📜
६. महालिसुत्तवण्णना
ब्राह्मणदूतवत्थुवण्णना
३५९. एवं ¶ ¶ ¶ मे सुतं – एकं समयं भगवा वेसालियन्ति महालिसुत्तं. तत्रायं अपुब्बपदवण्णना. वेसालियन्ति पुनप्पुनं विसालभावूपगमनतो वेसालीति लद्धनामके नगरे. महावनेति बहिनगरे हिमवन्तेन सद्धिं एकाबद्धं हुत्वा ठितं सयं जातवनं अत्थि, यं महन्तभावेनेव महावनन्ति वुच्चति, तस्मिं महावने. कूटागारसालायन्ति तस्मिं वनसण्डे सङ्घारामं पतिट्ठपेसुं. तत्थ कण्णिकं योजेत्वा थम्भानं उपरि कूटागारसालासङ्खेपेन देवविमानसदिसं पासादं अकंसु, तं उपादाय सकलोपि सङ्घारामो ‘‘कूटागारसाला’’ति पञ्ञायित्थ. भगवा तं वेसालिं उपनिस्साय तस्मिं सङ्घारामे विहरति. तेन वुत्तं – ‘‘वेसालियं विहरति महावने कूटागारसालाय’’न्ति. कोसलकाति कोसलरट्ठवासिनो. मागधकाति मगधरट्ठवासिनो. करणीयेनाति अवस्सं कत्तब्बकम्मेन. यञ्हि अकातुम्पि वट्टति, तं किच्चन्ति वुच्चति, यं अवस्सं कातब्बमेव, तं करणीयं नाम.
३६०. पटिसल्लीनो भगवाति नानारम्मणचारतो पटिक्कम्म सल्लीनो निलीनो, एकीभावं उपगम्म एकत्तारम्मणे झानरतिं अनुभवतीति अत्थो. तत्थेवाति तस्मिञ्ञेव विहारे. एकमन्तन्ति ¶ तस्मा ठाना अपक्कम्म तासु तासु रुक्खच्छायासु निसीदिंसु.
ओट्ठद्धलिच्छवीवत्थुवण्णना
३६१. ओट्ठद्धोति अद्धोट्ठताय एवंलद्धनामो. महतिया लिच्छवीपरिसायाति पुरेभत्तं बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं दत्वा भगवतो सन्तिके उपोसथङ्गानि अधिट्ठहित्वा गन्धमालादीनि गाहापेत्वा उग्घोसनाय महतिं लिच्छविराजपरिसं सन्निपातापेत्वा ताय नीलपीतादिवण्णवत्थाभरणविलेपनपटिमण्डिताय ¶ तावतिंसपरिससप्पटिभागाय महतिया लिच्छविपरिसाय सद्धिं उपसङ्कमि. अकालो खो महालीति ¶ तस्स ओट्ठद्धस्स महालीति मूलनामं, तेन मूलनाममत्तेन नं थेरो महालीति आलपति. एकमन्तं निसीदीति पतिरूपासु रुक्खच्छायासु ताय लिच्छविपरिसाय सद्धिं रतनत्तयस्स वण्णं कथयन्तो निसीदि.
३६२. सीहो समणुद्देसोति आयस्मतो नागितस्स भागिनेय्यो सत्तवस्सकाले पब्बजित्वा सासने युत्तपयुत्तो ‘‘सीहो’’ति एवंनामको सामणेरो, सो किर तं महापरिसं दिस्वा – ‘‘अयं परिसा महती, सकलं विहारं पूरेत्वा निसिन्ना, अद्धा भगवा अज्ज इमिस्सा परिसाय महन्तेन उस्साहेन धम्मं देसेस्सति, यंनूनाहं उपज्झायस्साचिक्खित्वा भगवतो महापरिसाय सन्निपतितभावं आरोचापेय्य’’न्ति चिन्तेत्वा येनायस्मा नागितो तेनुपसङ्कमि. भन्ते कस्सपाति थेरं गोत्तेन आलपति. एसा जनताति एसो जनसमूहो.
