📜

२. सामञ्ञफलसुत्तवण्णना

राजामच्चकथावण्णना

१५०. एवंमे सुतं…पे… राजगहेति सामञ्ञफलसुत्तं. तत्रायं अपुब्बपदवण्णना – राजगहेति एवंनामके नगरे. तञ्हि मन्धातुमहागोविन्दादीहि परिग्गहितत्ता राजगहन्ति वुच्चति. अञ्ञेपि एत्थ पकारे वण्णयन्ति, किं तेहि? नाममत्तमेतं तस्स नगरस्स. तं पनेतं बुद्धकाले च चक्कवत्तिकाले च नगरं होति, सेसकाले सुञ्ञं होति यक्खपरिग्गहितं, तेसं वसनवनं हुत्वा तिट्ठति. विहरतीति अविसेसेन इरियापथदिब्बब्रह्मअरियविहारेसु अञ्ञतरविहारसमङ्गिपरिदीपनमेतं. इध पन ठानगमननिसज्जसयनप्पभेदेसु इरियापथेसु अञ्ञतरइरियापथसमायोगपरिदीपनं. तेन ठितोपि गच्छन्तोपि निसिन्नोपि सयानोपि भगवा विहरति चेव वेदितब्बो. सो हि एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति वुच्चति.

जीवकस्स कोमारभच्चस्स अम्बवनेति इदमस्स यं गोचरगामं उपनिस्साय विहरति, तस्स समीपनिवासनट्ठानपरिदीपनं. तस्मा – राजगहे विहरति जीवकस्स कोमारभच्चस्स अम्बवनेति राजगहसमीपे जीवकस्स कोमारभच्चस्स अम्बवने विहरतीति एवमेत्थ अत्थो वेदितब्बो. समीपत्थे हेतं भुम्मवचनं. तत्थ जीवतीति जीवको, कुमारेन भतोति कोमारभच्चो. यथाह – ‘‘किं भणे, एतं काकेहि सम्परिकिण्णन्ति? दारको देवाति. जीवति भणेति? जीवति, देवाति. तेन हि, भणे तं दारकं अम्हाकं अन्तेपुरं नेत्वा धातीनं देथ पोसेतुन्ति. तस्स जीवतीति जीवकोति नामं अकंसु. कुमारेन पोसापितोति कोमारभच्चोति नामं अकंसू’’ति (महाव. ३२८) अयं पनेत्थ सङ्खेपो. वित्थारेन पन जीवकवत्थुखन्धके आगतमेव. विनिच्छयकथापिस्स समन्तपासादिकाय विनयट्ठकथायं वुत्ता.

अयं पन जीवको एकस्मिं समये भगवतो दोसाभिसन्नं कायं विरेचेत्वा सिवेय्यकं दुस्सयुगं दत्वा वत्थानुमोदनापरियोसाने सोतापत्तिफले पतिट्ठाय चिन्तेसि – ‘‘मया दिवसस्स द्वत्तिक्खत्तुं बुद्धुपट्ठानं गन्तब्बं, इदञ्च वेळुवनं अतिदूरे, मय्हं पन अम्बवनं उय्यानं आसन्नतरं, यंनूनाहं एत्थ भगवतो विहारं कारेय्य’’न्ति. सो तस्मिं अम्बवने रत्तिट्ठानदिवाठानलेणकुटिमण्डपादीनि सम्पादेत्वा भगवतो अनुच्छविकं गन्धकुटिं कारापेत्वा अम्बवनं अट्ठारसहत्थुब्बेधेन तम्बपट्टवण्णेन पाकारेन परिक्खिपापेत्वा बुद्धप्पमुखं भिक्खुसङ्घं सचीवरभत्तेन सन्तप्पेत्वा दक्खिणोदकं पातेत्वा विहारं निय्यातेसि. तं सन्धाय वुत्तं – ‘‘जीवकस्स कोमारभच्चस्स अम्बवने’’ति.

अड्ढतेळसेहि भिक्खुसतेहीति अड्ढसतेन ऊनेहि तेरसहि भिक्खुसतेहि. राजातिआदीसु राजति अत्तनो इस्सरियसम्पत्तिया चतूहि सङ्गहवत्थूहि महाजनं रञ्जेति वड्ढेतीति राजा. मगधानं इस्सरोति मागधो. अजातोयेव रञ्ञो सत्तु भविस्सतीति नेमित्तकेहि निद्दिट्ठोति अजातसत्तु.

तस्मिं किर कुच्छिगते देविया एवरूपो दोहळो उप्पज्जि – ‘‘अहो वताहं रञ्ञो दक्खिणबाहुलोहितं पिवेय्य’’न्ति, सा ‘‘भारिये ठाने दोहळो उप्पन्नो, न सक्का कस्सचि आरोचेतु’’न्ति तं कथेतुं असक्कोन्ती किसा दुब्बण्णा अहोसि. तं राजा पुच्छि – ‘‘भद्दे, तुय्हं अत्तभावो न पकतिवण्णो, किं कारण’’न्ति? ‘‘मा पुच्छ, महाराजाति’’. ‘‘भद्दे, त्वं अत्तनो अज्झासयं मय्हं अकथेन्ती कस्स कथेस्ससी’’ति तथा तथा निबन्धित्वा कथापेसि. सुत्वा च – ‘‘बाले, किं एत्थ तुय्हं भारियसञ्ञा अहोसी’’ति वेज्जं पक्कोसापेत्वा सुवण्णसत्थकेन बाहुं फालापेत्वा सुवण्णसरकेन लोहितं गहेत्वा उदकेन सम्भिन्दित्वा पायेसि. नेमित्तका तं सुत्वा – ‘‘एस गब्भो रञ्ञो सत्तु भविस्सति, इमिना राजा हञ्ञिस्सती’’ति ब्याकरिंसु. देवी सुत्वा – ‘‘मय्हं किर कुच्छितो निक्खन्तो राजानं मारेस्सती’’ति गब्भं पातेतुकामा उय्यानं गन्त्वा कुच्छिं मद्दापेसि, गब्भो न पतति. सा पुनप्पुनं गन्त्वा तथेव कारेसि. राजा किमत्थं अयं अभिण्हं उय्यानं गच्छतीति परिवीमंसन्तो तं कारणं सुत्वा – ‘‘भद्दे, तव कुच्छियं पुत्तोति वा धीताति वा न पञ्ञायति, अत्तनो निब्बत्तदारकं एवमकासीति महा अगुणरासिपि नो जम्बुदीपतले आविभविस्सति, मा त्वं एवं करोही’’ति निवारेत्वा आरक्खं अदासि. सा गब्भवुट्ठानकाले ‘‘मारेस्सामी’’ति चिन्तेसि. तदापि आरक्खमनुस्सा दारकं अपनयिंसु. अथापरेन समयेन वुड्ढिप्पत्तं कुमारं देविया दस्सेसुं. सा तं दिस्वाव पुत्तसिनेहं उप्पादेसि, तेन नं मारेतुं नासक्खि. राजापि अनुक्कमेन पुत्तस्स ओपरज्जमदासि.

अथेकस्मिं समये देवदत्तो रहोगतो चिन्तेसि – ‘‘सारिपुत्तस्स परिसा महामोग्गल्लानस्स परिसा महाकस्सपस्स परिसाति, एवमिमे विसुं विसुं धुरा, अहम्पि एकं धुरं नीहरामी’’ति. सो ‘‘न सक्का विना लाभेन परिसं उप्पादेतुं, हन्दाहं लाभं निब्बत्तेमी’’ति चिन्तेत्वा खन्धके आगतनयेन अजातसत्तुं कुमारं इद्धिपाटिहारियेन पसादेत्वा सायं पातं पञ्चहि रथसतेहि उपट्ठानं आगच्छन्तं अतिविस्सत्थं ञत्वा एकदिवसं उपसङ्कमित्वा एतदवोच – ‘‘पुब्बे खो, कुमार, मनुस्सा दीघायुका, एतरहि अप्पायुका, तेन हि त्वं कुमार, पितरं हन्त्वा राजा होहि, अहं भगवन्तं हन्त्वा बुद्धो भविस्सामी’’ति कुमारं पितुवधे उय्योजेति.

सो – ‘‘अय्यो देवदत्तो महानुभावो, एतस्स अविदितं नाम नत्थी’’ति ऊरुया पोत्थनियं बन्धित्वा दिवा दिवस्स भीतो उब्बिग्गो उस्सङ्की उत्रस्तो अन्तेपुरं पविसित्वा वुत्तप्पकारं विप्पकारं अकासि. अथ नं अमच्चा गहेत्वा अनुयुञ्जित्वा – ‘‘कुमारो च हन्तब्बो, देवदत्तो च, सब्बे च भिक्खू हन्तब्बा’’ति सम्मन्तयित्वा रञ्ञो आणावसेन करिस्सामाति रञ्ञो आरोचेसुं.

राजा ये अमच्चा मारेतुकामा अहेसुं, तेसं ठानन्तरानि अच्छिन्दित्वा, ये न मारेतुकामा, ते उच्चेसु ठानेसु ठपेत्वा कुमारं पुच्छि – ‘‘किस्स पन त्वं, कुमार, मं मारेतुकामोसी’’ति? ‘‘रज्जेनम्हि, देव, अत्थिको’’ति. राजा तस्स रज्जं अदासि.

सो मय्हं मनोरथो निप्फन्नोति देवदत्तस्स आरोचेसि. ततो नं सो आह – ‘‘त्वं सिङ्गालं अन्तोकत्वा भेरिपरियोनद्धपुरिसो विय सुकिच्चकारिम्हीति मञ्ञसि, कतिपाहेनेव ते पिता तया कतं अवमानं चिन्तेत्वा सयमेव राजा भविस्सती’’ति. अथ, भन्ते, किं करोमीति? मूलघच्चं घातेहीति. ननु, भन्ते, मय्हं पिता न सत्थवज्झोति? आहारुपच्छेदेन नं मारेहीति. सो पितरं तापनगेहे पक्खिपापेसि, तापनगेहं नाम कम्मकरणत्थाय कतं धूमघरं. ‘‘मम मातरं ठपेत्वा अञ्ञस्स दट्ठुं मा देथा’’ति आह. देवी सुवण्णसरके भत्तं पक्खिपित्वा उच्छङ्गेनादाय पविसति. राजा तं भुञ्जित्वा यापेति. सो – ‘‘मय्हं पिता कथं यापेती’’ति पुच्छित्वा तं पवत्तिं सुत्वा – ‘‘मय्हं मातु उच्छङ्गं कत्वा पविसितुं मा देथा’’ति आह. ततो पट्ठाय देवी मोळियं पक्खिपित्वा पविसति. तम्पि सुत्वा ‘‘मोळिं बन्धित्वा पविसितुं मा देथा’’ति. ततो सुवण्णपादुकासु भत्तं ठपेत्वा पिदहित्वा पादुका आरुय्ह पविसति. राजा तेन यापेति. पुन ‘‘कथं यापेती’’ति पुच्छित्वा तमत्थं सुत्वा ‘‘पादुका आरुय्ह पविसितुम्पि मा देथा’’ति आह. ततो पट्ठाय देवी गन्धोदकेन न्हायित्वा सरीरं चतुमधुरेन मक्खेत्वा पारुपित्वा पविसति. राजा तस्सा सरीरं लेहित्वा यापेति. पुन पुच्छित्वा तं पवत्तिं सुत्वा ‘‘इतो पट्ठाय मय्हं मातु पवेसनं निवारेथा’’ति आह. देवी द्वारमूले ठत्वा ‘‘सामि, बिम्बिसार, एतं दहरकाले मारेतुं न अदासि, अत्तनो सत्तुं अत्तनाव पोसेसि, इदं पन दानि ते पच्छिमदस्सनं, नाहं इतो पट्ठाय तुम्हे पस्सितुं लभामि, सचे मय्हं दोसो अत्थि, खमथ देवा’’ति रोदित्वा कन्दित्वा निवत्ति.

ततो पट्ठाय रञ्ञो आहारो नत्थि. राजा मग्गफलसुखेन चङ्कमेन यापेति. अतिविय अस्स अत्तभावो विरोचति. सो – ‘‘कथं, मे भणे, पिता यापेती’’ति पुच्छित्वा ‘‘चङ्कमेन, देव, यापेति; अतिविय चस्स अत्तभावो विरोचती’’ति सुत्वा ‘चङ्कमं दानिस्स हारेस्सामी’ति चिन्तेत्वा – ‘‘मय्हं पितु पादे खुरेन फालेत्वा लोणतेलेन मक्खेत्वा खदिरङ्गारेहि वीतच्चितेहि पचथा’’ति न्हापिते पेसेसि. राजा ते दिस्वा – ‘‘नून मय्हं पुत्तो केनचि सञ्ञत्तो भविस्सति, इमे मम मस्सुकरणत्थायागता’’ति चिन्तेसि. ते गन्त्वा वन्दित्वा अट्ठंसु. ‘कस्मा आगतत्था’ति च पुट्ठा तं सासनं आरोचेसुं. ‘‘तुम्हाकं रञ्ञो मनं करोथा’’ति च वुत्ता ‘निसीद, देवा’ति वत्वा च राजानं वन्दित्वा – ‘‘देव, मयं रञ्ञो आणं करोम, मा अम्हाकं कुज्झित्थ, नयिदं तुम्हादिसानं धम्मराजूनं अनुच्छविक’’न्ति वत्वा वामहत्थेन गोप्फके गहेत्वा दक्खिणहत्थेन खुरं गहेत्वा पादतलानि फालेत्वा लोणतेलेन मक्खेत्वा खदिरङ्गारेहि वीतच्चितेहि पचिंसु. राजा किर पुब्बे चेतियङ्गणे सउपाहनो अगमासि, निसज्जनत्थाय पञ्ञत्तकटसारकञ्च अधोतेहि पादेहि अक्कमि, तस्सायं निस्सन्दोति वदन्ति. रञ्ञो बलववेदना उप्पन्ना. सो – ‘‘अहो बुद्धो, अहो धम्मो, अहो सङ्घो’’ति अनुस्सरन्तोयेव चेतियङ्गणे खित्तमाला विय मिलायित्वा चातुमहाराजिकदेवलोके वेस्सवणस्स परिचारको जनवसभो नाम यक्खो हुत्वा निब्बत्ति.

तं दिवसमेव अजातसत्तुस्स पुत्तो जातो, पुत्तस्स जातभावञ्च पितुमतभावञ्च निवेदेतुं द्वे लेखा एकक्खणेयेव आगता. अमच्चा – ‘‘पठमं पुत्तस्स जातभावं आरोचेस्सामा’’ति तं लेखं रञ्ञो हत्थे ठपेसुं. रञ्ञो तङ्खणेयेव पुत्तसिनेहो उप्पज्जित्वा सकलसरीरं खोभेत्वा अट्ठिमिञ्जं आहच्च अट्ठासि. तस्मिं खणे पितुगुणमञ्ञासि – ‘‘मयि जातेपि मय्हं पितु एवमेव सिनेहो उप्पन्नो’’ति. सो – ‘‘गच्छथ, भणे, मय्हं पितरं विस्सज्जेथा’’ति आह. ‘‘किं विस्सज्जापेथ, देवा’’ति इतरं लेखं हत्थे ठपयिंसु.

सो तं पवत्तिं सुत्वा रोदमानो मातुसमीपं गन्त्वा – ‘‘अहोसि नु, खो, अम्म, मय्हं पितु मयि जाते सिनेहो’’ति? सा आह – ‘‘बालपुत्त, किं वदेसि, तव दहरकाले अङ्गुलिया पीळका उट्ठहि. अथ तं रोदमानं सञ्ञापेतुं असक्कोन्ता तं गहेत्वा विनिच्छयट्ठाने निसिन्नस्स तव पितु सन्तिकं अगमंसु. पिता ते अङ्गुलिं मुखे ठपेसि. पीळका मुखेयेव भिज्जि. अथ खो पिता तव सिनेहेन तं लोहितमिस्सकं पुब्बं अनिट्ठुभित्वाव अज्झोहरि. एवरूपो ते पितु सिनेहो’’ति. सो रोदित्वा परिदेवित्वा पितु सरीरकिच्चं अकासि.

देवदत्तोपि अजातसत्तुं उपसङ्कमित्वा – ‘‘पुरिसे, महाराज, आणापेहि, ये समणं गोतमं जीविता वोरोपेस्सन्ती’’ति वत्वा तेन दिन्ने पुरिसे पेसेत्वा सयं गिज्झकूटं आरुय्ह यन्तेन सिलं पविज्झित्वा नाळागिरिहत्थिं मुञ्चापेत्वापि केनचि उपायेन भगवन्तं मारेतुं असक्कोन्तो परिहीनलाभसक्कारो पञ्च वत्थूनि याचित्वा तानि अलभमानो तेहि जनं सञ्ञापेस्सामीति सङ्घभेदं कत्वा सारिपुत्तमोग्गल्लानेसु परिसं आदाय पक्कन्तेसु उण्हलोहितं मुखेन छड्डेत्वा नवमासे गिलानमञ्चे निपज्जित्वा विप्पटिसारजातो – ‘‘कुहिं एतरहि सत्था वसती’’ति पुच्छित्वा ‘‘जेतवने’’ति वुत्ते मञ्चकेन मं आहरित्वा सत्थारं दस्सेथाति वत्वा आहरियमानो भगवतो दस्सनारहस्स कम्मस्स अकतत्ता जेतवने पोक्खरणीसमीपेयेव द्वेधा भिन्नं पथविं पविसित्वा महानिरये पतिट्ठितोति. अयमेत्थ सङ्खेपो. वित्थारकथानयो खन्धके आगतो. आगतत्ता पन सब्बं न वुत्तन्ति. एवं अजातोयेव रञ्ञो सत्तु भविस्सतीति नेमित्तकेहि निद्दिट्ठोति अजातसत्तु.

वेदेहिपुत्तोति अयं कोसलरञ्ञो धीताय पुत्तो, न विदेहरञ्ञो. वेदेहीति पन पण्डिताधिवचनमेतं. यथाह – ‘‘वेदेहिका गहपतानी (म. नि. १.२२६), अय्यो आनन्दो वेदेहमुनी’’ति (सं. नि. २.१५४). तत्रायं वचनत्थो – विदन्ति एतेनाति वेदो, ञाणस्सेतं अधिवचनं. वेदेन ईहति घटति वायमतीति वेदेही. वेदेहिया पुत्तो वेदेहिपुत्तो.

तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो. उपवसन्ति एत्थाति उपोसथो, उपवसन्तीति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयं पनेत्थ अत्थुद्धारो – ‘‘आयामावुसो, कप्पिन, उपोसथं गमिस्सामा’’तिआदीसु पातिमोक्खुद्देसो उपोसथो. ‘‘एवं अट्ठङ्गसमन्नागतो खो, विसाखे, उपोसथो उपवुत्थो’’तिआदीसु (अ. नि. ८.४३) सीलं. ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु (म. नि. १.७९) उपवासो. ‘‘उपोसथो नाम नागराजा’’तिआदीसु (दी. नि. २.२४६) पञ्ञत्ति . ‘‘न, भिक्खवे, तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु (महाव. १८१) उपवसितब्बदिवसो. इधापि सोयेव अधिप्पेतो. सो पनेस अट्ठमी चातुद्दसी पन्नरसीभेदेन तिविधो. तस्मा सेसद्वयनिवारणत्थं पन्नरसेति वुत्तं. तेनेव वुत्तं – ‘‘उपवसन्ति एत्थाति उपोसथो’’ति.

कोमुदियाति कुमुदवतिया. तदा किर कुमुदानि सुपुप्फितानि होन्ति, तानि एत्थ सन्तीति कोमुदी. चातुमासिनियाति चातुमासिया, सा हि चतुन्नं मासानं परियोसानभूताति चातुमासी. इध पन चातुमासिनीति वुच्चति. मासपुण्णताय उतुपुण्णताय संवच्छरपुण्णताय पुण्णा सम्पुण्णाति पुण्णा. मा इति चन्दो वुच्चति, सो एत्थ पुण्णोति पुण्णमा. एवं पुण्णाय पुण्णमायाति इमस्मिं पदद्वये च अत्थो वेदितब्बो.

राजामच्चपरिवुतोति एवरूपाय रजतघटविनिग्गताहि खीरधाराहि धोवियमानदिसाभागाय विय, रजतविमानविच्चुतेहि मुत्तावळिसुमनकुसुमदामसेतदुकूलकुमुदविसरेहि सम्परिकिण्णाय विय च, चतुरुपक्किलेसविमुत्तपुण्णचन्दप्पभासमुदयोभासिताय रत्तिया राजामच्चेहि परिवुतोति अत्थो. उपरिपासादवरगतोति पासादवरस्स उपरिगतो. महारहे समुस्सितसेतच्छत्ते कञ्चनासने निसिन्नो होति. कस्मा निसिन्नो? निद्दाविनोदनत्थं. अयञ्हि राजा पितरि उपक्कन्तदिवसतो पट्ठाय – ‘‘निद्दं ओक्कमिस्सामी’’ति निमीलितमत्तेसुयेव अक्खीसु सत्तिसतअब्भाहतो विय कन्दमानोयेव पबुज्झि. किमेतन्ति च वुत्ते, न किञ्चीति वदति. तेनस्स अमनापा निद्दा, इति निद्दाविनोदनत्थं निसिन्नो. अपि च तस्मिं दिवसे नक्खत्तं सङ्घुट्ठं होति. सब्बं नगरं सित्तसम्मट्ठं विप्पकिण्णवालुकं पञ्चवण्णकुसुमलाजपुण्णघटपटिमण्डितघरद्वारं समुस्सितधजपटाकविचित्रसमुज्जलितदीपमालालङ्कतसब्बदिसाभागं वीथिसभागेन रच्छासभागेन नक्खत्तकीळं अनुभवमानेन महाजनेन समाकिण्णं होति. इति नक्खत्तदिवसतायपि निसिन्नोति वदन्ति. एवं पन वत्वापि – ‘‘राजकुलस्स नाम सदापि नक्खत्तमेव, निद्दाविनोदनत्थंयेव पनेस निसिन्नो’’ति सन्निट्ठानं कतं.

उदानंउदानेसीति उदाहारं उदाहरि, यथा हि यं तेलं मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं अवसेकोति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ओघोति वुच्चति; एवमेव यं पीतिवचनं हदयं गहेतुं न सक्कोति, अधिकं हुत्वा अन्तो असण्ठहित्वा बहिनिक्खमति, तं उदानन्ति वुच्चति. एवरूपं पीतिमयं वचनं निच्छारेसीति अत्थो.

दोसिनाति दोसापगता, अब्भा, महिका, धूमो, रजो, राहूति इमेहि पञ्चहि उपक्किलेसेहि विरहिताति वुत्तं होति. तस्मा रमणीयातिआदीनि पञ्च थोमनवचनानि. सा हि महाजनस्स मनं रमयतीति रमणीया. वुत्तदोसविमुत्ताय चन्दप्पभाय ओभासितत्ता अतिविय सुरूपाति अभिरूपा. दस्सितुं युत्ताति दस्सनीया. चित्तं पसादेतीति पासादिका. दिवसमासादीनं लक्खणं भवितुं युत्ताति लक्खञ्ञा.

कं नु ख्वज्जाति कं नु खो अज्ज. समणं वा ब्राह्मणं वाति समितपापताय समणं. बाहितपापताय ब्राह्मणं. यं नो पयिरुपासतोति वचनब्यत्तयो एस, यं अम्हाकं पञ्हपुच्छनवसेन पयिरुपासन्तानं मधुरं धम्मं सुत्वा चित्तं पसीदेय्याति अत्थो. इति राजा इमिना सब्बेनपि वचनेन ओभासनिमित्तकम्मं अकासि. कस्स अकासीति? जीवकस्स. किमत्थं? भगवतो दस्सनत्थं. किं भगवन्तं सयं दस्सनाय उपगन्तुं न सक्कोतीति? आम, न सक्कोति. कस्मा? महापराधताय.

तेन हि भगवतो उपट्ठाको अरियसावको अत्तनो पिता मारितो, देवदत्तो च तमेव निस्साय भगवतो बहुं अनत्थमकासि, इति महापराधो एस, ताय महापराधताय सयं गन्तुं न सक्कोति. जीवको पन भगवतो उपट्ठाको, तस्स पिट्ठिछायाय भगवन्तं पस्सिस्सामीति ओभासनिमित्तकम्मं अकासि. किं जीवको पन – ‘‘मय्हं इदं ओभासनिमित्तकम्म’’न्ति जानातीति? आम जानाति. अथ कस्मा तुण्ही अहोसीति? विक्खेपपच्छेदनत्थं.

तस्सञ्हि परिसति छन्नं सत्थारानं उपट्ठाका बहू सन्निपतिता, ते असिक्खितानं पयिरुपासनेन सयम्पि असिक्खिताव. ते मयि भगवतो गुणकथं आरद्धे अन्तरन्तरा उट्ठायुट्ठाय अत्तनो सत्थारानं गुणं कथेस्सन्ति, एवं मे सत्थु गुणकथा परियोसानं न गमिस्सति. राजा पन इमेसं कुलूपके उपसङ्कमित्वा गहितासारताय तेसं गुणकथाय अनत्तमनो हुत्वा मं पटिपुच्छिस्सति, अथाहं निब्बिक्खेपं सत्थु गुणं कथेत्वा राजानं सत्थु सन्तिकं गहेत्वा गमिस्सामीति जानन्तोव विक्खेपपच्छेदनत्थं तुण्ही अहोसीति.

तेपि अमच्चा एवं चिन्तेसुं – ‘‘अज्ज राजा पञ्चहि पदेहि रत्तिं थोमेति, अद्धा किञ्चि समणं वा ब्राह्मणं वा उपसङ्कमित्वा पञ्हं पुच्छित्वा धम्मं सोतुकामो, यस्स चेस धम्मं सुत्वा पसीदिस्सति, तस्स च महन्तं सक्कारं करिस्सति, यस्स पन कुलूपको समणो राजकुलूपको होति, भद्दं तस्सा’’ति.

१५१-१५२. ते एवं चिन्तेत्वा – ‘‘अहं अत्तनो कुलूपकसमणस्स वण्णं वत्वा राजानं गहेत्वा गमिस्सामि, अहं गमिस्सामी’’ति अत्तनो अत्तनो कुलूपकानं वण्णं कथेतुं आरद्धा. तेनाह – ‘‘एवं वुत्ते अञ्ञतरो राजामच्चो’’तिआदि. तत्थ पूरणोति तस्स सत्थुपटिञ्ञस्स नामं. कस्सपोति गोत्तं. सो किर अञ्ञतरस्स कुलस्स एकूनदाससतं पूरयमानो जातो, तेनस्स पूरणोति नामं अकंसु. मङ्गलदासत्ता चस्स ‘‘दुक्कट’’न्ति वत्ता नत्थि, अकतं वा न कतन्ति. सो ‘‘किमहं एत्थ वसामी’’ति पलायि. अथस्स चोरा वत्थानि अच्छिन्दिंसु, सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति. सो – ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव पब्बज्जं अग्गहेसि, तस्स सन्तिके अञ्ञेपि अञ्ञेपीति पञ्चसतमनुस्सा पब्बजिंसु. तं सन्धायाह – ‘‘पूरणो कस्सपो’’ति.

पब्बजितसमूहसङ्खातो सङ्घो अस्स अत्थीति सङ्घी. स्वेव गणो अस्स अत्थीति गणी. आचारसिक्खापनवसेन तस्स गणस्स आचरियोति गणाचरियो. ञातोति पञ्ञातो पाकटो. ‘‘अप्पिच्छो सन्तुट्ठो. अप्पिच्छताय वत्थम्पि न निवासेती’’ति एवं समुग्गतो यसो अस्स अत्थीति यसस्सी. तित्थकरोति लद्धिकरो. साधुसम्मतोति अयं साधु, सुन्दरो, सप्पुरिसोति एवं सम्मतो. बहुजनस्साति अस्सुतवतो अन्धबालपुथुज्जनस्स. पब्बजिततो पट्ठाय अतिक्कन्ता बहू रत्तियो जानातीति रत्तञ्ञू. चिरं पब्बजितस्स अस्साति चिरपब्बजितो, अचिरपब्बजितस्स हि कथा ओकप्पनीया न होति, तेनाह ‘‘चिरपब्बजितो’’ति. अद्धगतोति अद्धानं गतो, द्वे तयो राजपरिवट्टे अतीतोति अधिप्पायो. वयोअनुप्पत्तोति पच्छिमवयं अनुप्पत्तो. इदं उभयम्पि – ‘‘दहरस्स कथा ओकप्पनीया न होती’’ति एतं सन्धाय वुत्तं.

तुण्हीअहोसीति सुवण्णवण्णं मधुररसं अम्बपक्कं खादितुकामो पुरिसो आहरित्वा हत्थे ठपितं काजरपक्कं दिस्वा विय झानाभिञ्ञादिगुणयुत्तं तिलक्खणब्भाहतं मधुरं धम्मकथं सोतुकामो पुब्बे पूरणस्स दस्सनेनापि अनत्तमनो इदानि गुणकथाय सुट्ठुतरं अनत्तमनो हुत्वा तुण्ही अहोसि. अनत्तमनो समानोपि पन ‘‘सचाहं एतं तज्जेत्वा गीवायं गहेत्वा नीहरापेस्सामि, ‘यो यो कथेसि, तं तं राजा एवं करोती’ति भीतो अञ्ञोपि कोचि किञ्चि न कथेस्सती’’ति अमनापम्पि तं कथं अधिवासेत्वा तुण्ही एव अहोसि. अथञ्ञो – ‘‘अहं अत्तनो कुलूपकस्स वण्णं कथेस्सामी’’ति चिन्तेत्वा वत्तुं आरभि. तेन वुत्तं – अञ्ञतरोपि खोतिआदि. तं सब्बं वुत्तनयेनेव वेदितब्बं.

एत्थ पन मक्खलीति तस्स नामं. गोसालाय जातत्ता गोसालोति दुतियं नामं. तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं – ‘‘तात, मा खली’’ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा दुस्सकण्णे अग्गहेसि. सो साटकं छड्डेत्वा अचेलको हुत्वा पलायि. सेसं पूरणसदिसमेव.

१५३. अजितोति तस्स नामं. केसकम्बलं धारेतीति केसकम्बलो. इति नामद्वयं संसन्दित्वा अजितो केसकम्बलोति वुच्चति . तत्थ केसकम्बलो नाम मनुस्सकेसेहि कतकम्बलो. ततो पटिकिट्ठतरं वत्थं नाम नत्थि. यथाह – ‘‘सेय्यथापि, भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, केसकम्बलो तेसं पटिकिट्ठो अक्खायति. केसकम्बलो, भिक्खवे, सीते सीतो, उण्हे उण्हो, दुब्बण्णो दुग्गन्धो दुक्खसम्फस्सो’’ति (अ. नि. ३.१३८).

