📜

४. सोणदण्डसुत्तवण्णना

३००. एवं मे सुतं…पे… अङ्गेसूति सोणदण्डसुत्तं. तत्रायं अपुब्बपदवण्णना. अङ्गेसूति अङ्गा नाम अङ्गपासादिकताय एवं लद्धवोहारा जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रूळ्हिसद्देन अङ्गाति वुच्चति, तस्मिं अङ्गेसु जनपदे. चारिकन्ति इधापि अतुरितचारिका चेव निबद्धचारिका च अधिप्पेता. तदा किर भगवतो दससहस्सिलोकधातुं ओलोकेन्तस्स सोणदण्डो ब्राह्मणो ञाणजालस्स अन्तो पञ्ञायित्थ. अथ भगवा अयं ब्राह्मणो मय्हं ञाणजाले पञ्ञायति. ‘अत्थि नु ख्वस्सुपनिस्सयो’ति वीमंसन्तो अद्दस. ‘मयि तत्थ गते एतस्स अन्तेवासिनो द्वादसहाकारेहि ब्राह्मणस्स वण्णं भासित्वा मम सन्तिके आगन्तुं न दस्सन्ति. सो पन तेसं वादं भिन्दित्वा एकूनतिंस आकारेहि मम वण्णं भासित्वा मं उपसङ्कमित्वा पञ्हं पुच्छिस्सति. सो पञ्हविस्सज्जनपरियोसाने सरणं गमिस्सती’ति, दिस्वा पञ्चसतभिक्खुपरिवारो तं जनपदं पटिपन्नो. तेन वुत्तं – अङ्गेसु चारिकं चरमानो…पे… येन चम्पा तदवसरीति.

गग्गराय पोक्खरणिया तीरेति तस्स चम्पानगरस्स अविदूरे गग्गराय नाम राजग्गमहेसिया खणितत्ता गग्गराति लद्धवोहारा पोक्खरणी अत्थि. तस्सा तीरे समन्ततो नीलादिपञ्चवण्णकुसुमपटिमण्डितं महन्तं चम्पकवनं. तस्मिं भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरति. तं सन्धाय गग्गराय पोक्खरणिया तीरेति वुत्तं. मागधेन सेनियेन बिम्बिसारेनाति एत्थ सो राजा मगधानं इस्सरत्ता मागधो. महतिया सेनाय समन्नागतत्ता सेनियो. बिम्बीति सुवण्णं. तस्मा सारसुवण्णसदिसवण्णताय बिम्बिसारोति वुच्चति.

३०१-३०२. बहू बहू हुत्वा संहताति सङ्घा. एकेकिस्साय दिसाय सङ्घो एतेसं अत्थीति सङ्घी. पुब्बे नगरस्स अन्तो अगणा बहि निक्खमित्वा गणतं पत्ताति गणीभूता. खत्तं आमन्तेसीति. खत्ता वुच्चति पुच्छितपञ्हे ब्याकरणसमत्थो महामत्तो, तं आमन्तेसि आगमेन्तूति मुहुत्तं पटिमानेन्तु, मा गच्छन्तूति वुत्तं होति.

सोणदण्डगुणकथा

३०३. नानावेरज्जकानन्ति नानाविधेसु रज्जेसु, अञ्ञेसु अञ्ञेसु कासिकोसलादीसु रज्जेसु जाता, तानि वा तेसं निवासा, ततो वा आगताति नानावेरज्जका, तेसं नानावेरज्जकानं. केनचिदेव करणीयेनाति तस्मिं किर नगरे द्वीहि करणीयेहि ब्राह्मणा सन्निपतन्ति – यञ्ञानुभवनत्थं वा मन्तसज्झायनत्थं वा. तदा च तस्मिं नगरे यमञ्ञा नत्थि. सोणदण्डस्स पन सन्तिके मन्तसज्झायनत्थं एते सन्निपतिता. तं सन्धाय वुत्तं – ‘‘केनचिदेव करणीयेना’’ति. ते तस्स गमनं सुत्वा चिन्तेसुं – ‘‘अयं सोणदण्डो उग्गतब्राह्मणो येभुय्येन च अञ्ञे ब्राह्मणा समणं गोतमं सरणं गता, अयमेव न गतो. स्वायं सचे तत्थ गमिस्सति, अद्धा समणस्स गोतमस्स आवट्टनिया मायाय आवट्टितो, तं सरणं गमिस्सति. ततो एतस्सापि गेहद्वारे ब्राह्मणानं सन्निपातो न भविस्सती’’ति. ‘‘हन्दस्स गमनन्तरायं करोमा’’ति सम्मन्तयित्वा तत्थ अगमंसु. तं सन्धाय – अथ खो ते ब्राह्मणातिआदि वुत्तं.

तत्थ इमिनापङ्गेनाति इमिनापि कारणेन. एवं एतं कारणं वत्वा पुन – ‘‘अत्तनो वण्णे भञ्ञमाने अतुस्सनकसत्तो नाम नत्थि. हन्दस्स वण्णं भणनेन गमनं निवारेस्सामा’’ति चिन्तेत्वा भवञ्हि सोणदण्डो उभतो सुजातोतिआदीनि कारणानि आहंसु.

