📜
९. पोट्ठपादसुत्तवण्णना
पोट्ठपादपरिब्बाजकवत्थुवण्णना
४०६. एवं ¶ ¶ ¶ मे सुत्तं…पे… सावत्थियन्ति पोट्ठपादसुत्तं. तत्रायं अपुब्बपदवण्णना. सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामेति सावत्थिं उपनिस्साय यो जेतस्स कुमारस्स वने अनाथपिण्डिकेन गहपतिना आरामो कारितो, तत्थ विहरति. पोट्ठपादो परिब्बाजकोति नामेन पोट्ठपादो नाम छन्नपरिब्बाजको. सो किर गिहिकाले ब्राह्मणमहासालो कामेसुआदीनवं दिस्वा चत्तालीसकोटिपरिमाणं भोगक्खन्धं पहाय पब्बजित्वा तित्थियानं गणाचरियो जातो. समयं पवदन्ति एत्थाति समयप्पवादको, तस्मिं किर ठाने चङ्कीतारुक्खपोक्खरसातिप्पभुतयो ब्राह्मणा निगण्ठअचेलकपरिब्बाजकादयो च पब्बजिता सन्निपतित्वा अत्तनो अत्तनो समयं वदन्ति कथेन्ति दीपेन्ति, तस्मा सो आरामो समयप्पवादकोति वुच्चति. स्वेव च तिन्दुकाचीरसङ्खाताय तिम्बरूरुक्खपन्तिया परिक्खित्तत्ता तिन्दुकाचीरो. यस्मा पनेत्थ पठमं एकाव साला अहोसि, पच्छा महापुञ्ञं परिब्बाजकं निस्साय बहू साला कता. तस्मा तमेव एकं सालं उपादाय लद्धनामवसेन एकसालकोति वुच्चति. मल्लिकाय पन पसेनदिरञ्ञो देविया उय्यानभूतो सो पुप्फफलसम्पन्नो आरामोति कत्वा मल्लिकाय आरामोति सङ्ख्यं गतो. तस्मिं समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे.
पटिवसतीति निवासफासुताय वसति. अथेकदिवसं भगवा पच्चूससमये सब्बञ्ञुतञ्ञाणं ¶ पत्थरित्वा लोकं परिग्गण्हन्तो ञाणजालस्स अन्तोगतं परिब्बाजकं दिस्वा – ‘‘अयं पोट्ठपादो मय्हं ञाणजाले पञ्ञायति, किन्नु खो भविस्सती’’ति उपपरिक्खन्तो अद्दस – ‘‘अहं अज्ज तत्थ गमिस्सामि, अथ मं पोट्ठपादो निरोधञ्च निरोधवुट्ठानञ्च पुच्छिस्सति, तस्साहं सब्बबुद्धानं ञाणेन संसन्दित्वा तदुभयं कथेस्सामि, अथ सो कतिपाहच्चयेन ¶ चित्तं हत्थिसारिपुत्तं गहेत्वा मम ¶ सन्तिकं आगमिस्सति, तेसमहं धम्मं देसेस्सामि, देसनावसाने पोट्ठपादो मं सरणं गमिस्सति, चित्तो हत्थिसारिपुत्तो मम सन्तिके पब्बजित्वा अरहत्तं पापुणिस्सती’’ति. ततो पातोव सरीरपटिजग्गनं कत्वा सुरत्तदुपट्टं निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा युगन्धरपब्बतं परिक्खिपित्वा ठितमहामेघं विय मेघवण्णं पंसुकूलं एकंसवरगतं कत्वा पच्चग्घं सेलमयपत्तं वामअंसकूटे लग्गेत्वा सावत्थिं पिण्डाय पविसिस्सामीति सीहो विय हिमवन्तपादा विहारा निक्खमि. इममत्थं सन्धाय – ‘‘अथ खो भगवा’’तिआदि वुत्तं.