१५४. पकुधोति तस्स नामं. कच्चायनोति गोत्तं. इति नामगोत्तं संसन्दित्वा पकुधो कच्चायनोति वुच्चति. सीतुदकपटिक्खित्तको एस, वच्चं कत्वापि उदककिच्चं न करोति, उण्होदकं वा कञ्जियं वा लभित्वा करोति, नदिं वा मग्गोदकं वा अतिक्कम्म – ‘‘सीलं मे भिन्न’’न्ति वालिकथूपं कत्वा सीलं अधिट्ठाय गच्छति. एवरूपो निस्सिरीकलद्धिको एस.

१५५. सञ्चयोति तस्स नामं. बेलट्ठस्स पुत्तोति बेलट्ठपुत्तो.

१५६. अम्हाकं गण्ठनकिलेसो पलिबन्धनकिलेसो नत्थि, किलेसगण्ठरहिता मयन्ति एवंवादिताय लद्धनामवसेन निगण्ठो. नाटस्स पुत्तो नाटपुत्तो.

कोमारभच्चजीवककथावण्णना

१५७. अथखो राजाति राजा किर तेसं वचनं सुत्वा चिन्तेसि – ‘‘अहं यस्स यस्स वचनं न सोतुकामो, सो सो एव कथेसि. यस्स पनम्हि वचनं सोतुकामो, एस नागवसं पिवित्वा ठितो सुपण्णो विय तुण्हीभूतो, अनत्थो वत मे’’ति. अथस्स एतदहोसि – ‘‘जीवको उपसन्तस्स बुद्धस्स भगवतो उपट्ठाको, सयम्पि उपसन्तो, तस्मा वत्तसम्पन्नो भिक्खु विय तुण्हीभूतोव निसिन्नो, न एस मयि अकथेन्ते कथेस्सति, हत्थिम्हि खो पन मद्दन्ते हत्थिस्सेव पादो गहेतब्बो’’ति तेन सद्धिं सयं मन्तेतुमारद्धो. तेन वुत्तं – ‘‘अथ खो राजा’’ति. तत्थ किं तुण्हीति केन कारणेन तुण्ही. इमेसं अमच्चानं अत्तनो अत्तनो कुलूपकसमणस्स वण्णं कथेन्तानं मुखं नप्पहोति . किं यथा एतेसं, एवं तव कुलूपकसमणो नत्थि, किं त्वं दलिद्दो, न ते मम पितरा इस्सरियं दिन्नं, उदाहु अस्सद्धोति पुच्छति.

ततो जीवकस्स एतदहोसि – ‘‘अयं राजा मं कुलूपकसमणस्स गुणं कथापेति, न दानि मे तुण्हीभावस्स कालो, यथा खो पनिमे राजानं वन्दित्वा निसिन्नाव अत्तनो कुलूपकसमणानं गुणं कथयिंसु, न मय्हं एवं सत्थुगुणे कथेतुं युत्त’’न्ति उट्ठायासना भगवतो विहाराभिमुखो पञ्चपतिट्ठितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पग्गहेत्वा – ‘‘महाराज, मा मं एवं चिन्तयित्थ, ‘अयं यं वा तं वा समणं उपसङ्कमती’ति, मम सत्थुनो हि मातुकुच्छिओक्कमने, मातुकुच्छितो निक्खमने, महाभिनिक्खमने, सम्बोधियं, धम्मचक्कप्पवत्तने च, दससहस्सिलोकधातु कम्पित्थ, एवं यमकपाटिहारियं अकासि, एवं देवोरोहणं, अहं सत्थुनो गुणे कथयिस्सामि, एकग्गचित्तो सुण, महाराजा’’ति वत्वा – ‘‘अयं देव, भगवा अरहं सम्मासम्बुद्धो’’तिआदिमाह. तत्थ तं खो पन भगवन्तन्ति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भगवतोति अत्थो. कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति. कित्तिसद्दोति कित्तियेव. थुतिघोसो वा. अब्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो. किन्ति? ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो…पे… भगवा’’ति.

तत्रायं पदसम्बन्धो – सो भगवा इतिपि अरहं इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवाति. इमिना च इमिना च कारणेनाति वुत्तं होति. तत्थ आरकत्ता अरीनं, अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति, इमेहि ताव कारणेहि सो भगवा अरहन्ति वेदितब्बोतिआदिना नयेन मातिकं निक्खिपित्वा सब्बानेव चेतानि पदानि विसुद्धिमग्गे बुद्धानुस्सतिनिद्देसे वित्थारितानीति ततो नेसं वित्थारो गहेतब्बो.

जीवको पन एकमेकस्स पदस्स अत्थं निट्ठापेत्वा – ‘‘एवं, महाराज, अरहं मय्हं सत्था, एवं सम्मासम्बुद्धो…पे… एवं भगवा’’ति वत्वा – ‘‘तं, देवो, भगवन्तं पयिरुपासतु, अप्पेव नाम देवस्स तं भगवन्तं पयिरुपासतो चित्तं पसीदेय्या’’ति आह. एत्थ च तं देवो पयिरुपासतूति वदन्तो ‘‘महाराज, तुम्हादिसानञ्हि सतेनपि सहस्सेनपि सतसहस्सेनपि पुट्ठस्स मय्हं सत्थुनो सब्बेसं चित्तं गहेत्वा कथेतुं थामो च बलञ्च अत्थि, विस्सत्थो उपसङ्कमित्वा पुच्छेय्यासि महाराजा’’ति आह.

रञ्ञोपि भगवतो गुणकथं सुणन्तस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. सो तङ्खणञ्ञेव गन्तुकामो हुत्वा – ‘‘इमाय खो पन वेलाय मय्हं दसबलस्स सन्तिकं गच्छतो न अञ्ञो कोचि खिप्पं यानानि योजेतुं सक्खिस्सति अञ्ञत्र जीवका’’ति चिन्तेत्वा – ‘‘तेन हि, सम्म जीवक, हत्थियानानि कप्पापेही’’ति आह.

१५८. तत्थ तेन हीति उय्योजनत्थे निपातो. गच्छ, सम्म जीवकाति वुत्तं होति. हत्थियानानीति अनेकेसु अस्सरथादीसु यानेसु विज्जमानेसुपि हत्थियानं उत्तमं; उत्तमस्स सन्तिकं उत्तमयानेनेव गन्तब्बन्ति च, अस्सयानरथयानानि ससद्दानि, दूरतोव तेसं सद्दो सुय्यति, हत्थियानस्स पदानुपदं गच्छन्तापि सद्दं न सुणन्ति. निब्बुतस्स पन खो भगवतो सन्तिके निब्बुतेहेव यानेहि गन्तब्बन्ति च चिन्तयित्वा हत्थियानानीति आह.

पञ्चमत्तानि हत्थिनिकासतानीति पञ्च करेणुसतानि. कप्पापेत्वाति आरोहणसज्जानि कारेत्वा. आरोहणीयन्ति आरोहणयोग्गं, ओपगुय्हन्ति अत्थो. किं पनेस रञ्ञा वुत्तं अकासि अवुत्तन्ति? अवुत्तं. कस्मा? पण्डितताय. एवं किरस्स अहोसि – राजा इमाय वेलाय गच्छामीति वदति, राजानो च नाम बहुपच्चत्थिका. सचे अन्तरामग्गे कोचि अन्तरायो होति, मम्पि गरहिस्सन्ति – ‘‘जीवको राजा मे कथं गण्हातीति अकालेपि राजानं गहेत्वा निक्खमती’’ति. भगवन्तम्पि गरहिस्सन्ति ‘‘समणो गोतमो, ‘मय्हं कथा वत्तती’ति कालं असल्लक्खेत्वाव धम्मं कथेती’’ति. तस्मा यथा नेव मय्हं, न भगवतो, गरहा उप्पज्जति; रञ्ञो च रक्खा सुसंविहिता होति, तथा करिस्सामी’’ति.

ततो इत्थियो निस्साय पुरिसानं भयं नाम नत्थि, ‘सुखं इत्थिपरिवुतो गमिस्सामी’ति पञ्च हत्थिनिकासतानि कप्पापेत्वा पञ्च इत्थिसतानि पुरिसवेसं गाहापेत्वा – ‘‘असितोमरहत्था राजानं परिवारेय्याथा’’ति वत्वा पुन चिन्तेसि – ‘‘इमस्स रञ्ञो इमस्मिं अत्तभावे मग्गफलानं उपनिस्सयो नत्थि, बुद्धा च नाम उपनिस्सयं दिस्वाव धम्मं कथेन्ति. हन्दाहं, महाजनं सन्निपातापेमि, एवञ्हि सति सत्था कस्सचिदेव उपनिस्सयेन धम्मं देसेस्सति, सा महाजनस्स उपकाराय भविस्सती’’ति. सो तत्थ तत्थ सासनं पेसेसि, भेरिं चरापेसि – ‘‘अज्ज राजा भगवतो सन्तिकं गच्छति, सब्बे अत्तनो विभवानुरूपेन रञ्ञो आरक्खं गण्हन्तू’’ति.

ततो महाजनो चिन्तेसि – ‘‘राजा किर सत्थुदस्सनत्थं गच्छति, कीदिसी वत भो धम्मदेसना भविस्सति, किं नो नक्खत्तकीळाय, तत्थेव गमिस्सामा’’ति. सब्बे गन्धमालादीनि गहेत्वा रञ्ञो आगमनं आकङ्खमाना मग्गे अट्ठंसु. जीवकोपि रञ्ञो पटिवेदेसि – ‘‘कप्पितानि खो ते, देव, हत्थियानानि, यस्स दानि कालं मञ्ञसी’’ति. तत्थ यस्स दानि कालं मञ्ञसीति उपचारवचनमेतं. इदं वुत्तं होति – ‘‘यं तया आणत्तं, तं मया कतं, इदानि त्वं यस्स गमनस्स वा अगमनस्स वा कालं मञ्ञसि, तदेव अत्तनो रुचिया करोही’’ति.

१५९. पच्चेका इत्थियोति पाटियेक्का इत्थियो, एकेकिस्सा हत्थिनिया एकेकं इत्थिन्ति वुत्तं होति. उक्कासु धारियमानासूति दण्डदीपिकासु धारियमानासु. महच्च राजानुभावेनाति महता राजानुभावेन. महच्चातिपि पाळि, महतियाति अत्थो, लिङ्गविपरियायो एस. राजानुभावो वुच्चति राजिद्धि. का पनस्स राजिद्धि? तियोजनसतानं द्विन्नं महारट्ठानं इस्सरियसिरी. तस्स हि असुकदिवसं राजा तथागतं उपसङ्कमिस्सतीति पठमतरं संविदहने असतिपि तङ्खणञ्ञेव पञ्च इत्थिसतानि पुरिसवेसं गहेत्वा पटिमुक्कवेठनानि अंसे आसत्तखग्गानि मणिदण्डतोमरे गहेत्वा निक्खमिंसु. यं सन्धाय वुत्तं – ‘‘पच्चेका इत्थियो आरोपेत्वा’’ति.

अपरापि सोळससहस्सखत्तियनाटकित्थियो राजानं परिवारेसुं. तासं परियन्ते खुज्जवामनककिरातादयो. तासं परियन्ते अन्तेपुरपालका विस्सासिकपुरिसा. तेसं परियन्ते विचित्रवेसविलासिनो सट्ठिसहस्समत्ता महामत्ता. तेसं परियन्ते विविधालङ्कारपटिमण्डिता नानप्पकारआवुधहत्था विज्जाधरतरुणा विय नवुतिसहस्समत्ता रट्ठियपुत्ता. तेसं परियन्ते सतग्घनिकानि निवासेत्वा पञ्चसतग्घनिकानि एकंसं कत्वा सुन्हाता सुविलित्ता कञ्चनमालादिनानाभरणसोभिता दससहस्समत्ता ब्राह्मणा दक्खिणहत्थं उस्सापेत्वा जयसद्दं घोसन्ता गच्छन्ति. तेसं परियन्ते पञ्चङ्गिकानि तूरियानि. तेसं परियन्ते धनुपन्तिपरिक्खेपो. तस्स परियन्ते हत्थिघटा. हत्थीनं परियन्ते गीवाय गीवं पहरमाना अस्सपन्ति. अस्सपरियन्ते अञ्ञमञ्ञं सङ्घट्टनरथा. रथपरियन्ते बाहाय बाहं पहरयमाना योधा. तेसं परियन्ते अत्तनो अत्तनो अनुरूपाय आभरणसम्पत्तिया विरोचमाना अट्ठारस सेनियो. इति यथा परियन्ते ठत्वा खित्तो सरो राजानं न पापुणाति, एवं जीवको कोमारभच्चो रञ्ञो परिसं संविदहित्वा अत्तना रञ्ञो अविदूरेनेव गच्छति – ‘‘सचे कोचि उपद्दवो होति, पठमतर रञ्ञो जीवितदानं दस्सामी’’ति. उक्कानं पन एत्तकानि सतानि वा सहस्सानि वाति परिच्छेदो नत्थीति एवरूपिं राजिद्धिं सन्धाय वुत्तं – ‘‘महच्चराजानुभावेन येन जीवकस्स कोमारभच्चस्स अम्बवनं, तेन पायासी’’ति.

अहुदेव भयन्ति एत्थ चित्तुत्रासभयं, ञाणभयं, आरम्मणभयं, ओत्तप्पभयन्ति चतुब्बिधं भयं, तत्थ ‘‘जातिं पटिच्च भयं भयानक’’न्तिआदिना नयेन वुत्तं चित्तुत्रासभयं नाम. ‘‘तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्ती’’ति (सं. नि. ३.७८) एवमागतं ञाणभयं नाम. ‘‘एतं नून तं भयभेरवं आगच्छती’’ति (म. नि. १.४९) एत्थ वुत्तं आरम्मणभयं नाम.

‘‘भीरुं पसंसन्ति, न हि तत्थ सूरं;

भया हि सन्तो, न करोन्ति पाप’’न्ति . (सं. नि. १.३३);

इदं ओत्तप्पभयं नाम. तेसु इध चित्तुत्रासभयं, अहु अहोसीति अत्थो. छम्भितत्तन्ति छम्भितस्स भावो. सकलसरीरचलनन्ति अत्थो. लोमहंसोति लोमहंसनं, उद्धं ठितलोमताति अत्थो. सो पनायं लोमहंसो धम्मस्सवनादीसु पीतिउप्पत्तिकाले पीतियापि होति . भीरुकजातिकानं सम्पहारपिसाचादिदस्सनेसु भयेनापि. इध भयलोमहंसोति वेदितब्बो.

कस्मा पनेस भीतोति? अन्धकारेनाति एके वदन्ति. राजगहे किर द्वत्तिंस महाद्वारानि, चतुसट्ठि खुद्दकद्वारानि. जीवकस्स अम्बवनं पाकारस्स च गिज्झकूटस्स च अन्तरा होति. सो पाचीनद्वारेन निक्खमित्वा पब्बतच्छायाय पाविसि, तत्थ पब्बतकूटेन चन्दो छादितो, पब्बतच्छायाय च रुक्खच्छायाय च अन्धकारं अहोसीति, तम्पि अकारणं. तदा हि उक्कानं सतसहस्सानम्पि परिच्छेदो नत्थि.

अयं पन अप्पसद्दतं निस्साय जीवके आसङ्काय भीतो. जीवको किरस्स उपरिपासादेयेव आरोचेसि – ‘‘महाराज अप्पसद्दकामो भगवा, अप्पसद्देनेव उपसङ्कमितब्बो’’ति. तस्मा राजा तूरियसद्दं निवारेसि. तूरियानि केवलं गहितमत्तानेव होन्ति, वाचम्पि उच्चं अनिच्छारयमाना अच्छरासञ्ञाय गच्छन्ति. अम्बवनेपि कस्सचि खिपितसद्दोपि न सुय्यति. राजानो च नाम सद्दाभिरता होन्ति. सो तं अप्पसद्दतं निस्साय उक्कण्ठितो जीवकेपि आसङ्कं उप्पादेसि. ‘‘अयं जीवको मय्हं अम्बवने अड्ढतेळसानि भिक्खुसतानी’’ति आह. एत्थ च खिपितसद्दमत्तम्पि न सुय्यति, अभूतं मञ्ञे, एस वञ्चेत्वा मं नगरतो नीहरित्वा पुरतो बलकायं उपट्ठपेत्वा मं गण्हित्वा अत्तना छत्तं उस्सापेतुकामो. अयञ्हि पञ्चन्नं हत्थीनं बलं धारेति. मम च अविदूरेनेव गच्छति, सन्तिके च मे आवुधहत्थो एकपुरिसोपि नत्थि. अहो वत मे अनत्थो’’ति. एवं भायित्वा च पन अभीतो विय सन्धारेतुम्पि नासक्खि. अत्तनो भीतभावं तस्स आवि अकासि. तेन वुत्तं. ‘‘अथ खो राजा…पे… न निग्घोसो’’ति. तत्थ सम्माति वयस्साभिलापो एस, कच्चि मं वयस्साति वुत्तं होति. न पलम्भेसीति यं नत्थि तं अत्थीति वत्वा कच्चि मं न विप्पलम्भयसि. निग्घोसोति कथासल्लापनिग्घोसो.

मा भायि, महाराजाति जीवको – ‘‘अयं राजा मं न जानाति ‘नायं परं जीविता वोरोपेती’ति; सचे खो पन नं न अस्सासेस्सामि, विनस्सेय्या’’ति चिन्तयित्वा दळ्हं कत्वा समस्सासेन्तो ‘‘मा भायि महाराजा’’ति वत्वा ‘‘न तं देवा’’तिआदिमाह. अभिक्कमाति अभिमुखो कम गच्छ, पविसाति अत्थो. सकिं वुत्ते पन दळ्हं न होतीति तरमानोव द्विक्खत्तुं आह. एते मण्डलमाळे दीपा झायन्तीति महाराज, चोरबलं नाम न दीपे जालेत्वा तिट्ठति, एते च मण्डलमाळे दीपा जलन्ति. एताय दीपसञ्ञाय याहि महाराजाति वदति.

सामञ्ञफलपुच्छावण्णना

१६०. नागस्स भूमीति यत्थ सक्का हत्थिं अभिरूळ्हेन गन्तुं, अयं नागस्स भूमि नाम. नागा पच्चोरोहित्वाति विहारस्स बहिद्वारकोट्ठके हत्थितो ओरोहित्वा. भूमियं पतिट्ठितसमकालमेव पन भगवतो तेजो रञ्ञो सरीरं फरि. अथस्स तावदेव सकलसरीरतो सेदा मुच्चिंसु, साटका पीळेत्वा अपनेतब्बा विय अहेसुं. अत्तनो अपराधं सरित्वा महाभयं उप्पज्जि. सो उजुकं भगवतो सन्तिकं गन्तुं असक्कोन्तो जीवकं हत्थे गहेत्वा आरामचारिकं चरमानो विय ‘‘इदं ते सम्म जीवक सुट्ठु कारितं इदं सुट्ठु कारित’’न्ति विहारस्स वण्णं भणमानो अनुक्कमेन येन मण्डलमाळस्स द्वारं तेनुपसङ्कमि, सम्पत्तोति अत्थो.

कहं पन सम्माति कस्मा पुच्छीति. एके ताव ‘‘अजानन्तो’’ति वदन्ति. इमिना किर दहरकाले पितरा सद्धिं आगम्म भगवा दिट्ठपुब्बो, पच्छा पन पापमित्तसंसग्गेन पितुघातं कत्वा अभिमारे पेसेत्वा धनपालं मुञ्चापेत्वा महापराधो हुत्वा भगवतो सम्मुखीभावं न उपगतपुब्बोति असञ्जानन्तो पुच्छतीति. तं अकारणं, भगवा हि आकिण्णवरलक्खणो अनुब्यञ्जनपटिमण्डितो छब्बण्णाहि रस्मीहि सकलं आरामं ओभासेत्वा तारागणपरिवुतो विय पुण्णचन्दो भिक्खुगणपरिवुतो मण्डलमाळमज्झे निसिन्नो, तं को न जानेय्य. अयं पन अत्तनो इस्सरियलीलाय पुच्छति. पकति हेसा राजकुलानं, यं जानन्तापि अजानन्ता विय पुच्छन्ति. जीवको पन तं सुत्वा – ‘अयं राजा पथवियं ठत्वा कुहिं पथवीति, नभं उल्लोकेत्वा कुहिं चन्दिमसूरियाति, सिनेरुमूले ठत्वा कुहिं सिनेरूति वदमानो विय दसबलस्स पुरतो ठत्वा कुहिं भगवा’ति पुच्छति. ‘‘हन्दस्स भगवन्तं दस्सेस्सामी’’ति चिन्तेत्वा येन भगवा तेनञ्जलिं पणामेत्वा ‘‘एसो महाराजा’’तिआदिमाह. पुरक्खतोति परिवारेत्वा निसिन्नस्स पुरतो निसिन्नो.

१६१. येन भगवा तेनुपसङ्कमीति यत्थ भगवा तत्थ गतो, भगवतो सन्तिकं उपगतोति अत्थो. एकमन्तं अट्ठासीति भगवन्तं वा भिक्खुसंघं वा असङ्घट्टयमानो अत्तनो ठातुं अनुच्छविके एकस्मिं पदेसे भगवन्तं अभिवादेत्वा एकोव अट्ठासि. तुण्हीभूतं तुण्हीभूतन्ति यतो यतो अनुविलोकेति, ततो ततो तुण्हीभूतमेवाति अत्थो. तत्थ हि एकभिक्खुस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा खिपितसद्दो वा नत्थि, सब्बालङ्कारपटिमण्डितं नाटकपरिवारं भगवतो अभिमुखे ठितं राजानं वा राजपरिसं वा एकभिक्खुपि न ओलोकेसि. सब्बे भगवन्तंयेव ओलोकयमाना निसीदिंसु.

राजा तेसं उपसमे पसीदित्वा विगतपङ्कताय विप्पसन्नरहदमिव उपसन्तिन्द्रियं भिक्खुसङ्घं पुनप्पुनं अनुविलोकेत्वा उदानं उदानेसि. तत्थ इमिनाति येन कायिकेन च वाचसिकेन च मानसिकेन च सीलूपसमेन भिक्खुसङ्घो उपसन्तो, इमिना उपसमेनाति दीपेति. तत्थ ‘‘अहो वत मे पुत्तो पब्बजित्वा इमे भिक्खू विय उपसन्तो भवेय्या’’ति नयिदं सन्धाय एस एवमाह. अयं पन भिक्खुसङ्घं दिस्वा पसन्नो पुत्तं अनुस्सरि. दुल्लभञ्हि लद्धा अच्छरियं वा दिस्वा पियानं ञातिमित्तादीनं अनुस्सरणं नाम लोकस्स पकतियेव. इति भिक्खुसङ्घं दिस्वा पुत्तं अनुस्सरमानो एस एवमाह.

अपि च पुत्ते आसङ्काय तस्स उपसमं इच्छमानो पेस एवमाह. एवं किरस्स अहोसि, पुत्तो मे पुच्छिस्सति – ‘‘मय्हं पिता दहरो. अय्यको मे कुहि’’न्ति. सो ‘‘पितरा ते घातितो’’ति सुत्वा ‘‘अहम्पि पितरं घातेत्वा रज्जं कारेस्सामी’’ति मञ्ञिस्सति. इति पुत्ते आसङ्काय तस्स उपसमं इच्छमानो पेस एवमाह. किञ्चापि हि एस एवमाह. अथ खो नं पुत्तो घातेस्सतियेव. तस्मिञ्हि वंसे पितुवधो पञ्चपरिवट्टे गतो. अजातसत्तु बिम्बिसारं घातेसि, उदयो अजातसत्तुं . तस्स पुत्तो महामुण्डिको नाम उदयं. तस्स पुत्तो अनुरुद्धो नाम महामुण्डिकं. तस्स पुत्तो नागदासो नाम अनुरुद्धं. नागदासं पन – ‘‘वंसच्छेदकराजानो इमे, किं इमेही’’ति रट्ठवासिनो कुपिता घातेसुं.

अगमा खो त्वन्ति कस्मा एवमाह? भगवा किर रञ्ञो वचीभेदे अकतेयेव चिन्तेसि – ‘‘अयं राजा आगन्त्वा तुण्ही निरवो ठितो, किं नु खो चिन्तेसी’’ति. अथस्स चित्तं ञत्वा – ‘‘अयं मया सद्धिं सल्लपितुं असक्कोन्तो भिक्खुसङ्घं अनुविलोकेत्वा पुत्तं अनुस्सरि, न खो पनायं मयि अनालपन्ते किञ्चि कथेतुं सक्खिस्सति, करोमि तेन सद्धिं कथासल्लाप’’न्ति. तस्मा रञ्ञो वचनानन्तरं ‘‘अगमा खो त्वं, महाराज, यथापेम’’न्ति आह. तस्सत्थो – महाराज, यथा नाम उन्नमे वुट्ठं उदकं येन निन्नं तेन गच्छति, एवमेव त्वं भिक्खुसङ्घं अनुविलोकेत्वा येन पेमं तेन गतोति.

अथ रञ्ञो एतदहोसि – ‘‘अहो अच्छरिया बुद्धगुणा, मया सदिसो भगवतो अपराधकारको नाम नत्थि, मया हिस्स अग्गुपट्ठाको घातितो, देवदत्तस्स च कथं गहेत्वा अभिमारा पेसिता, नाळागिरि मुत्तो, मं निस्साय देवदत्तेन सिला पविद्धा, एवं महापराधं नाम मं आलपतो दसबलस्स मुखं नप्पहोति; अहो भगवा पञ्चहाकारेहि तादिलक्खणे सुप्पतिट्ठितो. एवरूपं नाम सत्थारं पहाय बहिद्धा न परियेसिस्सामा’’ति सो सोमनस्सजातो भगवन्तं आलपन्तो ‘‘पियो मे, भन्ते’’तिआदिमाह.

१६२. भिक्खुसङ्घस्सअञ्जलिं पणामेत्वाति एवं किरस्स अहोसि भगवन्तं वन्दित्वा इतोचितो च गन्त्वा भिक्खुसङ्घं वन्दन्तेन च भगवा पिट्ठितो कातब्बो होति, गरुकारोपि चेस न होति. राजानं वन्दित्वा उपराजानं वन्दन्तेनपि हि रञ्ञो अगारवो कतो होति. तस्मा भगवन्तं वन्दित्वा ठितट्ठानेयेव भिक्खुसङ्घस्स अञ्जलिं पणामेत्वा एकमन्तं निसीदि. कञ्चिदेव देसन्ति कञ्चि ओकासं.

अथस्स भगवा पञ्हपुच्छने उस्साहं जनेन्तो आह – ‘‘पुच्छ, महाराज, यदाकङ्खसी’’ति. तस्सत्थो – ‘‘पुच्छ यदि आकङ्खसि, न मे पञ्हविस्सज्जने भारो अत्थि’’. अथ वा ‘‘पुच्छ, यं आकङ्खसि, सब्बं ते विस्सज्जेस्सामी’’ति सब्बञ्ञुपवारणं पवारेसि, असाधारणं पच्चेकबुद्धअग्गसावकमहासावकेहि. ते हि यदाकङ्खसीति न वदन्ति, सुत्वा वेदिस्सामाति वदन्ति. बुद्धा पन – ‘‘पुच्छ, आवुसो, यदाकङ्खसी’’ति (सं. नि. १.२३७), वा ‘‘पुच्छ, महाराज, यदाकङ्खसी’’ति वा,

‘‘पुच्छ, वासव, मं पञ्हं, यं किञ्चि मनसिच्छसि;

तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ति. (दी. नि. २.३५६) वा;

तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ, यदाकङ्खसीति वा,

‘‘बावरिस्स च तुय्हं वा, सब्बेसं सब्बसंसयं;

कतावकासा पुच्छव्हो, यं किञ्चि मनसिच्छथा’’ति. (सु. नि. १०३६) वा;

‘‘पुच्छ मं, सभिय, पञ्हं, यं किञ्चि मनसिच्छसि;

तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ति. (सु. नि. ५१७) वा;

तेसं तेसं यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकानं सब्बञ्ञुपवारणं पवारेन्ति. अनच्छरियञ्चेतं, यं भगवा बुद्धभूमिं पत्वा एतं पवारणं पवारेय्य. यो बोधिसत्तभूमियं पदेसञाणे ठितो –

‘‘कोण्डञ्ञ , पञ्हानि वियाकरोहि;

याचन्ति तं इसयो साधुरूपा.

कोण्डञ्ञ, एसो मनुजेसु धम्मो;

यं वुद्धमागच्छति एस भारो’’ति. (जा. २.१७.६०);

एवं सक्कादीनं अत्थाय इसीहि याचितो –

‘‘कतावकासा पुच्छन्तु भोन्तो,

यं किञ्चि पञ्हं मनसाभिपत्थितं;

अहञ्हि तं तं वो वियाकरिस्सं,

ञत्वा सयं लोकमिमं परञ्चा’’ति. (जा. २.१७.६१);

एवं सरभङ्गकाले. सम्भवजातके च सकलजम्बुदीपं तिक्खत्तुं विचरित्वा पञ्हानं अन्तकरं अदिस्वा सुचिरतेन ब्राह्मणेन, पञ्हं पुट्ठुं ओकासे कारिते जातिया सत्तवस्सिको रथिकाय पंसुं कीळन्तो पल्लङ्कमाभुजित्वा अन्तरवीथियं निसिन्नोव –

‘‘तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;

राजा च खो तं जानाति, यदि काहति वा न वा’’ति. (जा. १.१६.१७२);

सब्बञ्ञुपवारणं पवारेसि.

१६३. एवं भगवता सब्बञ्ञुपवारणाय पवारिताय अत्तमनो राजा पञ्हं पुच्छन्तो – ‘‘यथा नु खो इमानि, भन्ते’’तिआदिमाह. तत्थ सिप्पमेव सिप्पायतनं. पुथुसिप्पायतनानीति बहूनि सिप्पानि. सेय्यथिदन्ति कतमे पन ते. हत्थारोहातिआदीहि ये तं तं सिप्पं निस्साय जीवन्ति, ते दस्सेति. अयञ्हि अस्साधिप्पायो – ‘‘यथा इमेसं सिप्पूपजीवीनं तं तं सिप्पं निस्साय सन्दिट्ठिकं सिप्पफलं पञ्ञायति. सक्का नु खो एवं सन्दिट्ठिकं सामञ्ञफलं पञ्ञापेतु’’न्ति. तस्मा सिप्पायतनानि आहरित्वा सिप्पूपजीविनो दस्सेति.

