📜

१३. तेविज्जसुत्तवण्णना

५१८. एवंमे सुतं…पे… कोसलेसूति तेविज्जसुत्तं. तत्रायं अनुत्तानपदवण्णना. मनसाकटन्ति तस्स गामस्स नामं. उत्तरेन मनसाकटस्साति मनसाकटतो अविदूरे उत्तरपस्से. अम्बवनेति तरुणअम्बरुक्खसण्डे, रमणीयो किर सो भूमिभागो, हेट्ठा रजतपट्टसदिसा वालिका विप्पकिण्णा, उपरि मणिवितानं विय घनसाखापत्तं अम्बवनं. तस्मिं बुद्धानं अनुच्छविके पविवेकसुखे अम्बवने विहरतीति अत्थो.

५१९. अभिञ्ञाता अभिञ्ञाताति कुलचारित्तादिसम्पत्तिया तत्थ तत्थ पञ्ञाता. चङ्कीतिआदीनि तेसं नामानि. तत्थ चङ्की ओपासादवासिको. तारुक्खो इच्छानङ्गलवासिको. पोक्खरसाती उक्कट्ठवासिको. जाणुसोणी सावत्थिवासिको. तोदेय्यो तुदिगामवासिको. अञ्ञे चाति अञ्ञे च बहुजना. अत्तनो अत्तनो निवासट्ठानेहि आगन्त्वा मन्तसज्झायकरणत्थं तत्थ पटिवसन्ति. मनसाकटस्स किर रमणीयताय ते ब्राह्मणा तत्थ नदीतीरे गेहानि कारेत्वा परिक्खिपापेत्वा अञ्ञेसं बहूनं पवेसनं निवारेत्वा अन्तरन्तरा तत्थ गन्त्वा वसन्ति.

५२०-५२१. वासेट्ठभारद्वाजानन्ति वासेट्ठस्स च पोक्खरसातिनो अन्तेवासिकस्स, भारद्वाजस्स च तारुक्खन्तेवासिकस्स. एते किर द्वे जातिसम्पन्ना तिण्णं वेदानं पारगू अहेसुं. जङ्घविहारन्ति अतिचिरनिसज्जपच्चया किलमथविनोदनत्थाय जङ्घचारं. ते किर दिवसं सज्झायं कत्वा सायन्हे वुट्ठाय न्हानीयसम्भारगन्धमालतेलधोतवत्थानि गाहापेत्वा अत्तनो परिजनपरिवुता न्हायितुकामा नदीतीरं गन्त्वा रजतपट्टवण्णे वालिकासण्डे अपरापरं चङ्कमिंसु. एकं चङ्कमन्तं इतरो अनुचङ्कमि, पुन इतरं इतरोति. तेन वुत्तं ‘‘अनुचङ्कमन्तानं अनुविचरन्तान’’न्ति. मग्गामग्गेति मग्गे च अमग्गे च. कतमं नु खो पटिपदं पूरेत्वा कतमेन मग्गेन सक्का सुखं ब्रह्मलोकं गन्तुन्ति एवं मग्गामग्गं आरब्भ कथं समुट्ठापेसुन्ति अत्थो. अञ्जसायनोति उजुमग्गस्सेतं वेवचनं, अञ्जसा वा उजुकमेव एतेन आयन्ति आगच्छन्तीति अञ्जसायनो निय्यानिको निय्यातीति निय्यायन्तो निय्याति, गच्छन्तो गच्छतीति अत्थो.

तक्करस्स ब्रह्मसहब्यतायाति यो तं मग्गं करोति पटिपज्जति, तस्स ब्रह्मुना सद्धिं सहभावाय, एकट्ठाने पातुभावाय गच्छतीति अत्थो. य्वायन्ति यो अयं. अक्खातोति कथितो दीपितो. ब्राह्मणेन पोक्खरसातिनाति अत्तनो आचरियं अपदिसति. इति वासेट्ठो सकमेव आचरियवादं थोमेत्वा पग्गण्हित्वा विचरति. भारद्वाजोपि सकमेवाति. तेन वुत्तं ‘‘नेव खो असक्खि वासेट्ठो’’तिआदि.

