📜
१२. लोहिच्चसुत्तवण्णना
लोहिच्चब्राह्मणवत्थुवण्णना
५०१. एवं ¶ ¶ ¶ मे सुतं…पे… कोसलेसूति लोहिच्चसुत्तं. तत्रायं अनुत्तानपदवण्णना. सालवतिकाति तस्स गामस्स नामं, सो किर वतिया विय समन्ततो सालपन्तिया परिक्खित्तो. तस्मा सालवतिकाति वुच्चति. लोहिच्चोति तस्स ब्राह्मणस्स नामं.
५०२-५०३. पापकन्ति परानुकम्पा विरहितत्ता लामकं, न पन उच्छेदसस्सतानं अञ्ञतरं. उप्पन्नं होतीति जातं होति, न केवलञ्च चित्ते जातमत्तमेव. सो किर तस्स वसेन परिसमज्झेपि एवं भासतियेव. किञ्हि परो परस्साति परो यो अनुसासीयति, सो तस्स अनुसासकस्स किं करिस्सति. अत्तना पटिलद्धं कुसलं धम्मं अत्तनाव सक्कत्वा गरुं कत्वा विहातब्बन्ति वदति.
५०४-४०७. रोसिकं न्हापितं आमन्तेसीति रोसिकाति एवं इत्थिलिङ्गवसेन लद्धनामं न्हापितं आमन्तेसि. सो किर भगवतो आगमनं सुत्वा चिन्तेसि – ‘‘विहारं गन्त्वा दिट्ठं नामं भारो, गेहं पन आणापेत्वा पस्सिस्सामि चेव यथासत्ति च आगन्तुकभिक्खं दस्सामी’’ति, तस्मा एवं न्हापितं आमन्तेसि.
५०८. पिट्ठितो पिट्ठितोति कथाफासुकत्थं पच्छतो पच्छतो अनुबन्धो होति. विवेचेतूति विमोचेतु, तं दिट्ठिगतं विनोदेतूति वदति. अयं किर उपासको लोहिच्चस्स ब्राह्मणस्स पियसहायको. तस्मा तस्स अत्थकामताय एवमाह. अप्पेव नाम सियाति एत्थ पठमवचनेन भगवा गज्जति, दुतियवचनेन अनुगज्जति. अयं किरेत्थ ¶ अधिप्पायो – रोसिके एतदत्थमेव मया चत्तारि असङ्ख्येय्यानि. कप्पसतसहस्सञ्च विविधानि दुक्करानि करोन्तेन पारमियो पूरिता ¶ , एतदत्थमेव सब्बञ्ञुतञ्ञाणं पटिविद्धं, न मे लोहिच्चस्स दिट्ठिगतं भिन्दितुं भारोति, इममत्थं दस्सेन्तो पठमवचनेन भगवा गज्जति. केवलं रोसिके ¶ लोहिच्चस्स मम सन्तिके आगमनं वा निसज्जा वा अल्लापसल्लापो वा होतु, सचेपि लोहिच्चसदिसानं सतसहस्सस्स कङ्खा होति, पटिबलो अहं विनोदेतुं लोहिच्चस्स पन एकस्स दिट्ठिविनोदने मय्हं को भारोति इममत्थं दस्सेन्तो दुतियवचनेन भगवा अनुगज्जतीति वेदितब्बो.
लोहिच्चब्राह्मणानुयोगवण्णना
५०९. समुदयसञ्जातीति समुदयस्स सञ्जाति भोगुप्पादो, ततो उट्ठितं धनधञ्ञन्ति अत्थो. ये तं उपजीवन्तीति ये ञातिपरिजनदासकम्मकरादयो जना तं निस्साय जीवन्ति. अन्तरायकरोति लाभन्तरायकरो. हितानुकम्पीति एत्थ हितन्ति वुड्ढि. अनुकम्पतीति अनुकम्पी, इच्छतीति अत्थो, वुड्ढिं इच्छति वा नो वाति वुत्तं होति. निरयं वा तिरच्छानयोनिं वाति सचे सा मिच्छादिट्ठि सम्पज्जति, नियता होति, एकंसेन निरये निब्बत्तति, नो चे, तिरच्छानयोनियं निब्बत्ततीति अत्थो.