तत्थ हत्थारोहाति सब्बेपि हत्थाचरियहत्थिवेज्जहत्थिमेण्डादयो दस्सेति. अस्सारोहाति सब्बेपि अस्साचरियअस्सवेज्जअस्समेण्डादयो. रथिकाति सब्बेपि रथाचरियरथयोधरथरक्खादयो. धनुग्गहाति धनुआचरिया इस्सासा. चेलकाति ये युद्धे जयधजं गहेत्वा पुरतो गच्छन्ति. चलकाति इध रञ्ञो ठानं होतु, इध असुकमहामत्तस्साति एवं सेनाब्यूहकारका. पिण्डदायकाति साहसिकमहायोधा. ते किर परसेनं पविसित्वा परसीसं पिण्डमिव छेत्वा छेत्वा दयन्ति, उप्पतित्वा उप्पतित्वा निग्गच्छन्तीति अत्थो. ये वा सङ्गाममज्झे योधानं भत्तपातिं गहेत्वा परिविसन्ति, तेसम्पेतं नामं. उग्गाराजपुत्ताति उग्गतुग्गता सङ्गामावचरा राजपुत्ता. पक्खन्दिनोति ये ‘‘कस्स सीसं वा आवुधं वा आहरामा’’ति ‘‘वत्वा असुकस्सा’’ति वुत्ता सङ्गामं पक्खन्दित्वा तदेव आहरन्ति, इमे पक्खन्दन्तीति पक्खन्दिनो. महानागाति महानागा विय महानागा, हत्थिआदीसुपि अभिमुखं आगच्छन्तेसु अनिवत्तितयोधानमेतं अधिवचनं. सूराति एकन्तसूरा, ये सजालिकापि सचम्मिकापि समुद्दं तरितुं सक्कोन्ति. चम्मयोधिनोति ये चम्मकञ्चुकं वा पविसित्वा सरपरित्ताणचम्मं वा गहेत्वा युज्झन्ति. दासिकपुत्ताति बलवसिनेहा घरदासयोधा. आळारिकाति पूविका. कप्पकाति न्हापिका. न्हापकाति ये न्हापेन्ति. सूदाति भत्तकारका. मालाकारादयो पाकटायेव. गणकाति अच्छिद्दकपाठका. मुद्दिकाति हत्थमुद्दाय गणनं निस्साय जीविनो. यानि वा पनञ्ञानिपीति अयकारदन्तकारचित्तकारादीनि. एवंगतानीति एवं पवत्तानि. ते दिट्ठेव धम्मेति ते हत्थारोहादयो तानि पुथुसिप्पायतनानि दस्सेत्वा राजकुलतो महासम्पत्तिं लभमाना सन्दिट्ठिकमेव सिप्पफलं उपजीवन्ति. सुखेन्तीति सुखितं करोन्ति. पीणेन्तीति पीणितं थामबलूपेतं करोन्ति. उद्धग्गिकादीसु उपरि फलनिब्बत्तनतो उद्धं अग्गमस्सा अत्थीति उद्धग्गिका. सग्गं अरहतीति सोवग्गिका. सुखो विपाको अस्साति सुखविपाका. सुट्ठु अग्गे रूपसद्दगन्धरसफोट्ठब्बआयुवण्णसुखयसआधिपतेय्यसङ्खाते दस धम्मे संवत्तेति निब्बत्तेतीति सग्गसंवत्तनिका. तं एवरूपं दक्खिणं दानं पतिट्ठपेन्तीति अत्थो. सामञ्ञफलन्ति एत्थ परमत्थतो मग्गो सामञ्ञं. अरियफलं सामञ्ञफलं. यथाह – ‘‘कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, सामञ्ञं. कतमानि च, भिक्खवे, सामञ्ञफलानि? सोतापत्तिफलं…पे… अरहत्तफल’’न्ति (सं. नि. ५.३५). तं एस राजा न जानाति. उपरि आगतं पन दासकस्सकोपमं सन्धाय पुच्छति.

अथ भगवा पञ्हं अविस्सज्जेत्वाव चिन्तेसि – ‘‘इमे बहू अञ्ञतित्थियसावका राजामच्चा इधागता, ते कण्हपक्खञ्च सुक्कपक्खञ्च दीपेत्वा कथीयमाने अम्हाकं राजा महन्तेन उस्साहेन इधागतो, तस्सागतकालतो पट्ठाय समणो गोतमो समणकोलाहलं समणभण्डनमेव कथेतीति उज्झायिस्सन्ति, न सक्कच्चं धम्मं सोस्सन्ति, रञ्ञा पन कथीयमाने उज्झायितुं न सक्खिस्सन्ति, राजानमेव अनुवत्तिस्सन्ति. इस्सरानुवत्तको हि लोको. ‘हन्दाहं रञ्ञोव भारं करोमी’ति रञ्ञो भारं करोन्तो ‘‘अभिजानासि नो त्व’’न्तिआदिमाह.

१६४. तत्थ अभिजानासि नो त्वन्ति अभिजानासि नु त्वं. अयञ्च नो-सद्दो परतो पुच्छिताति पदेन योजेतब्बो. इदञ्हि वुत्तं होति – ‘‘महाराज, त्वं इमं पञ्हं अञ्ञे समणब्राह्मणे पुच्छिता नु, अभिजानासि च नं पुट्ठभावं, न ते सम्मुट्ठ’’न्ति. सचे ते अगरूति सचे तुय्हं यथा ते ब्याकरिंसु, तथा इध भासितुं भारियं न होति, यदि न कोचि अफासुकभावो अत्थि, भासस्सूति अत्थो. न खो मे भन्तेति किं सन्धायाह? पण्डितपतिरूपकानञ्हि सन्तिके कथेतुं दुक्खं होति, ते पदे पदे अक्खरे अक्खरे दोसमेव वदन्ति. एकन्तपण्डिता पन कथं सुत्वा सुकथितं पसंसन्ति, दुक्कथितेसु पाळिपदअत्थब्यञ्जनेसु यं यं विरुज्झति, तं तं उजुकं कत्वा देन्ति. भगवता च सदिसो एकन्तपण्डितो नाम नत्थि. तेनाह – ‘‘न खो मे, भन्ते, गरु; यत्थस्स भगवा निसिन्नो भगवन्तरूपो वा’’ति.

पूरणकस्सपवादवण्णना

१६५. एकमिदाहन्ति एकं इध अहं. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वाति सम्मोदजनकं सरितब्बयुत्तकं कथं परियोसापेत्वा.

१६६. ‘‘करोतो खो, महाराज, कारयतो’’तिआदीसु करोतोति सहत्था करोन्तस्स. कारयतोति आणत्तिया कारेन्तस्स. छिन्दतोति परेसं हत्थादीनि छिन्दन्तस्स. पचतोति परे दण्डेन पीळेन्तस्स. सोचयतोति परस्स भण्डहरणादीहि सोचयतो. सोचापयतोति सोकं सयं करोन्तस्सपि परेहि कारापेन्तस्सपि . किलमतोति आहारुपच्छेदबन्धनागारप्पवेसनादीहि सयं किलमन्तस्सपि परेहि किलमापेन्तस्सपि. फन्दतो फन्दापयतोति परं फन्दन्तं फन्दनकाले सयम्पि फन्दतो परम्पि फन्दापयतो. पाणमतिपातापयतोति पाणं हनन्तस्सपि हनापेन्तस्सपि. एवं सब्बत्थ करणकारणवसेनेव अत्थो वेदितब्बो.

सन्धिन्ति घरसन्धिं. निल्लोपन्ति महाविलोपं. एकागारिकन्ति एकमेव घरं परिवारेत्वा विलुप्पनं. परिपन्थेति आगतागतानं अच्छिन्दनत्थं मग्गे तिट्ठतो. करोतो न करीयति पापन्ति यं किञ्चि पापं करोमीति सञ्ञाय करोतोपि पापं न करीयति, नत्थि पापं. सत्ता पन पापं करोमाति एवंसञ्ञिनो होन्तीति दीपेति. खुरपरियन्तेनाति खुरनेमिना, खुरधारसदिसपरियन्तेन वा. एकं मंसखलन्ति एकं मंसरासिं. पुञ्जन्ति तस्सेव वेवचनं. ततोनिदानन्ति एकमंसखलकरणनिदानं.

दक्खिणन्ति दक्खिणतीरे मनुस्सा कक्खळा दारुणा, ते सन्धाय ‘‘हनन्तो’’तिआदिमाह. उत्तरतीरे सत्ता सद्धा होन्ति पसन्ना बुद्धमामका धम्ममामका सङ्घमामका, ते सन्धाय ददन्तोतिआदिमाह. तत्थ यजन्तोति महायागं करोन्तो. दमेनाति इन्द्रियदमेन उपोसथकम्मेन वा. संयमेनाति सीलसंयमेन. सच्चवज्जेनाति सच्चवचनेन. आगमोति आगमनं, पवत्तीति अत्थो. सब्बथापि पापपुञ्ञानं किरियमेव पटिक्खिपति.

अम्बं पुट्ठो लबुजं ब्याकरोति नाम, यो कीदिसो अम्बो कीदिसानि वा अम्बस्स खन्धपण्णपुप्फफलानीति वुत्ते एदिसो लबुजो एदिसानि वा लबुजस्स खन्धपण्णपुप्फफलानीति ब्याकरोति. विजितेति आणापवत्तिदेसे. अपसादेतब्बन्ति विहेठेतब्बं. अनभिनन्दित्वाति ‘‘साधु साधू’’ति एवं पसंसं अकत्वा. अप्पटिक्कोसित्वाति बालदुब्भासितं तया भासितन्ति एवं अप्पटिबाहित्वा. अनुग्गण्हन्तोति सारतो अग्गण्हन्तो. अनिक्कुज्जन्तोति सारवसेनेव इदं निस्सरणं, अयं परमत्थोति हदये अट्ठपेन्तो. ब्यञ्जनं पन तेन उग्गहितञ्चेव निक्कुज्जितञ्च.

मक्खलिगोसालवादवण्णना

१६७-१६९. मक्खलिवादे पच्चयोति हेतुवेवचनमेव, उभयेनापि विज्जमानमेव कायदुच्चरितादीनं संकिलेसपच्चयं, कायसुचरितादीनञ्च विसुद्धिपच्चयं पटिक्खिपति. अत्तकारेति अत्तकारो. येन अत्तना कतकम्मेन इमे सत्ता देवत्तम्पि मारत्तम्पि ब्रह्मत्तम्पि सावकबोधिम्पि पच्चेकबोधिम्पि सब्बञ्ञुतम्पि पापुणन्ति, तम्पि पटिक्खिपति. दुतियपदेन यं परकारं परस्स ओवादानुसासनिं निस्साय ठपेत्वा महासत्तं अवसेसो जनो मनुस्ससोभग्यतं आदिं कत्वा याव अरहत्तं पापुणाति, तं परकारं पटिक्खिपति. एवमयं बालो जिनचक्के पहारं देति नाम. नत्थि पुरिसकारेति येन पुरिसकारेन सत्ता वुत्तप्पकारा सम्पत्तियो पापुणन्ति , तम्पि पटिक्खिपति. नत्थि बलन्ति यम्हि अत्तनो बले पतिट्ठिता सत्ता वीरियं कत्वा ता सम्पत्तियो पापुणन्ति, तं बलं पटिक्खिपति. नत्थि वीरियन्तिआदीनि सब्बानि पुरिसकारवेवचनानेव. ‘‘इदं नो वीरियेन इदं पुरिसथामेन, इदं पुरिसपरक्कमेन पवत्त’’न्ति एवं पवत्तवचनपटिक्खेपकरणवसेन पनेतानि विसुं आदियन्ति.

सब्बे सत्ताति ओट्ठगोणगद्रभादयो अनवसेसे परिग्गण्हाति. सब्बे पाणाति एकिन्द्रियो पाणो, द्विन्द्रियो पाणोतिआदिवसेन वदति. सब्बे भूताति अण्डकोसवत्थिकोसेसु भूते सन्धाय वदति. सब्बे जीवाति सालियवगोधुमादयो सन्धाय वदति. तेसु हि सो विरूहनभावेन जीवसञ्ञी. अवसा अबला अवीरियाति तेसं अत्तनो वसो वा बलं वा वीरियं वा नत्थि. नियतिसङ्गतिभावपरिणताति एत्थ नियतीति नियता. सङ्गतीति छन्नं अभिजातीनं तत्थ तत्थ गमनं. भावोति सभावोयेव. एवं नियतिया च सङ्गतिया च भावेन च परिणता नानप्पकारतं पत्ता. येन हि यथा भवितब्बं, सो तथेव भवति. येन न भवितब्बं, सो न भवतीति दस्सेति. छस्वेवाभिजातीसूति छसु एव अभिजातीसु ठत्वा सुखञ्च दुक्खञ्च पटिसंवेदेन्ति. अञ्ञा सुखदुक्खभूमि नत्थीति दस्सेति.

योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दससतसहस्सानि अञ्ञानि च सट्ठिसतानि अञ्ञानि च छसतानि. पञ्च च कम्मुनोसतानीति पञ्चकम्मसतानि च. केवलं तक्कमत्तकेन निरत्थकं दिट्ठिं दीपेति. पञ्च च कम्मानि तीणि च कम्मानीतिआदीसुपि एसेव नयो. केचि पनाहु – ‘‘पञ्च च कम्मानीति पञ्चिन्द्रियवसेन भणति. तीणीति कायकम्मादिवसेना’’ति. कम्मे च उपड्ढकम्मे चाति एत्थ पनस्स कायकम्मञ्च वचीकम्मञ्च कम्मन्ति लद्धि, मनोकम्मं उपड्ढकम्मन्ति. द्वट्ठिपटिपदाति द्वासट्ठि पटिपदाति वदति. द्वट्ठन्तरकप्पाति एकस्मिं कप्पे चतुसट्ठि अन्तरकप्पा नाम होन्ति. अयं पन अञ्ञे द्वे अजानन्तो एवमाह.

छळाभिजातियोति कण्हाभिजाति, नीलाभिजाति, लोहिताभिजाति, हलिद्दाभिजाति, सुक्काभिजाति, परमसुक्काभिजातीति इमा छ अभिजातियो वदति. तत्थ ओरब्भिका, साकुणिका, मागविका, सूकरिका, लुद्दा, मच्छघातका चोरा, चोरघातका, बन्धनागारिका, ये वा पनञ्ञेपि केचि कुरूरकम्मन्ता, अयं कण्हाभिजातीति (अ. नि. ६.५७) वदति. भिक्खू नीलाभिजातीति वदति, ते किर चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ति. ‘‘भिक्खू कण्टकवुत्तिका’’ति (अ. नि. ६.५७) अयञ्हिस्स पाळियेव. अथ वा कण्टकवुत्तिका एव नाम एके पब्बजिताति वदति. लोहिताभिजाति नाम निगण्ठा एकसाटकाति वदति. इमे किर पुरिमेहि द्वीहि पण्डरतरा. गिही ओदातवसना अचेलकसावका हलिद्दाभिजातीति वदति. एवं अत्तनो पच्चयदायके निगण्ठेहिपि जेट्ठकतरे करोति. आजीवका आजीवकिनियो सुक्काभिजातीति वदति. ते किर पुरिमेहि चतूहि पण्डरतरा. नन्दो, वच्छो, किसो, सङ्किच्छो, मक्खलिगोसालो, परमसुक्काभिजातीति (अ. नि. ६.५७) वदति. ते किर सब्बेहि पण्डरतरा.

अट्ठ पुरिसभूमियोति मन्दभूमि, खिड्डाभूमि, पदवीमंसभूमि, उजुगतभूमि, सेक्खभूमि, समणभूमि , जिनभूमि, पन्नभूमीति इमा अट्ठ पुरिसभूमियोति वदति. तत्थ जातदिवसतो पट्ठाय सत्तदिवसे सम्बाधट्ठानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा, अयं मन्दभूमीति वदति. ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा हसन्ति, अयं खिड्डाभूमि नाम. मातापितूनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खिपनं पदवीमंसभूमि नाम. पदसा गन्तुं समत्थकाले उजुगतभूमि नाम. सिप्पानि सिक्खितकाले सेक्खभूमि नाम. घरा निक्खम्म पब्बजितकाले समणभूमि नाम. आचरियं सेवित्वा जाननकाले जिनभूमि नाम. भिक्खु च पन्नको जिनो न किञ्चि आहाति एवं अलाभिं समणं पन्नभूमीति वदति.

एकूनपञ्ञास आजीवकसतेति एकूनपञ्ञासआजीवकवुत्तिसतानि. परिब्बाजकसतेति परिब्बाजकपब्बज्जासतानि. नागावाससतेति नागमण्डलसतानि. वीसे इन्द्रियसतेति वीसतिन्द्रियसतानि. तिंसे निरयसतेति तिंस निरयसतानि. रजोधातुयोति रजओकिरणट्ठानानि, हत्थपिट्ठिपादपिट्ठादीनि सन्धाय वदति. सत्त सञ्ञीगब्भाति ओट्ठगोणगद्रभअजपसुमिगमहिंसे सन्धाय वदति. सत्त असञ्ञीगब्भाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसके सन्धाय वदति. निगण्ठिगब्भाति गण्ठिम्हि जातगब्भा, उच्छुवेळुनळादयो सन्धाय वदति. सत्त देवाति बहू देवा. सो पन सत्ताति वदति. मनुस्सापि अनन्ता, सो सत्ताति वदति. सत्तपिसाचाति पिसाचा महन्तमहन्ता सत्ताति वदति. सराति महासरा, कण्णमुण्डरथकारअनोतत्तसीहप्पपातछद्दन्तमन्दाकिनीकुणालदहे गहेत्वा वदति.

पवुटाति गण्ठिका. पपाताति महापपाता. पपातसतानीति खुद्दकपपातसतानि. सुपिनाति महासुपिना. सुपिनसतानीति खुद्दकसुपिनसतानि. महाकप्पिनोति महाकप्पानं. तत्थ एकम्हा महासरा वस्ससते वस्ससते कुसग्गेन एकं उदकबिन्दुं नीहरित्वा सत्तक्खत्तुं तम्हि सरे निरुदके कते एको महाकप्पोति वदति. एवरूपानं महाकप्पानं चतुरासीतिसतसहस्सानि खेपेत्वा बाले च पण्डिते च दुक्खस्सन्तं करोन्तीति अयमस्स लद्धि. पण्डितोपि किर अन्तरा विसुज्झितुं न सक्कोति. बालोपि ततो उद्धं न गच्छति.

सीलेनाति अचेलकसीलेन वा अञ्ञेन वा येन केनचि. वतेनाति तादिसेनेव वतेन. तपेनाति तपोकम्मेन. अपरिपक्कं परिपाचेति नाम, यो ‘‘अहं पण्डितो’’ति अन्तरा विसुज्झति. परिपक्कं फुस्स फुस्स ब्यन्तिं करोति नाम यो ‘‘अहं बालो’’ति वुत्तपरिमाणं कालं अतिक्कमित्वा याति. हेवं नत्थीति एवं नत्थि. तञ्हि उभयम्पि न सक्का कातुन्ति दीपेति. दोणमितेति दोणेन मितं विय. सुखदुक्खेति सुखदुक्खं. परियन्तकतेति वुत्तपरिमाणेन कालेन कतपरियन्ते. नत्थिहायनवड्ढनेति नत्थि हायनवड्ढनानि. न संसारो पण्डितस्स हायति, न बालस्स वड्ढतीति अत्थो. उक्कंसावकंसेति उक्कंसावकंसा. हायनवड्ढनानमेतं अधिवचनं.

इदानि तमत्थं उपमाय साधेन्तो ‘‘सेय्यथापि नामा’’तिआदिमाह. तत्थ सुत्तगुळेति वेठेत्वा कतसुत्तगुळे. निब्बेठियमानमेव पलेतीति पब्बते वा रुक्खग्गे वा ठत्वा खित्तं सुत्तप्पमाणेन निब्बेठियमानमेव गच्छति, सुत्ते खीणे तत्थेव तिट्ठति, न गच्छति. एवमेव वुत्तकालतो उद्धं न गच्छतीति दस्सेति.

अजितकेसकम्बलवादवण्णना

१७०-१७२. अजितवादे नत्थि दिन्नन्ति दिन्नफलाभावं सन्धाय वदति. यिट्ठं वुच्चति महायागो. हुतन्ति पहेणकसक्कारो अधिप्पेतो. तम्पि उभयं फलाभावमेव सन्धाय पटिक्खिपति. सुकतदुक्कटानन्ति सुकतदुक्कटानं, कुसलाकुसलानन्ति अत्थो. फलं विपाकोति यं फलन्ति वा विपाकोति वा वुच्चति, तं नत्थीति वदति. नत्थि अयं लोकोति परलोके ठितस्स अयं लोको नत्थि, नत्थि परो लोकोति इध लोके ठितस्सापि परो लोको नत्थि, सब्बे तत्थ तत्थेव उच्छिज्जन्तीति दस्सेति. नत्थि माता नत्थि पिताति तेसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलाभाववसेन वदति. नत्थि सत्ता ओपपातिकाति चवित्वा उपपज्जनका सत्ता नाम नत्थीति वदति.

चातुमहाभूतिकोति चतुमहाभूतमयो. पथवी पथविकायन्ति अज्झत्तिकपथवीधातु बाहिरपथवीधातुं. अनुपेतीति अनुयायति. अनुपगच्छतीति तस्सेव वेवचनं. अनुगच्छतीतिपि अत्थो. उभयेनापि उपेति, उपगच्छतीति दस्सेति. आपादीसुपि एसेव नयो. इन्द्रियानीति मनच्छट्ठानि इन्द्रियानि आकासं पक्खन्दन्ति. आसन्दिपञ्चमाति निपन्नमञ्चेन पञ्चमा, मञ्चो चेव चत्तारो मञ्चपादे गहेत्वा ठिता चत्तारो पुरिसा चाति अत्थो. यावाळाहनाति याव सुसाना. पदानीति ‘अयं एवं सीलवा अहोसि, एवं दुस्सीलो’तिआदिना नयेन पवत्तानि गुणागुणपदानि, सरीरमेव वा एत्थ पदानीति अधिप्पेतं. कापोतकानीति कपोतवण्णानि, पारावतपक्खवण्णानीति अत्थो. भस्सन्ताति भस्मन्ता, अयमेव वा पाळि. आहुतियोति यं पहेणकसक्कारादिभेदं दिन्नदानं, सब्बं तं छारिकावसानमेव होति, न ततो परं फलदायकं हुत्वा गच्छतीति अत्थो. दत्तुपञ्ञत्तन्ति दत्तूहि बालमनुस्सेहि पञ्ञत्तं. इदं वुत्तं होति – ‘बालेहि अबुद्धीहि पञ्ञत्तमिदं दानं, न पण्डितेहि. बाला देन्ति, पण्डिता गण्हन्ती’ति दस्सेति.

तत्थ पूरणो ‘‘करोतो न करीयति पाप’’न्ति वदन्तो कम्मं पटिबाहति. अजितो ‘‘कायस्स भेदा उच्छिज्जती’’ति वदन्तो विपाकं पटिबाहति. मक्खलि ‘‘नत्थि हेतू’’ति वदन्तो उभयं पटिबाहति. तत्थ कम्मं पटिबाहन्तेनापि विपाको पटिबाहितो होति, विपाकं पटिबाहन्तेनापि कम्मं पटिबाहितं होति. इति सब्बेपेते अत्थतो उभयप्पटिबाहका अहेतुकवादा चेव अकिरियवादा च नत्थिकवादा च होन्ति.

ये वा पन तेसं लद्धिं गहेत्वा रत्तिट्ठाने दिवाठाने निसिन्ना सज्झायन्ति वीमंसन्ति, तेसं ‘‘करोतो न करीयति पापं, नत्थि हेतु, नत्थि पच्चयो, मतो उच्छिज्जती’’ति तस्मिं आरम्मणे मिच्छासति सन्तिट्ठति, चित्तं एकग्गं होति, जवनानि जवन्ति, पठमजवने सतेकिच्छा होन्ति, तथा दुतियादीसु, सत्तमे बुद्धानम्पि अतेकिच्छा अनिवत्तिनो अरिट्ठकण्टकसदिसा. तत्थ कोचि एकं दस्सनं ओक्कमति, कोचि द्वे, कोचि तीणिपि, एकस्मिं ओक्कन्तेपि, द्वीसु तीसु ओक्कन्तेसुपि, नियतमिच्छादिट्ठिकोव होति; पत्तो सग्गमग्गावरणञ्चेव मोक्खमग्गावरणञ्च, अभब्बो तस्सत्तभावस्स अनन्तरं सग्गम्पि गन्तुं, पगेव मोक्खं. वट्टखाणु नामेस सत्तो पथविगोपको, येभुय्येन एवरूपस्स भवतो वुट्ठानं नत्थि.

‘‘तस्मा अकल्याणजनं, आसीविसमिवोरगं;

आरका परिवज्जेय्य, भूतिकामो विचक्खणो’’ति.

पकुधकच्चायनवादवण्णना

१७३-१७५. पकुधवादे अकटाति अकता. अकटविधाति अकतविधाना. एवं करोहीति केनचि कारापितापि न होन्तीति अत्थो. अनिम्मिताति इद्धियापि न निम्मिता. अनिम्माताति अनिम्मापिता, केचि अनिम्मापेतब्बाति पदं वदन्ति, तं नेव पाळियं, न अट्ठकथायं दिस्सति. वञ्झादिपदत्तयं वुत्तत्थमेव. न इञ्जन्तीति एसिकत्थम्भो विय ठितत्ता न चलन्ति. न विपरिणमन्तीति पकतिं न जहन्ति. न अञ्ञमञ्ञं ब्याबाधेन्तीति न अञ्ञमञ्ञं उपहनन्ति. नालन्ति न समत्था. पथविकायोतिआदीसु पथवीयेव पथविकायो, पथविसमूहो वा. तत्थाति तेसु जीवसत्तमेसु कायेसु. सत्तन्नं त्वेव कायानन्ति यथा मुग्गरासिआदीसु पहतं सत्थं मुग्गादीनं अन्तरेन पविसति, एवं सत्तन्नं कायानं अन्तरेन छिद्देन विवरेन सत्थं पविसति. तत्थ अहं इमं जीविता वोरोपेमीति केवलं सञ्ञामत्तमेव होतीति दस्सेति.

निगण्ठनाटपुत्तवादवण्णना

१७६-१७८. नाटपुत्तवादे चातुयामसंवरसंवुतोति चतुकोट्ठासेन संवरेन संवुतो. सब्बवारिवारितोचाति वारितसब्बउदको पटिक्खित्तसब्बसीतोदकोति अत्थो. सो किर सीतोदके सत्तसञ्ञी होति, तस्मा न तं वळञ्जेति. सब्बवारियुत्तोति सब्बेन पापवारणेन युत्तो. सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो. सब्बवारिफुटोति सब्बेन पापवारणेन फुट्ठो. गतत्तोति कोटिप्पत्तचित्तो. यतत्तोति संयतचित्तो. ठितत्तोति सुप्पतिट्ठितचित्तो. एतस्स वादे किञ्चि सासनानुलोमम्पि अत्थि, असुद्धलद्धिताय पन सब्बा दिट्ठियेव जाता.

सञ्चयबेलट्ठपुत्तवादवण्णना

१७९-१८१. सञ्चयवादो अमराविक्खेपे वुत्तनयो एव.

पठमसन्दिट्ठिकसामञ्ञफलवण्णना

१८२. सोहं, भन्तेति सो अहं भन्ते, वालुकं पीळेत्वा तेलं अलभमानो विय तित्थियवादेसु सारं अलभन्तो भगवन्तं पुच्छामीति अत्थो.

१८३. यथा ते खमेय्याति यथा ते रुच्चेय्य. दासोति अन्तोजातधनक्कीतकरमरानीतसामंदासब्योपगतानं अञ्ञतरो. कम्मकारोति अनलसो कम्मकरणसीलोयेव. दूरतो दिस्वा पठममेव उट्ठहतीति पुब्बुट्ठायी. एवं उट्ठितो सामिनो आसनं पञ्ञपेत्वा पादधोवनादिकत्तब्बकिच्चं कत्वा पच्छा निपतति निसीदतीति पच्छानिपाती. सामिकम्हि वा सयनतो अवुट्ठिते पुब्बेयेव वुट्ठातीति पुब्बुट्ठायी. पच्चूसकालतो पट्ठाय याव सामिनो रत्तिं निद्दोक्कमनं, ताव सब्बकिच्चानि कत्वा पच्छा निपतति, सेय्यं कप्पेतीति पच्छानिपाती. किं करोमि, किं करोमीति एवं किंकारमेव पटिसुणन्तो विचरतीति किं कारपटिस्सावी. मनापमेव किरियं करोतीति मनापचारी. पियमेव वदतीति पियवादी. सामिनो तुट्ठपहट्ठं मुखं उल्लोकयमानो विचरतीति मुखुल्लोकको.

देवो मञ्ञेति देवो विय. सोवतस्साहं पुञ्ञानि करेय्यन्ति सो वत अहं एवरूपो अस्सं, यदि पुञ्ञानि करेय्यन्ति अत्थो. ‘‘सो वतस्स’स्स’’न्तिपि पाठो, अयमेवत्थो. यंनूनाहन्ति सचे दानं दस्सामि, यं राजा एकदिवसं देति, ततो सतभागम्पि यावजीवं न सक्खिस्सामि दातुन्ति पब्बज्जायं उस्साहं कत्वा एवं चिन्तनभावं दस्सेति.

कायेन संवुतोति कायेन पिहितो हुत्वा अकुसलस्स पवेसनद्वारं थकेत्वाति अत्थो. एसेव नयो सेसपदद्वयेपि. घासच्छादनपरमतायाति घासच्छादनेन परमताय उत्तमताय, एतदत्थम्पि अनेसनं पहाय अग्गसल्लेखेन सन्तुट्ठोति अत्थो. अभिरतो पविवेकेति ‘‘कायविवेको च विवेकट्ठकायानं, चित्तविवेको च नेक्खम्माभिरतानं, परमवोदानप्पत्तानं उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति एवं वुत्ते तिविधेपि विवेके रतो; गणसङ्गणिकं पहाय कायेन एको विहरति, चित्तकिलेससङ्गणिकं पहाय अट्ठसमापत्तिवसेन एको विहरति, फलसमापत्तिं वा निरोधसमापत्तिं वा पविसित्वा निब्बानं पत्वा विहरतीति अत्थो. यग्घेति चोदनत्थे निपातो.