उभतोति द्वीहि पक्खेहि. मातितो च पितितो चाति भोतो माता ब्राह्मणी, मातुमाता ब्राह्मणी, तस्सापि माता ब्राह्मणी; पिता ब्राह्मणो, पितुपिता ब्राह्मणो, तस्सापि पिता ब्राह्मणोति, एवं भवं उभतो सुजातो मातितो च पितितो च. संसुद्धगहणिकोति संसुद्धा ते मातुगहणी कुच्छीति अत्थो. समवेपाकिनिया गहणियाति एत्थ पन कम्मजतेजोधातु ‘‘गहणी’’ति वुच्चति.

याव सत्तमा पितामहयुगाति एत्थ पितुपिता पितामहो, पितामहस्स युगं पितामहयुगं. युगन्ति आयुप्पमाणं वुच्चति. अभिलापमत्तमेव चेतं. अत्थतो पन पितामहोयेव पितामहयुगं. ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता. एवं याव सत्तमो पुरिसो , ताव संसुद्धगहणिको. अथ वा अक्खित्तो अनुपकुट्ठो जातिवादेनाति दस्सेन्ति. अक्खित्तोति – ‘‘अपनेथ एतं, किं इमिना’’ति एवं अक्खित्तो अनवक्खित्तो. अनुपकुट्ठोति न उपकुट्ठो, न अक्कोसं वा निन्दं वा लद्धपुब्बो. केन कारणेनाति? जातिवादेन. इतिपि – ‘‘हीनजातिको एसो’’ति एवरूपेन वचनेनाति अत्थो.

अड्ढोति इस्सरो. महद्धनोति महता धनेन समन्नागतो. भवतो हि गेहे पथवियं पंसुवालिका विय बहुधनं, समणो पन गोतमो अधनो भिक्खाय उदरं पूरेत्वा यापेतीति दस्सेन्ति. महाभोगोति पञ्चकामगुणवसेन महाउपभोगो. एवं यं यं गुणं वदन्ति, तस्स तस्स पटिपक्खवसेन भगवतो अगुणंयेव दस्सेमाति मञ्ञमाना वदन्ति.

अभिरूपोति अञ्ञेहि मनुस्सेहि अभिरूपो अधिकरूपो. दस्सनीयोति दिवसम्पि पस्सन्तानं अतित्तिकरणतो दस्सनयोग्गो. दस्सनेनेव चित्तपसादजननतो पासादिको. पोक्खरता वुच्चति सुन्दरभावो, वण्णस्स पोक्खरता वण्णपोक्खरता, ताय वण्णसम्पत्तिया युत्तोति अत्थो. पोराणा पनाहु – ‘‘पोक्खरन्ति सरीरं वदन्ति, वण्णं वण्णमेवा’’ति. तेसं मतेन वण्णञ्च पोक्खरञ्च वण्णपोक्खरानि. तेसं भावो वण्णपोक्खरता. इति परमाय वण्णपोक्खरतायाति उत्तमेन परिसुद्धेन वण्णेन चेव सरीरसण्ठानसम्पत्तिया चाति अत्थो. ब्रह्मवण्णीति सेट्ठवण्णी. परिसुद्धवण्णेसुपि सेट्ठेन सुवण्णवण्णेन समन्नागतोति अत्थो. ब्रह्मवच्छसीति महाब्रह्मुनो सरीरसदिसेनेव सरीरेन समन्नागतो. अखुद्दावकासो दस्सनायाति ‘‘भोतो सरीरे दस्सनस्स ओकासो न खुद्दको महा, सब्बानेव ते अङ्गपच्चङ्गानि दस्सनीयानेव, तानि चापि महन्तानेवा’’ति दीपेन्ति.

सीलमस्स अत्थीति सीलवा. वुद्धं वद्धितं सीलमस्साति वुद्धसीली. वुद्धसीलेनाति वुद्धेन वद्धितेन सीलेन. समन्नागतोति युत्तो. इदं वुद्धसीलीपदस्सेव वेवचनं. सब्बमेतं पञ्चसीलमत्तमेव सन्धाय वदन्ति.

कल्याणवाचोतिआदीसु कल्याणा सुन्दरा परिमण्डलपदब्यञ्जना वाचा अस्साति कल्याणवाचो. कल्याणं मधुरं वाक्करणं अस्साति कल्याणवाक्करणो. वाक्करणन्ति उदाहरणघोसो. गुणपरिपुण्णभावेन पुरे भवाति पोरी. पुरे वा भवत्ता पोरी. पोरिया नागरिकित्थिया सुखुमालत्तनेन सदिसाति पोरी, ताय पोरिया. विस्सट्ठायाति अपलिबुद्धाय सन्दिट्ठविलम्बितादिदोसरहिताय. अनेलगलायाति एलगळेनविरहिताय. यस्स कस्सचि हि कथेन्तस्स एला गळन्ति, लाला वा पग्घरन्ति, खेळफुसितानि वा निक्खमन्ति, तस्स वाचा एलगळं नाम होति, तब्बिपरितायाति अत्थो. अत्थस्स विञ्ञापनियाति आदिमज्झपरियोसानं पाकटं कत्वा भासितत्थस्स विञ्ञापनसमत्थाय.