४०७. एतदहोसीति नगरद्वारसमीपं गन्त्वा अत्तनो रुचिवसेन सूरियं ओलोकेत्वा अतिप्पगभावमेव दिस्वा एतं अहोसि. यंनूनाहन्ति संसयपरिदीपनो विय निपातो, बुद्धानञ्च संसयो नाम नत्थि – ‘‘इदं करिस्साम, इदं न करिस्साम, इमस्स धम्मं देसेस्साम, इमस्स न देसेस्सामा’’ति एवं परिवितक्कपुब्बभागो पनेस सब्बबुद्धानं लब्भति. तेनाह – ‘‘यंनूनाह’’न्ति, यदि पनाहन्ति अत्थो.
४०८. उन्नादिनियाति उच्चं नदमानाय, एवं नदमानाय चस्सा उद्धं गमनवसेन उच्चो, दिसासु पत्थटवसेन महा सद्दोति उच्चासद्दमहासद्दाय, तेसञ्हि परिब्बाजकानं पातोव वुट्ठाय कत्तब्बं नाम चेतियवत्तं वा बोधिवत्तं वा आचरियुपज्झायवत्तं ¶ वा योनिसो मनसिकारो वा नत्थि. तेन ते पातोव वुट्ठाय बालातपे निसिन्ना – ‘‘इमस्स हत्थो सोभनो, इमस्स पादो’’ति एवं अञ्ञमञ्ञस्स हत्थपादादीनि वा आरब्भ, इत्थिपुरिसदारकदारिकादीनं वण्णे वा, अञ्ञं वा कामस्सादभवस्सादादिवत्थुं आरब्भ कथं समुट्ठापेत्वा अनुपुब्बेन राजकथादिअनेकविधं तिरच्छानकथं कथेन्ति. तेन वुत्तं – ‘‘उन्नादिनिया उच्चासद्दमहासद्दाय अनेकविहितं तिरच्छानकथं कथेन्तिया’’ति.
ततो पोट्ठपादो परिब्बाजको ते परिब्बाजके ओलोकेत्वा – ‘‘इमे परिब्बाजका अतिविय अञ्ञमञ्ञं अगारवा, मयञ्च समणस्स गोतमस्स पातुभावतो पट्ठाय सूरियुग्गमने खज्जोपनकूपमा जाता, लाभसक्कारोपि नो परिहीनो. सचे पनिमं ठानं समणो गोतमो वा गोतमस्स सावको वा गिही उपट्ठाको वा तस्स आगच्छेय्य ¶ , अतिविय लज्जनीयं भविस्सति, परिसदोसो खो पन परिसजेट्ठकस्सेव उपरि आरोहती’’ति इतोचितो च विलोकेन्तो भगवन्तं अद्दस. तेन वुत्तं – ‘‘अद्दसा खो पोट्ठपादो परिब्बाजको…पे… तुण्ही अहेसु’’न्ति.