१८४. आसनेनपिनिमन्तेय्यामाति निसिन्नासनं पप्फोटेत्वा इध निसीदथाति वदेय्याम. अभिनिमन्तेय्यामपि नन्ति अभिहरित्वापि नं निमन्तेय्याम. तत्थ दुविधो अभिहारो – वाचाय चेव कायेन च. तुम्हाकं इच्छितिच्छितक्खणे अम्हाकं चीवरादीहि वदेय्याथ येनत्थोति वदन्तो हि वाचाय अभिहरित्वा निमन्तेति नाम. चीवरादिवेकल्लं सल्लक्खेत्वा इदं गण्हाथाति तानि देन्तो पन कायेन अभिहरित्वा निमन्तेति नाम. तदुभयम्पि सन्धाय अभिनिमन्तेय्यामपि नन्ति आह. एत्थ च गिलानपच्चयभेसज्जपरिक्खारोति यं किञ्चि गिलानस्स सप्पायं ओसधं. वचनत्थो पन विसुद्धिमग्गे वुत्तो. रक्खावरणगुत्तिन्ति रक्खासङ्खातञ्चेव आवरणसङ्खातञ्च गुत्तिं. सा पनेसा न आवुधहत्थे पुरिसे ठपेन्तेन धम्मिका नाम संविदहिता होति. यथा पन अवेलाय कट्ठहारिकपण्णहारिकादयो विहारं न पविसन्ति, मिगलुद्दकादयो विहारसीमाय मिगे वा मच्छे वा न गण्हन्ति, एवं संविदहन्तेन धम्मिका नाम रक्खा संविहिता होति, तं सन्धायाह – ‘‘धम्मिक’’न्ति.

१८५. यदि एवं सन्तेति यदि तव दासो तुय्हं सन्तिका अभिवादनादीनि लभेय्य. एवं सन्ते. अद्धाति एकंसवचनमेतं. पठमन्ति भणन्तो अञ्ञस्सापि अत्थितं दीपेति. तेनेव च राजा सक्का पन, भन्ते, अञ्ञम्पीतिआदिमाह.

दुतियसन्दिट्ठिकसामञ्ञफलवण्णना

१८६-१८८. कसतीति कस्सको. गेहस्स पति, एकगेहमत्ते जेट्ठकोति गहपतिको. बलिसङ्खातं करं करोतीति करकारको. धञ्ञरासिं धनरासिञ्च वड्ढेतीति रासिवड्ढको.

अप्पंवाति परित्तकं वा अन्तमसो तण्डुलनाळिमत्तकम्पि. भोगक्खन्धन्ति भोगरासिं. महन्तं वाति विपुलं वा. यथा हि महन्तं पहाय पब्बजितुं दुक्करं, एवं अप्पम्पीति दस्सनत्थं उभयमाह. दासवारे पन यस्मा दासो अत्तनोपि अनिस्सरो, पगेव भोगानं. यञ्हि तस्स धनं, तं सामिकानञ्ञेव होति, तस्मा भोगग्गहणं न कतं. ञातियेव ञातिपरिवट्टो.

पणीततरसामञ्ञफलवण्णना

१८९. सक्का पन, भन्ते, अञ्ञम्पि दिट्ठेव धम्मेति इध एवमेवाति न वुत्तं. तं कस्माति चे, एवमेवाति हि वुच्चमाने पहोति भगवा सकलम्पि रत्तिन्दिवं ततो वा भिय्योपि एवरूपाहि उपमाहि सामञ्ञफलं दीपेतुं. तत्थ किञ्चापि एतस्स भगवतो वचनसवने परियन्तं नाम नत्थि, तथापि अत्थो तादिसोयेव भविस्सतीति चिन्तेत्वा उपरि विसेसं पुच्छन्तो एवमेवाति अवत्वा – ‘‘अभिक्कन्ततरञ्च पणीततरञ्चा’’ति आह. तत्थ अभिक्कन्ततरन्ति अभिमनापतरं अतिसेट्ठतरन्ति अत्थो. पणीततरन्ति उत्तमतरं. तेन हीति उय्योजनत्थे निपातो. सवने उय्योजेन्तो हि नं एवमाह. सुणोहीति अभिक्कन्ततरञ्च पणीततरञ्च सामञ्ञफलं सुणाति.

साधुकं मनसिकरोहीति एत्थ पन साधुकं साधूति एकत्थमेतं. अयञ्हि साधु-सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दर दळ्हीकम्मादीसु दिस्सति. ‘‘साधु मे, भन्ते, भगवा सङ्खित्तेन धम्मं देसेतू’’तिआदीसु (सं. नि. ४.९५) हि आयाचने दिस्सति. ‘‘साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा’’तिआदीसु (म. नि. ३.८६) सम्पटिच्छने. ‘‘साधु साधु, सारिपुत्ता’’तिआदीसु (दी. नि. ३.३४९) सम्पहंसने.

‘‘साधु धम्मरुचि राजा, साधु पञ्ञाणवा नरो;

साधु मित्तानमद्दुब्भो, पापस्साकरणं सुख’’न्ति. (जा. २.१७.१०१);

आदीसु सुन्दरे. ‘‘तेन हि, ब्राह्मण, सुणोहि साधुकं मनसि करोही’’तिआदीसु (अ. नि. ५.१९२) साधुकसद्दोयेव दळ्हीकम्मे, आणत्तियन्तिपि वुच्चति . इधापि अस्स एत्थेव दळ्हीकम्मे च आणत्तियञ्च वेदितब्बो. सुन्दरेपि वट्टति. दळ्हीकम्मत्थेन हि दळ्हमिमं धम्मं सुणाहि, सुग्गहितं गण्हन्तो. आणत्तिअत्थेन मम आणत्तिया सुणाहि, सुन्दरत्थेन सुन्दरमिमं भद्दकं धम्मं सुणाहीति एवं दीपितं होति.

मनसि करोहीति आवज्ज, समन्नाहराति अत्थो, अविक्खित्तचित्तो हुत्वा निसामेहि, चित्ते करोहीति अधिप्पायो. अपि चेत्थ सुणोहीति सोतिन्द्रियविक्खेपनिवारणमेतं. साधुकं मनसि करोहीति मनसिकारे दळ्हीकम्मनियोजनेन मनिन्द्रियविक्खेपनिवारणं. पुरिमञ्चेत्थ ब्यञ्जनविपल्लासग्गाहवारणं, पच्छिमं अत्थविपल्लासग्गाहवारणं. पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणूपपरिक्खादीसु. पुरिमेन च सब्यञ्जनो अयं धम्मो, तस्मा सवनीयोति दीपेति . पच्छिमेन सत्थो, तस्मा साधुकं मनसि कातब्बोति. साधुकपदं वा उभयपदेहि योजेत्वा यस्मा अयं धम्मो धम्मगम्भीरो चेव देसनागम्भीरो च, तस्मा सुणाहि साधुकं, यस्मा अत्थगम्भीरो च पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोहीति एवं योजना वेदितब्बा. भासिस्सामीति सक्का महाराजाति एवं पटिञ्ञातं सामञ्ञफलदेसनं वित्थारतो भासिस्सामि. ‘‘देसेस्सामी’’ति हि सङ्खित्तदीपनं होति. भासिस्सामीति वित्थारदीपनं. तेनाह वङ्गीसत्थेरो –

‘‘सङ्खित्तेनपि देसेति, वित्थारेनपि भासति;

साळिकायिव निग्घोसो, पटिभानं उदीरयी’’ति. (सं. नि. १.२१४);

एवं वुत्ते उस्साहजातो हुत्वा – ‘‘एवं, भन्ते’’ति खो राजा मागधो अजातसत्तु वेदेहिपुत्तो भगवतो पच्चस्सोसि भगवतो वचनं सम्पटिच्छि, पटिग्गहेसीति वुत्तं होति.

१९०. अथस्स भगवा एतदवोच, एतं अवोच, इदानि वत्तब्बं ‘‘इध महाराजा’’तिआदिं सकलं सुत्तं अवोचाति अत्थो. तत्थ इधाति देसापदेसे निपातो, स्वायं कत्थचि लोकं उपादाय वुच्चति. यथाह – ‘‘इध तथागतो लोके उप्पज्जती’’ति. कत्थचि सासनं यथाह – ‘‘इधेव, भिक्खवे, पठमो समणो, इध दुतियो समणो’’ति (अ. नि. ४.२४१). कत्थचि ओकासं. यथाह –

‘‘इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;

पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति. (दी. नि. २.३६९);

कत्थचि पदपूरणमत्तमेव. यथाह ‘‘इधाहं, भिक्खवे, भुत्तावी अस्सं पवारितो’’ति (म. नि. १.३०). इध पन लोकं उपादाय वुत्तोति वेदितब्बो. महाराजाति यथा पटिञ्ञातं देसनं देसेतुं पुन महाराजाति आलपति. इदं वुत्तं होति – ‘‘महाराज इमस्मिं लोके तथागतो उप्पज्जति अरहं…पे… बुद्धो भगवा’’ति. तत्थ तथागतसद्दो ब्रह्मजाले वुत्तो. अरहन्तिआदयो विसुद्धिमग्गे वित्थारिता. लोके उप्पज्जतीति एत्थ पन लोकोति – ओकासलोको सत्तलोको सङ्खारलोकोति तिविधो. इध पन सत्तलोको अधिप्पेतो. सत्तलोके उप्पज्जमानोपि च तथागतो न देवलोके, न ब्रह्मलोके, मनुस्सलोकेव उप्पज्जति. मनुस्सलोकेपि न अञ्ञस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे. तत्रापि न सब्बट्ठानेसु, ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो तस्सापरेन महासालो, ततो परा पच्चन्तिमा जनपदा ओरतो मज्झे, पुरत्थिमदक्खिणाय दिसाय सलळवती नाम नदी. ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे, दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे, पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे, उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा ओरतो मज्झे’’ति एवं परिच्छिन्ने आयामतो तियोजनसते, वित्थारतो अड्ढतेय्ययोजनसते, परिक्खेपतो नवयोजनसते मज्झिमपदेसे उप्पज्जति. न केवलञ्च तथागतो, पच्चेकबुद्धा, अग्गसावका, असीतिमहाथेरा, बुद्धमाता, बुद्धपिता, चक्कवत्ती राजा अञ्ञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेवुप्पज्जन्ति.

तत्थ तथागतो सुजाताय दिन्नमधुपायासभोजनतो याव अरहत्तमग्गो, ताव उप्पज्जति नाम, अरहत्तफले उप्पन्नो नाम. महाभिनिक्खमनतो वा याव अरहत्तमग्गो. तुसितभवनतो वा याव अरहत्तमग्गो. दीपङ्करपादमूलतो वा याव अरहत्तमग्गो, ताव उप्पज्जति नाम, अरहत्तफले उप्पन्नो नाम. इध सब्बपठमं उप्पन्नभावं सन्धाय उप्पज्जतीति वुत्तं. तथागतो लोके उप्पन्नो होतीति अयञ्हेत्थ अत्थो.

सो इमं लोकन्ति सो भगवा इमं लोकं. इदानि वत्तब्बं निदस्सेति. सदेवकन्ति सह देवेहि सदेवकं. एवं सह मारेन समारकं, सह ब्रह्मुना सब्रह्मकं, सह समणब्राह्मणेहि सस्समणब्राह्मणिं. पजातत्ता पजा, तं पजं. सह देवमनुस्सेहि सदेवमनुस्सं. तत्थ सदेवकवचनेन पञ्च कामावचरदेवग्गहणं वेदितब्बं. समारक – वचनेन छट्ठकामावचरदेवग्गहणं. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणं. सस्समणब्राह्मणीवचनेन सासनस्स पच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं, समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं. सदेवमनुस्सवचनेन सम्मुतिदेवअवसेसमनुस्सग्गहणं. एवमेत्थ तीहि पदेहि ओकासलोकेन सद्धिं सत्तलोको. द्वीहि पजावसेन सत्तलोकोव गहितोति वेदितब्बो.

अपरो नयो, सदेवकग्गहणेन अरूपावचरदेवलोको गहितो. समारकग्गहणेन छ कामावचरदेवलोको. सब्रह्मकग्गहणेन रूपी ब्रह्मलोको. सस्समणब्राह्मणादिग्गहणेन चतुपरिसवसेन सम्मुतिदेवेहि वा सह मनुस्सलोको, अवसेससब्बसत्तलोको वा.

अपि चेत्थ सदेवकवचनेन उक्कट्ठपरिच्छेदतो सब्बस्स लोकस्स सच्छिकतभावमाह. ततो येसं अहोसि – ‘‘मारो महानुभावो छ कामावचरिस्सरो वसवत्ती, किं सोपि एतेन सच्छिकतो’’ति, तेसं विमतिं विधमन्तो ‘‘समारक’’न्ति आह. येसं पन अहोसि – ‘‘ब्रह्मा महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि …पे… दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति. अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति, किं सोपि सच्छिकतो’’ति, तेसं विमतिं विधमन्तो सब्रह्मकन्ति आह. ततो ये चिन्तेसुं – ‘‘पुथू समणब्राह्मणा सासनस्स पच्चत्थिका, किं तेपि सच्छिकता’’ति, तेसं विमतिं विधमन्तो सस्समणब्राह्मणिं पजन्ति आह. एवं उक्कट्ठुक्कट्ठानं सच्छिकतभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स सच्छिकतभावं पकासेन्तो सदेवमनुस्सन्ति आह. अयमेत्थ भावानुक्कमो.

पोराणा पनाहु सदेवकन्ति देवेहि सद्धिं अवसेसलोकं. समारकन्ति मारेन सद्धिं अवसेसलोकं. सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकं. एवं सब्बेपि तिभवूपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादियन्तो सस्समणब्राह्मणिं पजं सदेवमनुस्सन्ति आह. एवं पञ्चहिपि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति.

सयं अभिञ्ञा सच्छिकत्वा पवेदेतीति एत्थ पन सयन्ति सामं अपरनेय्यो हुत्वा. अभिञ्ञाति अभिञ्ञाय, अधिकेन ञाणेन ञत्वाति अत्थो. सच्छिकत्वाति पच्चक्खं कत्वा, एतेन अनुमानादिपटिक्खेपो कतो होति. पवेदेतीति बोधेति विञ्ञापेति पकासेति.

सो धम्मं देसेति आदिकल्याणं…पे… परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुञ्ञतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति. तञ्च खो अप्पं वा बहुं वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति. आदिम्हिपि, कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति, मज्झेपि, परियोसानेपि, कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति. तत्थ अत्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स. देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम. एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, उभिन्नमन्तरा मज्झं. अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव.

सासनस्स पन सीलसमाधिविपस्सना आदि नाम. वुत्तम्पि चेतं – ‘‘को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं दिट्ठि च उजुका’’ति (सं. नि. ५.३६९). ‘‘अत्थि, भिक्खवे, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा’’ति एवं वुत्तो पन अरियमग्गो मज्झं नाम. फलञ्चेव निब्बानञ्च परियोसानं नाम. ‘‘एतदत्थमिदं, ब्राह्मण, ब्रह्मचरियं, एतं सारं, एतं परियोसान’’न्ति (म. नि. १.३२४) हि एत्थ फलं परियोसानन्ति वुत्तं. ‘‘निब्बानोगधं हि, आवुसो विसाख, ब्रह्मचरियं वुस्सति, निब्बानपरायनं निब्बानपरियोसान’’न्ति (म. नि. १.४६६) एत्थ निब्बानं परियोसानन्ति वुत्तं. इध देसनाय आदिमज्झपरियोसानं अधिप्पेतं. भगवा हि धम्मं देसेन्तो आदिम्हि सीलं दस्सेत्वा मज्झे मग्गं परियोसाने निब्बानं दस्सेति. तेन वुत्तं – ‘‘सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याण’’न्ति. तस्मा अञ्ञोपि धम्मकथिको धम्मं कथेन्तो –

‘‘आदिम्हि सीलं दस्सेय्य, मज्झे मग्गं विभावये;

परियोसानम्हि निब्बानं, एसा कथिकसण्ठिती’’ति.

सात्थं सब्यञ्जनन्ति यस्स हि यागुभत्तइत्थिपुरिसादिवण्णनानिस्सिता देसना होति, न सो सात्थं देसेति. भगवा पन तथारूपं देसनं पहाय चतुसतिपट्ठानादिनिस्सितं देसनं देसेति. तस्मा सात्थं देसेतीति वुच्चति. यस्स पन देसना एकब्यञ्जनादियुत्ता वा सब्बनिरोट्ठब्यञ्जना वा सब्बविस्सट्ठसब्बनिग्गहीतब्यञ्जना वा, तस्स दमिळकिरातसवरादिमिलक्खूनं भासा विय ब्यञ्जनपारिपूरिया अभावतो अब्यञ्जना नाम देसना होति. भगवा पन –

‘‘सिथिलं धनितञ्च दीघरस्सं, गरुकं लहुकञ्च निग्गहीतं;

सम्बन्धववत्थितं विमुत्तं, दसधा ब्यञ्जनबुद्धिया पभेदो’’ति.

एवं वुत्तं दसविधं ब्यञ्जनं अमक्खेत्वा परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेति, तस्मा सब्यञ्जनं धम्मं देसेतीति वुच्चति. केवलपरिपुण्णन्ति एत्थ केवलन्ति सकलाधिवचनं. परिपुण्णन्ति अनूनाधिकवचनं. इदं वुत्तं होति सकलपरिपुण्णमेव देसेति, एकदेसनापि अपरिपुण्णा नत्थीति. उपनेतब्बअपनेतब्बस्स अभावतो केवलपरिपुण्णन्ति वेदितब्बं. परिसुद्धन्ति निरुपक्किलेसं. यो हि इमं धम्मदेसनं निस्साय लाभं वा सक्कारं वा लभिस्सामीति देसेति, तस्स अपरिसुद्धा देसना होति. भगवा पन लोकामिसनिरपेक्खो हितफरणेन मेत्ताभावनाय मुदुहदयो उल्लुम्पनसभावसण्ठितेन चित्तेन देसेति. तस्मा परिसुद्धं धम्मं देसेतीति वुच्चति.

ब्रह्मचरियं पकासेतीति एत्थ पनायं ब्रह्मचरिय-सद्दो दाने वेय्यावच्चे पञ्चसिक्खापदसीले अप्पमञ्ञासु मेथुनविरतियं सदारसन्तोसे वीरिये उपोसथङ्गेसु अरियमग्गे सासनेति इमेस्वत्थेसु दिस्सति.

‘‘किं ते वतं किं पन ब्रह्मचरियं,

किस्स सुचिण्णस्स अयं विपाको;

इद्धी जुती बलवीरियूपपत्ति,

इदञ्च ते नाग, महाविमानं.

अहञ्च भरिया च मनुस्सलोके,

सद्धा उभो दानपती अहुम्हा;

ओपानभूतं मे घरं तदासि,

सन्तप्पिता समणब्राह्मणा च.

तं मे वतं तं पन ब्रह्मचरियं,

तस्स सुचिण्णस्स अयं विपाको;

इद्धी जुती बलवीरियूपपत्ति,

इदञ्च मे धीर महाविमान’’न्ति. (जा. २.१७.१५९५);

इमस्मिञ्हि पुण्णकजातके दानं ब्रह्मचरियन्ति वुत्तं.

‘‘केन पाणि कामददो, केन पाणि मधुस्सवो;

केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.

तेन पाणि कामददो, तेन पाणि मधुस्सवो;

तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति. (पे. व. २७५,२७७);

इमस्मिं अङ्कुरपेतवत्थुम्हि वेय्यावच्चं ब्रह्मचरियन्ति वुत्तं. ‘‘एवं, खो तं भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति (चूळव. ३११) इमस्मिं तित्तिरजातके पञ्चसिक्खापदसीलं ब्रह्मचरियन्ति वुत्तं. ‘‘तं खो पन मे, पञ्चसिख, ब्रह्मचरियं नेव निब्बिदाय न विरागाय न निरोधाय…पे… यावदेव ब्रह्मलोकूपपत्तिया’’ति (दी. नि. २.३२९) इमस्मिं महागोविन्दसुत्ते चतस्सो अप्पमञ्ञायो ब्रह्मचरियन्ति वुत्ता. ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारी भविस्सामा’’ति (म. नि. १.८३) इमस्मिं सल्लेखसुत्ते मेथुनविरति ब्रह्मचरियन्ति वुत्ता.

‘‘मयञ्च भरिया नातिक्कमाम,

अम्हे च भरिया नातिक्कमन्ति;

अञ्ञत्र ताहि ब्रह्मचरियं चराम,

तस्मा हि अम्हं दहरा न मीयरे’’ति. (जा. १.४.९७);

महाधम्मपालजातके सदारसन्तोसो ब्रह्मचरियन्ति वुत्तो. ‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरिता, तपस्सी सुदं होमी’’ति (म. नि. १.१५५) लोमहंसनसुत्ते वीरियं ब्रह्मचरियन्ति वुत्तं.

‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;

मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति. (जा. १.८.७५);

एवं निमिजातके अत्तदमनवसेन कतो अट्ठङ्गिको उपोसथो ब्रह्मचरियन्ति वुत्तो. ‘‘इदं खो पन मे, पञ्चसिख, ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय निरोधाय…पे… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति (दी. नि. २.३२९) महागोविन्दसुत्तस्मिंयेव अरियमग्गो ब्रह्मचरियन्ति वुत्तो. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासित’’न्ति (दी. नि. ३.१७४) पासादिकसुत्ते सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियन्ति वुत्तं. इमस्मिम्पि ठाने इदमेव ब्रह्मचरियन्ति अधिप्पेतं. तस्मा ब्रह्मचरियं पकासेतीति सो धम्मं देसेति आदिकल्याणं…पे… परिसुद्धं. एवं देसेन्तो च सिक्खत्तयसङ्गहितं सकलसासनं ब्रह्मचरियं पकासेतीति एवमेत्थ अत्थो दट्ठब्बो. ब्रह्मचरियन्ति सेट्ठट्ठेन ब्रह्मभूतं चरियं. ब्रह्मभूतानं वा बुद्धादीनं चरियन्ति वुत्तं होति.

१९१. तं धम्मन्ति तं वुत्तप्पकारसम्पदं धम्मं. सुणाति गहपति वाति कस्मा पठमं गहपतिं निद्दिसति? निहतमानत्ता, उस्सन्नत्ता च. येभुय्येन हि खत्तियकुलतो पब्बजिता जातिं निस्साय मानं करोन्ति. ब्राह्मणकुला पब्बजिता मन्ते निस्साय मानं करोन्ति. हीनजच्चकुला पब्बजिता अत्तनो अत्तनो विजातिताय पतिट्ठातुं न सक्कोन्ति. गहपतिदारका पन कच्छेहि सेदं मुञ्चन्तेहि पिट्ठिया लोणं पुप्फमानाय भूमिं कसित्वा तादिसस्स मानस्स अभावतो निहतमानदप्पा होन्ति. ते पब्बजित्वा मानं वा दप्पं वा अकत्वा यथाबलं सकलबुद्धवचनं उग्गहेत्वा विपस्सनाय कम्मं करोन्ता सक्कोन्ति अरहत्ते पतिट्ठातुं. इतरेहि च कुलेहि निक्खमित्वा पब्बजिता नाम न बहुका, गहपतिकाव बहुका. इति निहतमानत्ता उस्सन्नत्ता च पठमं गहपतिं निद्दिसतीति.

अञ्ञतरस्मिं वाति इतरेसं वा कुलानं अञ्ञतरस्मिं. पच्चाजातोति पतिजातो. तथागते सद्धं पटिलभतीति परिसुद्धं धम्मं सुत्वा धम्मस्सामिम्हि तथागते – ‘‘सम्मासम्बुद्धो वत सो भगवा’’ति सद्धं पटिलभति. इति पटिसञ्चिक्खतीति एवं पच्चवेक्खति. सम्बाधो घरावासोति सचेपि सट्ठिहत्थे घरे योजनसतन्तरेपि वा द्वे जायम्पतिका वसन्ति, तथापि नेसं सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोयेव. रजोपथोति रागरजादीनं उट्ठानट्ठानन्ति महाअट्ठकथायं वुत्तं. आगमनपथोतिपि वदन्ति. अलग्गनट्ठेन अब्भोकासो वियाति अब्भोकासो. पब्बजितो हि कूटागाररतनपासाददेवविमानादीसु पिहितद्वारवातपानेसु पटिच्छन्नेसु वसन्तोपि नेव लग्गति, न सज्जति, न बज्झति. तेन वुत्तं – ‘‘अब्भोकासो पब्बज्जा’’ति. अपि च सम्बाधो घरावासो कुसलकिरियाय ओकासाभावतो. रजोपथो असंवुतसङ्कारट्ठानं विय रजानं किलेसरजानं सन्निपातट्ठानतो. अब्भोकासो पब्बज्जा कुसलकिरियाय यथासुखं ओकाससब्भावतो.

नयिदंसुकरं…पे… पब्बजेय्यन्ति एत्थायं सङ्खेपकथा, यदेतं सिक्खत्तयब्रह्मचरियं एकम्पि दिवसं अखण्डं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिपुण्णं, चरितब्बं एकदिवसम्पि च किलेसमलेन अमलीनं कत्वा चरिमकचित्तं पापेतब्बताय एकन्तपरिसुद्धं . सङ्खलिखितन्ति लिखितसङ्खसदिसं धोतसङ्खसप्पटिभागं चरितब्बं. इदं न सुकरं अगारं अज्झावसता अगारमज्झे वसन्तेन एकन्तपरिपुण्णं…पे… चरितुं, यंनूनाहं केसे च मस्सुञ्च ओहारेत्वा कसायरसपीतताय कासायानि ब्रह्मचरियं चरन्तानं अनुच्छविकानि वत्थानि अच्छादेत्वा परिदहित्वा अगारस्मा निक्खमित्वा अनगारियं पब्बजेय्यन्ति. एत्थ च यस्मा अगारस्स हितं कसिवाणिज्जादिकम्मं अगारियन्ति वुच्चति, तञ्च पब्बज्जाय नत्थि, तस्मा पब्बज्जा अनगारियन्ति ञातब्बा, तं अनगारियं. पब्बजेय्यन्ति पटिपज्जेय्यं.

१९२-१९३. अप्पं वाति सहस्सतो हेट्ठा भोगक्खन्धो अप्पो नाम होति, सहस्सतो पट्ठाय महा. आबन्धनट्ठेन ञातियेव ञातिपरिवट्टो. सोपि वीसतिया हेट्ठा अप्पो नाम होति, वीसतिया पट्ठाय महा. पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरेन समन्नागतो. आचारगोचरसम्पन्नोति आचारेन चेव गोचरेन च सम्पन्नो. अणुमत्तेसूति अप्पमत्तकेसु. वज्जेसूति अकुसलधम्मेसु. भयदस्सावीति भयदस्सी. समादायाति सम्मा आदियित्वा. सिक्खति सिक्खापदेसूति सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खति. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तो.

कायकम्मवचीकम्मेन समन्नागतो कुसलेन परिसुद्धाजीवोति एत्थ आचारगोचरग्गहणेनेव च कुसले कायकम्मवचीकम्मे गहितेपि यस्मा इदं आजीवपारिसुद्धिसीलं नाम न आकासे वा रुक्खग्गादीसु वा उप्पज्जति, कायवचीद्वारेसुयेव पन उप्पज्जति; तस्मा तस्स उप्पत्तिद्वारदस्सनत्थं कायकम्मवचीकम्मेन समन्नागतो कुसलेनाति वुत्तं. यस्मा पन तेन समन्नागतो, तस्मा परिसुद्धाजीवो. समणमुण्डिकपुत्तसुत्तन्तवसेन (म. नि. २.२६०) वा एवं वुत्तं. तत्थ हि ‘‘कतमे च, थपति, कुसला सीला? कुसलं कायकम्मं, कुसलं वचीकम्मं, परिसुद्धं आजीवम्पि खो अहं थपति सीलस्मिं वदामी’’ति वुत्तं. यस्मा पन तेन समन्नागतो, तस्मा परिसुद्धाजीवोति वेदितब्बो.

सीलसम्पन्नोति ब्रह्मजाले वुत्तेन तिविधेन सीलेन समन्नागतो होति. इन्द्रियेसु गुत्तद्वारोति मनच्छट्ठेसु इन्द्रियेसु पिहितद्वारो होति. सतिसम्पजञ्ञेन समन्नागतोति अभिक्कन्ते पटिक्कन्तेतिआदीसु सत्तसु ठानेसु सतिया चेव सम्पजञ्ञेन च समन्नागतो होति. सन्तुट्ठोति चतूसु पच्चयेसु तिविधेन सन्तोसेन सन्तुट्ठो होति.

चूळसीलवण्णना

१९४-२११. एवं मातिकं निक्खिपित्वा अनुपुब्बेन भाजेन्तो ‘‘कथञ्च, महाराज, भिक्खु सीलसम्पन्नो होती’’तिआदिमाह. तत्थ इदम्पिस्स होति सीलस्मिन्ति इदम्पि अस्स भिक्खुनो पाणातिपाता वेरमणि सीलस्मिं एकं सीलं होतीति अत्थो. पच्चत्तवचनत्थे वा एतं भुम्मं. महाअट्ठकथायञ्हि इदम्पि तस्स समणस्स सीलन्ति अयमेव अत्थो वुत्तो. सेसं ब्रह्मजाले वुत्तनयेनेव वेदितब्बं. इदमस्स होति सीलस्मिन्ति इदं अस्स सीलं होतीति अत्थो.

२१२. न कुतोचि भयं समनुपस्सति, यदिदं सीलसंवरतोति यानि असंवरमूलकानि भयानि उप्पज्जन्ति, तेसु यं इदं भयं सीलसंवरतो भवेय्य, तं कुतोचि एकसंवरतोपि न समनुपस्सति. कस्मा? संवरतो असंवरमूलकस्स भयस्स अभावा. मुद्धाभिसित्तोति यथाविधानविहितेन खत्तियाभिसेकेन मुद्धनि अवसित्तो. यदिदं पच्चत्थिकतोति यं कुतोचि एकपच्चत्थिकतोपि भयं भवेय्य, तं न समनुपस्सति. कस्मा? यस्मा निहतपच्चामित्तो. अज्झत्तन्ति नियकज्झत्तं, अत्तनो सन्तानेति अत्थो. अनवज्जसुखन्ति अनवज्जं अनिन्दितं कुसलं सीलपदट्ठानेहि अविप्पटिसारपामोज्जपीतिपस्सद्धिधम्मेहि परिग्गहितं कायिकचेतसिकसुखं पटिसंवेदेति. एवं खो, महाराज, भिक्खु सीलसम्पन्नो होतीति एवं निरन्तरं वित्थारेत्वा दस्सितेन तिविधेन सीलेन समन्नागतो भिक्खु सीलसम्पन्नो नाम होतीति सीलकथं निट्ठापेसि.