५१०-५१२. इदानि यस्मा यथा अत्तनो लाभन्तरायेन सत्ता संविज्जन्ति न तथा परेसं, तस्मा सुट्ठुतरं ब्राह्मणं पवेचेतुकामो ‘‘तं किं मञ्ञसी’’ति दुतियं उपपत्तिमाह. ये चिमेति ये च इमे तथागतस्स धम्मदेसनं सुत्वा अरियभूमिं ओक्कमितुं असक्कोन्ता कुलपुत्ता दिब्बा गब्भाति उपयोगत्थे पच्चत्तवचनं, दिब्बे गब्भेति अत्थो. दिब्बा, गब्भाति च छन्नं देवलोकानमेतं अधिवचनं. परिपाचेन्तीति देवलोकगामिनिं पटिपदं पूरयमाना दानं, ददमाना, सीलं रक्खमाना, गन्धमालादीहि, पूजं कुरुमाना भावनं भावयमाना पाचेन्ति विपाचेन्ति परिपाचेन्ति परिणामं गमेन्ति. दिब्बानं भवानं अभिनिब्बत्तियाति दिब्बभवा नाम देवानं विमानानि ¶ , तेसं निब्बत्तनत्थायाति अत्थो. अथ वा दिब्बा गब्भाति दानादयो पुञ्ञविसेसा. दिब्बा भवाति देवलोके विपाकक्खन्धा, तेसं निब्बत्तनत्थाय तानि पुञ्ञानि करोन्तीति अत्थो. तेसं अन्तरायकरोति तेसं मग्गसम्पत्तिफलसम्पत्तिदिब्बभवविसेसानं अन्तरायकरो. इति भगवा एत्तावता अनियमितेनेव ओपम्मविधिना याव भवग्गा ¶ उग्गतं ब्राह्मणस्स मानं भिन्दित्वा इदानि चोदनारहे तयो सत्थारे दस्सेतुं ‘‘तयो खो मे, लोहिच्चा’’तिआदिमाह.
तयो चोदनारहवण्णना
५१३. तत्थ ¶ सा चोदनाति तयो सत्थारे चोदेन्तस्स चोदना. न अञ्ञा चित्तं उपट्ठपेन्तीति अञ्ञाय आजाननत्थाय चित्तं न उपट्ठपेन्ति. वोक्कम्माति निरन्तरं तस्स सासनं अकत्वा ततो उक्कमित्वा वत्तन्तीति अत्थो. ओसक्कन्तिया वा उस्सक्केय्याति पटिक्कमन्तिया उपगच्छेय्य, अनिच्छन्तिया इच्छेय्य, एकाय सम्पयोगं अनिच्छन्तिया एको इच्छेय्याति वुत्तं होति. परम्मुखिं वा आलिङ्गेय्याति दट्ठुम्पि अनिच्छमानं परम्मुखिं ठितं पच्छतो गन्त्वा आलिङ्गेय्य. एवंसम्पदमिदन्ति इमस्सापि सत्थुनो ‘‘मम इमे सावका’’ति सासना वोक्कम्म वत्तमानेपि ते लोभेन अनुसासतो इमं लोभधम्मं एवंसम्पदमेव ईदिसमेव वदामि. इति सो एवरूपो तव लोभधम्मो येन त्वं ओसक्कन्तिया उस्सक्कन्तो विय परम्मुखिं आलिङ्गन्तो विय अहोसीतिपि तं चोदनं अरहति. किञ्हि परो परस्स करिस्सतीति येन धम्मेन परे अनुसासि, अत्तानमेव ताव तत्थ सम्पादेहि, उजुं करोहि. किञ्हि परो परस्स करिस्सतीति चोदनं अरहति.
५१४. निद्दायितब्बन्ति सस्सरूपकानि तिणानि उप्पाटेत्वा परिसुद्धं कातब्बं.
५१५. ततियचोदनाय किञ्हि परो परस्साति अनुसासनं असम्पटिच्छनकालतो पट्ठाय परो अनुसासितब्बो, परस्स ¶ अनुसासकस्स किं करिस्सतीति ननु तत्थ अप्पोस्सुक्कतं आपज्जित्वा अत्तना पटिविद्धधम्मं अत्तनाव मानेत्वा पूजेत्वा विहातब्बन्ति एवं चोदनं अरहतीति अत्थो.
न चोदनारहसत्थुवण्णना
५१६. न ¶ चोदनारहोति अयञ्हि यस्मा पठममेव अत्तानं पतिरूपे पतिट्ठापेत्वा सावकानं धम्मं देसेति. सावका चस्स अस्सवा हुत्वा यथानुसिट्ठं पटिपज्जन्ति, ताय च पटिपत्तिया महन्तं विसेसमधिगच्छन्ति. तस्मा न चोदनारहोति.
५१७. नरकपपातं पपतन्तोति मया गहिताय दिट्ठिया अहं नरकपपातं पपतन्तो. उद्धरित्वा ¶ थले पतिट्ठापितोति तं दिट्ठिं भिन्दित्वा धम्मदेसनाहत्थेन अपायपतनतो उद्धरित्वा सग्गमग्गथले ठपितोम्हीति वदति. सेसमेत्थ उत्तानमेवाति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
लोहिच्चसुत्तवण्णना निट्ठिता.