विसहन्तो नाम नत्थि. अयं पन भगवता सद्धिं विस्सासिको विस्सासं वड्ढेत्वा वल्लभो हुत्वा अत्थकामोस्मीति तिक्खत्तुं कथेसि.
इद्धिपाटिहारियवण्णना
४८३-४८४. अथ ¶ भगवा अयं उपासको मयि पटिबाहन्तेपि पुनप्पुनं याचतियेव. ‘‘हन्दस्स पाटिहारियकरणे आदीनवं दस्सेमी’’ति चिन्तेत्वा ¶ ‘‘तीणि खो’’तिआदिमाह. तत्थ अमाहं भिक्खुन्ति अमुं अहं भिक्खुं. गन्धारीति गन्धारेन नाम इसिना कता, गन्धाररट्ठे वा उप्पन्ना विज्जा. तत्थ किर बहू इसयो वसिंसु, तेसु एकेन कता विज्जाति अधिप्पायो. अट्टीयामीति अट्टो पीळितो विय होमि. हरायामीति लज्जामि. जिगुच्छामीति गूथं दिस्वा विय जिगुच्छं उप्पादेमि.
आदेसनापाटिहारियवण्णना
४८५. परसत्तानन्ति अञ्ञेसं सत्तानं. दुतियं तस्सेव वेवचनं. आदिसतीति कथेति. चेतसिकन्ति सोमनस्सदोमनस्सं अधिप्पेतं. एवम्पि ते मनोति एवं तव मनो सोमनस्सितो वा दोमनस्सितो वा कामवितक्कादिसम्पयुत्तो वा. दुतियं तस्सेव वेवचनं. इतिपि ते चित्तन्ति इति तव चित्तं, इदञ्चिदञ्च अत्थं चिन्तयमानं पवत्ततीति अत्थो. मणिका नाम विज्जाति चिन्तामणीति एवं लद्धनामा लोके एका विज्जा अत्थि. ताय परेसं चित्तं जानातीति दीपेति.
अनुसासनीपाटिहारियवण्णना
४८६. एवं वितक्केथाति नेक्खम्मवितक्कादयो एवं पवत्तेन्ता वितक्केथ. मा एवं वितक्कयित्थाति एवं कामवितक्कादयो पवत्तेन्ता मा वितक्कयित्थ. एवं मनसि करोथाति एवं अनिच्चसञ्ञमेव, दुक्खसञ्ञादीसु वा अञ्ञतरं मनसि करोथ. मा ¶ एवन्ति ‘‘निच्च’’न्तिआदिना नयेन मा मनसि करित्थ. इदन्ति इदं पञ्चकामगुणिकरागं पजहथ. इदं उपसम्पज्जाति इदं चतुमग्गफलप्पभेदं लोकुत्तरधम्ममेव उपसम्पज्ज पापुणित्वा निप्फादेत्वा विहरथ. इति भगवा इद्धिविधं इद्धिपाटिहारियन्ति दस्सेति, परस्स चित्तं ञत्वा कथनं आदेसनापाटिहारियन्ति. सावकानञ्च बुद्धानञ्च सततं धम्मदेसना अनुसासनीपाटिहारियन्ति.
तत्थ ¶ इद्धिपाटिहारियेन अनुसासनीपाटिहारियं महामोग्गल्लानस्स आचिण्णं, आदेसनापाटिहारियेन अनुसासनीपाटिहारियं धम्मसेनापतिस्स. देवदत्ते संघं भिन्दित्वा पञ्च भिक्खुसतानि गहेत्वा गयासीसे बुद्धलीळाय तेसं धम्मं देसन्ते हि भगवता पेसितेसु द्वीसु अग्गसावकेसु धम्मसेनापति तेसं चित्ताचारं ञत्वा धम्मं देसेसि ¶ , थेरस्स धम्मदेसनं सुत्वा पञ्चसता भिक्खू सोतापत्तिफले पतिट्ठहिंसु. अथ नेसं महामोग्गल्लानो विकुब्बनं दस्सेत्वा दस्सेत्वा धम्मं देसेसि, तं सुत्वा सब्बे अरहत्तफले पतिट्ठहिंसु. अथ द्वेपि महानागा पञ्च भिक्खुसतानि गहेत्वा वेहासं अब्भुग्गन्त्वा वेळुवनमेवागमिंसु. अनुसासनीपाटिहारियं पन बुद्धानं सततं धम्मदेसना, तेसु इद्धिपाटिहारियआदेसनापाटिहारियानि सउपारम्भानि सदोसानि, अद्धानं न तिट्ठन्ति, अद्धानं अतिट्ठनतो न निय्यन्ति. अनुसासनीपाटिहारियं अनुपारम्भं निद्दोसं, अद्धानं तिट्ठति, अद्धानं तिट्ठनतो निय्याति. तस्मा भगवा इद्धिपाटिहारियञ्च आदेसनापाटिहारियञ्च गरहति, अनुसासनीपाटिहारियंयेव पसंसति.