जिण्णोति जराजिण्णताय जिण्णो. वुद्धोति अङ्गपच्चङ्गानं वुद्धिभावमरियादप्पत्तो. महल्लकोति जातिमहल्लकताय समन्नागतो. चिरकालप्पसुतोति वुत्तं होति. अद्धगतोति अद्धानं गतो, द्वे तयो राजपरिवट्टे अतीतोति अधिप्पायो. वयोअनुप्पत्तोति पच्छिमवयं सम्पत्तो, पच्छिमवयो नाम वस्ससतस्स पच्छिमो ततियभागो.

अपि च जिण्णोति पोराणो, चिरकालप्पवत्तकुलन्वयोति वुत्तं होति. वुद्धोति सीलाचारादिगुणवुद्धिया युत्तो. महल्लकोति विभवमहन्ताय समन्नागतो. अद्धगतोति मग्गप्पटिपन्नो ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरणसीलो. वयोअनुप्पत्तोति जातिवुद्धभावम्पि अन्तिमवयं अनुप्पत्तो.

बुद्धगुणकथा

३०४. एवं वुत्तेति एवं तेहि ब्राह्मणेहि वुत्ते. सोणदण्डो – ‘‘इमे ब्राह्मणा जातिआदीहि मम वण्णं वदन्ति, न खो पन मेतं युत्तं अत्तनो वण्णे रज्जितुं. हन्दाहं एतेसं वादं भिन्दित्वा समणस्स गोतमस्स महन्तभावं ञापेत्वा एतेसं तत्थ गमनं करोमी’’ति चिन्तेत्वा तेन हि – भो ममपि सुणाथातिआदिमाह. तत्थ येपि उभतो सुजातोति आदयो अत्तनो गुणेहि सदिसा गुणा तेपि ; ‘‘को चाहं के च समणस्स गोतमस्स जातिसम्पत्तिआदयो गुणा’’ति अत्तनो गुणेहि उत्तरितरेयेव मञ्ञमानो, इतरे पन एकन्तेनेव भगवतो महन्तभावदीपनत्थं पकासेति.

मयमेव अरहामाति एवं नियामेन्तोवेत्थ इदं दीपेति – ‘‘यदि गुणमहन्तताय उपसङ्कमितब्बो नाम होति. यथा हि सिनेरुं उपनिधाय सासपो, महासमुद्दं उपनिधाय गोपदकं, सत्तसु महासरेसु उदकं उपनिधाय उस्सावबिन्दु परित्तो लामको. एवमेव समणस्स गोतमस्स जातिसम्पत्तिआदयोपि गुणे उपनिधाय अम्हाकं गुणा परित्ता लामका; तस्मा मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितु’’न्ति.

महन्तंञातिसंघं ओहायाति मातिपक्खे असीतिकुलसहस्सानि , पितिपक्खे असीतिकुलसहस्सानीति एवं सट्ठिकुलसतसहस्सं ओहाय पब्बजितो.

भूमिगतञ्च वेहासट्ठञ्चाति एत्थ राजङ्गणे चेव उय्याने च सुधामट्ठपोक्खरणियो सत्तरतनानं पूरेत्वा भूमियं ठपितं धनं भूमिगतं नाम. पासादनियूहादयो परिपूरेत्वा ठपितं वेहासट्ठं नाम. एतं ताव कुलपरियायेन आगतं. तथागतस्स पन जातदिवसेयेव सङ्खो, एलो, उप्पलो, पुण्डरीकोति चत्तारो निधयो उग्गता. तेसु सङ्खो गावुतिको, एलो अड्ढयोजनिको, उप्पलो तिगावुतिको, पुण्डरीको योजनिको. तेसुपि गहितं गहितं पूरतियेव, इति भगवा पहूतं हिरञ्ञसुवण्णं ओहाय पब्बजितोति वेदितब्बो.

दहरोव समानोति तरुणोव समानो. सुसुकाळकेसोति सुट्ठु काळकेसो, अञ्जनवण्णसदिसकेसो हुत्वा वाति अत्थो. भद्रेनाति भद्दकेन. पठमेन वयसाति तिण्णं वयानं पठमवयेन. अकामकानन्ति अनिच्छमानानं. अनादरत्थे सामिवचनं. अस्सूनि मुखे एतेसन्ति अस्सुमुखा, तेसं अस्सुमुखानं, अस्सूहि किलिन्नमुखानन्ति अत्थो. रुदन्तानन्ति कन्दित्वा रोदमानानं. अखुद्दावकासोति एत्थ भगवतो अपरिमाणोयेव दस्सनाय ओकासोति वेदितब्बो.