इन्द्रियसंवरकथा

२१३. इन्द्रियेसु गुत्तद्वारभाजनीये चक्खुना रूपन्ति अयं चक्खुसद्दो कत्थचि बुद्धचक्खुम्हि वत्तति, यथाह – ‘‘बुद्धचक्खुना लोकं वोलोकेसी’’ति (महाव. ९). कत्थचि सब्बञ्ञुतञ्ञाणसङ्खाते समन्तचक्खुम्हि, यथाह – ‘‘तथूपमं धम्ममयं, सुमेध, पासादमारुय्ह समन्तचक्खू’’ति (महाव. ८). कत्थचि धम्मचक्खुम्हि ‘‘विरजं वीतमलं धम्मचक्खुं उदपादी’’ति (महाव. १६) हि एत्थ अरियमग्गत्तयपञ्ञा. ‘‘चक्खुं उदपादि ञाणं उदपादी’’ति (महाव. १५) एत्थ पुब्बेनिवासादिञाणं पञ्ञाचक्खूति वुच्चति. ‘‘दिब्बेन चक्खुना’’ति (म. नि. १.२८४) आगतट्ठानेसु दिब्बचक्खुम्हि वत्तति. ‘‘चक्खुञ्च पटिच्च रूपे चा’’ति एत्थ पसादचक्खुम्हि वत्तति. इध पनायं पसादचक्खुवोहारेन चक्खुविञ्ञाणे वत्तति, तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेत्थत्थो. सेसपदेसु यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं. अब्यासेकसुखन्ति किलेसब्यासेकविरहितत्ता अब्यासेकं असम्मिस्सं परिसुद्धं अधिचित्तसुखं पटिसंवेदेतीति.

सतिसम्पजञ्ञकथा

२१४. सतिसम्पजञ्ञभाजनीयम्हि अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति गमनं, पटिक्कन्तं निवत्तनं, तदुभयम्पि चतूसु इरियापथेसु लब्भति. गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम . पटिनिवत्तन्तो पटिक्कमति नाम. ठानेपि ठितकोव कायं पुरतो ओनामेन्तो अभिक्कमति नाम, पच्छतो अपनामेन्तो पटिक्कमति नाम. निसज्जाय निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम, पच्छिमअङ्गपदेसं पच्चासंसरन्तो पटिक्कमति नाम. निपज्जनेपि एसेव नयो.

सम्पजानकारी होतीति सम्पजञ्ञेन सब्बकिच्चकारी. सम्पजञ्ञमेव वा कारी. सो हि अभिक्कन्तादीसु सम्पजञ्ञं करोतेव. न कत्थचि सम्पजञ्ञविरहितो होति. तत्थ सात्थकसम्पजञ्ञं, सप्पायसम्पजञ्ञं, गोचरसम्पजञ्ञं असम्मोहसम्पजञ्ञन्ति चतुब्बिधं सम्पजञ्ञं. तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा – ‘‘किन्नु मे एत्थ गतेन अत्थो अत्थि नत्थी’’ति अत्थानत्थं परिग्गहेत्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. तत्थ च अत्थोति चेतियदस्सनबोधिसङ्घथेरअसुभदस्सनादिवसेन धम्मतो वुड्ढि. चेतियं वा बोधिं वा दिस्वापि हि बुद्धारम्मणं, सङ्घदस्सनेन सङ्घारम्मणं, पीतिं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. थेरे दिस्वा तेसं ओवादे पतिट्ठाय, असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति. तस्मा एतेसं दस्सनं सात्थकन्ति वुत्तं. केचि पन आमिसतोपि वुड्ढि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ताति वदन्ति.

तस्मिं पन गमने सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं. सेय्यथिदं – चेतियदस्सनं ताव सात्थकं, सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति, अत्तनो विभवानुरूपा इत्थियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति. तत्र चस्स इट्ठे आरम्मणे लोभो होति, अनिट्ठे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति. जीवितब्रह्मचरियानं वा अन्तरायो होति, एवं तं ठानं असप्पायं होति. वुत्तप्पकारअन्तरायाभावे सप्पायं. बोधिदस्सनेपि एसेव नयो. सङ्घदस्सनम्पि सात्थं. सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं करोन्तेसु मनुस्सेसु वुत्तप्पकारेनेव जनसन्निपातो चेव अन्तरायो च होति, एवं तं ठानं असप्पायं होति. अन्तरायाभावे सप्पायं. महापरिसपरिवारानं थेरानं दस्सनेपि एसेव नयो.

असुभदस्सनम्पि सात्थं, तदत्थदीपनत्थञ्च इदं वत्थु – एको किर दहरभिक्खु सामणेरं गहेत्वा दन्तकट्ठत्थाय गतो. सामणेरो मग्गा ओक्कमित्वा पुरतो गच्छन्तो असुभं दिस्वा पठमज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा सङ्खारे सम्मसन्तो तीणि फलानि सच्छिकत्वा उपरिमग्गत्थाय कम्मट्ठानं परिग्गहेत्वा अट्ठासि. दहरो तं अपस्सन्तो सामणेराति पक्कोसि. सो ‘मया पब्बजितदिवसतो पट्ठाय भिक्खुना सद्धिं द्वे कथा नाम न कथितपुब्बा. अञ्ञस्मिम्पि दिवसे उपरि विसेसं निब्बत्तेस्सामी’ति चिन्तेत्वा किं, भन्तेति पटिवचनमदासि. ‘एही’ति च वुत्ते एकवचनेनेव आगन्त्वा, ‘भन्ते, इमिना ताव मग्गेनेव गन्त्वा मया ठितोकासे मुहुत्तं पुरत्थाभिमुखो ठत्वा ओलोकेथा’ति आह. सो तथा कत्वा तेन पत्तविसेसमेव पापुणि. एवं एकं असुभं द्विन्नं जनानं अत्थाय जातं. एवं सात्थम्पि पनेतं पुरिसस्स मातुगामासुभं असप्पायं, मातुगामस्स च पुरिसासुभं असप्पायं, सभागमेव सप्पायन्ति एवं सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं नाम.

एवं परिग्गहितसात्थकसप्पायस्स पन अट्ठतिंसाय कम्मट्ठानेसु अत्तनो चित्तरुचियं कम्मट्ठानसङ्खातं गोचरं उग्गहेत्वा भिक्खाचारगोचरे तं गहेत्वाव गमनं गोचरसम्पजञ्ञं नाम. तस्साविभावनत्थं इदं चतुक्कं वेदितब्बं –

इधेकच्चो भिक्खु हरति, न पच्चाहरति; एकच्चो पच्चाहरति, न हरति; एकच्चो पन नेव हरति, न पच्चाहरति; एकच्चो हरति च, पच्चाहरति चाति. तत्थ यो भिक्खु दिवसं चङ्कमेन निसज्जाय च आवरणीयेहि धम्मेहि चित्तं परिसोधेत्वा तथा रत्तिया पठमयामे, मज्झिमयामे सेय्यं कप्पेत्वा पच्छिमयामेपि निसज्जचङ्कमेहि वीतिनामेत्वा पगेव चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा, पानीयं परिभोजनीयं पच्चुपट्ठपेत्वा आचरियुपज्झायवत्तादीनि सब्बानि खन्धकवत्तानि समादाय वत्तति. सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा द्वे तयो पल्लङ्के उसुमं गाहापेन्तो कम्मट्ठानं अनुयुञ्जित्वा भिक्खाचारवेलायं उट्ठहित्वा कम्मट्ठानसीसेनेव पत्तचीवरमादाय सेनासनतो निक्खमित्वा कम्मट्ठानं मनसिकरोन्तोव चेतियङ्गणं गन्त्वा, सचे बुद्धानुस्सतिकम्मट्ठानं होति, तं अविस्सज्जेत्वाव चेतियङ्गणं पविसति. अञ्ञं चे कम्मट्ठानं होति, सोपानमूले ठत्वा हत्थेन गहितभण्डं विय तं ठपेत्वा बुद्धारम्मणं पीतिं गहेत्वा चेतियङ्गणं आरुय्ह, महन्तं चेतियं चे, तिक्खत्तुं पदक्खिणं कत्वा चतूसु ठानेसु वन्दितब्बं. खुद्दकं चेतियं चे, तथेव पदक्खिणं कत्वा अट्ठसु ठानेसु वन्दितब्बं. चेतियं वन्दित्वा बोधियङ्गणं पत्तेनापि बुद्धस्स भगवतो सम्मुखा विय निपच्चाकारं दस्सेत्वा बोधि वन्दितब्बा. सो एवं चेतियञ्च बोधिञ्च वन्दित्वा पटिसामितट्ठानं गन्त्वा पटिसामितभण्डकं हत्थेन गण्हन्तो विय निक्खित्तकम्मट्ठानं गहेत्वा गामसमीपे कम्मट्ठानसीसेनेव चीवरं पारुपित्वा गामं पिण्डाय पविसति. अथ नं मनुस्सा दिस्वा अय्यो नो आगतोति पच्चुग्गन्त्वा पत्तं गहेत्वा आसनसालाय वा गेहे वा निसीदापेत्वा यागुं दत्वा याव भत्तं न निट्ठाति, ताव पादे धोवित्वा तेलेन मक्खेत्वा पुरतो ते निसीदित्वा पञ्हं वा पुच्छन्ति, धम्मं वा सोतुकामा होन्ति. सचेपि न कथापेन्ति, जनसङ्गहत्थं धम्मकथा नाम कातब्बा येवाति अट्ठकथाचरिया वदन्ति. धम्मकथा हि कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा कम्मट्ठानसीसेनेव धम्मकथं कथेत्वा कम्मट्ठानसीसेनेव आहारं परिभुञ्जित्वा अनुमोदनं कत्वा निवत्तियमानेहिपि मनुस्सेहि अनुगतोव गामतो निक्खमित्वा तत्थ ते निवत्तेत्वा मग्गं पटिपज्जति.

अथ नं पुरेतरं निक्खमित्वा बहिगामे कतभत्तकिच्चा सामणेरदहरभिक्खू दिस्वा पच्चुग्गन्त्वा पत्तचीवरमस्स गण्हन्ति. पोराणकभिक्खू किर अम्हाकं उपज्झायो आचरियोति न मुखं ओलोकेत्वा वत्तं करोन्ति, सम्पत्तपरिच्छेदेनेव करोन्ति. ते तं पुच्छन्ति – ‘‘भन्ते, एते मनुस्सा तुम्हाकं किं होन्ति, मातिपक्खतो सम्बन्धा पितिपक्खतो’’ति? किं दिस्वा पुच्छथाति? तुम्हेसु एतेसं पेमं बहुमानन्ति. आवुसो, यं मातापितूहिपि दुक्करं, तं एते अम्हाकं करोन्ति, पत्तचीवरम्पि नो एतेसं सन्तकमेव, एतेसं आनुभावेन नेव भये भयं, न छातके छातकं जानाम. ईदिसा नाम अम्हाकं उपकारिनो नत्थीति तेसं गुणे कथेन्तो गच्छति. अयं वुच्चति हरति न पच्चाहरतीति.

यस्स पन पगेव वुत्तप्पकारं वत्तपटिपत्तिं करोन्तस्स कम्मजतेजोधातु पज्जलति, अनुपादिन्नकं मुञ्चित्वा उपादिन्नकं गण्हाति, सरीरतो सेदा मुञ्चन्ति, कम्मट्ठानं वीथिं नारोहति, सो पगेव पत्तचीवरमादाय वेगसा चेतियं वन्दित्वा गोरूपानं निक्खमनवेलायमेव गामं यागुभिक्खाय पविसित्वा यागुं लभित्वा आसनसालं गन्त्वा पिवति, अथस्स द्वत्तिक्खत्तुं अज्झोहरणमत्तेनेव कम्मजतेजोधातु उपादिन्नकं मुञ्चित्वा अनुपादिन्नकं गण्हाति, घटसतेन न्हातो विय तेजोधातु परिळाहनिब्बानं पत्वा कम्मट्ठानसीसेन यागुं परिभुञ्जित्वा पत्तञ्च मुखञ्च धोवित्वा अन्तराभत्ते कम्मट्ठानं मनसिकत्वा अवसेसट्ठाने पिण्डाय चरित्वा कम्मट्ठानसीसेन आहारञ्च परिभुञ्जित्वा ततो पट्ठाय पोङ्खानुपोङ्खं उपट्ठहमानं कम्मट्ठानं गहेत्वा आगच्छति, अयं वुच्चति पच्चाहरतिन हरतीति. एदिसा च भिक्खू यागुं पिवित्वा विपस्सनं आरभित्वा बुद्धसासने अरहत्तप्पत्ता नाम गणनपथं वीतिवत्ता. सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं वा न तं आसनमत्थि, यत्थ यागुं पिवित्वा अरहत्तप्पत्ता भिक्खू नत्थीति.

यो पन पमादविहारी होति, निक्खित्तधुरो सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखीलविनिबन्धचित्तो विहरन्तो – ‘‘कम्मट्ठानं नाम अत्थी’’ति सञ्ञम्पि अकत्वा गामं पिण्डाय पविसित्वा अननुलोमिकेन गिहिसंसग्गेन संसट्ठो चरित्वा च भुञ्जित्वा च तुच्छो निक्खमति, अयं वुच्चति नेव हरति न पच्चाहरतीति.

यो पनायं – ‘‘हरति च पच्चाहरति चा’’ति वुत्तो, सो गतपच्चागतवत्तवसेनेव वेदितब्बो. अत्तकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति, ‘‘आवुसो, तुम्हे न इणट्टा, न भयट्टा, न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता, तस्मा गमने उप्पन्नकिलेसं गमनेयेव निग्गण्हथ, तथा ठाने, निसज्जाय, सयने उप्पन्नकिलेसं सयनेव निग्गण्हथा’’ति.

ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढउसभउसभअड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति, अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो ‘‘अयं भिक्खु तुय्हं उप्पन्नवितक्कं जानाति, अननुच्छविकं ते एत’’न्ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति; तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति सोयेव नयो. अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति, न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति, उद्धरति चे, पटिनिवत्तित्वा पुरिमपदेसंयेव एति. आलिन्दकवासी महाफुस्सदेवत्थेरो विय.

सो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेन्तो एव विहासि, मनुस्सापि अद्दसंसु अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि च करोन्ता थेरं तथागच्छन्तं दिस्वा – ‘‘अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किन्नु खो मग्गमूळ्हो, उदाहु किञ्चि पमुट्ठो’’ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तचित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि, अरहत्तप्पत्तदिवसे चस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि. चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं अगमंसु. तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि – ‘‘रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो ओभासो’’ति? थेरो विक्खेपं करोन्तो ओभासो नाम दीपोभासोपि होति, मणिओभासोपीति एवमादिमाह. ततो ‘पटिच्छादेथ तुम्हे’ति निबद्धो ‘आमा’ति पटिजानित्वा आरोचेसि. काळवल्लिमण्डपवासी महानागत्थेरो विय च.

सोपि किर गतपच्चागतवत्तं पूरेन्तो – पठमं ताव भगवतो महापधानं पूजेस्सामीति सत्तवस्सानि ठानचङ्कममेव अधिट्ठासि. पुन सोळसवस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि. सो कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो, वियुत्तेन उद्धटे पटिनिवत्तेन्तो गामसमीपं गन्त्वा ‘‘गावी नु पब्बजितो नू’’ति आसङ्कनीयपदेसे ठत्वा चीवरं पारुपित्वा कच्छकन्तरतो उदकेन पत्तं धोवित्वा उदकगण्डूसं करोति. किं कारणा? मा मे भिक्खं दातुं वा वन्दितुं वा आगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि कम्मट्ठानविक्खेपो अहोसीति. ‘‘अज्ज, भन्ते, कतिमी’’ति दिवसं वा भिक्खुगणनं वा पञ्हं वा पुच्छितो पन उदकं गिलित्वा आरोचेति. सचे दिवसादीनि पुच्छका न होन्ति, निक्खमनवेलाय गामद्वारे निट्ठुभित्वाव याति.

कलम्बतित्थविहारे वस्सूपगता पञ्ञासभिक्खू विय च. ते किर आसळ्हिपुण्णमायं कतिकवत्तं अकंसु – ‘‘अरहत्तं अप्पत्वा अञ्ञमञ्ञं नालपिस्सामा’’ति, गामञ्च पिण्डाय पविसन्ता उदकगण्डूसं कत्वा पविसिंसु. दिवसादीसु पुच्छितेसु वुत्तनयेनेव पटिपज्जिंसु. तत्थ मनुस्सा निट्ठुभनं दिस्वा जानिंसु – ‘‘अज्जेको आगतो, अज्ज द्वे’’ति. एवञ्च चिन्तेसुं – ‘‘किन्नु खो एते अम्हेहियेव सद्धिं न सल्लपन्ति, उदाहु अञ्ञमञ्ञम्पि. सचे अञ्ञमञ्ञम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति. एथ ने अञ्ञमञ्ञं खमापेस्सामा’’ति, सब्बे विहारं गन्त्वा पञ्ञासाय भिक्खूसु द्वेपि भिक्खू एकोकासे नाद्दसंसु. ततो यो तेसु चक्खुमा पुरिसो, सो आह – ‘‘न भो कलहकारकानं वसनोकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणबोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठपितं पानीयं परिभोजनीय’’न्ति, ते ततोव निवत्ता. तेपि भिक्खू अन्तो तेमासेयेव अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.

एवं काळवल्लिमण्डपवासी महानागत्थेरो विय, कलम्बतित्थविहारे वस्सूपगतभिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा, यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थिअस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ च पिण्डाय चरमानो न तुरिततुरितो विय जवेन गच्छति. न हि जवेन पिण्डपातियधुतङ्गं नाम किञ्चि अत्थि. विसमभूमिभागप्पत्तं पन उदकसकटं विय निच्चलो हुत्वा गच्छति. अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेत्वा तदनुरूपं कालं आगमेन्तो भिक्खं पटिलभित्वा आदाय अन्तोगामे वा बहिगामे वा विहारमेव वा आगन्त्वा यथा फासुके पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिकूलसञ्ञं उपट्ठपेत्वा अक्खब्भञ्जन – वणलेपनपुत्तमंसूपमवसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति, नेव दवाय न मदाय न मण्डनाय न विभूसनाय…पे… भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं पटिप्पस्सम्भेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं पुरिमयामं पच्छिमयामञ्च कम्मट्ठानमेव मनसि करोति, अयं वुच्चति हरति च पच्चाहरति चाति.

इदं पन हरणपच्चाहरणसङ्खातं गतपच्चागतवत्तं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति. नो चे पठमवये पापुणाति, अथ मज्झिमवये; नो चे मज्झिमवये पापुणाति, अथ मरणसमये; नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा; नो चे देवपुत्तो हुत्वा पापुणाति, अनुप्पन्ने बुद्धे निब्बत्तो पच्चेकबोधिं सच्छिकरोति. नो चे पच्चेकबोधिं सच्छिकरोति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति; सेय्यथापि थेरो बाहियो दारुचीरियो महापञ्ञो वा, सेय्यथापि थेरो सारिपुत्तो महिद्धिको वा, सेय्यथापि थेरो महामोग्गल्लानो धुतवादो वा, सेय्यथापि थेरो महाकस्सपो दिब्बचक्खुको वा, सेय्यथापि थेरो अनुरुद्धो विनयधरो वा, सेय्यथापि थेरो उपालि धम्मकथिको वा, सेय्यथापि थेरो पुण्णो मन्ताणिपुत्तो आरञ्ञिको वा, सेय्यथापि थेरो रेवतो बहुस्सुतो वा, सेय्यथापि थेरो आनन्दो भिक्खाकामो वा, सेय्यथापि थेरो राहुलो बुद्धपुत्तोति. इति इमस्मिं चतुक्के य्वायं हरति च पच्चाहरति च, तस्स गोचरसम्पजञ्ञं सिखापत्तं होति.

अभिक्कमादीसु पन असम्मुय्हनं असम्मोहसम्पजञ्ञं, तं एवं वेदितब्बं – इध भिक्खु अभिक्कमन्तो वा पटिक्कमन्तो वा यथा अन्धबालपुथुज्जना अभिक्कमादीसु – ‘‘अत्ता अभिक्कमति, अत्तना अभिक्कमो निब्बत्तितो’’ति वा, ‘‘अहं अभिक्कमामि, मया अभिक्कमो निब्बत्तितो’’ति वा सम्मुय्हन्ति, तथा असम्मुय्हन्तो ‘‘अभिक्कमामी’’ति चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियवायोधातुविप्फारवसेन अयं कायसम्मतो अट्ठिसङ्घातो अभिक्कमति. तस्सेवं अभिक्कमतो एकेकपादुद्धरणे पथवीधातु आपोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता होन्ति बलवतियो; तथा अतिहरणवीतिहरणेसु. वोस्सज्जने तेजोधातु वायोधातूति द्वे धातुयो ओमत्ता होन्ति मन्दा, इतरा द्वे अधिमत्ता बलवतियो, तथा सन्निक्खेपनसन्निरुज्झनेसु. तत्थ उद्धरणे पवत्ता रूपारूपधम्मा अतिहरणं न पापुणन्ति, तथा अतिहरणे पवत्ता वीतिहरणं, वीतिहरणे पवत्ता वोस्सज्जनं, वोस्सज्जने पवत्ता सन्निक्खेपनं, सन्निक्खेपने पवत्ता सन्निरुज्झनं न पापुणन्ति. तत्थ तत्थेव पब्बं पब्बं सन्धि सन्धि ओधि ओधि हुत्वा तत्तकपाले पक्खित्ततिलानि विय पटपटायन्ता भिज्जन्ति. तत्थ को एको अभिक्कमति, कस्स वा एकस्स अभिक्कमनं? परमत्थतो हि धातूनंयेव गमनं, धातूनं ठानं, धातूनं निसज्जनं, धातूनं सयनं. तस्मिं तस्मिं कोट्ठासे सद्धिं रूपेन.

अञ्ञं उप्पज्जते चित्तं, अञ्ञं चित्तं निरुज्झति;

अवीचिमनुसम्बन्धो, नदीसोतोव वत्ततीति.

एवं अभिक्कमादीसु असम्मुय्हनं असम्मोहसम्पजञ्ञं नामाति.

निट्ठितो अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होतीति पदस्स अत्थो.

आलोकिते विलोकितेति एत्थ पन आलोकितं नाम पुरतो पेक्खणं. विलोकितं नाम अनुदिसापेक्खणं. अञ्ञानिपि हेट्ठा उपरि पच्छतो पेक्खणवसेन ओलोकितउल्लोकितापलोकितानि नाम होन्ति, तानि इध न गहितानि. सारुप्पवसेन पन इमानेव द्वे गहितानि, इमिना वा मुखेन सब्बानिपि तानि गहितानेवाति.

तत्थ ‘‘आलोकेस्सामी’’ति चित्ते उप्पन्ने चित्तवसेनेव अनोलोकेत्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं, तं आयस्मन्तं नन्दं कायसक्खिं कत्वा वेदितब्बं. वुत्तञ्हेतं भगवता – ‘‘सचे, भिक्खवे, नन्दस्स पुरत्थिमा दिसा आलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो पुरत्थिमं दिसं आलोकेति – ‘एवं मे पुरत्थिमं दिसं आलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होति (अ. नि. ८.९). सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा…पे… उत्तरा दिसा…पे… दक्खिणा दिसा…पे… उद्धं…पे… अधो…पे… अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति – ‘एवं मे अनुदिसं अनुविलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती’ति. इतिह तत्थ सम्पजानो होती’’ति.

अपि च इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा, कम्मट्ठानस्स पन अविजहनमेव गोचरसम्पजञ्ञं. तस्मा एत्थ खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कम्मट्ठानवसेनेव, कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनं विलोकनं कातब्बं. अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि, ‘आलोकेस्सामी’ति पन चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विञ्ञत्तिं जनयमाना उप्पज्जति. इति चित्तकिरियवायोधातुविप्फारवसेन हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लङ्घेति. कोचि यन्तकेन विवरन्तो नाम नत्थि. ततो चक्खुविञ्ञाणं दस्सनकिच्चं साधेन्तं उप्पज्जतीति एवं पजाननं पनेत्थ असम्मोहसम्पजञ्ञं नाम. अपि च मूलपरिञ्ञा आगन्तुकताव कालिकभाववसेन पेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. मूलपरिञ्ञावसेन ताव –

भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं;

सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं.

तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्चं साधयमानं पवत्तति, तं आवट्टेत्वा किरियमनोधातु आवज्जनकिच्चं साधयमाना, तंनिरोधा चक्खुविञ्ञाणं दस्सनकिच्चं साधयमानं, तंनिरोधा विपाकमनोधातु सम्पटिच्छनकिच्चं साधयमाना, तंनिरोधा विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं साधयमाना, तंनिरोधा किरियमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना , तंनिरोधा सत्तक्खत्तुं जवनं जवति. तत्थ पठमजवनेपि – ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनदुस्सनमुय्हनवसेन आलोकितविलोकितं नाम न होति. दुतियजवनेपि…पे… सत्तमजवनेपि. एतेसु पन युद्धमण्डले योधेसु विय हेट्ठुपरियवसेन भिज्जित्वा पतितेसु – ‘‘अयं इत्थी, अयं पुरिसो’’ति रज्जनादिवसेन आलोकितविलोकितं होति. एवं तावेत्थ मूलपरिञ्ञावसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

चक्खुद्वारे पन रूपे आपाथमागते भवङ्गचलनतो उद्धं सककिच्चनिप्फादनवसेन आवज्जनादीसु उप्पज्जित्वा निरुद्धेसु अवसाने जवनं उप्पज्जति, तं पुब्बे उप्पन्नानं आवज्जनादीनं गेहभूते चक्खुद्वारे आगन्तुकपुरिसो विय होति. तस्स यथा परगेहे किञ्चि याचितुं पविट्ठस्स आगन्तुकपुरिसस्स गेहस्सामिकेसु तुण्हीमासिनेसु आणाकरणं न युत्तं, एवं आवज्जनादीनं गेहभूते चक्खुद्वारे आवज्जनादीसुपि अरज्जन्तेसु अदुस्सन्तेसु अमुय्हन्तेसु च रज्जनदुस्सनमुय्हनं अयुत्तन्ति एवं आगन्तुकभाववसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

यानि पनेतानि चक्खुद्वारे वोट्ठब्बनपरियोसानानि चित्तानि उप्पज्जन्ति, तानि सद्धिं सम्पयुत्तधम्मेहि तत्थ तत्थेव भिज्जन्ति, अञ्ञमञ्ञं न पस्सन्तीति, इत्तरानि तावकालिकानि होन्ति. तत्थ यथा एकस्मिं घरे सब्बेसु मानुसकेसु मतेसु अवसेसस्स एकस्स तङ्खणञ्ञेव मरणधम्मस्स न युत्ता नच्चगीतादीसु अभिरति नाम. एवमेव एकद्वारे ससम्पयुत्तेसु आवज्जनादीसु तत्थ तत्थेव मतेसु अवसेसस्स तङ्खणेयेव मरणधम्मस्स जवनस्सापि रज्जनदुस्सनमुय्हनवसेन अभिरति नाम न युत्ताति. एवं तावकालिकभाववसेन असम्मोहसम्पजञ्ञं वेदितब्बं.

अपि च खन्धायतनधातुपच्चयपच्चवेक्खणवसेन पेतं वेदितब्बं. एत्थ हि चक्खु चेव रूपा च रूपक्खन्धो, दस्सनं विञ्ञाणक्खन्धो, तंसम्पयुत्ता वेदना वेदनाक्खन्धो, सञ्ञा सञ्ञाक्खन्धो, फस्सादिका सङ्खारक्खन्धो. एवमेतेसं पञ्चन्नं खन्धानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति?

तथा चक्खु चक्खायतनं, रूपं रूपायतनं, दस्सनं मनायतनं, वेदनादयो सम्पयुत्तधम्मा धम्मायतनं. एवमेतेसं चतुन्नं आयतनानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति?

तथा चक्खु चक्खुधातु, रूपं रूपधातु, दस्सनं चक्खुविञ्ञाणधातु, तंसम्पयुत्ता वेदनादयो धम्मा धम्मधातु. एवमेतासं चतुन्नं धातूनं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेति?

तथा चक्खु निस्सयपच्चयो, रूपा आरम्मणपच्चयो, आवज्जनं अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्चयो , आलोको उपनिस्सयपच्चयो, वेदनादयो सहजातपच्चयो. एवमेतेसं पच्चयानं समवाये आलोकनविलोकनं पञ्ञायति. तत्थ को एको आलोकेति, को विलोकेतीति? एवमेत्थ खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपि असम्मोहसम्पजञ्ञं वेदितब्बं.

समिञ्जिते पसारितेति पब्बानं समिञ्जनपसारणे. तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गण्हनं सात्थकसम्पजञ्ञं. तत्थ हत्थपादे अतिचिरं समिञ्जेत्वा वा पसारेत्वा वा ठितस्स खणे खणे वेदना उप्पज्जति, चित्तं एकग्गतं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति. काले समिञ्जेन्तस्स काले पसारेन्तस्स पन ता वेदना नुप्पज्जन्ति, चित्तं एकग्गं होति, कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति , एवं अत्थानत्थपरिग्गण्हनं वेदितब्बं.

अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गण्हनं सप्पायसम्पजञ्ञं. तत्रायं नयो –

महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति, तेसं पिट्ठिपस्सेसु दहरभिक्खुनियो धम्मं सुणन्ति. तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो. अपरो भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिमाहच्च पादो झायि. अपरो वम्मिके पसारेसि, सो आसीविसेन डट्ठो. अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि. तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं. इदमेत्थ सप्पायसम्पजञ्ञं.

गोचरसम्पजञ्ञं पन महाथेरवत्थुना दीपेतब्बं – महाथेरो किर दिवाठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समिञ्जेत्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जेसि. तं अन्तेवासिका पुच्छिंसु – ‘‘कस्मा, भन्ते, सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जियित्था’’ति? यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिञ्जितपुब्बो, इदानि पन मे तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो. तस्मा पुन यथाठाने ठपेत्वा समिञ्जेसिन्ति. साधु , भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति. एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्ञन्ति वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि समिञ्जेन्तो वा पसारेन्तो वा नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेन पन सुत्ताकड्ढनवसेन दारुयन्तस्स हत्थपादलचलनं विय समिञ्जनपसारणं होतीति एवं परिजाननं पनेत्थ असम्मोहसम्पजञ्ञन्ति वेदितब्बं.

सङ्घाटिपत्तचीवरधारणेति एत्थ सङ्घाटिचीवरानं निवासनपारुपनवसेन पत्तस्स भिक्खापटिग्गहणादिवसेन परिभोगो धारणं नाम. तत्थ सङ्घाटिचीवरधारणे ताव निवासेत्वा वा पारुपित्वा वा पिण्डाय चरतो आमिसलाभो सीतस्स पटिघातायातिआदिना नयेन भगवता वुत्तप्पकारोयेव च अत्थो अत्थो नाम. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं.