भूतनिरोधेसकवत्थुवण्णना
४८७. भूतपुब्बन्ति इदं कस्मा भगवता आरद्धं. इद्धिपाटिहारियआदेसनापाटिहारियानं अनिय्यानिकभावदस्सनत्थं, अनुसासनीपाटिहारियस्सेव निय्यानिकभावदस्सनत्थं. अपि च सब्बबुद्धानं महाभूतपरियेसको नामेको भिक्खु होतियेव. यो महाभूते परियेसन्तो याव ब्रह्मलोका विचरित्वा विस्सज्जेतारं अलभित्वा आगम्म ¶ बुद्धमेव पुच्छित्वा निक्कङ्खो होति. तस्मा बुद्धानं महन्तभावप्पकासनत्थं, इदञ्च कारणं पटिच्छन्नं, अथ नं विवटं कत्वा देसेन्तोपि भगवा ‘‘भूतपुब्ब’’न्तिआदिमाह.
तत्थ कत्थ नु खोति किस्मिं ठाने किं आगम्म किं पत्तस्स ते अनवसेसा अप्पवत्तिवसेन निरुज्झन्ति. महाभूतकथा पनेसा सब्बाकारेन विसुद्धिमग्गे वुत्ता, तस्मा सा ततोव गहेतब्बा.
४८८. देवयानियो मग्गोति पाटियेक्को देवलोकगमनमग्गो नाम नत्थि, इद्धिविधञाणस्सेव पनेतं अधिवचनं. तेन हेस याव ब्रह्मलोकापि कायेन वसं वत्तेन्तो देवलोकं याति. तस्मा ‘‘तं देवयानियो मग्गो’’ति वुत्तं. येन चातुमहाराजिकाति समीपे ठितम्पि भगवन्तं अपुच्छित्वा धम्मताय चोदितो देवता महानुभावाति मञ्ञमानो उपसङ्कमि. मयम्पि खो, भिक्खु, न जानामाति बुद्धविसये पञ्हं ¶ पुच्छिता देवता न जानन्ति ¶ , तेनेवमाहंसु. अथ खो सो भिक्खु ‘‘मम इमं पञ्हं न कथेतुं न लब्भा, सीघं कथेथा’’ति ता देवता अज्झोत्थरति, पुनप्पुनं पुच्छति, ता ‘‘अज्झोत्थरति नो अयं भिक्खु, हन्द नं हत्थतो मोचेस्सामा’’ति चिन्तेत्वा ‘‘अत्थि खो भिक्खु चत्तारो महाराजानो’’तिआदिमाहंसु. तत्थ अभिक्कन्ततराति अतिक्कम्म कन्ततरा. पणीततराति वण्णयसइस्सरियादीहि उत्तमतरा एतेन नयेन सब्बवारेसु अत्थो वेदितब्बो.
४९१-४९३. अयं पन विसेसो – सक्को किर देवराजा चिन्तेसि ‘‘अयं पञ्हो बुद्धविसयो, न सक्का अञ्ञेन विस्सज्जितुं, अयञ्च भिक्खु अग्गिं पहाय खज्जोपनकं धमन्तो विय, भेरिं पहाय उदरं वादेन्तो विय च, लोके अग्गपुग्गलं सम्मासम्बुद्धं पहाय देवता पुच्छन्तो विचरति, पेसेमि नं सत्थुसन्तिक’’न्ति. ततो पुनदेव सो चिन्तेसि ‘‘सुदूरम्पि गन्त्वा सत्थु सन्तिकेव निक्कङ्खो भविस्सति ¶ . अत्थि चेव पुग्गलो नामेस, थोकं ताव आहिण्डन्तो किलमतु पच्छा जानिस्सती’’ति. ततो तं ‘‘अहम्पि खो’’तिआदिमाह. ब्रह्मयानियोपि देवयानियसदिसोव. देवयानियमग्गोति वा ब्रह्मयानियमग्गोति वा धम्मसेतूति वा एकचित्तक्खणिकअप्पनाति वा सन्निट्ठानिकचेतनाति वा महग्गतचित्तन्ति वा अभिञ्ञाञाणन्ति वा सब्बमेतं इद्धिविधञाणस्सेव नामं.
४९४. पुब्बनिमित्तन्ति आगमनपुब्बभागे निमित्तं सूरियस्स उदयतो अरुणुग्गं विय. तस्मा इदानेव ब्रह्मा आगमिस्सति, एवं मयं जानामाति दीपयिंसु. पातुरहोसीति पाकटो अहोसि. अथ खो सो ब्रह्मा तेन भिक्खुना पुट्ठो अत्तनो अविसयभावं ञत्वा सचाहं ‘‘न जानामी’’ति वक्खामि, इमे मं परिभविस्सन्ति, अथ जानन्तो विय यं किञ्चि कथेस्सामि, अयं मे भिक्खु वेय्याकरणेन अनारद्धचित्तो वादं आरोपेस्सति. ‘‘अहमस्मि भिक्खु ब्रह्मा’’तिआदीनि पन मे भणन्तस्स न कोचि वचनं सद्दहिस्सति. यंनूनाहं विक्खेपं कत्वा इमं भिक्खुं सत्थुसन्तिकंयेव पेसेय्यन्ति चिन्तेत्वा ‘‘अहमस्मि भिक्खु ब्रह्मा’’तिआदिमाह.