ततो वासेट्ठो ‘‘उभिन्नम्पि अम्हाकं कथा अनिय्यानिकाव, इमस्मिञ्च लोके मग्गकुसलो नाम भोता गोतमेन सदिसो नत्थि, भवञ्च गोतमो अविदूरे वसति, सो नो तुलं गहेत्वा निसिन्नवाणिजो विय कङ्खं छिन्दिस्सती’’ति चिन्तेत्वा तमत्थं भारद्वाजस्स आरोचेत्वा उभोपि गन्त्वा अत्तनो कथं भगवतो आरोचेसुं. तेन वुत्तं ‘‘अथ खो वासेट्ठो…पे… य्वायं अक्खातो ब्राह्मणेन तारुक्खेना’’ति.

५२२. एत्थ भो गोतमाति एतस्मिं मग्गामग्गे. विग्गहो विवादोतिआदीसु पुब्बुप्पत्तिको विग्गहो. अपरभागे विवादो. दुविधोपि एसो नानाआचरियानं वादतो नानावादो.

५२३. अथ किस्मिं पन वोति त्वम्पि अयमेव मग्गोति अत्तनो आचरियवादमेव पग्गय्ह तिट्ठसि, भारद्वाजोपि अत्तनो आचरियवादमेव, एकस्सापि एकस्मिं संसयो नत्थि. एवं सति किस्मिं वो विग्गहोति पुच्छति.

५२४. मग्गामग्गे, भो गोतमाति मग्गे भो गोतम अमग्गे च, उजुमग्गे च अनुजुमग्गे चाति अत्थो. एस किर एकब्राह्मणस्सापि मग्गं ‘‘न मग्गो’’ति न वदति. यथा पन अत्तनो आचरियस्स मग्गो उजुमग्गो, न एवं अञ्ञेसं अनुजानाति, तस्मा तमेवत्थं दीपेन्तो ‘‘किञ्चापि भो गोतमा’’तिआदिमाह.

सब्बानि तानीति लिङ्गविपल्लासेन वदति, सब्बे तेति वुत्तं होति. बहूनीति अट्ठ वा दस वा. नानामग्गानीति महन्तामहन्तजङ्घमग्गसकटमग्गादिवसेन नानाविधानि सामन्ता गामनदीतळाकखेत्तादीहि आगन्त्वा गामं पविसनमग्गानि.

५२५-५२६. ‘‘निय्यन्तीति वासेट्ठ वदेसी’’ति भगवा तिक्खत्तुं वचीभेदं कत्वा पटिञ्ञं कारापेसि. कस्मा? तित्थिया हि पटिजानित्वा पच्छा निग्गय्हमाना अवजानन्ति. सो तथा कातुं न सक्खिस्सतीति.

५२७-५२९. तेव तेविज्जाति ते तेविज्जा. वकारो आगमसन्धिमत्तं. अन्धवेणीति अन्धपवेणी, एकेन चक्खुमता गहितयट्ठिया कोटिं एको अन्धो गण्हति, तं अन्धं अञ्ञो तं अञ्ञोति एवं पण्णाससट्ठि अन्धा पटिपाटिया घटिता अन्धवेणीति वुच्चति. परम्परसंसत्ताति अञ्ञमञ्ञं लग्गा, यट्ठिगाहकेनपि चक्खुमता विरहिताति अत्थो. एको किर धुत्तो अन्धगणं दिस्वा ‘‘असुकस्मिं नाम गामे खज्जभोज्जं सुलभ’’न्ति उस्साहेत्वा ‘‘तेन हि तत्थ नो सामि नेहि, इदं नाम ते देमा’’ति वुत्ते, लञ्जं गहेत्वा अन्तरामग्गे मग्गा ओक्कम्म महन्तं गच्छं अनुपरिगन्त्वा पुरिमस्स हत्थेन पच्छिमस्स कच्छं गण्हापेत्वा ‘‘किञ्चि कम्मं अत्थि, गच्छथ ताव तुम्हे’’ति वत्वा पलायि, ते दिवसम्पि गन्त्वा मग्गं अविन्दमाना ‘‘कुहिं नो चक्खुमा, कुहिं मग्गो’’ति परिदेवित्वा मग्गं अविन्दमाना तत्थेव मरिंसु. ते सन्धाय वुत्तं ‘‘परम्परसंसत्ता’’ति. पुरिमोपीति पुरिमेसु दससु ब्राह्मणेसु एकोपि. मज्झिमोपीति मज्झिमेसु आचरियपाचरियेसु एकोपि. पच्छिमोपीति इदानि तेविज्जेसु ब्राह्मणेसु एकोपि. हस्सकञ्ञेवाति हसितब्बमेव. नामकञ्ञेवाति लामकंयेव. तदेतं अत्थाभावेन रित्तकं, रित्तकत्तायेव तुच्छकं. इदानि ब्रह्मलोको ताव तिट्ठतु, यो तेविज्जेहि न दिट्ठपुब्बोव. येपि चन्दिमसूरिये तेविज्जा पस्सन्ति, तेसम्पि सहब्यताय मग्गं देसेतुं नप्पहोन्तीति दस्सनत्थं ‘‘तं किं मञ्ञसी’’तिआदिमाह.