उण्हपकतिकस्स पन दुब्बलस्स च चीवरं सुखुमं सप्पायं, सीतालुकस्स घनं दुपट्टं. विपरीतं असप्पायं. यस्स कस्सचि जिण्णं असप्पायमेव, अग्गळादिदानेन हिस्स तं पलिबोधकरं होति. तथा पट्टुण्णदुकूलादिभेदं लोभनीयचीवरं. तादिसञ्हि अरञ्ञे एककस्स निवासन्तरायकरं जीवितन्तरायकरञ्चापि होति. निप्परियायेन पन यं निमित्तकम्मादिमिच्छाजीववसेन उप्पन्नं, यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं असप्पायं. विपरीतं सप्पायं. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं. कम्मट्ठानाविजहनवसेनेव गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि चीवरं पारुपेन्तो नत्थि, वुत्तप्पकारेन चित्तकिरियवायोधातुविप्फारेनेव पन चीवरपारुपनं होति. तत्थ चीवरम्पि अचेतनं, कायोपि अचेतनो. चीवरं न जानाति – ‘‘मया कायो पारुपितो’’ति. कायोपि न जानाति – ‘‘अहं चीवरेन पारुपितो’’ति. धातुयोव धातुसमूहं पटिच्छादेन्ति पटपिलोतिकायपोत्थकरूपपटिच्छादने विय. तस्मा नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं, न असुन्दरं लभित्वा दोमनस्सं.

नागवम्मिकचेतियरुक्खादीसु हि केचि मालागन्धधूमवत्थादीहि सक्कारं करोन्ति, केचि गूथमुत्तकद्दमदण्डसत्थप्पहारादीहि असक्कारं. न तेहि नागवम्मिकरुक्खादयो सोमनस्सं वा दोमनस्सं वा करोन्ति. एवमेव नेव सुन्दरं चीवरं लभित्वा सोमनस्सं कातब्बं , न असुन्दरं लभित्वा दोमनस्सन्ति, एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

पत्तधारणेपि पत्तं सहसाव अग्गहेत्वा इमं गहेत्वा पिण्डाय चरमानो भिक्खं लभिस्सामीति, एवं पत्तग्गहणपच्चया पटिलभितब्बं अत्थवसेन सात्थकसम्पजञ्ञं वेदितब्बं.

किसदुब्बलसरीरस्स पन गरुपत्तो असप्पायो, यस्स कस्सचि चतुपञ्चगण्ठिकाहतो दुब्बिसोधनीयो असप्पायोव. दुद्धोतपत्तोपि न वट्टति, तं धोवन्तस्सेव चस्स पलिबोधो होति. मणिवण्णपत्तो पन लोभनीयो, चीवरे वुत्तनयेनेव असप्पायो, निमित्तकम्मादिवसेन लद्धो पन यञ्चस्स सेवमानस्स अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, अयं एकन्तअसप्पायोव. विपरीतो सप्पायो. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं. कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि पत्तं गण्हन्तो नत्थि, वुत्तप्पकारेन चित्तकिरियवायोधातुविप्फारवसेनेव पत्तग्गहणं नाम होति. तत्थ पत्तोपि अचेतनो, हत्थापि अचेतना. पत्तो न जानाति – ‘‘अहं हत्थेहि गहितो’’ति. हत्थापि न जानन्ति – ‘‘अम्हेहि पत्तो गहितो’’ति. धातुयोव धातुसमूहं गण्हन्ति, सण्डासेन अग्गिवण्णपत्तग्गहणे वियाति. एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपि च यथा छिन्नहत्थपादे वणमुखेहि पग्घरितपुब्बलोहितकिमिकुले नीलमक्खिकसम्परिकिण्णे अनाथसालायं निपन्ने अनाथमनुस्से दिस्वा, ये दयालुका पुरिसा, ते तेसं वणमत्तचोळकानि चेव कपालादीहि च भेसज्जानि उपनामेन्ति. तत्थ चोळकानिपि केसञ्चि सण्हानि, केसञ्चि थूलानि पापुणन्ति. भेसज्जकपालकानिपि केसञ्चि सुसण्ठानानि, केसञ्चि दुस्सण्ठानानि पापुणन्ति, न ते तत्थ सुमना वा दुम्मना वा होन्ति . वणपटिच्छादनमत्तेनेव हि चोळकेन, भेसज्जपटिग्गहणमत्तेनेव च कपालकेन तेसं अत्थो. एवमेव यो भिक्खु वणचोळकं विय चीवरं, भेसज्जकपालकं विय च पत्तं, कपाले भेसज्जमिव च पत्ते लद्धं भिक्खं सल्लक्खेति, अयं सङ्घाटिपत्तचीवरधारणे असम्मोहसम्पजञ्ञेन उत्तमसम्पजानकारीति वेदितब्बो.

असितादीसु असितेति पिण्डपातभोजने. पीतेति यागुआदिपाने. खायितेति पिट्ठखज्जादिखादने. सायितेति मधुफाणितादिसायने. तत्थ नेव दवायातिआदिना नयेन वुत्तो अट्ठविधोपि अत्थो अत्थो नाम. तस्सेव वसेन सात्थकसम्पजञ्ञं वेदितब्बं.

लूखपणीततित्तमधुररसादीसु पन येन भोजनेन यस्स फासु न होति, तं तस्स असप्पायं. यं पन निमित्तकम्मादिवसेन पटिलद्धं, यञ्चस्स भुञ्जतो अकुसला धम्मा अभिवड्ढन्ति, कुसला धम्मा परिहायन्ति, तं एकन्तअसप्पायमेव, विपरीतं सप्पायं. तस्स वसेनेत्थ सप्पायसम्पजञ्ञं. कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम कोचि भुञ्जको नत्थि, वुत्तप्पकारचित्तकिरियवायोधातुविप्फारेनेव पत्तप्पटिग्गहणं नाम होति. चित्तकिरियवायोधातुविप्फारेनेव हत्थस्स पत्ते ओतारणं नाम होति. चित्तकिरियवायोधातुविप्फारेनेव आलोपकरणं आलोपउद्धारणं मुखविवरणञ्च होति, न कोचि कुञ्चिकाय यन्तकेन वा हनुकट्ठीनि विवरति. चित्तकिरियवायोधातुविप्फारेनेव आलोपस्स मुखे ठपनं, उपरिदन्तानं मुसलकिच्चसाधनं, हेट्ठिमदन्तानं उदुक्खलकिच्चसाधनं, जिव्हाय हत्थकिच्चसाधनञ्च होति. इति तत्थ अग्गजिव्हाय तनुकखेळो मूलजिव्हाय बहलखेळो मक्खेति. तं हेट्ठादन्तउदुक्खले जिव्हाहत्थपरिवत्तकं खेळोदकेन तेमितं उपरिदन्तमुसलसञ्चुण्णितं कोचि कटच्छुना वा दब्बिया वा अन्तोपवेसेन्तो नाम नत्थि, वायोधातुयाव पविसति. पविट्ठं पविट्ठं कोचि पलालसन्थारं कत्वा धारेन्तो नाम नत्थि, वायोधातुवसेनेव तिट्ठति. ठितं ठितं कोचि उद्धनं कत्वा अग्गिं जालेत्वा पचन्तो नाम नत्थि, तेजोधातुयाव पच्चति. पक्कं पक्कं कोचि दण्डकेन वा यट्ठिया वा बहि नीहारको नाम नत्थि, वायोधातुयेव नीहरति. इति वायोधातु पटिहरति च, वीतिहरति च, धारेति च, परिवत्तेति च, सञ्चुण्णेति च, विसोसेति च, नीहरति च. पथवीधातु धारेति च, परिवत्तेति च, सञ्चुण्णेति च, विसोसेति च. आपोधातु सिनेहेति च, अल्लत्तञ्च अनुपालेति. तेजोधातु अन्तोपविट्ठं परिपाचेति. आकासधातु अञ्जसो होति. विञ्ञाणधातु तत्थ तत्थ सम्मापयोगमन्वाय आभुजतीति. एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

अपि च गमनतो परियेसनतो परिभोगतो आसयतो निधानतो अपरिपक्कतो परिपक्कतो फलतो निस्सन्दतो सम्मक्खनतोति, एवं दसविधपटिकूलभावपच्चवेक्खणतो पेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं. वित्थारकथा पनेत्थ विसुद्धिमग्गे आहारपटिकूलसञ्ञानिद्देसतो गहेतब्बा.

उच्चारपस्सावकम्मेति उच्चारस्स च पस्सावस्स च करणे. तत्थ पत्तकाले उच्चारपस्सावं अकरोन्तस्स सकलसरीरतो सेदा मुच्चन्ति, अक्खीनि भमन्ति, चित्तं न एकग्गं होति, अञ्ञे च रोगा उप्पज्जन्ति. करोन्तस्स पन सब्बं तं न होतीति अयमेत्थ अत्थो. तस्स वसेन सात्थकसम्पजञ्ञं वेदितब्बं.

अट्ठाने उच्चारपस्सावं करोन्तस्स पन आपत्ति होति, अयसो वड्ढति, जीवितन्तरायो होति, पतिरूपे ठाने करोन्तस्स सब्बं तं न होतीति इदमेत्थ सप्पायं तस्स वसेन सप्पायसम्पजञ्ञं. कम्मट्ठानाविजहनवसेनेव च गोचरसम्पजञ्ञं वेदितब्बं.

अब्भन्तरे अत्ता नाम उच्चारपस्सावकम्मं करोन्तो नत्थि, चित्तकिरियवायोधातुविप्फारेनेव पन उच्चारपस्सावकम्मं होति . यथा वा पन पक्के गण्डे गण्डभेदेन पुब्बलोहितं अकामताय निक्खमति. यथा च अतिभरिता उदकभाजना उदकं अकामताय निक्खमति. एवं पक्कासयमुत्तवत्थीसु सन्निचिता उच्चारपस्सावा वायुवेगसमुप्पीळिता अकामतायपि निक्खमन्ति. सो पनायं एवं निक्खमन्तो उच्चारपस्सावो नेव तस्स भिक्खुनो अत्तनो होति, न परस्स, केवलं सरीरनिस्सन्दोव होति. यथा किं? यथा उदकतुम्बतो पुराणुदकं छड्डेन्तस्स नेव तं अत्तनो होति, न परेसं; केवलं पटिजग्गनमत्तमेव होति; एवं पवत्तपटिसङ्खानवसेनेत्थ असम्मोहसम्पजञ्ञं वेदितब्बं.

गतादीसु गतेति गमने. ठितेति ठाने. निसिन्नेति निसज्जाय. सुत्तेति सयने. जागरितेति जागरणे. भासितेति कथने. तुण्हीभावेति अकथने. ‘‘गच्छन्तो वा गच्छामीति पजानाति, ठितो वा ठितोम्हीति पजानाति, निसिन्नो वा निसिन्नोम्हीति पजानाति, सयानो वा सयानोम्हीति पजानाती’’ति इमस्मिञ्हि सुत्ते अद्धानइरियापथा कथिता. ‘‘अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते पसारिते’’ति इमस्मिं मज्झिमा. ‘‘गते ठिते निसिन्ने सुत्ते जागरिते’’ति इध पन खुद्दकचुण्णियइरियापथा कथिता. तस्मा तेसुपि वुत्तनयेनेव सम्पजानकारिता वेदितब्बा.

तिपिटकमहासिवत्थेरो पनाह – यो चिरं गन्त्वा वा चङ्कमित्वा वा अपरभागे ठितो इति पटिसञ्चिक्खति – ‘‘चङ्कमनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति . अयं गते सम्पजानकारी नाम.

यो सज्झायं वा करोन्तो, पञ्हं वा विस्सज्जेन्तो, कम्मट्ठानं वा मनसिकरोन्तो चिरं ठत्वा अपरभागे निसिन्नो इति पटिसञ्चिक्खति – ‘‘ठितकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति. अयं ठिते सम्पजानकारी नाम.

यो सज्झायादिकरणवसेनेव चिरं निसीदित्वा अपरभागे उट्ठाय इति पटिसञ्चिक्खति – ‘‘निसिन्नकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति. अयं निसिन्ने सम्पजानकारी नाम.

यो पन निपन्नको सज्झायं वा करोन्तो कम्मट्ठानं वा मनसिकरोन्तो निद्दं ओक्कमित्वा अपरभागे उट्ठाय इति पटिसञ्चिक्खति – ‘‘सयनकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति. अयं सुत्ते जागरिते च सम्पजानकारी नाम. किरियमयचित्तानञ्हि अप्पवत्तनं सोप्पं नाम, पवत्तनं जागरितं नाम.

यो पन भासमानो – ‘‘अयं सद्दो नाम ओट्ठे च पटिच्च, दन्ते च जिव्हञ्च तालुञ्च पटिच्च, चित्तस्स च तदनुरूपं पयोगं पटिच्च जायती’’ति सतो सम्पजानोव भासति. चिरं वा पन कालं सज्झायं वा कत्वा, धम्मं वा कथेत्वा, कम्मट्ठानं वा पवत्तेत्वा, पञ्हं वा विस्सज्जेत्वा, अपरभागे तुण्हीभूतो इति पटिसञ्चिक्खति – ‘‘भासितकाले उप्पन्ना रूपारूपधम्मा एत्थेव निरुद्धा’’ति. अयं भासिते सम्पजानकारी नाम.

यो तुण्हीभूतो चिरं धम्मं वा कम्मट्ठानं वा मनसिकत्वा अपरभागे इति पटिसञ्चिक्खति – ‘‘तुण्हीभूतकाले पवत्ता रूपारूपधम्मा एत्थेव निरुद्धा’’ति. उपादारूपप्पवत्तियञ्हि सति भासति नाम, असति तुण्ही भवति नामाति. अयं तुण्हीभावे सम्पजानकारी नामाति.

तयिदं महासिवत्थेरेन वुत्तं असम्मोहधुरं महासतिपट्ठानसुत्ते अधिप्पेतं. इमस्मिं पन सामञ्ञफले सब्बम्पि चतुब्बिधं सम्पजञ्ञं लब्भति. तस्मा वुत्तनयेनेव चेत्थ चतुन्नं सम्पजञ्ञानं वसेन सम्पजानकारिता वेदितब्बा. सम्पजानकारीति च सब्बपदेसु सतिसम्पयुत्तस्सेव सम्पजञ्ञस्स वसेन अत्थो वेदितब्बो. सतिसम्पजञ्ञेन समन्नागतोति एतस्स हि पदस्स अयं वित्थारो. विभङ्गप्पकरणे पन – ‘‘सतो सम्पजानो अभिक्कमति, सतो सम्पजानो पटिक्कमती’’ति एवं एतानि पदानि विभत्तानेव. एवं, खो महाराजाति एवं सतिसम्पयुत्तस्स सम्पजञ्ञस्स वसेन अभिक्कमादीनि पवत्तेन्तो सतिसम्पजञ्ञेन समन्नागतो नाम होतीति अत्थो.

सन्तोसकथा

२१५. इध, महाराज, भिक्खु सन्तुट्ठो होतीति एत्थ सन्तुट्ठोति इतरीतरपच्चयसन्तोसेन समन्नागतो. सो पनेस सन्तोसो द्वादसविधो होति, सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु. तस्सायं पभेदवण्णना –

इध भिक्खु चीवरं लभति, सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हति. अयमस्स चीवरे यथालाभसन्तोसो. अथ पन पकतिदुब्बलो वा होति, आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति. सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति. सो पत्तचीवरादीनं अञ्ञतरं महग्घपत्तचीवरं बहूनि वा पन पत्तचीवरानि लभित्वा इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभीनं होतूति दत्वा तेसं पुराणचीवरं वा गहेत्वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथासारुप्पसन्तोसो.

इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हति. अयमस्स पिण्डपाते यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति. सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति. सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.

इध पन भिक्खु सेनासनं लभति, मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं, न दोमनस्सं उप्पादेति; अन्तमसो तिणसन्थारकेनपि यथालद्धेनेव तुस्सति. अयमस्स सेनासने यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथाबलसन्तोसो.

अपरो महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति. सो तानि चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि – ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो कामवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति. सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति. अयम्पिस्स सेनासने यथासारुप्पसन्तोसो.

इध पन भिक्खु भेसज्जं लभति, लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हति. अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेन अत्थिको फाणितं लभति. सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथाबलसन्तोसो.

अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति. सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं आभतेन येन केनचि यापेन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीटकं ठपेत्वा एकस्मिं चतुमधुरं – ‘‘गण्हाहि, भन्ते, यदिच्छसी’’ति वुच्चमानो सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीटकं नाम बुद्धादीहि वण्णितन्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीटकेनेव भेसज्जं करोन्तो परमसन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.

इमिना पन द्वादसविधेन इतरीतरपच्चयसन्तोसेन समन्नागतस्स भिक्खुनो अट्ठ परिक्खारा वट्टन्ति. तीणि चीवरानि, पत्तो, दन्तकट्ठच्छेदनवासि, एका सूचि, कायबन्धनं परिस्सावनन्ति. वुत्तम्पि चेतं –

‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;

परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति.

ते सब्बे कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा च पारुपित्वा च विचरणकाले कायं परिहरति, पोसेतीति कायपरिहारिकं होति. चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलगहणकाले च कुच्छिं परिहरति; पोसेतीति कुच्छिपरिहारिकं होति.

पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति. आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको.

वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति. उच्छुछेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका.

सूचिपि चीवरसिब्बनकाले कायपरिहारिका होति. पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका.

कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं. उच्छुआदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं.

परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले, सेनासनपरिभण्डकरणकाले च कायपरिहारिकं. पानीयं परिस्सावनकाले, तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारियं. अयं ताव अट्ठपरिक्खारिकस्स परिक्खारमत्ता. नवपरिक्खारिकस्स पन सेय्यं पविसन्तस्स तत्रट्ठकं पच्चत्थरणं वा कुञ्चिका वा वट्टति. दसपरिक्खारिकस्स निसीदनं वा चम्मखण्डं वा वट्टति. एकादसपरिक्खारिकस्स पन कत्तरयट्ठि वा तेलनाळिका वा वट्टति. द्वादसपरिक्खारिकस्स छत्तं वा उपाहनं वा वट्टति. एतेसु च अट्ठपरिक्खारिकोव सन्तुट्ठो, इतरे असन्तुट्ठा महिच्छा महाभाराति न वत्तब्बा. एतेपि हि अप्पिच्छाव सन्तुट्ठाव सुभराव सल्लहुकवुत्तिनोव. भगवा पन न यिमं सुत्तं तेसं वसेन कथेसि, अट्ठपरिक्खारिकस्स वसेन कथेसि. सो हि खुद्दकवासिञ्च सूचिञ्च परिस्सावने पक्खिपित्वा पत्तस्स अन्तो ठपेत्वा पत्तं अंसकूटे लग्गेत्वा तिचीवरं कायपटिबद्धं कत्वा येनिच्छकं सुखं पक्कमति. पटिनिवत्तेत्वा गहेतब्बं नामस्स न होति. इति इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा – ‘‘सन्तुट्ठो होति कायपरिहारिकेन चीवरेना’’तिआदिमाह. तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन. कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन. समादायेव पक्कमतीति अट्ठपरिक्खारमत्तकं सब्बं गहेत्वाव कायपटिबद्धं कत्वाव गच्छति. ‘‘मम विहारो परिवेणं उपट्ठाको’’ति आसङ्गो वा बन्धो वा न होति. सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मदहत्थी विय च इच्छितिच्छितं सेनासनं वनसण्डं रुक्खमूलं वनपब्भारं परिभुञ्जन्तो एकोव तिट्ठति, एकोव निसीदति. सब्बिरियापथेसु एकोव अदुतियो.

‘‘चातुद्दिसो अप्पटिघो च होति,

सन्तुस्समानो इतरीतरेन;

परिस्सयानं सहिता अछम्भी,

एको चरे खग्गविसाणकप्पो’’ति. (सु. नि. ४२);

एवं वण्णितं खग्गविसाणकप्पतं आपज्जति.

इदानि तमत्थं उपमाय साधेन्तो – ‘‘सेय्यथापी’’तिआदिमाह. तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो. डेतीति उप्पतति. अयं पनेत्थ सङ्खेपत्थो – सकुणा नाम ‘‘असुकस्मिं पदेसे रुक्खो परिपक्कफलो’’ति ञत्वा नानादिसाहि आगन्त्वा नखपत्ततुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति. ‘इदं अज्जतनाय, इदं स्वातनाय भविस्सती’ति तेसं न होति. फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पत्तं वा नखं वा तुण्डं वा ठपेन्ति. अथ खो तस्मिं रुक्खे अनपेक्खो हुत्वा, यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव उप्पतित्वा गच्छति. एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खो येन कामं पक्कमति. तेन वुत्तं ‘‘समादायेव पक्कमती’’ति.

नीवरणप्पहानकथा

२१६. सोइमिना चातिआदिना किं दस्सेति? अरञ्ञवासस्स पच्चयसम्पत्तिं दस्सेति. यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्ञवासो न इज्झति. तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्तब्बतं आपज्जति. अरञ्ञे अधिवत्था देवता – ‘‘किं एवरूपस्स पापभिक्खुनो अरञ्ञवासेना’’ति भेरवसद्दं सावेन्ति, हत्थेहि सीसं पहरित्वा पलायनाकारं करोन्ति. ‘‘असुको भिक्खु अरञ्ञं पविसित्वा इदञ्चिदञ्च पापकम्मं अकासी’’ति अयसो पत्थरति. यस्स पनेते चत्तारो पच्चया अत्थि, तस्स अरञ्ञवासो इज्झति. सो हि अत्तनो सीलं पच्चवेक्खन्तो किञ्चि काळकं वा तिलकं वा अपस्सन्तो पीतिं उप्पादेत्वा तं खयवयतो सम्मसन्तो अरियभूमिं ओक्कमति. अरञ्ञे अधिवत्था देवता अत्तमना वण्णं भणन्ति. इतिस्स उदके पक्खित्ततेलबिन्दु विय यसो वित्थारिको होति.

तत्थ विवित्तन्ति सुञ्ञं, अप्पसद्दं, अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे – ‘‘विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि. तेन तं विवित्त’’न्ति वुत्तं. सेति चेव आसति च एत्थाति सेनासनं मञ्चपीठादीनमेतं अधिवचनं. तेनाह – ‘‘सेनासनन्ति मञ्चोपि सेनासनं , पीठम्पि, भिसिपि, बिम्बोहनम्पि, विहारोपि, अड्ढयोगोपि, पासादोपि, हम्मियम्पि, गुहापि, अट्टोपि, माळोपि लेणम्पि, वेळुगुम्बोपि, रुक्खमूलम्पि, मण्डपोपि, सेनासनं, यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासन’’न्ति (विभ. ५२७).

अपि च – ‘‘विहारो अड्ढयोगो पासादो हम्मियं गुहा’’ति इदं विहारसेनासनं नाम. ‘‘मञ्चो पीठं भिसि बिम्बोहन’’न्ति इदं मञ्चपीठसेनासनं नाम. ‘‘चिमिलिका चम्मखण्डो तिणसन्थारो पण्णसन्थारो’’ति इदं सन्थतसेनासनं नाम. ‘‘यत्थ वा पन भिक्खू पटिक्कमन्ती’’ति इदं ओकाससेनासनं नामाति. एवं चतुब्बिधं सेनासनं होति, तं सब्बं सेनासनग्गहणेन सङ्गहितमेव.

इध पनस्स सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकसेनासनं दस्सेन्तो अरञ्ञं रुक्खमूलन्तिआदिमाह. तत्थ अरञ्ञन्ति निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञन्ति. इदं भिक्खुनीनं वसेन आगतं. ‘‘आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) इदं पन इमस्स भिक्खुनो अनुरूपं. तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे वुत्तं. रुक्खमूलन्ति यं किञ्चि सन्दच्छायं विवित्तरुक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतपदेसं. यं नदीतुम्बन्तिपि, नदीकुञ्जन्तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालिका होति, मत्थके मणिवितानं विय वनगहणं, मणिखन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालिकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरे, एकस्मिंयेव वा उमग्गसदिसं महाविवरं सुसानलक्खणं विसुद्धिमग्गे वुत्तं. वनपत्थन्ति गामन्तं अतिक्कमित्वा मनुस्सानं अनुपचारट्ठानं, यत्थ न कसन्ति न वपन्ति, तेनेवाह – ‘‘वनपत्थन्ति दूरानमेतं सेनासनानं अधिवचन’’न्तिआदि. अब्भोकासन्ति अच्छन्नं. आकङ्खमानो पनेत्थ चीवरकुटिं कत्वा वसति. पलालपुञ्जन्ति पलालरासि. महापलालपुञ्जतो हि पलालं निक्कड्ढित्वा पब्भारलेणसदिसे आलये करोन्ति, गच्छगुम्भादीनम्पि उपरि पलालं पक्खिपित्वा हेट्ठा निसिन्ना समणधम्मं करोन्ति. तं सन्धायेतं वुत्तं.

पच्छाभत्तन्ति भत्तस्स पच्छतो. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिक्कन्तो. पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुं ठपेत्वा अट्ठारस पिट्ठिकण्टकट्ठिके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता नुप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुड्ढिं फातिं वेपुल्लं उपगच्छति. परिमुखं सतिं उपट्ठपेत्वाति कम्मट्ठानाभिमुखं सतिं ठपयित्वा. मुखसमीपे वा कत्वाति अत्थो. तेनेव विभङ्गे वुत्तं – ‘‘अयं सति उपट्ठिता होति सूपट्ठिता नासिकग्गे वा मुखनिमित्ते वा, तेन वुच्चति परिमुखं सतिं उपट्ठपेत्वा’’ति (विभ. ५३७). अथवा परीति परिग्गहट्ठो. मुखन्ति निय्यानट्ठो. सतीति उपट्ठानट्ठो. तेन वुच्चति – ‘‘परिमुखं सति’’न्ति. एवं पटिसम्भिदायं वुत्तनयेनपेत्थ अत्थो दट्ठब्बो. तत्रायं सङ्खेपो – ‘‘परिग्गहितनिय्यानसतिं कत्वा’’ति.

२१७. अभिज्झं लोकेति एत्थ लुज्जनपलुज्जनट्ठेन पञ्चुपादानक्खन्धा लोको, तस्मा पञ्चसु उपादानक्खन्धेसु रागं पहाय कामच्छन्दं विक्खम्भेत्वाति अयमेत्थत्थो. विगताभिज्झेनाति विक्खम्भनवसेन पहीनत्ता विगताभिज्झेन, न चक्खुविञ्ञाणसदिसेनाति अत्थो. अभिज्झाय चित्तं परिसोधेतीति अभिज्झातो चित्तं परिमोचेति. यथा तं सा मुञ्चति चेव, मुञ्चित्वा च न पुन गण्हति, एवं करोतीति अत्थो. ब्यापादपदोसं पहायातिआदीसुपि एसेव नयो. ब्यापज्जति इमिना चित्तं पूतिकुम्मासादयो विय पुरिमपकतिं विजहतीति ब्यापादो. विकारापत्तिया पदुस्सति, परं वा पदूसेति विनासेतीति पदोसो. उभयमेतं कोधस्सेवाधिवचनं . थिनं चित्तगेलञ्ञं. मिद्धं चेतसिकगेलञ्ञं, थिनञ्च मिद्धञ्च थिनमिद्धं. आलोकसञ्ञीति रत्तिम्पि दिवादिट्ठालोकसञ्जाननसमत्थाय विगतनीवरणाय परिसुद्धाय सञ्ञाय समन्नागतो. सतो सम्पजानोति सतिया च ञाणेन च समन्नागतो. इदं उभयं आलोकसञ्ञाय उपकारत्ता वुत्तं. उद्धच्चञ्च कुक्कुच्चञ्च उद्धच्चकुक्कुच्चं. तिण्णविचिकिच्छोति विचिकिच्छं तरित्वा अतिक्कमित्वा ठितो. ‘‘कथमिदं कथमिद’’न्ति एवं नप्पवत्ततीति अकथंकथी. कुसलेसु धम्मेसूति अनवज्जेसु धम्मेसु. ‘‘इमे नु खो कुसला कथमिमे कुसला’’ति एवं न विचिकिच्छति. न कङ्खतीति अत्थो. अयमेत्थ सङ्खेपो. इमेसु पन नीवरणेसु वचनत्थलक्खणादिभेदतो यं वत्तब्बं सिया, तं सब्बं विसुद्धिमग्गे वुत्तं.

२१८. या पनायं सेय्यथापि महाराजाति उपमा वुत्ता. तत्थ इणं आदायाति वड्ढिया धनं गहेत्वा. ब्यन्तिं करेय्याति विगतन्तं करेय्य , यथा तेसं काकणिकमत्तोपि परियन्तो नाम नावसिस्सति, एवं करेय्य; सब्बसो पटिनिय्यातेय्याति अत्थो. ततो निदानन्ति आणण्यनिदानं. सो हि ‘‘अणणोम्ही’’ति आवज्जन्तो बलवपामोज्जं लभति, सोमनस्सं अधिगच्छति, तेन वुत्तं – ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति.

२१९. विसभागवेदनुप्पत्तिया ककचेनेव चतुइरियापथं छिन्दन्तो आबाधतीति आबाधो, स्वास्स अत्थीति आबाधिको. तं समुट्ठानेन दुक्खेन दुक्खितो. अधिमत्तगिलानोति बाळ्हगिलानो. नच्छादेय्याति अधिमत्तब्याधिपरेतताय न रुच्चेय्य. बलमत्ताति बलमेव, बलञ्चस्स काये न भवेय्याति अत्थो. ततोनिदानन्ति आरोग्यनिदानं. तस्स हि – ‘‘अरोगोम्ही’’ति आवज्जयतो तदुभयं होति. तेन वुत्तं – ‘‘लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्स’’न्ति.

२२०. न चस्स किञ्चि भोगानं वयोति काकणिकमत्तम्पि भोगानं वयो न भवेय्य. ततोनिदानन्ति बन्धनामोक्खनिदानं. सेसं वुत्तनयेनेव सब्बपदेसु योजेतब्बं.

२२१-२२२. अनत्ताधीनोति न अत्तनि अधीनो, अत्तनो रुचिया किञ्चि कातुं न लभति. पराधीनोति परेसु अधीनो परस्सेव रुचिया वत्तति. न येन कामं गमोति येन दिसाभागेनस्स गन्तुकामता होति, इच्छा उप्पज्जति गमनाय, तेन गन्तुं न लभति. दासब्याति दासभावा. भुजिस्सोति अत्तनो सन्तको. ततोनिदानन्ति भुजिस्सनिदानं. कन्तारद्धानमग्गन्ति कन्तारं अद्धानमग्गं, निरुदकं दीघमग्गन्ति अत्थो. ततोनिदानन्ति खेमन्तभूमिनिदानं.