त्वञ्ञेव भगवतो आरोचेहीति सीहो किर भगवतो विस्सासिको, अयञ्हि थेरो थूलसरीरो, तेनस्स सरीरगरुताय उट्ठाननिसज्जादीसु आलसियभावो ईसकं अप्पहीनो विय होति. अथायं सामणेरो भगवतो कालेन कालं वत्तं करोति. तेन नं थेरो ‘‘त्वम्पि दसबलस्स विस्सासिको’’ति वत्वा गच्छ त्वञ्ञेवारोचेहीति आह. विहारपच्छायायन्ति विहारछायायं, कूटागारमहागेहच्छायाय फरितोकासेति अत्थो. सा किर कूटागारसाला दक्खिणुत्तरतो ¶ दीघा पाचीनमुखा, तेनस्सा पुरतो महती छाया पत्थटा होति, सीहो तत्थ भगवतो आसनं पञ्ञपेसि.
३६३. अथ खो भगवा द्वारन्तरेहि चेव वातपानन्तरेहि च निक्खमित्वा विधावन्ताहि विप्फरन्तीहि छब्बण्णाहि बुद्धरस्मीहि संसूचितनिक्खमनो वलाहकन्तरतो पुण्णचन्दो विय कूटागारसालतो निक्खमित्वा पञ्ञत्तवरबुद्धासने निसीदि. तेन वुत्तं – ‘‘अथ खो भगवा विहारा निक्खम्म विहारपच्छायाय पञ्ञत्ते आसने निसीदी’’ति.
३६४-३६५. पुरिमानि ¶ , भन्ते, दिवसानि पुरिमतरानीति एत्थ हिय्यो दिवसं पुरिमं नाम, ततो परं पुरिमतरं. ततो पट्ठाय पन सब्बानि पुरिमानि चेव पुरिमतरानि च होन्ति. यदग्गेति मूलदिवसतो पट्ठाय यं दिवसं अग्गं परकोटिं कत्वा विहरामीति अत्थो, याव विहासिन्ति वुत्तं होति. इदानि तस्स परिमाणं दस्सेन्तो ‘‘नचिरं तीणि वस्सानी’’ति आह. अथ वा यदग्गेति यं दिवसं अग्गं कत्वा नचिरं तीणि वस्सानि विहरामीतिपि अत्थो ¶ . यं दिवसं आदिं कत्वा नचिरं विहासिं तीणियेव वस्सानीति वुत्तं होति. अयं किर भगवतो पत्तचीवरं गण्हन्तो तीणि संवच्छरानि भगवन्तं उपट्ठासि, तं सन्धाय एवं वदति. पियरूपानीति पियजातिकानि सातजातिकानि. कामूपसंहितानीति कामस्सादयुत्तानि. रजनीयानीति रागजनकानि. नो च खो दिब्बानि सद्दानीति कस्मा सुनक्खत्तो तानि न सुणाति? सो किर भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं याचि, तस्स भगवा आचिक्खि, सो यथानुसिट्ठं पटिपन्नो दिब्बचक्खुं उप्पादेत्वा देवतानं रूपानि दिस्वा चिन्तेसि ‘‘इमस्मिं सरीरसण्ठाने सद्देन मधुरेन भवितब्बं, कथं नु खो नं सुणेय्य’’न्ति भगवन्तं उपसङ्कमित्वा दिब्बसोतपरिकम्मं पुच्छि. अयञ्च अतीते एकं सीलवन्तं भिक्खुं कण्णसक्खलियं पहरित्वा ¶ बधिरमकासि. तस्मा परिकम्मं करोन्तोपि अभब्बो दिब्बसोताधिगमाय. तेनस्स न भगवा परिकम्मं कथेसि. सो एत्तावता भगवति आघातं बन्धित्वा चिन्तेसि – ‘‘अद्धा समणस्स गोतमस्स एवं होति – ‘अहम्पि खत्तियो अयम्पि खत्तियो, सचस्स ञाणं वड्ढिस्सति, अयम्पि सब्बञ्ञू भविस्सती’ति उसूयाय मय्हं न कथेसी’’ति. सो अनुक्कमेन गिहिभावं पत्वा तमत्थं महालिलिच्छविनो कथेन्तो एवमाह.