५३०. तत्थ यतो चन्दिमसूरिया उग्गच्छन्तीति यस्मिं काले उग्गच्छन्ति. यत्थ च ओग्गच्छन्तीति यस्मिं काले अत्थमेन्ति, उग्गमनकाले च अत्थङ्गमनकाले च पस्सन्तीति अत्थो. आयाचन्तीति ‘‘उदेहि भवं चन्द, उदेहि भवं सूरिया’’ति एवं आयाचन्ति. थोमयन्तीति ‘‘सोम्मो चन्दो, परिमण्डलो चन्दो, सप्पभो चन्दो’’तिआदीनि वदन्ता पसंसन्ति. पञ्जलिकाति पग्गहितअञ्जलिका. नमस्समानाति ‘‘नमो नमो’’ति वदमाना.

५३१-५३२. यं पस्सन्तीति एत्थ न्ति निपातमत्तं. किं पन न किराति एत्थ इध पन किं वत्तब्बं. यत्थ किर तेविज्जेहि ब्राह्मणेहि न ब्रह्मा सक्खिदिट्ठोति एवमत्थो दट्ठब्बो.

अचिरवतीनदीउपमाकथा

५४२. समतित्तिकाति समभरिता. काकपेय्याति यत्थ कत्थचि तीरे ठितेन काकेन सक्का पातुन्ति काकपेय्या. पारं तरितुकामोति नदिं अतिक्कमित्वा परतीरं गन्तुकामो. अव्हेय्याति पक्कोसेय्य. एहि पारापारन्ति अम्भो पार अपारं एहि, अथ मं सहसाव गहेत्वा गमिस्ससि, अत्थि मे अच्चायिककम्मन्ति अत्थो.

५४४. ये धम्मा ब्राह्मणकारकाति एत्थ पञ्चसीलदसकुसलकम्मपथभेदा धम्मा ब्राह्मणकारकाति वेदितब्बा , तब्बिपरीता अब्राह्मणकारका. इन्दमव्हायामाति इन्दं अव्हायाम पक्कोसाम. एवं ब्राह्मणानं अव्हायनस्स निरत्थकतं दस्सेत्वा पुनपि भगवा अण्णवकुच्छियं सूरियो विय जलमानो पञ्चसतभिक्खुपरिवुतो अचिरवतिया तीरे निसिन्नो अपरम्पि नदीउपमंयेव आहरन्तो ‘‘सेय्यथापी’’तिआदिमाह.

५४६. कामगुणाति कामयितब्बट्ठेन कामा, बन्धनट्ठेन गुणा. ‘‘अनुजानामि भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि’’न्ति (महाव. ३४८) एत्थ हि पटलट्ठो गुणट्ठो. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति एत्थ रासट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो गुणट्ठो. ‘‘अन्तं अन्तगुणं (खु. पा. ३.१) कयिरा मालागुणे बहू’’ति (ध. प. ५३) च एत्थ बन्धनट्ठो गुणट्ठो. इधापि एसेव अधिप्पेतो. तेन वुत्तं ‘‘बन्धनट्ठेन गुणा’’ति. चक्खुविञ्ञेय्याति चक्खुविञ्ञाणेन पस्सितब्बा. एतेनुपायेन सोतविञ्ञेय्यादीसुपि अत्थो वेदितब्बो. इट्ठाति परियिट्ठा वा होन्तु, मा वा, इट्ठारम्मणभूताति अत्थो. कन्ताति कामनीया. मनापाति मनवड्ढनका. पियरूपाति पियजातिका. कामूपसञ्हिताति आरम्मणं कत्वा उप्पज्जमानेन कामेन उपसञ्हिता. रजनीयाति रञ्जनीया, रागुप्पत्तिकारणभूताति अत्थो.

गधिताति गेधेन अभिभूता हुत्वा. मुच्छिताति मुच्छाकारप्पत्ताय अधिमत्तकाय तण्हाय अभिभूता. अज्झोपन्नाति अधिओपन्ना ओगाळ्हा ‘‘इदं सार’’न्ति परिनिट्ठानप्पत्ता हुत्वा. अनादीनवदस्साविनोति आदीनवं अपस्सन्ता. अनिस्सरणपञ्ञाति इदमेत्थ निस्सरणन्ति, एवं परिजाननपञ्ञाविरहिता, पच्चवेक्खणपरिभोगविरहिताति अत्थो.