तत्रिदं वत्थु – राजगहे किर अञ्ञतरो ब्राह्मणो समणस्स गोतमस्स पमाणं गहेतुं न सक्कोतीति सुत्वा भगवतो पिण्डाय पविसनकाले सट्ठिहत्थं वेळुं गहेत्वा नगरद्वारस्स बहि ठत्वा सम्पत्ते भगवति वेळुं गहेत्वा समीपे अट्ठासि. वेळु भगवतो जाणुकमत्तं पापुणि. पुन दिवसे द्वे वेळू घटेत्वा समीपे अट्ठासि. भगवापि द्विन्नं वेळूनं उपरि कटिमत्तमेव पञ्ञायमानो – ‘‘ब्राह्मण, किं करोसी’’ति आह. तुम्हाकं पमाणं गण्हामीति. ‘‘ब्राह्मण, सचेपि त्वं सकलचक्कवाळगब्भं पूरेत्वा ठिते वेळू घटेत्वा आगमिस्ससि, नेव मे पमाणं गहेतुं सक्खिस्ससि. न हि मया चत्तारि असङ्ख्येयानि कप्पसतसहस्सञ्च तथा पारमियो पूरिता, यथा मे परो पमाणं गण्हेय्य, अतुलो, ब्राह्मण, तथागतो अप्पमेय्यो’’ति वत्वा धम्मपदे गाथमाह –

‘‘ते तादिसे पूजयतो, निब्बुते अकुतोभये;

न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि केनची’’ति. (ध. प. ३६);

गाथापरियोसाने चतुरासीतिपाणसहस्सानि अमतं पिविंसु.

अपरम्पि वत्थु – राहु किर असुरिन्दो चत्तारि योजनसहस्सानि अट्ठ च योजनसतानि उच्चो. बाहन्तरमस्स द्वादसयोजनसतानि. बहलन्तरेन छ योजनसतानि. हत्थतलपादतलानं पुथुलतो तीणि योजनसतानि. अङ्गुलिपब्बानि पण्णासयोजनानि. भमुकन्तरं पण्णासयोजनं. मुखं द्वियोजनसतं तियोजनसतगम्भीरं तियोजनसतपरिमण्डलं. गीवा तियोजनसतं. नलाटं तियोजनसतं. सीसं नवयोजनसतं. ‘‘सो अहं उच्चोस्मि, सत्थारं ओनमित्वा ओलोकेतुं न सक्खिस्सामी’’ति चिन्तेत्वा नागच्छि. सो एकदिवसं भगवतो वण्णं सुत्वा – ‘‘यथाकथञ्च ओलोकेस्सामी’’ति आगतो.

अथ भगवा तस्सज्झासयं विदित्वा – ‘‘चतूसु इरियापथेसु कतरेन दस्सेस्सामी’’ति चिन्तेत्वा ‘‘ठितको नाम नीचोपि उच्चो विय पञ्ञायति. निपन्नोवस्स अत्तानं दस्सेस्सामी’’ति ‘‘आनन्द, गन्धकुटिपरिवेणे मञ्चकं पञ्ञापेही’’ति वत्वा तत्थ सीहसेय्यं कप्पेसि. राहु आगन्त्वा निपन्नं भगवन्तं गीवं उन्नामेत्वा नभमज्झे पुण्णचन्दं विय उल्लोकेसि. किमिदं असुरिन्दाति च वुत्ते – ‘‘भगवा ओनमित्वा ओलोकेतुं न सक्खिस्सामी’’ति नागच्छिन्ति. न मया, असुरिन्द, अधोमुखेन पारमियो पूरिता. उद्धग्गमेव कत्वा दानं दिन्नन्ति. तं दिवसं राहु सरणं अगमासि. एवं भगवा अखुद्दावकासो दस्सनाय.

चतुपारिसुद्धिसीलेन सीलवा, तं पन सीलं अरियं उत्तमं परिसुद्धं. तेनाह – ‘‘अरियसीली’’ति. तदेतं अनवज्जट्ठेन कुसलं. तेनाह – ‘‘कुसलसीली’’ति. कुसलसीलेनाति इदमस्स वेवचनं.

बहूनं आचरियपाचरियोति भगवतो एकेकाय धम्मदेसनाय चतुरासीतिपाणसहस्सानि अपरिमाणापि देवमनुस्सा मग्गफलामतं पिवन्ति, तस्मा बहूनं आचरियो. सावकवेनेय्यानं पन पाचरियोति.

खीणकामरागोति एत्थ कामं भगवतो सब्बेपि किलेसा खीणा. ब्राह्मणो पन ते न जानाति. अत्तनो जाननट्ठानेयेव गुणं कथेति. विगतचापल्लोति – ‘‘पत्तमण्डना चीवरमण्डना सेनासनमण्डना इमस्स वा पूतिकायस्स…पे… केलना पटिकेलना’’ति (विभ. ८५४) एवं वुत्तचापल्ला विरहितो.

अपापपुरेक्खारोति अपापे नव लोकुत्तरधम्मे पुरतो कत्वा विचरति. ब्रह्मञ्ञाय पजायाति सारिपुत्तमोग्गल्लानमहाकस्सपादिभेदाय ब्राह्मणपजाय, एतिस्साय च पजाय पुरेक्खारो. अयञ्हि पजा समणं गोतमं पुरक्खत्वा चरतीति अत्थो. अपि च अपापपुरेक्खारोति न पापं पुरेक्खारो न पापं पुरतो कत्वा चरति, न पापं इच्छतीति अत्थो. कस्स? ब्रह्मञ्ञाय पजाय. अत्तना सद्धिं पटिविरुद्धायपि ब्राह्मणपजाय अविरुद्धो हितसुखत्थिको येवाति वुत्तं होति.