३६६-३७१. एकंसभावितोति एकंसाय एककोट्ठासाय भावितो, दिब्बानं वा रूपानं दस्सनत्थाय दिब्बानं वा सद्दानं सवनत्थाय भावितोति अत्थो. तिरियन्ति अनुदिसाय. उभयंसभावितोति उभयंसाय उभयकोट्ठासाय भावितोति अत्थो. अयं खो महालि हेतूति अयं दिब्बानंयेव रूपानं दस्सनाय एकंसभावितो समाधि हेतु. इममत्थं सुत्वा सो लिच्छवी चिन्तेसि – ‘‘इदं दिब्बसोतेन सद्दसुणनं इमस्मिं सासने उत्तमत्थभूतं मञ्ञे इमस्स नून अत्थाय एते ¶ भिक्खू पञ्ञासम्पि सट्ठिपि वस्सानि अपण्णकं ब्रह्मचरियं चरन्ति, यंनूनाहं दसबलं एतमत्थं पुच्छेय्य’’न्ति.
३७२. ततो तमत्थं पुच्छन्तो ‘‘एतासं नून, भन्ते’’तिआदिमाह. समाधिभावनानन्ति एत्थ समाधियेव समाधिभावना, उभयंसभावितानं समाधीनन्ति अत्थो. अथ यस्मा सासनतो बाहिरा एता समाधिभावना, न अज्झत्तिका. तस्मा ता पटिक्खिपित्वा यदत्थं भिक्खू ब्रह्मचरियं चरन्ति, तं दस्सेन्तो भगवा ‘‘न खो महाली’’तिआदिमाह.
चतुअरियफलवण्णना
३७३. तिण्णं ¶ संयोजनानन्ति सक्कायदिट्ठिआदीनं तिण्णं बन्धनानं. तानि हि वट्टदुक्खमये रथे सत्ते संयोजेन्ति, तस्मा संयोजनानीति वुच्चन्ति. सोतापन्नो ¶ होतीति मग्गसोतं आपन्नो होति. अविनिपातधम्मोति चतूसु अपायेसु अपतनधम्मो. नियतोति धम्मनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स, अनेन वा पत्तब्बाति सम्बोधिपरायणो.
तनुत्ताति परियुट्ठानमन्दताय च कदाचि करहचि उप्पत्तिया च तनुभावा. ओरम्भागियानन्ति हेट्ठाभागियानं, ये हि बद्धो उपरि सुद्धावासभूमियं निब्बत्तितुं न सक्कोति. ओपपातिकोति सेसयोनिपटिक्खेपवचनमेतं. तत्थ परिनिब्बायीति तस्मिं उपरिभवेयेव परिनिब्बानधम्मो. अनावत्तिधम्मोति ततो ब्रह्मलोका पुन पटिसन्धिवसेन अनावत्तनधम्मो. चेतोविमुत्तिन्ति चित्तविसुद्धिं, सब्बकिलेसबन्धनविमुत्तस्स अरहत्तफलचित्तस्सेतं अधिवचनं. पञ्ञाविमुत्तिन्ति एत्थापि सब्बकिलेसबन्धनविमुत्ता अरहत्तफलपञ्ञाव पञ्ञाविमुत्तीति वेदितब्बा. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. सयन्ति सामं. अभिञ्ञाति अभिजानित्वा. सच्छिकत्वाति पच्चक्खं कत्वा. अथ वा अभिञ्ञा सच्छिकत्वाति अभिञ्ञाय अभिविसिट्ठेन ञाणेन सच्छिकरित्वातिपि अत्थो. उपसम्पज्जाति पत्वा पटिलभित्वा. इदं सुत्वा लिच्छविराजा चिन्तेसि – ‘‘अयं पन धम्मो न सकुणेन विय उप्पतित्वा, नापि गोधाय विय उरेन गन्त्वा सक्का पटिविज्झितुं ¶ , अद्धा पन इमं पटिविज्झन्तस्स पुब्बभागप्पटिपदाय भवितब्बं, पुच्छामि ताव न’’न्ति.