५४८. आवरणातिआदीसु आवरन्तीति आवरणा. निवारेन्तीति नीवरणा. ओनन्धन्तीति ओनाहना. परियोनन्धन्तीति परियोनाहना. कामच्छन्दादीनं वित्थारकथा विसुद्धिमग्गतो गहेतब्बा.

५४९-५५०. आवुता निवुता ओनद्धा परियोनद्धाति पदानि आवरणादीनं वसेन वुत्तानि. सपरिग्गहोति इत्थिपरिग्गहेन सपरिग्गहोति पुच्छति. अपरिग्गहो भो गोतमातिआदीसुपि कामच्छन्दस्स अभावतो इत्थिपरिग्गहेन अपरिग्गहो. ब्यापादस्स अभावतो केनचि सद्धिं वेरचित्तेन अवेरो. थिनमिद्धस्स अभावतो चित्तगेलञ्ञसङ्खातेन ब्यापज्जेन अब्यापज्जो. उद्धच्चकुक्कुच्चाभावतो उद्धच्चकुक्कुच्चादीहि संकिलेसेहि असंकिलिट्ठचित्तो सुपरिसुद्धमानसो. विचिकिच्छाय अभावतो चित्तं वसे वत्तेति. यथा च ब्राह्मणा चित्तगतिका होन्तीति, चित्तस्स वसेन वत्तन्ति, न तादिसोति वसवत्ती.

५५२. इधखो पनाति इध ब्रह्मलोकमग्गे. आसीदित्वाति अमग्गमेव ‘‘मग्गो’’ति उपगन्त्वा. संसीदन्तीति ‘‘समतल’’न्ति सञ्ञाय पङ्कं ओतिण्णा विय अनुप्पविसन्ति. संसीदित्वा विसारं पापुणन्तीति एवं पङ्के विय संसीदित्वा विसारं अङ्गमङ्गसंभञ्जनं पापुणन्ति. सुक्खतरं मञ्ञे तरन्तीति मरीचिकाय वञ्चेत्वा ‘‘काकपेय्या नदी’’ति सञ्ञाय ‘‘तरिस्सामा’’ति हत्थेहि च पादेहि च वायममाना सुक्खतरणं मञ्ञे तरन्ति. तस्मा यथा हत्थपादादीनं संभञ्जनं परिभञ्जनं, एवं अपायेसु संभञ्जनं परिभञ्जनं पापुणन्ति. इधेव च सुखं वा सातं वा न लभन्ति. तस्मा इदं तेविज्जानं ब्राह्मणानन्ति तस्मा इदं ब्रह्मसहब्यताय मग्गदीपकं तेविज्जकं पावचनं तेविज्जानं ब्राह्मणानं. तेविज्जाइरिणन्ति तेविज्जाअरञ्ञं इरिणन्ति हि अगामकं महाअरञ्ञं वुच्चति. तेविज्जाविवनन्ति पुप्फफलेहि अपरिभोगरुक्खेहि सञ्छन्नं निरुदकं अरञ्ञं . यत्थ मग्गतो उक्कमित्वा परिवत्तितुम्पि न सक्का होन्ति, तं सन्धायाह ‘‘तेविज्जाविवनन्तिपि वुच्चती’’ति. तेविज्जाब्यसनन्ति तेविज्जानं पञ्चविधब्यसनसदिसमेतं. यथा हि ञातिरोगभोग दिट्ठि सीलब्यसनप्पत्तस्स सुखं नाम नत्थि, एवं तेविज्जानं तेविज्जकं पावचनं आगम्म सुखं नाम नत्थीति दस्सेति.