तिरोरट्ठाति पररट्ठतो. तिरोजनपदाति परजनपदतो. पञ्हं पुच्छितुं आगच्छन्तीति खत्तियपण्डितादयो चेव देवब्रह्मनागगन्धब्बादयो च – ‘‘पञ्हे अभिसङ्खरित्वा पुच्छिस्सामा’’ति आगच्छन्ति. तत्थ केचि पुच्छाय वा दोसं विस्सज्जनसम्पटिच्छने वा असमत्थतं सल्लक्खेत्वा अपुच्छित्वाव तुण्ही निसीदन्ति. केचि पुच्छन्ति. केसञ्चि भगवा पुच्छाय उस्साहं जनेत्वा विस्सज्जेति. एवं सब्बेसम्पि तेसं विमतियो तीरं पत्वा महासमुद्दस्स ऊमियो विय भगवन्तं पत्वा भिज्जन्ति.

एहिस्वागतवादीति देवमनुस्सपब्बजितगहट्ठेसु तं तं अत्तनो सन्तिकं आगतं – ‘‘एहि स्वागत’’न्ति एवं वदतीति अत्थो. सखिलोति तत्थ कतमं साखल्यं? ‘‘या सा वाचा नेला कण्णसुखा’’तिआदिना नयेन वुत्तसाखल्येन समन्नागतो, मुदुवचनोति अत्थो. सम्मोदकोति पटिसन्थारकुसलो, आगतागतानं चतुन्नं परिसानं – ‘‘कच्चि, भिक्खवे, खमनीयं, कच्चि यापनीय’’न्तिआदिना नयेन सब्बं अद्धानदरथं वूपसमेन्तो विय पठमतरं सम्मोदनीयं कथं कत्ताति अत्थो. अब्भाकुटिकोति यथा एकच्चे परिसं पत्वा थद्धमुखा सङ्कुटितमुखा होन्ति, न एदिसो, परिसदस्सनेन पनस्स बालातपसम्फस्सेन विय पदुमं मुखपदुमं विकसति पुण्णचन्दसस्सिरिकं होति. उत्तानमुखोति यथा एकच्चे निकुज्जितमुखा विय सम्पत्ताय परिसाय न किञ्चि कथेन्ति, अतिदुल्लभकथा होन्ति, न एवरूपो. समणो पन गोतमो सुलभकथो. न तस्स सन्तिकं आगतागतानं – ‘‘कस्मा मयं इधागता’’ति विप्पटिसारो उप्पज्जति धम्मं पन सुत्वा अत्तमनाव होन्तीति दस्सेति. पुब्बभासीति भासन्तो च पठमतरं भासति, तञ्च खो कालयुत्तं पमाणयुत्तं अत्थनिस्सितमेव भासति, न निरत्थककथं.

तस्मिं गामे वाति यत्थ किर भगवा पटिवसति, तत्थ महेसक्खा देवता आरक्खं गण्हन्ति, तं निस्साय मनुस्सानं उपद्दवो न होति, पंसुपिसाचकादयोयेव हि मनुस्से विहेठेन्ति, ते तासं आनुभावेन दूरं अपक्कमन्ति. अपि च भगवतो मेत्ताबलेनपि न अमनुस्सा मनुस्से विहेठेन्ति.

सङ्घीतिआदीसु अनुसासितब्बो सयं वा उप्पादितो सङ्घो अस्स अत्थीति सङ्घी. तादिसो चस्स गणो अत्थीति गणी. पुरिमपदस्सेव वा वेवचनमेतं. आचारसिक्खापनवसेन गणस्स आचरियोति गणाचरियो. पुथुतित्थकरानन्ति बहूनं तित्थकरानं. यथावा तथा वाति येन वा तेन वा अचेलकादिमत्तकेनापि कारणेन. समुदागच्छतीति समन्ततो उपगच्छति अभिवड्ढति.

अतिथि नो ते होन्तीति ते अम्हाकं आगन्तुका, नवका पाहुनका होन्तीति अत्थो. परियापुणामीति जानामि. अपरिमाणवण्णोति तथारूपेनेव सब्बञ्ञुनापि अप्पमेय्यवण्णो – ‘‘पगेव मादिसेना’’ति दस्सेति. वुत्तम्पि चेत्तं –

‘‘बुद्धोपि बुद्धस्स भणेय्य वण्णं,

कप्पम्पि चे अञ्ञमभासमानो;

खीयेथ कप्पो चिरदीघमन्तरे,

वण्णो न खीयेथ तथागतस्सा’’ति.

