📜
७. जालियसुत्तवण्णना
द्वे पब्बजितवत्थुवण्णना
३७८. एवं ¶ ¶ ¶ मे सुतं…पे… कोसम्बियन्ति जालियसुत्तं. तत्रायं अपुब्बपदवण्णना. घोसितारामेति घोसितेन सेट्ठिना कते आरामे. पुब्बे किर अल्लकप्परट्ठं नाम अहोसि. ततो कोतूहलिको नाम दलिद्दो छातकभयेन सपुत्तदारो अवन्तिरट्ठं गच्छन्तो पुत्तं वहितुं असक्कोन्तो छड्डेत्वा अगमासि, माता निवत्तित्वा तं गहेत्वा गता, ते एकं गोपालकगामं पविसिंसु. गोपालकेन च तदा बहुपायासो पटियत्तो होति, ते ततो पायासं लभित्वा भुञ्जिंसु. अथ सो पुरिसो बलवपायासं भुत्तो जीरापेतुं असक्कोन्तो रत्तिभागे कालं कत्वा तत्थेव सुनखिया कुच्छिस्मिं पटिसन्धिं गहेत्वा कुक्कुरो जातो, सो गोपालकस्स पियो अहोसि. गोपालको च पच्चेकबुद्धं उपट्ठहति. पच्चेकबुद्धोपि भत्तकिच्चपरियोसाने कुक्कुरस्स एकेकं पिण्डं देति, सो पच्चेकबुद्धे सिनेहं उप्पादेत्वा गोपालकेन सद्धिं पण्णसालम्पि गच्छति. गोपालके असन्निहिते भत्तवेलायं सयमेव गन्त्वा कालारोचनत्थं पण्णसालद्वारे भुस्सति, अन्तरामग्गेपि चण्डमिगे दिस्वा भुस्सित्वा पलापेति. सो पच्चेकबुद्धे मुदुकेन चित्तेन कालंकत्वा देवलोके निब्बत्ति ¶ . तत्रस्स घोसकदेवपुत्तो त्वेव नामं अहोसि. सो देवलोकतो चवित्वा कोसम्बियं एकस्स कुलस्स घरे निब्बत्ति. तं अपुत्तको सेट्ठि तस्स मातापितूनं धनं दत्वा पुत्तं कत्वा अग्गहेसि. अथ अत्तनो पुत्ते जाते सत्तक्खत्तुं घातापेतुं उपक्कमि. सो पुञ्ञवन्तताय सत्तसुपि ठानेसु मरणं अप्पत्वा अवसाने एकाय सेट्ठिधीताय वेय्यत्तियेन लद्धजीवितो अपरभागे पितुअच्चयेन सेट्ठिट्ठानं पत्वा घोसकसेट्ठि नाम जातो. अञ्ञेपि कोसम्बियं कुक्कुटसेट्ठि ¶ , पावारियसेट्ठीति द्वे सेट्ठिनो अत्थि, इमिना सद्धिं तयो अहेसुं.
तेन च समयेन हिमवन्ततो पञ्चसततापसा सरीरसन्तप्पनत्थं अन्तरन्तराकोसम्बिं आगच्छन्ति ¶ , तेसं एते तयो सेट्ठी अत्तनो अत्तनो उय्यानेसु पण्णकुटियो कत्वा उपट्ठानं करोन्ति. अथेकदिवसं ते तापसा हिमवन्ततो आगच्छन्ता महाकन्तारे तसिता किलन्ता एकं महन्तं वटरुक्खं पत्वा तत्थ अधिवत्थाय देवताय सन्तिका सङ्गहं पच्चासिसन्ता निसीदिंसु. देवता सब्बालङ्कारविभूसितं हत्थं पसारेत्वा तेसं पानीयपानकादीनि दत्वा किलमथं पटिविनोदेसि, एते देवतायानुभावेन विम्हिता पुच्छिंसु – ‘‘किं नु खो, देवते, कम्मं कत्वा तया अयं सम्पत्ति लद्धा’’ति? देवता आह – ‘‘लोके बुद्धो नाम भगवा उप्पन्नो, सो एतरहि सावत्थियं विहरति, अनाथपिण्डिको गहपति तं उपट्ठहति. सो उपोसथदिवसेसु अत्तनो भतकानं पकतिभत्तवेतनमेव दत्वा उपोसथं कारापेसि. अथाहं एकदिवसं मज्झन्हिके पातरासत्थाय आगतो कञ्चि भतककम्मं अकरोन्तं दिस्वा – ‘अज्ज मनुस्सा कस्मा कम्मं न करोन्ती’ति पुच्छिं. तस्स मे तमत्थं आरोचेसुं. अथाहं एतदवोचं – ‘इदानि उपड्ढदिवसो गतो, सक्का नु खो उपड्ढुपोसथं कातु’न्ति. ततो सेट्ठिस्स पटिवेदेत्वा ‘‘सक्का कातु’’न्ति आह. स्वाहं उपड्ढदिवसं उपड्ढुपोसथं समादियित्वा तदहेव कालं कत्वा इमं सम्पत्तिं पटिलभि’’न्ति.