५५४. जातसंवड्ढोति जातो च वड्ढितो च, यो हि केवलं तत्थ जातोव होति, अञ्ञत्थ वड्ढितो, तस्स समन्ता गाममग्गा न सब्बसो पच्चक्खा होन्ति, तस्मा जातसंवड्ढोति आह. जातसंवड्ढोपि यो चिरनिक्खन्तो, तस्स न सब्बसो पच्चक्खा होन्ति. तस्मा ‘‘तावदेव अवसट’’न्ति आह, तङ्खणमेव निक्खन्तन्ति अत्थो. दन्धायितत्तन्ति अयं नु खो मग्गो, अयं न नुखोति कङ्खावसेन चिरायितत्तं. वित्थायितत्तन्ति यथा सुखुमं अत्थजातं सहसा पुच्छितस्स कस्सचि सरीरं थद्धभावं गण्हाति, एवं थद्धभावग्गहणं. न त्वेवाति इमिना सब्बञ्ञुतञ्ञाणस्स अप्पटिहतभावं दस्सेति. तस्स हि पुरिसस्स मारावट्टनादिवसेन सिया ञाणस्स पटिघातो. तेन सो दन्धायेय्य वा वित्थायेय्य वा. सब्बञ्ञुतञ्ञाणं पन अप्पटिहतं, न सक्का तस्स केनचि अन्तरायो कातुन्ति दीपेति.

५५५. उल्लुम्पतु भवं गोतमोति उद्धरतु भवं गोतमो. ब्राह्मणिं पजन्ति ब्राह्मणदारकं, भवं गोतमो मम ब्राह्मणपुत्तं अपायमग्गतो उद्धरित्वा ब्रह्मलोकमग्गे पतिट्ठपेतूति अत्थो. अथस्स भगवा बुद्धुप्पादं दस्सेत्वा सद्धिं पुब्बभागपटिपदाय मेत्ताविहारादिब्रह्मलोकगामिमग्गं देसेतुकामो ‘‘तेन हि वासेट्ठा’’तिआदिमाह. तत्थ ‘‘इध तथागतो’’तिआदि सामञ्ञफले वित्थारितं. मेत्तासहगतेनातिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे ब्रह्मविहारकम्मट्ठानकथायं वुत्तं. सेय्यथापि वासेट्ठ बलवा सङ्खधमोतिआदि पन इध अपुब्बं. तत्थ बलवाति बलसम्पन्नो. सङ्खधमोति सङ्खधमको. अप्पकसिरेनाति अकिच्छेन अदुक्खेन. दुब्बलो हि सङ्खधमो सङ्खं धमन्तोपि न सक्कोति चतस्सो दिसा सरेन विञ्ञापेतुं, नास्स सङ्खसद्दो सब्बतो फरति. बलवतो पन विप्फारिको होति, तस्मा ‘‘बलवा’’तिआदिमाह. मेत्ताय चेतोविमुत्तियाति एत्थ मेत्ताति वुत्ते उपचारोपि अप्पनापि वट्टति, ‘‘चेत्तोविमुत्ती’’ति वुत्ते पन अप्पनाव वट्टति. यं पमाणकतं कम्मन्ति पमाणकतं कम्मं नाम कामावचरं वुच्चति. अप्पमाणकतं कम्मं नाम रूपारूपावचरं. तञ्हि पमाणं अतिक्कमित्वा ओदिस्सकअनोदिस्सकदिसाफरणवसेन वड्ढेत्वा कतत्ता अप्पमाणकतन्ति वुच्चति. न तं तत्रावसिस्सति न तं तत्रावतिट्ठतीति तं कामावचरकम्मं तस्मिं रूपावचरारूपावचरकम्मे न ओहीयति, न तिट्ठति. किं वुत्तं होति – तं कामावचरकम्मं तस्स रूपारूपावचरकम्मस्स अन्तरा लग्गितुं वा ठातुं वा रूपारूपावचरकम्मं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा पतिट्ठातुं न सक्कोति. अथ खो रूपावचरारूपावचरकम्ममेव कामावचरं महोघो विय परित्तं उदकं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा तिट्ठति. तस्स विपाकं पटिबाहित्वा सयमेव ब्रह्मसहब्यतं उपनेतीति. एवंविहारीति एवं मेत्तादिविहारी.

५५९. एतेमयं भवन्तं गोतमन्ति इदं तेसं दुतियं सरणगमनं. पठममेव हेते मज्झिमपण्णासके वासेट्ठसुत्तं सुत्वा सरणं गता, इमं पन तेविज्जसुत्तं सुत्वा दुतियम्पि सरणं गता. कतिपाहच्चयेन पब्बजित्वा अग्गञ्ञसुत्ते उपसम्पदञ्चेव अरहत्तञ्च अलत्थुं. सेसं सब्बत्थ उत्तानमेवाति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं

तेविज्जसुत्तवण्णना निट्ठिता.

निट्ठिता च तेरससुत्तपटिमण्डितस्स सीलक्खन्धवग्गस्स

अत्थवण्णनाति.

सीलक्खन्धवग्गट्ठकथा निट्ठिता.