४०९. तत्थ ¶ सण्ठपेसीति सिक्खापेसि, वज्जमस्सा पटिच्छादेसि. यथा सुसण्ठिता होति, तथा नं ठपेसि. यथा नाम परिसमज्झं पविसन्तो पुरिसो वज्जपटिच्छादनत्थं निवासनं सण्ठपेति, पारुपनं सण्ठपेति, रजोकिण्णट्ठानं पुञ्छति; एवमस्सा वज्जपटिच्छादनत्थं – ‘‘अप्पसद्दा भोन्तो’’ति सिक्खापेन्तो यथा सुसण्ठिता होति, तथा नं ठपेसीति अत्थो. अप्पसद्दकामोति अप्पसद्दं इच्छति, एको निसीदति, एको तिट्ठति, न गणसङ्गणिकाय यापेति. उपसङ्कमितब्बं मञ्ञेय्याति इधागन्तब्बं मञ्ञेय्य. कस्मा पनेस भगवतो उपसङ्कमनं पच्चासीसतीति? अत्तनो वुद्धिं पत्थयमानो. परिब्बाजका किर बुद्धेसु वा बुद्धसावकेसु वा अत्तनो सन्तिकं आगतेसु – ‘‘अज्ज अम्हाकं सन्तिकं समणो गोतमो आगतो ¶ , सारिपुत्तो आगतो, न खो पन ते यस्स वा तस्स वा सन्तिकं गच्छन्ति, पस्सथ अम्हाकं उत्तमभाव’’न्ति अत्तनो उपट्ठाकानं सन्तिके अत्तानं उक्खिपन्ति, उच्चे ठाने ठपेन्ति, भगवतोपि उपट्ठाके गण्हितुं वायमन्ति. ते किर भगवतो उपट्ठाके दिस्वा एवं वदन्ति – ‘‘तुम्हाकं सत्था भवं गोतमोपि गोतमसावकापि अम्हाकं सन्तिकं आगच्छन्ति, मयं अञ्ञमञ्ञं समग्गा. तुम्हे पन अम्हे अक्खीहिपि पस्सितुं न इच्छथ, सामीचिकम्मं न करोथ, किं वो अम्हेहि अपरद्ध’’न्ति. अथेकच्चे मनुस्सा – ‘‘बुद्धापि एतेसं सन्तिकं गच्छन्ति किं अम्हाक’’न्ति ततो पट्ठाय ते दिस्वा नप्पमज्जन्ति. तुण्ही अहेसुन्ति पोट्ठपादं परिवारेत्वा निस्सद्दा निसीदिंसु.
४१०. स्वागतं, भन्तेति सुट्ठु आगमनं, भन्ते, भगवतो; भगवति हि नो आगते आनन्दो होति, गते सोकोति दीपेति. चिरस्सं खो, भन्तेति कस्मा आह? किं भगवा पुब्बेपि तत्थ गतपुब्बोति, न गतपुब्बो. मनुस्सानं पन – ‘‘कुहिं गच्छन्ता, कुतो आगतत्थ, किं मग्गमूळ्हत्थ, चिरस्सं आगतत्था’’ति एवमादयो पियसमुदाचारा ¶ होन्ति, तस्मा एवमाह. एवञ्च पन वत्वा न मानथद्धो हुत्वा निसीदि, उट्ठायासना भगवतो पच्चुग्गमनमकासि. भगवन्तञ्हि उपगतं दिस्वा आसनेन अनिमन्तेन्तो वा अपचितिं अकरोन्तो वा दुल्लभो. कस्मा? उच्चाकुलीनताय. अयम्पि परिब्बाजको अत्तनो निसिन्नासनं पप्फोटेत्वा भगवन्तं आसनेन निमन्तेन्तो – ‘‘निसीदतु, भन्ते, भगवा इदमासनं पञ्ञत्त’’न्ति आह. अन्तराकथा विप्पकताति निसिन्नानं वो आदितो पट्ठाय याव ममागमनं, एतस्मिं अन्तरे का नाम कथा विप्पकता, ममागमनपच्चया कतमा कथा परियन्तं न गता, वदथ, याव नं परियन्तं नेत्वा देमीति सब्बञ्ञुपवारणं पवारेसि. अथ परिब्बाजको – ‘‘निरत्थककथा एसा निस्सारा वट्टसन्निस्सिता, न तुम्हाकं पुरतो वत्तब्बतं अरहती’’ति दीपेन्तो ‘‘तिट्ठतेसा ¶ , भन्ते’’तिआदिमाह.