४९५-४९६. एकमन्तं ¶ अपनेत्वाति कस्मा एवमकासि? कुहकत्ता. बहिद्धा परियेट्ठिन्ति तेलत्थिको वालिकं निप्पीळियमानो विय याव ब्रह्मलोका बहिद्धा परियेसनं आपज्जति.
४९७. सकुणन्ति काकं वा कुललं वा. न खो एसो, भिक्खु, पञ्हो एवं पुच्छितब्बोति ¶ इदं भगवा यस्मा पदेसेनेस पञ्हो पुच्छितब्बो, अयञ्च खो भिक्खु अनुपादिन्नकेपि गहेत्वा निप्पदेसतो पुच्छति, तस्मा पटिसेधेति. आचिण्णं किरेतं बुद्धानं, पुच्छामूळ्हस्स जनस्स पुच्छाय दोसं दस्सेत्वा पुच्छं सिक्खापेत्वा पुच्छाविस्सज्जनं. कस्मा? पुच्छितुं अजानित्वा परिपुच्छन्तो दुविञ्ञापयो होति. पञ्हं सिक्खापेन्तो पन ‘‘कत्थ आपो चा’’तिआदिमाह.
४९८. तत्थ न गाधतीति न पतिट्ठाति, इमे चत्तारो ¶ महाभूता किं आगम्म अप्पतिट्ठा भवन्तीति अत्थो. उपादिन्नंयेव सन्धाय पुच्छति. दीघञ्च रस्सञ्चाति सण्ठानवसेन उपादारूपं वुत्तं. अणुं थूलन्ति खुद्दकं वा महन्तं वा, इमिनापि उपादारूपे वण्णमत्तमेव कथितं. सुभासुभन्ति सुभञ्च असुभञ्च उपादारूपमेव कथितं. किं पन उपादारूपं सुभन्ति असुभन्ति अत्थि? नत्थि. इट्ठानिट्ठारम्मणं पनेव कथितं. नामञ्च रूपञ्चाति नामञ्च दीघादिभेदं रूपञ्च. उपरुज्झतीति निरुज्झति, किं आगम्म असेसमेतं नप्पवत्ततीति.
एवं पुच्छितब्बं सियाति पुच्छं दस्सेत्वा इदानि विस्सज्जनं दस्सेन्तो तत्र वेय्याकरणं भवतीति वत्वा – ‘‘विञ्ञाण’’न्तिआदिमाह.
४९९. तत्थ विञ्ञातब्बन्ति विञ्ञाणं निब्बानस्सेतं नामं, तदेतं निदस्सनाभावतो अनिदस्सनं. उप्पादन्तो वा वयन्तो वा ठितस्स अञ्ञथत्तन्तो वा एतस्स नत्थीति अनन्तं. पभन्ति पनेतं किर तित्थस्स नामं, तञ्हि पपन्ति एत्थाति पपं, पकारस्स पन भकारो कतो. सब्बतो पभमस्साति सब्बतोपभं. निब्बानस्स किर यथा महासमुद्दस्स यतो यतो ओतरितुकामा होन्ति, तं तदेव तित्थं, अतित्थं नाम नत्थि. एवमेव अट्ठतिंसाय कम्मट्ठानेसु येन येन मुखेन निब्बानं ओतरितुकामा होन्ति, तं तदेव तित्थं, निब्बानस्स अतित्थं नाम नत्थि. तेन वुत्तं ‘‘सब्बतोपभ’’न्ति. एत्थ आपो चाति एत्थ ¶ निब्बाने इदं निब्बानं आगम्म सब्बमेतं आपोतिआदिना नयेन वुत्तं उपादिन्नक धम्मजातं निरुज्झति, अप्पवत्तं होतीति.
इदानिस्स निरुज्झनूपायं दस्सेन्तो ‘‘विञ्ञाणस्स निरोधेन एत्थेतं उपरुज्झती’’ति आह. तत्थ विञ्ञाणन्ति चरिमकविञ्ञाणम्पि अभिसङ्खारविञ्ञाणम्पि ¶ , चरिमकविञ्ञाणस्सापि हि निरोधेन एत्थेतं उपरुज्झति. विज्झातदीपसिखा विय अपण्णत्तिकभावं याति. अभिसङ्खारविञ्ञाणस्सापि अनुप्पादनिरोधेन अनुप्पादवसेन उपरुज्झति. यथाह ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन ठपेत्वा सत्तभवे अनमतग्गे संसारे ये ¶ उप्पज्जेय्युं नामञ्च रूपञ्च एत्थेते निरुज्झन्ती’’ति सब्बं चूळनिद्देसे वुत्तनयेनेव वेदितब्बं. सेसं सब्बत्थ उत्तानमेवाति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
केवट्टसुत्तवण्णना निट्ठिता.