अरियअट्ठङ्गिकमग्गवण्णना
३७४-३७५. ततो भगवन्तं पुच्छन्तो ‘‘अत्थि पन भन्ते’’तिआदिमाह. अट्ठङ्गिकोति पञ्चङ्गिकं तुरियं विय अट्ठङ्गिको गामो विय च अट्ठङ्गमत्तोयेव हुत्वा अट्ठङ्गिको, न अङ्गतो अञ्ञो मग्गो नाम अत्थि. तेनेवाह – ‘‘सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधी’’ति. तत्थ ¶ सम्मादस्सनलक्खणा सम्मादिट्ठि. सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो. सम्मा परिग्गहणलक्खणा सम्मावाचा. सम्मा समुट्ठापनलक्खणो सम्माकम्मन्तो. सम्मा वोदापनलक्खणो सम्माआजीवो. सम्मा पग्गहलक्खणो सम्मावायामो. सम्मा उपट्ठानलक्खणा सम्मासति. सम्मा समाधानलक्खणो सम्मासमाधि. एतेसु एकेकस्स तीणि तीणि ¶ किच्चानि होन्ति. सेय्यथिदं, सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निरोधं आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति तप्पटिच्छादकमोहविधमनवसेन असम्मोहतो. सम्मासङ्कप्पादयोपि तथेव मिच्छासङ्कप्पादीनि पजहन्ति, निरोधञ्च आरम्मणं करोन्ति, विसेसतो पनेत्थ सम्मासङ्कप्पो सहजातधम्मे अभिनिरोपेति. सम्मावाचा सम्मा परिग्गण्हति. सम्माकम्मन्तो सम्मा समुट्ठापेति. सम्माआजीवो सम्मा वोदापेति. सम्मावायामो सम्मा पग्गण्हति. सम्मासति सम्मा उपट्ठापेति. सम्मासमाधि सम्मा पदहति.
अपि चेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गक्खणे एकक्खणा एकारम्मणा. किच्चतो पन ‘‘दुक्खे ञाण’’न्तिआदीनि चत्तारि नामानि लभति. सम्मासङ्कप्पादयोपि पुब्बभागे नानाक्खणा नानारम्मणा होन्ति. मग्गक्खणे एकक्खणा एकारम्मणा. तेसु सम्मासङ्कप्पो किच्चतो ‘‘नेक्खम्मसङ्कप्पो’’तिआदीनि तीणि नामानि लभति. सम्मा वाचादयो तिस्सो विरतियोपि होन्ति, चेतनादयोपि होन्ति, मग्गक्खणे पन विरतियेव. सम्मावायामो सम्मासतीति इदम्पि द्वयं किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेव.
इति ¶ इमेसु अट्ठसु धम्मेसु भगवता निब्बानाधिगमाय पटिपन्नस्स योगिनो बहुकारत्ता पठमं सम्मादिट्ठि देसिता. अयञ्हि ‘‘पञ्ञापज्जोतो पञ्ञासत्थ’’न्ति (ध. स. २०) च वुत्ता. तस्मा एताय पुब्बभागे विपस्सनाञाणसङ्खाताय सम्मादिट्ठिया अविज्जन्धकारं विधमित्वा किलेसचोरे घातेन्तो खेमेन ¶ योगावचरो निब्बानं पापुणाति. तेन वुत्तं – ‘‘निब्बानाधिगमाय पटिपन्नस्स योगिनो बहुकारत्ता पठमं सम्मादिट्ठि देसिता’’ति.
सम्मासङ्कप्पो पन तस्सा बहुकारो, तस्मा तदनन्तरं वुत्तो. यथा हि हेरञ्ञिको हत्थेन परिवट्टेत्वा परिवट्टेत्वा चक्खुना कहापणं ओलोकेन्तो – ‘‘अयं छेको, अयं कूटो’’ति जानाति. एवं योगावचरोपि पुब्बभागे वितक्केन वितक्केत्वा विपस्सनापञ्ञाय ओलोकयमानो – ‘‘इमे धम्मा कामावचरा, इमे धम्मा रूपावचरादयो’’ति पजानाति. यथा वा पन पुरिसेन कोटियं गहेत्वा परिवट्टेत्वा परिवट्टेत्वा दिन्नं महारुक्खं तच्छको वासिया तच्छेत्वा कम्मे उपनेति, एवं वितक्केन वितक्केत्वा वितक्केत्वा दिन्ने धम्मे योगावचरो पञ्ञाय – ‘‘इमे कामावचरा, इमे रूपावचरा’’तिआदिना नयेन परिच्छिन्दित्वा कम्मे उपनेति ¶ . तेन वुत्तं – ‘‘सम्मासङ्कप्पो पन तस्सा बहुकारो, तस्मा तदनन्तरं वुत्तो’’ति. स्वायं यथा सम्मादिट्ठिया एवं सम्मावाचायपि उपकारको. यथाह – ‘‘पुब्बे खो, विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति, (म. नि. १.४६३) तस्मा तदनन्तरं सम्मावाचा वुत्ता.