अभिसञ्ञानिरोधकथावण्णना
४११. तिट्ठतेसा ¶ , भन्तेति सचे भगवा सोतुकामो भविस्सति, पच्छापेसा कथा न दुल्लभा भविस्सति, अम्हाकं पनिमाय कथाय अत्थो नत्थि. भगवतो पनागमनं लभित्वा मयं अञ्ञदेव सुकारणं पुच्छामाति दीपेति. ततो तं पुच्छन्तो – ‘‘पुरिमानि, भन्ते’’तिआदिमाह. तत्थ कोतूहलसालायन्ति कोतूहलसाला नाम पच्चेकसाला नत्थि. यत्थ पन नानातित्थिया समणब्राह्मणा नानाविधं कथं पवत्तेन्ति, सा बहूनं – ‘‘अयं किं वदति, अयं किं वदती’’ति कोतूहलुप्पत्तिट्ठानतो कोतूहलसालाति वुच्चति. अभिसञ्ञानिरोधेति एत्थ अभीति उपसग्गमत्तं. सञ्ञानिरोधेति चित्तनिरोधे, खणिकनिरोधे कथा उप्पन्नाति अत्थो. इदं पन तस्सा उप्पत्तिकारणं. यदा किर भगवा जातकं वा कथेति, सिक्खापदं वा पञ्ञपेति तदा सकलजम्बुदीपे भगवतो कित्तिघोसो पत्थरति, तित्थिया तं सुत्वा – ‘‘भवं किर गोतमो पुब्बचरियं कथेसि, मयं किं न सक्कोम तादिसं किञ्चि कथेतु’’न्ति भगवतो पटिभागकिरियं करोन्ता एकं भवन्तरसमयं कथेन्ति – ‘‘भवं गोतमो सिक्खापदं पञ्ञपेसि, मयं किं न सक्कोम पञ्ञपेतु’’न्ति अत्तनो सावकानं किञ्चिदेव सिक्खापदं पञ्ञपेन्ति. तदा पन ¶ भगवा अट्ठविधपरिसमज्झे निसीदित्वा निरोधकथं कथेसि. तित्थिया तं सुत्वा – ‘‘भवं किर गोतमो निरोधं नाम कथेसि, मयम्पि तं कथेस्सामा’’ति सन्निपतित्वा कथयिंसु. तेन वुत्तं – ‘‘अभिसञ्ञानिरोधे कथा उदपादी’’ति.
तत्रेकच्चेति तेसु एकच्चे. पुरिमो चेत्थ य्वायं बाहिरे तित्थायतने पब्बजितो चित्तप्पवत्तियं दोसं दिस्वा अचित्तकभावो सन्तोति समापत्तिं भावेत्वा इतो चुतो पञ्च कप्पसतानि असञ्ञीभवे ठत्वा पुन इध उप्पज्जति. तस्स सञ्ञुप्पादे च निरोधे च हेतुं अपस्सन्तो – अहेतू अप्पच्चयाति आह.
दुतियो ¶ नं निसेधेत्वा मिगसिङ्गतापसस्स असञ्ञकभावं गहेत्वा – ‘‘उपेतिपि अपेतिपी’’ति आह. मिगसिङ्गतापसो किर अत्तन्तपो घोरतपो परमधितिन्द्रियो अहोसि. तस्स सीलतेजेन सक्कविमानं उण्हं अहोसि. सक्को देवराजा ‘‘सक्कट्ठानं नु खो तापसो पत्थेती’’ति अलम्बुसं नाम देवकञ्ञं – ‘तापसस्स तपं भिन्दित्वा एही’ति पेसेसि. सा तत्थ गता. तापसो पठमदिवसे तं दिस्वाव पलायित्वा पण्णसालं पाविसि. दुतियदिवसे कामच्छन्दनीवरणेन भग्गो तं हत्थे अग्गहेसि, सो तेन दिब्बफस्सेन फुट्ठो विसञ्ञी हुत्वा तिण्णं ¶ संवच्छरानं अच्चयेन सञ्ञं पटिलभि. तं सो दिट्ठिगतिको – ‘‘तिण्णं संवच्छरानं अच्चयेन निरोधा वुट्ठितो’’ति मञ्ञमानो एवमाह.
ततियो नं निसेधेत्वा आथब्बणपयोगं सन्धाय ‘‘उपकड्ढन्तिपि अपकड्ढन्तिपी’’ति आह. आथब्बणिका किर आथब्बणं पयोजेत्वा सत्तं सीसच्छिन्नं विय हत्थच्छिन्नं विय मतं विय च कत्वा दस्सेन्ति. तस्स पुन पाकतिकभावं दिस्वा सो दिट्ठिगतिको – ‘‘निरोधा वुट्ठितो अय’’न्ति मञ्ञमानो एवमाह.