२२३. इमे पञ्च नीवरणे अप्पहीनेति एत्थ भगवा अप्पहीनकामच्छन्दनीवरणं इणसदिसं, सेसानि रोगादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता. यो हि परेसं इणं गहेत्वा विनासेति, सो तेहि इणं देहीति वुच्चमानोपि फरुसं वुच्चमानोपि बज्झमानोपि वधीयमानोपि किञ्चि पटिबाहितुं न सक्कोति, सब्बं तितिक्खति. तितिक्खाकारणं हिस्स तं इणं होति. एवमेव यो यम्हि कामच्छन्देन रज्जति, तण्हासहगतेन तं वत्थुं गण्हति, सो तेन फरुसं वुच्चमानोपि बज्झमानोपि वधीयमानोपि सब्बं तितिक्खति, तितिक्खाकारणं हिस्स सो कामच्छन्दो होति, घरसामिकेहि वधीयमानानं इत्थीनं वियाति, एवं इणं विय कामच्छन्दो दट्ठब्बो.

यथा पन पित्तरोगातुरो मधुसक्करादीसुपि दिन्नेसु पित्तरोगातुरताय तेसं रसं न विन्दति, ‘‘तित्तकं तित्तक’’न्ति उग्गिरतियेव. एवमेव ब्यापन्नचित्तो हितकामेहि आचरियुपज्झायेहि अप्पमत्तकम्पि ओवदियमानो ओवादं न गण्हति. ‘‘अति विय मे तुम्हे उपद्दवेथा’’तिआदीनि वत्वा विब्भमति. पित्तरोगातुरताय सो पुरिसो मधुसक्करादीनं विय कोधातुरताय झानसुखादिभेदं सासनरसं न विन्दतीति. एवं रोगो विय ब्यापादो दट्ठब्बो.

यथा पन नक्खत्तदिवसे बन्धनागारे बद्धो पुरिसो नक्खत्तस्स नेव आदिं न मज्झं न परियोसानं पस्सति. सो दुतियदिवसे मुत्तो अहो हिय्यो नक्खत्तं मनापं, अहो नच्चं, अहो गीतन्तिआदीनि सुत्वापि पटिवचनं न देति. किं कारणा? नक्खत्तस्स अननुभूतत्ता. एवमेव थिनमिद्धाभिभूतो भिक्खु विचित्तनयेपि धम्मस्सवने पवत्तमाने नेव तस्स आदिं न मज्झं न परियोसानं जानाति. सोपि उट्ठिते धम्मस्सवने अहो धम्मस्सवनं, अहो कारणं, अहो उपमाति धम्मस्सवनस्स वण्णं भणमानानं सुत्वापि पटिवचनं न देति. किं कारणा? थिनमिद्धवसेन धम्मकथाय अननुभूतत्ता. एवं बन्धनागारं विय थिनमिद्धं दट्ठब्बं.

यथा पन नक्खत्तं कीळन्तोपि दासो – ‘‘इदं नाम अच्चायिकं करणीयं अत्थि, सीघं तत्थ गच्छाहि. नो चे गच्छसि, हत्थपादं वा ते छिन्दामि कण्णनासं वा’’ति वुत्तो सीघं गच्छतियेव . नक्खत्तस्स आदिमज्झपरियोसानं अनुभवितुं न लभति, कस्मा? पराधीनताय, एवमेव विनये अपकतञ्ञुना विवेकत्थाय अरञ्ञं पविट्ठेनापि किस्मिञ्चिदेव अन्तमसो कप्पियमंसेपि अकप्पियमंससञ्ञाय उप्पन्नाय विवेकं पहाय सीलविसोधनत्थं विनयधरस्स सन्तिकं गन्तब्बं होति, विवेकसुखं अनुभवितुं न लभति, कस्मा? उद्धच्चकुक्कुच्चाभिभूततायाति. एवं दासब्यं विय उद्धच्चकुक्कुच्चं दट्ठब्बं.

यथा पन कन्तारद्धानमग्गप्पटिपन्नो पुरिसो चोरेहि मनुस्सानं विलुत्तोकासं पहतोकासञ्च दिस्वा दण्डकसद्देनपि सकुणसद्देनपि ‘‘चोरा आगता’’ति उस्सङ्कितपरिसङ्कितोव होति, गच्छतिपि तिट्ठतिपि निवत्ततिपि, गतट्ठानतो अगतट्ठानमेव बहुतरं होति. सो किच्छेन कसिरेन खेमन्तभूमिं पापुणाति वा न वा पापुणाति. एवमेव यस्स अट्ठसु ठानेसु विचिकिच्छा उप्पन्ना होति, सो – ‘‘बुद्धो नु खो, नो नु खो बुद्धो’’तिआदिना नयेन विचिकिच्छन्तो अधिमुच्चित्वा सद्धाय गण्हितुं न सक्कोति. असक्कोन्तो मग्गं वा फलं वा न पापुणातीति. यथा कन्तारद्धानमग्गे – ‘‘चोरा अत्थि नत्थी’’ति पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादेन्तो खेमन्तपत्तिया अन्तरायं करोति, एवं विचिकिच्छापि – ‘‘बुद्धो नु खो, न बुद्धो’’तिआदिना नयेन पुनप्पुनं आसप्पनपरिसप्पनं अपरियोगाहनं छम्भितत्तं चित्तस्स उप्पादयमाना अरियभूमिप्पत्तिया अन्तरायं करोतीति कन्तारद्धानमग्गो विय विचिकिच्छा दट्ठब्बा.

२२४. इदानि – ‘‘सेय्यथापि, महाराज, आणण्य’’न्ति एत्थ भगवा पहीनकामच्छन्दनीवरणं आणण्यसदिसं, सेसानि आरोग्यादिसदिसानि कत्वा दस्सेति. तत्रायं सदिसता, यथा हि पुरिसो इणं आदाय कम्मन्ते पयोजेत्वा समिद्धतं पत्तो – ‘‘इदं इणं नाम पलिबोधमूल’’न्ति चिन्तेत्वा सवड्ढिकं इणं निय्यातेत्वा पण्णं फालापेय्य. अथस्स ततो पट्ठाय नेव कोचि दूतं पेसेति, न पण्णं. सो इणसामिके दिस्वापि सचे इच्छति, आसना उट्ठहति, नो चे न उट्ठहति, कस्मा? तेहि सद्धिं निल्लेपताय अलग्गताय. एवमेव भिक्खु – ‘‘अयं कामच्छन्दो नाम पलिबोधमूल’’न्ति चिन्तेत्वा छ धम्मे भावेत्वा कामच्छन्दनीवरणं पजहति. ते पन छ धम्मे महासतिपट्ठाने वण्णयिस्साम. तस्सेवं पहीनकामच्छन्दस्स यथा इणमुत्तस्स पुरिसस्स इणस्सामिके दिस्वा नेव भयं न छम्भितत्तं होति. एवमेव परवत्थुम्हि नेव सङ्गो न बद्धो होति. दिब्बानिपि रूपानि पस्सतो किलेसो न समुदाचरति. तस्मा भगवा आणण्यमिव कामच्छन्दप्पहानं आह.

यथा पन सो पित्तरोगातुरो पुरिसो भेसज्जकिरियाय तं रोगं वूपसमेत्वा ततो पट्ठाय मधुसक्करादीनं रसं विन्दति. एवमेव भिक्खु ‘‘अयं ब्यापादो नाम महा अनत्थकरो’’ति छ धम्मे भावेत्वा ब्यापादनीवरणं पजहति. सब्बनीवरणेसु छ धम्मे महासतिपट्ठानेयेव वण्णयिस्साम. न केवलञ्च तेयेव, येपि थिनमिद्धादीनं पहानाय भावेतब्बा, तेपि सब्बे तत्थेव वण्णयिस्साम. सो एवं पहीनब्यापादो यथा पित्तरोगविमुत्तो पुरिसो मधुसक्करादीनं रसं सम्पियायमानो पटिसेवति, एवमेव आचारपण्णत्तिआदीनि सिक्खापदानि सिरसा सम्पटिच्छित्वा सम्पियायमानो सिक्खति. तस्मा भगवा आरोग्यमिव ब्यापादप्पहानं आह.

यथा सो नक्खत्तदिवसे बन्धनागारं पवेसितो पुरिसो अपरस्मिं नक्खत्तदिवसे – ‘‘पुब्बेपि अहं पमाददोसेन बद्धो, तेन नक्खत्तं नानुभविं. इदानि अप्पमत्तो भविस्सामी’’ति यथास्स पच्चत्थिका ओकासं न लभन्ति, एवं अप्पमत्तो हुत्वा नक्खत्तं अनुभवित्वा – ‘अहो नक्खत्तं, अहो नक्खत्त’न्ति उदानं उदानेसि, एवमेव भिक्खु – ‘‘इदं थिनमिद्धं नाम महाअनत्थकर’’न्ति छ धम्मे भावेत्वा थिनमिद्धनीवरणं पजहति, सो एवं पहीनथिनमिद्धो यथा बन्धना मुत्तो पुरिसो सत्ताहम्पि नक्खत्तस्स आदिमज्झपरियोसानं अनुभवति, एवमेव धम्मनक्खत्तस्स आदिमज्झपरियोसानं अनुभवन्तो सह पटिसम्भिदाहि अरहत्तं पापुणाति. तस्मा भगवा बन्धना मोक्खमिव थिनमिद्धप्पहानं आह.

यथा पन दासो किञ्चिदेव मित्तं उपनिस्साय सामिकानं धनं दत्वा अत्तानं भुजिस्सं कत्वा ततो पट्ठाय यं इच्छति, तं करोति. एवमेव भिक्खु – ‘‘इदं उद्धच्चकुक्कुच्चं नाम महा अनत्थकर’’न्ति छ धम्मे भावेत्वा उद्धच्चकुक्कुच्चं पजहति. सो एवं पहीनउद्धच्चकुक्कुच्चो यथा भुजिस्सो पुरिसो यं इच्छति, तं करोति, न तं कोचि बलक्कारेन ततो निवत्तेति , एवमेव यथा सुखं नेक्खम्मपटिपदं पटिपज्जति, न तं उद्धच्चकुक्कुच्चं बलक्कारेन ततो निवत्तेति. तस्मा भगवा भुजिस्सं विय उद्धच्चकुक्कुच्चप्पहानं आह.

यथा बलवा पुरिसो हत्थसारं गहेत्वा सज्जावुधो सपरिवारो कन्तारं पटिपज्जेय्य, तं चोरा दूरतोव दिस्वा पलायेय्युं. सो सोत्थिना तं कन्तारं नित्थरित्वा खेमन्तं पत्तो हट्ठतुट्ठो अस्स. एवमेव भिक्खु ‘‘अयं विचिकिच्छा नाम महा अनत्थकारिका’’ति छ धम्मे भावेत्वा विचिकिच्छं पजहति . सो एवं पहीनविचिकिच्छो यथा बलवा पुरिसो सज्जावुधो सपरिवारो निब्भयो चोरे तिणं विय अगणेत्वा सोत्थिना निक्खमित्वा खेमन्तभूमिं पापुणाति, एवमेव भिक्खु दुच्चरितकन्तारं नित्थरित्वा परमं खेमन्तभूमिं अमतं महानिब्बानं पापुणाति. तस्मा भगवा खेमन्तभूमिं विय विचिकिच्छापहानं आह.

२२५. पामोज्जं जायतीति तुट्ठाकारो जायति. पमुदितस्स पीति जायतीति तुट्ठस्स सकलसरीरं खोभयमाना पीति जायति. पीतिमनस्स कायो पस्सम्भतीति पीतिसम्पयुत्तचित्तस्स पुग्गलस्स नामकायो पस्सम्भति, विगतदरथो होति. सुखं वेदेतीति कायिकम्पि चेतसिकम्पि सुखं वेदयति. चित्तं समाधियतीति इमिना नेक्खम्मसुखेन सुखितस्स उपचारवसेनपि अप्पनावसेनपि चित्तं समाधियति.

पठमज्झानकथा

२२६. सो विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरतीतिआदि पन उपचारसमाधिना समाहिते चित्ते उपरिविसेसदस्सनत्थं अप्पनासमाधिना समाहिते चित्ते तस्स समाधिनो पभेददस्सनत्थं वुत्तन्ति वेदितब्बं. इममेव कायन्ति इमं करजकायं. अभिसन्देतीति तेमेति स्नेहेति, सब्बत्थ पवत्तपीतिसुखं करोति. परिसन्देतीति समन्ततो सन्देति. परिपूरेतीति वायुना भस्तं विय पूरेति. परिप्फरतीति समन्ततो फुसति. सब्बावतो कायस्साति अस्स भिक्खुनो सब्बकोट्ठासवतो कायस्स किञ्चि उपादिन्नकसन्ततिपवत्तिट्ठाने छविमंसलोहितानुगतं अणुमत्तम्पि ठानं पठमज्झानसुखेन अफुटं नाम न होति.

२२७. दक्खोति छेको पटिबलो न्हानीयचुण्णानि कातुञ्चेव पयोजेतुञ्च सन्नेतुञ्च. कंसथालेति येन केनचि लोहेन कतभाजने. मत्तिकभाजनं पन थिरं न होति. सन्नेन्तस्स भिज्जति. तस्मा तं न दस्सेति. परिप्फोसकंपरिप्फोसकन्ति सिञ्चित्वा सिञ्चित्वा. सन्नेय्याति वामहत्थेन कंसथालं गहेत्वा दक्खिणहत्थेन पमाणयुत्तं उदकं सिञ्चित्वा सिञ्चित्वा परिमद्दन्तो पिण्डं करेय्य. स्नेहानुगताति उदकसिनेहेन अनुगता. स्नेहपरेताति उदकसिनेहेन परिग्गहिता. सन्तरबाहिराति सद्धिं अन्तोपदेसेन चेव बहिपदेसेन च सब्बत्थकमेव उदकसिनेहेन फुटाति अत्थो. न च पग्घरणीति न च बिन्दु बिन्दु उदकं पग्घरति, सक्का होति हत्थेनपि द्वीहिपि तीहिपि अङ्गुलीहि गहेतुं ओवट्टिकायपि कातुन्ति अत्थो.

दुतियज्झानकथा

२२८-२२९. दुतियज्झानसुखूपमायं उब्भिदोदकोति उब्भिन्नउदको, न हेट्ठा उब्भिज्जित्वा उग्गच्छनकउदको. अन्तोयेव पन उब्भिज्जनकउदकोति अत्थो. आयमुखन्ति आगमनमग्गो. देवोति मेघो. कालेन कालन्ति काले काले, अन्वद्धमासं वा अनुदसाहं वाति अत्थो. धारन्ति वुट्ठिं. न अनुप्पवेच्छेय्याति न च पवेसेय्य, न वस्सेय्याति अत्थो. सीता वारिधारा उब्भिज्जित्वाति सीतं धारं उग्गन्त्वा रहदं पूरयमानं उब्भिज्जित्वा. हेट्ठा उग्गच्छनउदकञ्हि उग्गन्त्वा उग्गन्त्वा भिज्जन्तं उदकं खोभेति, चतूहि दिसाहि पविसनउदकं पुराणपण्णतिणकट्ठदण्डकादीहि उदकं खोभेति, वुट्ठिउदकं धारानिपातपुब्बुळकेहि उदकं खोभेति. सन्निसिन्नमेव पन हुत्वा इद्धिनिम्मितमिव उप्पज्जमानं उदकं इमं पदेसं फरति, इमं पदेसं न फरतीति नत्थि, तेन अफुटोकासो नाम न होतीति. तत्थ रहदो विय करजकायो. उदकं विय दुतियज्झानसुखं. सेसं पुरिमनयेनेव वेदितब्बं.

ततियज्झानकथा

२३०-२३१. ततियज्झानसुखूपमायं उप्पलानि एत्थ सन्तीति उप्पलिनी. सेसपदद्वयेपि एसेव नयो. एत्थ च सेतरत्तनीलेसु यं किञ्चि उप्पलं उप्पलमेव. ऊनकसतपत्तं पुण्डरीकं, सतपत्तं पदुमं. पत्तनियमं वा विनापि सेतं पदुमं, रत्तं पुण्डरीकन्ति अयमेत्थ विनिच्छयो. उदकानुग्गतानीति उदकतो न उग्गतानि. अन्तो निमुग्गपोसीनीति उदकतलस्स अन्तो निमुग्गानियेव हुत्वा पोसीनि, वड्ढीनीति अत्थो. सेसं पुरिमनयेनेव वेदितब्बं.

चतुत्थज्झानकथा

२३२-२३३. चतुत्थज्झानसुखूपमायं परिसुद्धेन चेतसा परियोदातेनाति एत्थ निरुपक्किलेसट्ठेन परिसुद्धं, पभस्सरट्ठेन परियोदातन्ति वेदितब्बं. ओदातेन वत्थेनाति इदं उतुफरणत्थं वुत्तं. किलिट्ठवत्थेन हि उतुफरणं न होति, तङ्खणधोतपरिसुद्धेन उतुफरणं बलवं होति. इमिस्साय हि उपमाय वत्थं विय करजकायो, उतुफरणं विय चतुत्थज्झानसुखं. तस्मा यथा सुन्हातस्स पुरिसस्स परिसुद्धं वत्थं ससीसं पारुपित्वा निसिन्नस्स सरीरतो उतु सब्बमेव वत्थं फरति. न कोचि वत्थस्स अफुटोकासो होति. एवं चतुत्थज्झानसुखेन भिक्खुनो करजकायस्स न कोचि ओकासो अफुटो होतीति. एवमेत्थ अत्थो दट्ठब्बो. इमेसं पन चतुन्नं झानानं अनुपदवण्णना च भावनानयो च विसुद्धिमग्गे वुत्तोति इध न वित्थारितो.

एत्तावता चेस रूपज्झानलाभीयेव, न अरूपज्झानलाभीति न वेदितब्बो. न हि अट्ठसु समापत्तीसु चुद्दसहाकारेहि चिण्णवसीभावं विना उपरि अभिञ्ञाधिगमो होति. पाळियं पन रूपज्झानानियेव आगतानि. अरूपज्झानानि आहरित्वा कथेतब्बानि.

विपस्सनाञाणकथा

२३४. सो एवं समाहिते चित्ते…पे… आनेञ्जप्पत्तेति सो चुद्दसहाकारेहि अट्ठसु समापत्तीसु चिण्णवसीभावो भिक्खूति दस्सेति . सेसमेत्थ विसुद्धिमग्गे वुत्तनयेन वेदितब्बं. ञाणदस्सनाय चित्तं अभिनीहरतीति एत्थ ञाणदस्सनन्ति मग्गञाणम्पि, वुच्चति फलञाणम्पि, सब्बञ्ञुतञ्ञाणम्पि, पच्चवेक्खणञाणम्पि, विपस्सनाञाणम्पि. ‘‘किं नु खो, आवुसो, ञाणदस्सनविसुद्धत्थं भगवति ब्रह्मचरियं वुस्सती’’ति (महानि. १.२५७) एत्थ हि मग्गञाणं ञाणदस्सनन्ति वुत्तं. ‘‘अयमञ्ञो उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति (म. नि. १.३२८) एत्थ फलञाणं. ‘‘भगवतोपि खो ञाणदस्सनं उदपादि सत्ताहकालङ्कतो आळारो कालामो’’ति (महाव. १०) एत्थ सब्बञ्ञुतञ्ञाणं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि अकुप्पा मे विमुत्ति, अयमन्तिमा जाती’’ति (महाव. १६) एत्थ पच्चवेक्खणञाणं इध पन ञाणदस्सनाय चित्तन्ति इदं विपस्सनाञाणं ञाणदस्सनन्ति वुत्तन्ति.

अभिनीहरतीति विपस्सनाञाणस्स निब्बत्तनत्थाय तन्निन्नं तप्पोणं तप्पब्भारं करोति. रूपीति आदीनमत्थो वुत्तोयेव. ओदनकुम्मासूपचयोति ओदनेन चेव कुम्मासेन च उपचितो वड्ढितो. अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मोति हुत्वा अभावट्ठेन अनिच्चधम्मो. दुग्गन्धविघातत्थाय तनुविलेपनेन उच्छादनधम्मो. अङ्गपच्चङ्गाबाधविनोदनत्थाय खुद्दकसम्बाहनेन परिमद्दनधम्मो. दहरकाले वा ऊरूसु सयापेत्वा गब्भावासेन दुस्सण्ठितानं तेसं तेसं अङ्गानं सण्ठानसम्पादनत्थं अञ्छनपीळनादिवसेन परिमद्दनधम्मो. एवं परिहरितोपि भेदनविद्धंसनधम्मो भिज्जति चेव विकिरति च, एवं सभावोति अत्थो. तत्थ रूपी चातुमहाभूतिकोतिआदीसु छहि पदेहि समुदयो कथितो. अनिच्चपदेन सद्धिं पच्छिमेहि द्वीहि अत्थङ्गमो. एत्थ सितं एत्थ पटिबद्धन्ति एत्थ चातुमहाभूतिके काये निस्सितञ्च पटिबद्धञ्च.

२३५. सुभोति सुन्दरो. जातिमाति परिसुद्धाकरसमुट्ठितो. सुपरिकम्मकतोति सुट्ठु कतपरिकम्मो अपनीतपासाणसक्खरो. अच्छोति तनुच्छवि. विप्पसन्नोति सुट्ठु पसन्नो. सब्बाकारसम्पन्नोति धोवनवेधनादीहि सब्बेहि आकारेहि सम्पन्नो. नीलन्तिआदीहि वण्णसम्पत्तिं दस्सेति. तादिसञ्हि आवुतं पाकटं होति. एवमेव खोति एत्थ एवं उपमासंसन्दनं वेदितब्बं. मणि विय हि करजकायो. आवुतसुत्तं विय विपस्सनाञाणं. चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु, हत्थे करित्वा पच्चवेक्खतो अयं खो मणीति मणिनो आविभूतकालो विय विपस्सनाञाणं, अभिनीहरित्वा निसिन्नस्स भिक्खुनो चातुमहाभूतिककायस्स आविभूतकालो, तत्रिदं सुत्तं आवुतन्ति सुत्तस्साविभूतकालो विय विपस्सनाञाणं, अभिनीहरित्वा निसिन्नस्स भिक्खुनो तदारम्मणानं फस्सपञ्चमकानं वा सब्बचित्तचेतसिकानं वा विपस्सनाञाणस्सेव वा आविभूतकालोति.

इदञ्च विपस्सनाञाणं मग्गञाणानन्तरं. एवं सन्तेपि यस्मा अभिञ्ञावारे आरद्धे एतस्स अन्तरावारो नत्थि तस्मा इधेव दस्सितं. यस्मा च अनिच्चादिवसेन अकतसम्मसनस्स दिब्बाय सोतधातुया भेरवं सद्दं सुणतो, पुब्बेनिवासानुस्सतिया भेरवे खन्धे अनुस्सरतो, दिब्बेन चक्खुना भेरवम्पि रूपं पस्सतो भयसन्तासो उप्पज्जति, न अनिच्चादिवसेन कतसम्मसनस्स तस्मा अभिञ्ञं पत्तस्स भयविनोदनहेतुसम्पादनत्थम्पि इदं इधेव दस्सितं. अपि च यस्मा विपस्सनासुखं नामेतं मग्गफलसुखसम्पादकं पाटियेक्कं सन्दिट्ठिकं सामञ्ञफलं तस्मापि आदितोव इदं इध दस्सितन्ति वेदितब्बं.

मनोमयिद्धिञाणकथा

२३६-२३७. मनोमयन्ति मनेन निब्बत्तितं. सब्बङ्गपच्चङ्गिन्ति सब्बेहि अङ्गेहि च पच्चङ्गेहि च समन्नागतं. अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियं. इद्धिमता निम्मितरूपञ्हि सचे इद्धिमा ओदातो तम्पि ओदातं. सचे अविद्धकण्णो तम्पि अविद्धकण्णन्ति एवं सब्बाकारेहि तेन सदिसमेव होति. मुञ्जम्हा ईसिकन्तिआदि उपमात्तयम्पि हि सदिसभावदस्सनत्थमेव वुत्तं. मुञ्जसदिसा एव हि तस्स अन्तो ईसिका होति. कोसिसदिसोयेव असि, वट्टाय कोसिया वट्टं असिमेव पक्खिपन्ति, पत्थटाय पत्थटं . करण्डाति इदम्पि अहिकञ्चुकस्स नामं, न विलीवकरण्डकस्स. अहिकञ्चुको हि अहिना सदिसोव होति. तत्थ किञ्चापि ‘‘पुरिसो अहिं करण्डा उद्धरेय्या’’ति हत्थेन उद्धरमानो विय दस्सितो, अथ खो चित्तेनेवस्स उद्धरणं वेदितब्बं. अयञ्हि अहि नाम सजातियं ठितो, कट्ठन्तरं वा रुक्खन्तरं वा निस्साय, तचतो सरीरं निक्कड्ढनप्पयोगसङ्खातेन थामेन, सरीरं खादयमानं विय पुराणतचं जिगुच्छन्तोति इमेहि चतूहि कारणेहि सयमेव कञ्चुकं पजहति, न सक्का ततो अञ्ञेन उद्धरितुं, तस्मा चित्तेन उद्धरणं सन्धाय इदं वुत्तन्ति वेदितब्बं. इति मुञ्जादिसदिसं इमस्स भिक्खुनो सरीरं, ईसिकादिसदिसं निम्मितरूपन्ति. इदमेत्थ ओपम्मसंसन्दनं. निम्मानविधानं पनेत्थ परतो च इद्धिविधादिपञ्चअभिञ्ञाकथा सब्बाकारेन विसुद्धिमग्गे वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा. उपमामत्तमेव हि इध अधिकं.

इद्धिविधञाणादिकथा

२३८-२३९. तत्थ छेककुम्भकारादयो विय इद्धिविधञाणलाभी भिक्खु दट्ठब्बो. सुपरिकम्मकतमत्तिकादयो विय इद्धिविधञाणं दट्ठब्बं. इच्छितिच्छितभाजनविकतिआदिकरणं विय तस्स भिक्खुनो विकुब्बनं दट्ठब्बं.

२४०-२४१. दिब्बसोतधातुउपमायं यस्मा कन्तारद्धानमग्गो सासङ्को होति सप्पटिभयो. तत्थ उस्सङ्कितपरिसङ्कितेन ‘अयं भेरिसद्दो’, ‘अयं मुदिङ्गसद्दो’ति न सक्का ववत्थपेतुं, तस्मा कन्तारग्गहणं अकत्वा खेममग्गं दस्सेन्तो अद्धानमग्गप्पटिपन्नोति आह. अप्पटिभयञ्हि खेममग्गं सीसे साटकं कत्वा सणिकं पटिपन्नो वुत्तप्पकारे सद्दे सुखं ववत्थपेति. तस्स सवनेन तेसं तेसं सद्दानं आविभूतकालो विय योगिनो दूरसन्तिकभेदानं दिब्बानञ्चेव मानुस्सकानञ्च सद्दानं आविभूतकालो वेदितब्बो.

२४२-२४३. चेतोपरियञाणूपमायं दहरोति तरुणो. युवाति योब्बन्नेन समन्नागतो. मण्डनकजातिकोति युवापि समानो न आलसियो न किलिट्ठवत्थसरीरो, अथ खो मण्डनपकतिको, दिवसस्स द्वे तयो वारे न्हायित्वा सुद्धवत्थपरिदहनअलङ्कारकरणसीलोति अत्थो. सकणिकन्ति काळतिलकवङ्गमुखदूसिपीळकादीनं अञ्ञतरेन सदोसं. तत्थ यथा तस्स मुखनिमित्तं पच्चवेक्खतो मुखे दोसो पाकटो होति, एवं चेतोपरियञाणाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो परेसं सोळसविधं चित्तं पाकटं होतीति वेदितब्बं.

२४४-२४५. पुब्बेनिवासञाणूपमायं तं दिवसं कतकिरिया पाकटा होतीति तं दिवसं गतगामत्तयमेव गहितं. तत्थ गामत्तयगतपुरिसो विय पुब्बेनिवासञाणलाभी दट्ठब्बो, तयो गामा विय तयो भवा दट्ठब्बा, तस्स पुरिसस्स तीसु गामेसु तं दिवसं कतकिरियाय आविभावो विय पुब्बेनिवासाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु कतकिरियाय पाकटभावो दट्ठब्बो.

२४६-२४७. दिब्बचक्खूपमायं वीथिं सञ्चरन्तेति अपरापरं सञ्चरन्ते. वीथिं चरन्तेतिपि पाठो. अयमेवत्थो. तत्थ नगरमज्झे सिङ्घाटकम्हि पासादो विय इमस्स भिक्खुनो करजकायो दट्ठब्बो, पासादे ठितो चक्खुमा पुरिसो विय अयमेव दिब्बचक्खुं पत्वा ठितो भिक्खु, गेहं पविसन्ता विय पटिसन्धिवसेन मातुकुच्छियं पविसन्ता, गेहा निक्खमन्ता विय मातुकुच्छितो निक्खमन्ता, रथिकाय वीथिं सञ्चरन्ता विय अपरापरं सञ्चरणकसत्ता, पुरतो अब्भोकासट्ठाने मज्झे सिङ्घाटके निसिन्ना विय तीसु भवेसु तत्थ तत्थ निब्बत्तसत्ता, पासादतले ठितपुरिसस्स तेसं मनुस्सानं आविभूतकालो विय दिब्बचक्खुञाणाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो तीसु भवेसु निब्बत्तसत्तानं आविभूतकालो दट्ठब्बो. इदञ्च देसनासुखत्थमेव वुत्तं. आरुप्पे पन दिब्बचक्खुस्स गोचरो नत्थीति.

आसवक्खयञाणकथा

२४८. सो एवं समाहिते चित्तेति इध विपस्सनापादकं चतुत्थज्झानचित्तं वेदितब्बं. आसवानं खयञाणायाति आसवानं खयञाणनिब्बत्तनत्थाय. एत्थ च आसवानं खयो नाम मग्गोपि फलम्पि निब्बानम्पि भङ्गोपि वुच्चति. ‘‘खये ञाणं, अनुप्पादे ञाण’’न्ति एत्थ हि मग्गो आसवानं खयोति वुत्तो. ‘‘आसवानं खया समणो होती’’ति (म. नि. १.४३८) एत्थ फलं.

‘‘परवज्जानुपस्सिस्स, निच्चं उज्झानसञ्ञिनो;

आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया’’ति. (ध. प. २५३);

एत्थ निब्बानं. ‘‘आसवानं खयो वयो भेदो अनिच्चता अन्तरधान’’न्ति एत्थ भङ्गो. इध पन निब्बानं अधिप्पेतं. अरहत्तमग्गोपि वट्टतियेव.