यस्मा पन – ‘‘इदञ्चिदञ्च करिस्सामा’’ति पठमं वाचाय संविदहित्वा लोके कम्मन्ते पयोजेन्ति; तस्मा वाचा कायकम्मस्स उपकारिकाति सम्मावाचाय अनन्तरं सम्माकम्मन्तो वुत्तो. चतुब्बिधं पन वचीदुच्चरितं, तिविधञ्च कायदुच्चरितं पहाय उभयं सुचरितं पूरेन्तस्सेव यस्मा आजीवट्ठमकं सीलं पूरेति, न इतरस्स, तस्मा तदुभयानन्तरं सम्माआजीवो वुत्तो. एवं विसुद्धाजीवेन पन ‘‘परिसुद्धो मे आजीवो’’ति एत्तावता च परितोसं कत्वा सुत्तपमत्तेन विहरितुं न युत्तं, अथ खो ‘‘सब्बिरियापथेसु इदं वीरियं समारभितब्ब’’न्ति दस्सेतुं तदनन्तरं सम्मावायामो वुत्तो. ततो ‘‘आरद्धवीरियेनपि कायादीसु चतूसु वत्थूसु ¶ सति सूपट्ठिता कातब्बा’’ति दस्सनत्थं तदनन्तरं सम्मासति ¶ देसिता. यस्मा पनेवं सूपट्ठिता सति समाधिस्सुपकारानुपकारानं धम्मानं गतियो समन्नेसित्वा पहोति एकत्तारम्मणे चित्तं समाधातुं, तस्मा सम्मासतिया अनन्तरं सम्मासमाधि देसितोति वेदितब्बो. एतेसं धम्मानं सच्छिकिरियायाति एतेसं सोतापत्तिफलादीनं पच्चक्खकिरियत्थाय.
द्वे पब्बजितवत्थुवण्णना
३७६-३७७. एकमिदाहन्ति इदं कस्मा आरद्धं? अयं किर राजा – ‘‘रूपं अत्ता’’ति एवंलद्धिको, तेनस्स देसनाय चित्तं नाधिमुच्चति. अथ भगवता तस्स लद्धिया आविकरणत्थं एकं कारणं आहरितुं इदमारद्धं. तत्रायं सङ्खेपत्थो – ‘‘अहं एकं समयं घोसितारामे विहरामि, तत्र वसन्तं मं ते द्वे पब्बजिता एवं पुच्छिंसु. अथाहं तेसं बुद्धुप्पादं दस्सेत्वा तन्तिधम्मं नाम कथेन्तो इदमवोचं – ‘‘आवुसो, सद्धासम्पन्नो नाम कुलपुत्तो एवरूपस्स सत्थु सासने पब्बजितो, एवं तिविधं सीलं पूरेत्वा पठमज्झानादीनि पत्वा ठितो ‘तं जीव’न्तिआदीनि वदेय्य, युत्तं नु खो एतमस्सा’’ति? ततो तेहि ‘‘युत्त’’न्ति वुत्ते ‘‘अहं खो पनेतं, आवुसो, एवं जानामि, एवं पस्सामि, अथ च पनाहं न वदामी’’ति तं वादं पटिक्खिपित्वा उत्तरि खीणासवं दस्सेत्वा ‘‘इमस्स एवं वत्तुं न युत्त’’न्ति अवोचं. ते मम वचनं सुत्वा अत्तमना अहेसुन्ति. एवं वुत्ते सोपि अत्तमनो अहोसि ¶ . तेनाह – ‘‘इदमवोच भगवा. अत्तमनो ओट्ठद्धो लिच्छवी भगवतो भासितं अभिनन्दी’’ति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
महालिसुत्तवण्णना निट्ठिता.