३०५. इमं पन सत्थु गुणकथं सुत्वा ते ब्राह्मणा चिन्तयिंसु – यथा सोणदण्डो ब्राह्मणो समणस्स गोतमस्स वण्णे भणति, अनोमगुणो सो भवं गोतमो; एवं तस्स गुणे जानमानेन खो पन आचरियेन अतिचिरं अधिवासितं, हन्द नं अनुवत्तामाति अनुवत्तिंसु. तस्मा एवं वुत्ते ‘‘ते ब्राह्मणा’’तिआदि वुत्तं. तत्थ अलमेवाति युत्तमेव. अपि पुटोसेनाति पुटोसं वुच्चति पाथेय्यं, तं गहेत्वापि उपसङ्कमितुं युत्तमेवाति अत्थो. पुटंसेनातिपि पाठो, तस्सत्थो, पुटो अंसे अस्साति पुटंसो, तेन पुटंसेन. अंसेन हि पाथेय्यपुटं वहन्तेनापीति वुत्तं होति.

सोणदण्डपरिवितक्कवण्णना

३०६-३०८. तिरोवनसण्डगतस्साति अन्तोवनसण्डे गतस्स, विहारब्भन्तरं पविट्ठस्साति अत्थो. अञ्जलिं पणामेत्वाति एते उभतोपक्खिका, ते एवं चिन्तयिंसु – ‘‘सचे नो मिच्छादिट्ठिका चोदेस्सन्ति – ‘कस्मा तुम्हे समणं गोतमं वन्दित्था’ति? तेसं – ‘किं अञ्जलिमत्तकरणेनापि वन्दनं नाम होती’ति वक्खाम. सचे नो सम्मादिट्ठिका चोदेस्सन्ति – ‘कस्मा तुम्हे भगवन्तं न वन्दित्था’ति. ‘किं सीसेन भूमियं पहरन्तेनेव वन्दनं नाम होति, ननु अञ्जलिकम्मम्पि वन्दनं एवा’ति वक्खामा’’ति. नामगोत्तन्ति ‘‘भो, गोतम, अहं असुकस्स पुत्तो दत्तो नाम, मित्तो नाम, इधागतो’’ति वदन्ता नामं सावेन्ति नाम. ‘‘भो, गोतम, अहं वासेट्ठो नाम, कच्चानो नाम, इधागतो’’ति वदन्ता गोत्तं सावेन्ति नाम. एते किर दलिद्दा जिण्णा कुलपुत्ता ‘‘परिसमज्झे नामगोत्तवसेन पाकटा भविस्सामा’’ति एवमकंसु. ये पन तुण्हीभूता निसीदिंसु, ते केराटिका चेव अन्धबाला च. तत्थ केराटिका – ‘‘एकं द्वे कथासल्लापेपि करोन्तो विस्सासिको होति, अथ विस्सासे सति एकं द्वे भिक्खा अदातुं न युत्त’’न्ति ततो अत्तानं मोचेत्वा तुण्ही निसीदन्ति. अन्धबाला अञ्ञाणतायेव अवक्खित्तमत्तिकापिण्डो विय यत्थ कत्थचि तुण्हीभूता निसीदन्ति.

ब्राह्मणपञ्ञत्तिवण्णना

३०९-३१०. चेतसा चेतोपरिवितक्कन्ति भगवा – ‘‘अयं ब्राह्मणो आगतकालतो पट्ठाय अधोमुखो थद्धगत्तो किं चिन्तयमानो निसिन्नो, किं नु खो चिन्तेती’’ति आवज्जन्तो अत्तनो चेतसा तस्स चित्तं अञ्ञासि. तेन वुत्तं – ‘‘चेतसा चेतोपरिवितक्कमञ्ञाया’’ति. विहञ्ञतीति विघातं आपज्जति. अनुविलोकेत्वा परिसन्ति भगवतो सकसमये पञ्हपुच्छनेन उदके मियमानो उक्खिपित्वा थले ठपितो विय समपस्सद्धकायचित्तो हुत्वा परिसं सङ्गण्हनत्थं दिट्ठिसञ्जानेनेव ‘‘उपधारेन्तु मे भोन्तो वचन’’न्ति वदन्तो विय अनुविलोकेत्वा परिसं भगवन्तं एतदवोच.

३११-३१३. सुजं पग्गण्हन्तानन्ति यञ्ञयजनत्थाय सुजं गण्हन्तेसु ब्राह्मणेसु पठमो वा दुतियो वाति अत्थो. सुजाय दिय्यमानं महायागं पटिग्गण्हन्तानन्ति पोराणा. इति ब्राह्मणो सकसमयवसेन सम्मदेव पञ्हं विस्सज्जेसि. भगवा पन विसेसतो उत्तमब्राह्मणस्स दस्सनत्थं – ‘‘इमेसं पना’’तिआदिमाह. एतदवोचुन्ति सचे जातिवण्णमन्तसम्पन्नो ब्राह्मणो न होति, अथ को चरहि लोके ब्राह्मणो भविस्सति? नासेति नो अयं सोणदण्डो, हन्दस्स वादं पटिक्खिपिस्सामाति चिन्तेत्वा एतदवोचुं. अपवदतीति पटिक्खिपति. अनुपक्खन्दतीति अनुपविसति. इदं – ‘‘सचे त्वं पसादवसेन समणं गोतमं सरणं गन्तुकामो, गच्छ; मा ब्राह्मणस्स समयं भिन्दी’’ति अधिप्पायेन आहंसु.