चित्तंअभिनीहरतीति विपस्सना चित्तं तन्निन्नं तप्पोणं तप्पब्भारं करोति. सो इदं दुक्खन्तिआदीसु ‘‘एत्तकं दुक्खं, न इतो भिय्यो’’ति सब्बम्पि दुक्खसच्चं सरसलक्खणपटिवेधेन यथाभूतं पजानातीति अत्थो. तस्स च दुक्खस्स निब्बत्तिकं तण्हं ‘‘अयं दुक्खसमुदयो’’ति. तदुभयम्पि यं ठानं पत्वा निरुज्झति, तं तेसं अप्पवत्तिं निब्बानं ‘‘अयं दुक्खनिरोधो’’ति; तस्स च सम्पापकं अरियमग्गं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति सरसलक्खणपटिवेधेन यथाभूतं पजानातीति अत्थो.

एवं सरूपतो सच्चानि दस्सेत्वा पुन किलेसवसेन परियायतो दस्सेन्तो ‘‘इमे आसवा’’तिआदिमाह. तस्स एवं जानतो एवं पस्सतोति तस्स भिक्खुनो एवं जानन्तस्स एवं पस्सन्तस्स, सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसि. कामासवाति कामासवतो. विमुच्चतीति इमिना मग्गक्खणं दस्सेति. विमुत्तस्मिन्ति इमिना फलक्खणं. विमुत्तमिति ञाणं होतीति इमिना पच्चवेक्खणञाणं. खीणा जातीतिआदीहि तस्स भूमिं. तेन हि ञाणेन खीणासवो पच्चवेक्खन्तो खीणा जातीतिआदीनि पजानाति.

कतमा पनस्स जाति खीणा? कथञ्च नं पजानातीति? न तावस्स अतीता जाति खीणा, पुब्बेव खीणत्ता. न अनागता, अनागते वायामाभावतो. न पच्चुप्पन्ना, विज्जमानत्ता. या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता आयतिं अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा ‘‘किलेसाभावे विज्जमानम्पि कम्मं आयतिं अप्पटिसन्धिकंव होती’’ति जानन्तो पजानाति.

वुसितन्ति वुत्थं परिवुत्थं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. पुथुज्जनकल्याणकेन हि सद्धिं सत्त सेक्खा ब्रह्मचरियवासं वसन्ति नाम, खीणासवो वुत्थवासो, तस्मा सो अत्तनो ब्रह्मचरियवासं पच्चवेक्खन्तो वुसितं ब्रह्मचरियन्ति पजानाति. कतंकरणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियाभावनावसेन सोळसविधं किच्चं निट्ठापितं. तेन तेन मग्गेन पहातब्बकिलेसा पहीना, दुक्खमूलं समुच्छिन्नन्ति अत्थो. पुथुज्जनकल्याणकादयो हि तं किच्चं करोन्ति, खीणासवो कतकरणीयो. तस्मा सो अत्तनो करणीयं पच्चवेक्खन्तो कतं करणीयन्ति पजानाति. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयभावाय वा कत्तब्बं मग्गभावनाकिच्चं मे नत्थीति पजानाति. अथ वा इत्थत्तायाति इत्थभावतो इमस्मा एवं पकारा. इदानि वत्तमानखन्धसन्ताना अपरं खन्धसन्तानं मय्हं नत्थि. इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलका रुक्खा विय, ते चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सन्ति अपण्णत्तिकभावञ्च गमिस्सन्तीति पजानाति.

२४९. पब्बतसङ्खेपेति पब्बतमत्थके. अनाविलोति निक्कद्दमो. सिप्पियो च सम्बुका च सिप्पिसम्बुकं. सक्खरा च कथलानि च सक्खरकथलं. मच्छानं गुम्बा घटाति मच्छगुम्बं. तिट्ठन्तम्पि चरन्तम्पीति एत्थ सक्खरकथलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि. यथा पन अन्तरन्तरा ठितासुपि निसिन्नासुपि विज्जमानासुपि ‘‘एता गावो चरन्ती’’ति चरन्तियो उपादाय इतरापि चरन्तीति वुच्चन्ति. एवं तिट्ठन्तमेव सक्खरकथलं उपादाय इतरम्पि द्वयं तिट्ठन्तन्ति वुत्तं. इतरञ्च द्वयं चरन्तं उपादाय सक्खरकथलम्पि चरन्तन्ति वुत्तं. तत्थ चक्खुमतो पुरिसस्स तीरे ठत्वा पस्सतो सिप्पिकसम्बुकादीनं विभूतकालो विय आसवानं खयाय चित्तं अभिनीहरित्वा निसिन्नस्स भिक्खुनो चतुन्नं सच्चानं विभूतकालो दट्ठब्बोति.

एत्तावता विपस्सनाञाणं, मनोमयञाणं, इद्धिविधञाणं, दिब्बसोतञाणं, चेतोपरियञाणं, पुब्बेनिवासञाणं, दिब्बचक्खुवसेन निप्फन्नं अनागतंसञाणयथाकम्मूपगञाणद्वयं, दिब्बचक्खुञाणं, आसवक्खयञाणन्ति दस ञाणानि निद्दिट्ठानि होन्ति. तेसं आरम्मणविभागो जानितब्बो – तत्थ विपस्सनाञाणं परित्तमहग्गतअतीतानागतपच्चुप्पन्नअज्झत्तबहिद्धावसेन सत्तविधारम्मणं. मनोमयञाणं निम्मितब्बरूपायतनमत्तमेव आरम्मणं करोतीति परित्तपच्चुप्पन्नबहिद्धारम्मणं. आसवक्खयञाणं अप्पमाणबहिद्धानवत्तब्बारम्मणं. अवसेसानं आरम्मणभेदो विसुद्धिमग्गे वुत्तो. उत्तरितरं वा पणीततरं वाति येन केनचि परियायेन इतो सेट्ठतरं सामञ्ञफलं नाम नत्थीति भगवा अरहत्तनिकूटेन देसनं निट्ठापेसि.

अजातसत्तुउपासकत्तपटिवेदनाकथा

२५०. राजा तत्थ तत्थ साधुकारं पवत्तेन्तो आदिमज्झपरियोसानं सक्कच्चं सुत्वा ‘‘चिरं वतम्हि इमे पञ्हे पुथू समणब्राह्मणे पुच्छन्तो, थुसे कोट्टेन्तो विय किञ्चि सारं नालत्थं, अहो वत भगवतो गुणसम्पदा, यो मे दीपसहस्सं जालेन्तो विय महन्तं आलोकं कत्वा इमे पञ्हे विस्सज्जेसि. सुचिरं वतम्हि दसबलस्स गुणानुभावं अजानन्तो वञ्चितो’’ति चिन्तेत्वा बुद्धगुणानुस्सरणसम्भूताय पञ्चविधाय पीतिया फुटसरीरो अत्तनो पसादं आविकरोन्तो उपासकत्तं पटिवेदेसि. तं दस्सेतुं ‘‘एवं वुत्ते राजा’’तिआदि आरद्धं.

तत्थ अभिक्कन्तं, भन्तेति अयं अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनेसु दिस्सति. ‘‘अभिक्कन्ता भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो’’तिआदीसु (अ. नि. ८.२०) हि खये दिस्सति. ‘‘अयं मे पुग्गलो खमति, इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’तिआदीसु (अ. नि. ४.१००) सुन्दरे.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति. (वि. व. ८५७);

आदीसु अभिरूपे. ‘‘अभिक्कन्तं भो, गोतमा’’तिआदीसु (पारा. १५) अब्भनुमोदने. इधापि अब्भनुमोदनेयेव. यस्मा च अब्भनुमोदने, तस्मा ‘साधु साधु भन्ते’ति वुत्तं होतीति वेदितब्बो.

भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;

हासे सोके पसादे च, करे आमेडितं बुधोति.

इमिना च लक्खणेन इध पसादवसेन, पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो. अथवा अभिक्कन्तन्ति अभिकन्तं अतिइट्ठं अतिमनापं अतिसुन्दरन्ति वुत्तं होति.

एत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हेत्थ अधिप्पायो, अभिक्कन्तं भन्ते, यदिदं भगवतो धम्मदेसना, ‘अभिक्कन्तं’ यदिदं भगवतो धम्मदेसनं आगम्म मम पसादोति. भगवतोयेव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति. भगवतो वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो. तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो , अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादीहि योजेतब्बं.

ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखठपितं हेट्ठामुखजातं वा. उक्कुज्जेय्याति उपरि मुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिछादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्स वाति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा ‘‘एस मग्गो’’ति वदेय्य, अन्धकारेति काळपक्खचातुद्दसी अड्ढरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमे. अयं ताव अनुत्तानपदत्थो. अयं पन साधिप्पाययोजना. यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मे पतितं मं असद्धम्मा वुट्ठापेन्तन. यथा पटिच्छन्नं विवरेय्य, एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गप्पटिपन्नस्स मे सग्गमोक्खमग्गं आविकरोन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारनिमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारकेन मय्हं भगवता एतेहि परियायेहि पकासितत्ता अनेकपरियायेन धम्मो पकासितोति.

एवं देसनं थोमेत्वा इमाय देसनाय रतनत्तये पसन्नचित्तो पसन्नाकारं करोन्तो एसाहन्तिआदिमाह. तत्थ एसाहन्ति एसो अहं . भगवन्तं सरणं गच्छामीति भगवा मे सरणं, परायनं, अघस्स ताता, हितस्स च विधाताति. इमिना अधिप्पायेन भगवन्तं गच्छामि भजामि सेवामि पयिरुपासामि, एवं वा जानामि बुज्झामीति. येसञ्हि धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो. तस्मा गच्छामीति इमस्स जानामि बुज्झामीति अयम्पि अत्थो वुत्तो. धम्मञ्च भिक्खुसङ्घञ्चाति एत्थ पन अधिगतमग्गे सच्छिकतनिरोधे यथानुसिट्ठं पटिपज्जमाने चतूसु अपायेसु अपतमाने धारेतीति धम्मो, सो अत्थतो अरियमग्गो चेव निब्बानञ्च. वुत्तञ्चेतं – ‘‘यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती’’ति (अ. नि. ४.३४) वित्थारो. न केवलञ्च अरियमग्गो चेव निब्बानञ्च. अपि च खो अरियफलेहि सद्धिं परियत्तिधम्मोपि . वुत्तञ्हेतं छत्तमाणवकविमाने –

‘‘रागविरागमनेजमसोकं, धम्ममसङ्खतमप्पटिकूलं;

मधुरमिमं पगुणं सुविभत्तं, धम्ममिमं सरणत्थमुपेही’’ति. (वि. व. ८८७);

एत्थ हि रागविरागोति मग्गो कथितो. अनेजमसोकन्ति फलं. धम्ममसङ्खतन्ति निब्बानं. अप्पटिकूलं मधुरमिमं पगुणं सुविभत्तन्ति पिटकत्तयेन विभत्ता धम्मक्खन्धाति. दिट्ठिसीलसंघातेन संहतोति सङ्घो, सो अत्थतो अट्ठ अरियपुग्गलसमूहो. वुत्तञ्हेतं तस्मिञ्ञेव विमाने –

‘‘यत्थ च दिन्नमहप्फलमाहु, चतूसु सुचीसु पुरीसयुगेसु;

अट्ठ च पुग्गलधम्मदसा ते, सङ्घमिमं सरणत्थमुपेही’’ति. (वि. व. ८८८);

भिक्खूनं सङ्घो भिक्खुसङ्घो. एत्तावता राजा तीणि सरणगमनानि पटिवेदेसि.

सरणगमनकथा

इदानि तेसु सरणगमनेसु कोसल्लत्थं सरणं, सरणगमनं, यो च सरणं गच्छति, सरणगमनप्पभेदो, सरणगमनफलं, सङ्किलेसो, भेदोति, अयं विधि वेदितब्बो. सेय्यथिदं – सरणत्थतो ताव हिंसतीति सरणं. सरणगतानं तेनेव सरणगमनेन भयं सन्तासं दुक्खं दुग्गतिपरिकिलेसं हनति विनासेतीति अत्थो, रतनत्तयस्सेवेतं अधिवचनं.

अथ वा हिते पवत्तनेन अहिता च निवत्तनेन सत्तानं भयं हिंसति बुद्धो. भवकन्तारा उत्तारणेन अस्सासदानेन च धम्मो; अप्पकानम्पि कारानं विपुलफलपटिलाभकरणेन सङ्घो . तस्मा इमिनापि परियायेन रतनत्तयं सरणं. तप्पसादतग्गरुताहि विहतकिलेसो तप्परायणताकारप्पवत्तो चित्तुप्पादो सरणगमनं. तं समङ्गीसत्तो सरणं गच्छति. वुत्तप्पकारेन चित्तुप्पादेन एतानि मे तीणि रतनानि सरणं, एतानि परायणन्ति एवं उपेतीति अत्थो. एवं ताव सरणं, सरणगमनं, यो च सरणं गच्छति, इदं तयं वेदितब्बं.

सरणगमनप्पभेदे पन दुविधं सरणगमनं – लोकुत्तरं लोकियञ्च. तत्थ लोकुत्तरं दिट्ठसच्चानं मग्गक्खणे सरणगमनुपक्किलेससमुच्छेदेन आरम्मणतो निब्बानारम्मणं हुत्वा किच्चतो सकलेपि रतनत्तये इज्झति. लोकियं पुथुज्जनानं सरणगमनुपक्किलेसविक्खम्भनेन आरम्मणतो बुद्धादिगुणारम्मणं हुत्वा इज्झति. तं अत्थतो बुद्धादीसु वत्थूसु सद्धापटिलाभो सद्धामूलिका च सम्मादिट्ठि दससु पुञ्ञकिरियवत्थूसु दिट्ठिजुकम्मन्ति वुच्चति. तयिदं चतुधा वत्तति – अत्तसन्निय्यातनेन, तप्परायणताय, सिस्सभावूपगमनेन, पणिपातेनाति.

तत्थ अत्तसन्निय्यातनं नाम – ‘‘अज्जादिं कत्वा अहं अत्तानं बुद्धस्स निय्यातेमि, धम्मस्स, सङ्घस्सा’’ति एवं बुद्धादीनं अत्तपरिच्चजनं. तप्परायणता नाम ‘‘अज्जादिं कत्वा ‘अहं बुद्धपरायणो, धम्मपरायणो, सङ्घपरायणो’ति. मं धारेथा’’ति एवं तप्परायणभावो. सिस्सभावूपगमनं नाम – ‘‘अज्जादिं कत्वा – ‘अहं बुद्धस्स अन्तेवासिको, धम्मस्स, सङ्घस्स अन्तेवासिको’ति मं धारेथा’’ति एवं सिस्सभावूपगमो. पणिपातो नाम – ‘‘अज्जादिं कत्वा अहं अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं बुद्धादीनंयेव तिण्णं वत्थूनं करोमी’ति मं धारेथा’’ति एवं बुद्धादीसु परमनिपच्चाकारो. इमेसञ्हि चतुन्नं आकारानं अञ्ञतरम्पि करोन्तेन गहितंयेव होति सरणं.

अपि च भगवतो अत्तानं परिच्चजामि, धम्मस्स, सङ्घस्स, अत्तानं परिच्चजामि, जीवितं परिच्चजामि, परिच्चत्तोयेव मे अत्ता, परिच्चत्तंयेव जीवितं, जीवितपरियन्तिकं बुद्धं सरणं गच्छामि, बुद्धो मे सरणं लेणं ताणन्ति ; एवम्पि अत्तसन्निय्यातनं वेदितब्बं. ‘‘सत्थारञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सुगतञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्यं, सम्मासम्बुद्धञ्च वताहं पस्सेय्यं, भगवन्तमेव पस्सेय्य’’न्ति (सं. नि. २.१५४). एवम्पि महाकस्सपस्स सरणगमनं विय सिस्सभावूपगमनं वेदितब्बं.

‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरं;

नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति. (सु. नि. १९४);

एवम्पि आळवकादीनं सरणगमनं विय तप्परायणता वेदितब्बा. अथ खो ब्रह्मायु ब्राह्मणो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्च सावेति – ‘‘ब्रह्मायु अहं, भो गोतम ब्राह्मणो, ब्रह्मायु अहं, भो गोतम ब्राह्मणो’’ति (म. नि. २.३९४) एवम्पि पणिपातो दट्ठब्बो.

सो पनेस ञातिभयाचरियदक्खिणेय्यवसेन चतुब्बिधो होति. तत्थ दक्खिणेय्यपणिपातेन सरणगमनं होति, न इतरेहि. सेट्ठवसेनेव हि सरणं गण्हाति, सेट्ठवसेन च भिज्जति. तस्मा यो साकियो वा कोलियो वा – ‘‘बुद्धो अम्हाकं ञातको’’ति वन्दति, अग्गहितमेव होति सरणं. यो वा – ‘‘समणो गोतमो राजपूजितो महानुभावो अवन्दीयमानो अनत्थम्पि करेय्या’’ति भयेन वन्दति, अग्गहितमेव होति सरणं. यो वा बोधिसत्तकाले भगवतो सन्तिके किञ्चि उग्गहितं सरमानो बुद्धकाले वा –

‘‘चतुधा विभजे भोगे, पण्डितो घरमावसं;

एकेन भोगं भुञ्जेय्य, द्वीहि कम्मं पयोजये;

चतुत्थञ्च निधापेय्य, आपदासु भविस्सती’’ति. (दी. नि. ३.२६५);

एवरूपं अनुसासनिं उग्गहेत्वा – ‘‘आचरियो मे’’ति वन्दति, अग्गहितमेव होति सरणं. यो पन – ‘‘अयं लोके अग्गदक्खिणेय्यो’’ति वन्दति, तेनेव गहितं होति सरणं.

एवं गहितसरणस्स च उपासकस्स वा उपासिकाय वा अञ्ञतित्थियेसु पब्बजितम्पि ञातिं – ‘‘ञातको मे अय’’न्ति वन्दतो सरणगमनं न भिज्जति, पगेव अपब्बजितं. तथा राजानं भयवसेन वन्दतो. सो हि रट्ठपूजितत्ता अवन्दीयमानो अनत्थम्पि करेय्याति. तथा यं किञ्चि सिप्पं सिक्खापकं तित्थियम्पि – ‘‘आचरियो मे अय’’न्ति वन्दतोपि न भिज्जति, एवं सरणगमनप्पभेदो वेदितब्बो.

एत्थ च लोकुत्तरस्स सरणगमनस्स चत्तारि सामञ्ञफलानि विपाकफलं, सब्बदुक्खक्खयो आनिसंसफलं. वुत्तञ्हेतं –

‘‘यो च बुद्धञ्च धम्मञ्च, सङ्घञ्च सरणं गतो;

चत्तारि अरियसच्चानि, सम्मप्पञ्ञाय पस्सति.

दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं अट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

एतं खो सरणं खेमं, एतं सरणमुत्तमं;

एतं सरणमागम्म, सब्बदुक्खा पमुच्चती’’ति. (ध. प. १९२);

अपि च निच्चादितो अनुपगमनादिवसेन पेतस्स आनिसंसफलं वेदितब्बं. वुत्तञ्हेतं – ‘‘अट्ठानमेतं अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य…पे… कञ्चि सङ्खारं सुखतो…पे… कञ्चि धम्मं अत्ततो उपगच्छेय्य…पे… मातरं जीविता वोरोपेय्य…पे… पितरं…पे… अरहन्तं…पे… पदुट्ठचित्तो तथागतस्स लोहितं उप्पादेय्य…पे…. सङ्घं भिन्देय्य…पे… अञ्ञं सत्थारं उद्दिसेय्य, नेतं ठानं विज्जती’’ति (अ. नि. १.२९०). लोकियस्स पन सरणगमनस्स भवसम्पदापि भोगसम्पदापि फलमेव. वुत्तञ्हेतं –

‘‘ये केचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं;

पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति. (सं. नि. १.३७);

अपरम्पि वुत्तं – ‘‘अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि…पे… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच – ‘‘साधु खो, देवानमिन्द, बुद्धं सरणगमनं होति. बुद्धं सरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे… ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि सद्देहि गन्धेहि रसेहि फोट्ठब्बेही’’ति (सं. नि. ४.३४१). एस नयो धम्मे च सङ्घे च. अपि च वेलामसुत्तादीनं वसेनापि सरणगमनस्स फलविसेसो वेदितब्बो. एवं सरणगमनस्स फलं वेदितब्बं.

तत्थ च लोकियसरणगमनं तीसु वत्थूसु अञ्ञाणसंसयमिच्छाञाणादीहि संकिलिस्सति, न महाजुतिकं होति, न महाविप्फारं. लोकुत्तरस्स नत्थि संकिलेसो. लोकियस्स च सरणगमनस्स दुविधो भेदो – सावज्जो च अनवज्जो च. तत्थ सावज्जो अञ्ञसत्थारादीसु अत्तसन्निय्यातनादीहि होति, सो च अनिट्ठफलो होति. अनवज्जो कालकिरियाय होति, सो अविपाकत्ता अफलो. लोकुत्तरस्स पन नेवत्थि भेदो. भवन्तरेपि हि अरियसावको अञ्ञं सत्थारं न उद्दिसतीति. एवं सरणगमनस्स संकिलेसो च भेदो च वेदितब्बोति.

उपासकं मं भन्ते भगवा धारेतूति मं भगवा ‘‘उपासको अय’’न्ति एवं धारेतु, जानातूति अत्थो. उपासकविधिकोसल्लत्थं पनेत्थ – को उपासको? कस्मा उपासकोति वुच्चति ? किमस्स सीलं? को आजीवो? का विपत्ति? का सम्पत्तीति? इदं पकिण्णकं वेदितब्बं.

तत्थ को उपासकोति यो कोचि सरणगतो गहट्ठो. वुत्तञ्हेतं – ‘‘यतो खो, महानाम, बुद्धं सरणं गतो होति, धम्मं सरणं गतो होति, सङ्घं सरणं गतो होति. एत्तावता खो, महानाम, उपासको होती’’ति (सं. नि. ५.१०३३).

कस्मा उपासकोति रतनत्तयं उपासनतो. सो हि बुद्धं उपासतीति उपासको, तथा धम्मं संघं.

किमस्ससीलन्ति पञ्च वेरमणियो. यथाह – ‘‘यतो खो, महानाम, उपासको पाणातिपाता पटिविरतो होति, अदिन्नादाना… कामेसुमिच्छाचारा… मुसावादा… सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, एत्तावता खो, महानाम, उपासको सीलवा होती’’ति (सं. नि. ५.१०३३).

कोआजीवोति पञ्च मिच्छावणिज्जा पहाय धम्मेन समेन जीवितकप्पनं. वुत्तञ्हेतं – ‘‘पञ्चिमा, भिक्खवे, वणिज्जा उपासकेन अकरणीया. कतमा पञ्च? सत्थवणिज्जा, सत्तवणिज्जा, मंसवणिज्जा, मज्जवणिज्जा, विसवणिज्जा. इमा खो, भिक्खवे, पञ्च वणिज्जा उपासकेन अकरणीया’’ति (अ. नि. ५.१७७).

का विपत्तीति या तस्सेव सीलस्स च आजीवस्स च विपत्ति, अयमस्स विपत्ति. अपि च याय एस चण्डालो चेव होति, मलञ्च पतिकुट्ठो च, सापिस्स विपत्तीति वेदितब्बा. ते च अत्थतो अस्सद्धियादयो पञ्च धम्मा होन्ति. यथाह – ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकचण्डालो च होति, उपासकमलञ्च, उपासकपतिकुट्ठो च. कतमेहि पञ्चहि? अस्सद्धो होति, दुस्सीलो होति, कोतूहलमङ्गलिको होति, मङ्गलं पच्चेति, नो कम्मं, इतो च बहिद्धा दक्खिणेय्यं परियेसति, तत्थ च पुब्बकारं करोती’’ति (अ. नि. ५.१७५).

का सम्पत्तीति या चस्स सीलसम्पदा चेव आजीवसम्पदा च, सा सम्पत्ति; ये चस्स रतनभावादिकरा सद्धादयो पञ्च धम्मा. यथाह – ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो उपासको उपासकरतनञ्च होति, उपासकपदुमञ्च, उपासकपुण्डरीकञ्च. कतमेहि पञ्चहि? सद्धो होति, सीलवा होति, न कोतूहलमङ्गलिको होति, कम्मं पच्चेति, नो मङ्गलं, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोती’’ति (अ. नि. ५.१७५).

अज्जतग्गेति एत्थायं अग्गसद्दो आदिकोटिकोट्ठाससेट्ठेसु दिस्सति. ‘‘अज्जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीन’’न्तिआदीसु (म. नि. २.७०) हि आदिम्हि दिस्सति. ‘‘तेनेव अङ्गुलग्गेन तं अङ्गुलग्गं परामसेय्य . उच्छग्गं वेळग्ग’’न्तिआदीसु (कथा. २८१) कोटियं. ‘‘अम्बिलग्गं वा मधुरग्गं वा तित्तकग्गं वा विहारग्गेन वा परिवेणग्गेन वा भाजेतु’’न्तिआदीसु (चूळव. ३१७) कोट्ठासे. ‘‘यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती’’तिआदीसु (अ. नि. ४.३४) सेट्ठे. इध पनायं आदिम्हि दट्ठब्बो. तस्मा अज्जतग्गेति अज्जतं आदिं कत्वाति एवमेत्थत्थो वेदितब्बो. अज्जतन्ति अज्जभावं. अज्जदग्गेति वा पाठो, दकारो पदसन्धिकरो. अज्ज अग्गन्ति अत्थो.

पाणुपेतन्ति पाणेहि उपेतं. याव मे जीवितं पवत्तति, ताव उपेतं अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं उपासकं कप्पियकारकं मं भगवा धारेतु जानातु. अहञ्हि सचेपि मे तिखिणेन असिना सीसं छिन्देय्य, नेव बुद्धं ‘‘न बुद्धो’’ति वा, धम्मं ‘‘न धम्मो’’ति वा, सङ्घं ‘‘न सङ्घो’’ति वा वदेय्यन्ति.

एवं अत्तसन्निय्यातनेन सरणं गन्त्वा अत्तना कतं अपराधं पकासेन्तो अच्चयो मं, भन्तेतिआदिमाह. तत्थ अच्चयोति अपराधो. मं अच्चगमाति मं अतिक्कम्म अभिभवित्वा पवत्तो. धम्मिकं धम्मराजानन्ति एत्थ धम्मं चरतीति धम्मिको. धम्मेनेव राजा जातो, न पितुघातनादिना अधम्मेनाति धम्मराजा. जीविता वोरोपेसिन्ति जीविता वियोजेसिं. पटिग्गण्हातूति खमतु. आयतिं संवरायाति अनागते संवरत्थाय. पुन एवरूपस्स अपराधस्स दोसस्स खलितस्स अकरणत्थाय.

२५१. तग्घाति एकंसे निपातो. यथा धम्मं पटिकरोसीति यथा धम्मो ठितो तथेव करोसि, खमापेसीति वुत्तं होति. तं ते मयं पटिग्गण्हामाति तं तव अपराधं मयं खमाम. वुड्ढिहेसा, महाराज अरियस्स विनयेति एसा, महाराज, अरियस्स विनये बुद्धस्स भगवतो सासने वुड्ढि नाम. कतमा? यायं अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरित्वा आयतिं संवरापज्जना, देसनं पन पुग्गलाधिट्ठानं करोन्तो – ‘‘यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति आह.

२५२. एवं वुत्तेति एवं भगवता वुत्ते. हन्द च दानि मयं भन्तेति एत्थ हन्दाति वचसायत्थे निपातो. सो हि गमनवचसायं कत्वा एवमाह. बहुकिच्चाति बलवकिच्चा. बहुकरणीयाति तस्सेव वेवचनं. यस्सदानि त्वन्ति यस्स इदानि त्वं महाराज गमनस्स कालं मञ्ञसि जानासि, तस्स कालं त्वमेव जानासीति वुत्तं होति. पदक्खिणं कत्वा पक्कामीति तिक्खत्तुं पदक्खिणं कत्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पतिट्ठपेत्वा याव दस्सनविसयं भगवतो अभिमुखोव पटिक्कमित्वा दस्सनविजहनट्ठानभूमियं पञ्चपतिट्ठितेन वन्दित्वा पक्कामि.

२५३. खतायं, भिक्खवे, राजाति खतो अयं, भिक्खवे, राजा. उपहतायन्ति उपहतो अयं. इदं वुत्तं होति – अयं, भिक्खवे, राजा खतो उपहतो भिन्नपतिट्ठो जातो, तथानेन अत्तनाव अत्ता खतो, यथा अत्तनो पतिट्ठा न जाताति. विरजन्ति रागरजादिविरहितं. रागमलादीनंयेव विगतत्ता वीतमलं. धम्मचक्खुन्ति धम्मेसु वा चक्खुं, धम्ममयं वा चक्खुं, अञ्ञेसु ठानेसु तिण्णं मग्गानमेतं अधिवचनं. इध पन सोतापत्तिमग्गस्सेव. इदं वुत्तं होति – सचे इमिना पिता घातितो नाभविस्स, इदानि इधेवासने निसिन्नो सोतापत्तिमग्गं पत्तो अभविस्स, पापमित्तसंसग्गेन पनस्स अन्तरायो जातो. एवं सन्तेपि यस्मा अयं तथागतं उपसङ्कमित्वा रतनत्तयं सरणं गतो, तस्मा मम सासनमहन्तताय यथा नाम कोचि पुरिसस्स वधं कत्वा पुप्फमुट्ठिमत्तेन दण्डेन मुच्चेय्य, एवमेव लोहकुम्भियं निब्बत्तित्वा तिंसवस्ससहस्सानि अधो पतन्तो हेट्ठिमतलं पत्वा तिंसवस्ससहस्सानि उद्धं गच्छन्तो पुनपि उपरिमतलं पापुणित्वा मुच्चिस्सतीति इदम्पि किर भगवता वुत्तमेव, पाळियं पन न आरूळ्हं.

इदं पन सुत्तं सुत्वा रञ्ञा कोचि आनिसंसो लद्धोति? महाआनिसंसो लद्धो. अयञ्हि पितु मारितकालतो पट्ठाय नेव रत्तिं न दिवा निद्दं लभति, सत्थारं पन उपसङ्कमित्वा इमाय मधुराय ओजवन्तिया धम्मदेसनाय सुतकालतो पट्ठाय निद्दं लभि. तिण्णं रतनानं महासक्कारं अकासि. पोथुज्जनिकाय सद्धाय समन्नागतो नाम इमिना रञ्ञा सदिसो नाहोसि. अनागते पन विजितावी नाम पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सतीति . इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं

सामञ्ञफलसुत्तवण्णना निट्ठिता.