अथ ते तापसा ‘‘बुद्धो किर उप्पन्नो’’ति सञ्जातपीतिपामोज्जा ततोव सावत्थिं गन्तुकामा हुत्वापि – ‘‘बहुकारा नो उपट्ठाकसेट्ठिनो तेसम्पि इममत्थमारोचेस्सामा’’ति ¶ कोसम्बिं गन्त्वा सेट्ठीहि कतसक्कारबहुमाना ‘‘तदहेव मयं गच्छामा’’ति आहंसु. ‘‘किं, भन्ते, तुरितात्थ, ननु तुम्हे पुब्बे चत्तारो पञ्च मासे वसित्वा गच्छथा’’ति च वुत्ते तं पवत्तिं आरोचेसुं. ‘‘तेन हि, भन्ते, सहेव गच्छामा’’ति च वुत्ते ‘‘गच्छाम मयं, तुम्हे सणिकं आगच्छथा’’ति सावत्थिं गन्त्वा भगवतो सन्तिके पब्बजित्वा अरहत्तं पापुणिंसु. तेपि सेट्ठिनो पञ्चसतपञ्चसतसकटपरिवारा ¶ सावत्थिं गन्त्वा दानादीनि दत्वा कोसम्बिं आगमनत्थाय भगवन्तं याचित्वा पच्चागम्म तयो विहारे कारेसुं. तेसु कुक्कुटसेट्ठिना कतो कुक्कुटारामो नाम, पावारियसेट्ठिना कतो पावारिकम्बवनं नाम, घोसितसेट्ठिना कतो घोसितारामो नाम अहोसि. तं सन्धाय वुत्तं – ‘‘कोसम्बियं विहरति घोसितारामे’’ति.
मुण्डियोति इदं तस्स नामं. जालियोति इदम्पि इतरस्स नाममेव. यस्मा पनस्स उपज्झायो दारुमयेन पत्तेन पिण्डाय चरति, तस्मा दारुपत्तिकन्तेवासीति वुच्चति. एतदवोचुन्ति उपारम्भाधिप्पायेन वादं आरोपेतुकामा हुत्वा एतदवोचुं. इति किर नेसं अहोसि, सचे समणो गोतमो ‘‘तं जीवं तं सरीर’’न्ति वक्खति, अथस्स मयं एतं वादं आरोपेस्साम – ‘‘भो गोतम, तुम्हाकं लद्धिया इधेव सत्तो भिज्जति, तेन वो वादो उच्छेदवादो ¶ होती’’ति. सचे पन ‘‘अञ्ञं जीवं अञ्ञं सरीर’’न्ति वक्खति, अथस्सेतं वादं आरोपेस्साम ‘‘तुम्हाकं वादे रूपं भिज्जति, न सत्तो भिज्जति. तेन वो वादे सत्तो सस्सतो आपज्जती’’ति. अथ भगवा ‘‘इमे वादारोपनत्थाय पञ्हं पुच्छन्ति, मम सासने इमे द्वे अन्ते अनुपगम्म मज्झिमा पटिपदा अत्थीति न जानन्ति, हन्द नेसं पञ्हं अविस्सज्जेत्वा तस्सायेव पटिपदाय आविभावत्थं धम्मं देसेमी’’ति चिन्तेत्वा ‘‘तेन हावुसो’’तिआदिमाह.
३७९-३८०. तत्थ कल्लं नु खो तस्सेतं वचनायाति तस्सेतं सद्धापब्बजितस्स तिविधं सीलं परिपूरेत्वा पठमज्झानं ¶ पत्तस्स युत्तं नु खो एतं वत्तुन्ति अत्थो. तं सुत्वा परिब्बाजका पुथुज्जनो नाम यस्मा निब्बिचिकिच्छो न होति, तस्मा कदाचि एवं वदेय्याति मञ्ञमाना – ‘‘कल्लं तस्सेतं वचनाया’’ति आहंसु. अथ च पनाहं न वदामीति अहं एतमेवं जानामि, नो च एवं वदामि, अथ खो कसिणपरिकम्मं कत्वा भावेन्तस्स पञ्ञाबलेन उप्पन्नं महग्गतचित्तमेतन्ति सञ्ञं ठपेसिं. न ¶ कल्लं तस्सेतन्ति इदं ते परिब्बाजका – ‘‘यस्मा खीणासवो विगतसम्मोहो तिण्णविचिकिच्छो, तस्मा न युत्तं तस्सेतं वत्तु’’न्ति मञ्ञमाना वदन्ति. सेसमेत्थ उत्तानत्थमेवाति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
जालियसुत्तवण्णना निट्ठिता.