३१४. एतदवोचाति इमेसु ब्राह्मणेसु एवं एकप्पहारेनेव विरवन्तेसु ‘‘अयं कथा परियोसानं न गमिस्सति, हन्द ने निस्सद्दे कत्वा सोणदण्डेनेव सद्धिं कथेमी’’ति चिन्तेत्वा – ‘‘एतं सचे खो तुम्हाक’’न्तिआदिकं वचनं अवोच.

३१५-३१६. सहधम्मेनाति सकारणेन. समसमोति ठपेत्वा एकदेससमत्तं समभावेन समो, सब्बाकारेन समोति अत्थो. अहमस्स मातापितरो जानामीति भगिनिया पुत्तस्स मातापितरो किं न जानिस्सति, कुलकोटिपरिदीपनं सन्धायेव वदति. मुसावादम्पि भणेय्याति अत्थभञ्जनकं मुसावादं कथेय्य. किं वण्णो करिस्सतीति अब्भन्तरे गुणे असति किं करिस्सति? किमस्स ब्राह्मणभावं रक्खितुं सक्खिस्सतीति अत्थो. अथापि सिया पुन – ‘‘पकतिसीले ठितस्स ब्राह्मणभावं साधेन्ती’’ति एवम्पि सीलमेव साधेस्सति, तस्मिं हिस्स असति ब्राह्मणभावो नाहोसीति सम्मोहमत्तं वण्णादयो. इदं पन सुत्वा ते ब्राह्मणा – ‘‘सभावं आचरियो आह, अकारणाव मयं उज्झायिम्हा’’ति तुण्ही अहेसुं.

सीलपञ्ञाकथावण्णना

३१७. ततो भगवा ‘कथितो ब्राह्मणेन पञ्हो, किं पनेत्थ पतिट्ठातुं सक्खिस्सति, न सक्खिस्सती’ति? तस्स वीमंसनत्थं – ‘‘इमेसं पन ब्राह्मणा’’तिआदिमाह. सीलपरिधोताति सीलपरिसुद्धा. यत्थ सीलं तत्थ पञ्ञाति यस्मिं पुग्गले सीलं, तत्थेव पञ्ञा, कुतो दुस्सीले पञ्ञा? पञ्ञारहिते वा जळे एळमूगे कुतो सीलन्ति? सीलपञ्ञाणन्ति सीलञ्च पञ्ञाणञ्च सीलपञ्ञाणं. पञ्ञाणन्ति पञ्ञायेव. एवमेतं ब्राह्मणाति भगवा ब्राह्मणस्स वचनं अनुजानन्तो आह. तत्थ सीलपरिधोता पञ्ञाति चतुपारिसुद्धिसीलेन धोता. कथं पन सीलेन पञ्ञं धोवतीति? यस्स पुथुज्जनस्स सीलं सट्ठिअसीतिवस्सानि अखण्डं होति, सो मरणकालेपि सब्बकिलेसे घातेत्वा सीलेन पञ्ञं धोवित्वा अरहत्तं गण्हाति. कन्दरसालपरिवेणे महासट्ठिवस्सत्थेरो विय. थेरे किर मरणमञ्चे निपज्जित्वा बलववेदनाय नित्थुनन्ते , तिस्समहाराजा ‘‘थेरं पस्सिस्सामी’’ति गन्त्वा परिवेणद्वारे ठितो तं सद्दं सुत्वा पुच्छि – ‘‘कस्स सद्दो अय’’न्ति? थेरस्स नित्थुननसद्दोति. ‘‘पब्बज्जाय सट्ठिवस्सेन वेदनापरिग्गहमत्तम्पि न कतं, न दानि नं वन्दिस्सामी’’ति निवत्तित्वा महाबोधिं वन्दितुं गतो. ततो उपट्ठाकदहरो थेरं आह – ‘‘किं नो, भन्ते, लज्जापेथ, सद्धोपि राजा विप्पटिसारी हुत्वा न वन्दिस्सामी’’ति गतोति. कस्मा आवुसोति? तुम्हाकं नित्थुननसद्दं सुत्वाति. ‘‘तेन हि मे ओकासं करोथा’’ति वत्वा वेदनं विक्खम्भित्वा अरहत्तं पत्वा दहरस्स सञ्ञं अदासि – ‘‘गच्छावुसो, इदानि राजानं अम्हे वन्दापेही’’ति. दहरो गन्त्वा – ‘‘इदानि किर थेरं, वन्दथा’’ति आह. राजा संसुमारपतितेन थेरं वन्दन्तो – ‘‘नाहं अय्यस्स अरहत्तं वन्दामि, पुथुज्जनभूमियं पन ठत्वा रक्खितसीलमेव वन्दामी’’ति आह, एवं सीलेन पञ्ञं धोवति नाम. यस्स पन अब्भन्तरे सीलसंवरो नत्थि, उग्घाटितञ्ञुताय पन चतुप्पदिकगाथापरियोसाने पञ्ञाय सीलं धोवित्वा सह पटिसम्भिदाहि अरहत्तं पापुणाति. अयं पञ्ञाय सीलं धोवति नाम. सेय्यथापि सन्ततिमहामत्तो.

३१८. कतमं पन तं ब्राह्मणाति कस्मा आह? भगवा किर चिन्तेसि – ‘‘ब्राह्मणा ब्राह्मणसमये पञ्चसीलानि ‘सील’न्ति पञ्ञापेन्ति, वेदत्तयउग्गहणपञ्ञा पञ्ञाति. उपरिविसेसं न जानन्ति. यंनूनाहं ब्राह्मणस्स उत्तरिविसेसभूतं मग्गसीलं, फलसीलं, मग्गपञ्ञं, फलपञ्ञञ्च दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठपेय्य’’न्ति. अथ नं कथेतुकम्यताय पुच्छन्तो – ‘‘कतमं पन तं, ब्राह्मण, सीलं कतमा सा पञ्ञा’’ति आह. अथ ब्राह्मणो – ‘‘मया सकसमयवसेन पञ्हो विस्सज्जितो. समणो पन मं गोतमो पुन निवत्तित्वा पुच्छति, इदानिस्साहं चित्तं परितोसेत्वा विस्सज्जितुं सक्कुणेय्यं वा न वा? सचे न सक्खिस्सं पठमं उप्पन्नापि मे लज्जा भिज्जिस्सति. असक्कोन्तस्स पन न सक्कोमीति वचने दोसो नत्थी’’ति पुन निवत्तित्वा भगवतोयेव भारं करोन्तो ‘‘एत्तकपरमाव मय’’न्तिआदिमाह. तत्थ एत्तकपरमाति एत्तकं सीलपञ्ञाणन्ति वचनमेव परमं अम्हाकं, ते मयं एत्तकपरमा, इतो परं एतस्स भासितस्स अत्थं न जानामाति अत्थो.

अथस्स भगवा सीलपञ्ञाय मूलभूतस्स तथागतस्स उप्पादतो पभुति सीलपञ्ञाणं दस्सेतुं – ‘‘इध ब्राह्मण, तथागतो’’तिआदिमाह. तस्सत्थो सामञ्ञफले वुत्तनयेनेव वेदितब्बो, अयं पन विसेसो, इध तिविधम्पि सीलं – ‘‘इदम्पिस्स होति सीलस्मि’’न्ति एवं सीलमिच्चेव निय्यातितं पठमज्झानादीनि चत्तारि झानानि अत्थतो पञ्ञासम्पदा. एवं पञ्ञावसेन पन अनिय्यातेत्वा विपस्सनापञ्ञाय पदट्ठानभावमत्तेन दस्सेत्वा विपस्सनापञ्ञातो पट्ठाय पञ्ञा निय्यातिताति.

सोणदण्डउपासकत्तपटिवेदनाकथा

३१९-३२२. स्वातनायाति पदस्स अत्थो अज्जतनायाति एत्थ वुत्तनयेनेव वेदितब्बो. तेन मं सा परिसा परिभवेय्याति तेन तुम्हे दूरतोव दिस्वा आसना वुट्ठितकारणेन मं सा परिसा – ‘‘अयं सोणदण्डो पच्छिमवये ठितो महल्लको, गोतमो पन दहरो युवा नत्तापिस्स नप्पहोति, सो नाम अत्तनो नत्तुमत्तभावम्पि अप्पत्तस्स आसना वुट्ठाती’’ति परिभवेय्य. आसना मे तं भवं गोतमो पच्चुट्ठानन्ति मम अगारवेन अवुट्ठानं नाम नत्थि, भोगनासनभयेन पन न वुट्ठहिस्सामि, तं तुम्हे हि चेव मया च ञातुं वट्टति. तस्मा आसना मे एतं भवं गोतमो पच्चुट्ठानं धारेतूति, इमिना किर सदिसो कुहको दुल्लभो, भगवति पनस्स अगारवं नाम नत्थि, तस्मा भोगनासनभया कुहनवसेन एवं वदति. परपदेसुपि एसेव नयो. धम्मिया कथायातिआदीसु तङ्खणानुरूपाय धम्मिया कथाय दिट्ठधम्मिकसम्परायिकं अत्थं सन्दस्सेत्वा कुसले धम्मे समादपेत्वा गण्हापेत्वा. तत्थ नं समुत्तेजेत्वा सउस्साहं कत्वा ताय च सउस्साहताय अञ्ञेहि च विज्जमानगुणेहि सम्पहंसेत्वा धम्मरतनवस्सं वस्सित्वा उट्ठायासना पक्कामि. ब्राह्मणो पन अत्तनो कुहकताय एवम्पि भगवति धम्मवस्सं वस्सिते विसेसं निब्बत्तेतुं नासक्खि. केवलमस्स आयतिं निब्बानत्थाय वासनाभागियाय च सब्बा पुरिमपच्छिमकथा अहोसीति.

इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं

सोणदण्डसुत्तवण्णना निट्ठिता.