चतुत्थो नं निसेधेत्वा यक्खदासीनं मदनिद्दं सन्धाय ‘‘सन्ति हि भो देवता’’तिआदिमाह. यक्खदासियो किर सब्बरत्तिं देवतूपहारं कुरुमाना नच्चित्वा गायित्वा अरुणोदये एकं सुरापातिं पिवित्वा ¶ परिवत्तित्वा सुपित्वा दिवा वुट्ठहन्ति. तं दिस्वा सो दिट्ठिगतिको – ‘‘सुत्तकाले निरोधं समापन्ना, पबुद्धकाले निरोधा वुट्ठिता’’ति मञ्ञमानो एवमाह.
अयं पन पोट्ठपादो परिब्बाजको पण्डितजातिको. तेनस्स तं कथं सुत्वा विप्पटिसारो उप्पज्जि. ‘‘इमेसं कथा एळमूगकथा विय चत्तारो हि निरोधे एते पञ्ञपेन्ति, इमिना च निरोधेन नाम एकेन भवितब्बं, न बहुना. तेनापि एकेन अञ्ञेनेव भवितब्बं, सो पन अञ्ञेन ञातुं न ¶ सक्का अञ्ञत्र सब्बञ्ञुना. सचे भगवा इध अभविस्स ‘अयं निरोधो अयं न निरोधो’ति दीपसहस्सं विय उज्जालेत्वा अज्जमेव पाकटं अकरिस्सा’’ति दसबलञ्ञेव अनुस्सरि. तस्मा ‘‘तस्स मय्हं भन्ते’’तिआदिमाह. तत्थ अहो नूनाति अनुस्सरणत्थे निपातद्वयं, तेन तस्स भगवन्तं अनुस्सरन्तस्स एतदहोसि ‘‘अहो नून भगवा अहो नून सुगतो’’ति. यो इमेसन्ति यो एतेसं निरोधधम्मानं सुकुसलो निपुणो छेको, सो भगवा अहो नून कथेय्य, सुगतो अहो नून कथेय्याति अयमेत्थ अधिप्पायो. पकतञ्ञूति चिण्णवसिताय पकतिं सभावं जानातीति पकतञ्ञू. कथं नु खोति इदं परिब्बाजको ‘‘मयं भगवा न जानाम, तुम्हे जानाथ, कथेथ नो’’ति आयाचन्तो वदति. अथ भगवा कथेन्तो ‘‘तत्र पोट्ठपादा’’तिआदिमाह.
अहेतुकसञ्ञुप्पादनिरोधकथावण्णना
४१२. तत्थ तत्राति तेसु समणब्राह्मणेसु. आदितोव तेसं अपरद्धन्ति तेसं आदिम्हियेव ¶ विरद्धं, घरमज्झेयेव पक्खलिताति दीपेति. सहेतू सप्पच्चयाति एत्थ हेतुपि पच्चयोपि कारणस्सेव नामं, सकारणाति अत्थो. तं पन कारणं दस्सेन्तो ‘‘सिक्खा एका’’ति आह. तत्थ सिक्खा एका सञ्ञा उप्पज्जन्तीति सिक्खाय एकच्चा सञ्ञा जायन्तीति अत्थो.
४१३. का च सिक्खाति भगवा अवोचाति कतमा च सा सिक्खाति भगवा वित्थारेतुकम्यतापुच्छावसेन अवोच. अथ यस्मा अधिसीलसिक्खा अधिचित्तसिक्खा अधिपञ्ञासिक्खाति तिस्सो सिक्खा होन्ति. तस्मा ता दस्सेन्तो भगवा सञ्ञाय सहेतुकं उप्पादनिरोधं दीपेतुं बुद्धुप्पादतो पभुति तन्तिधम्मं ठपेन्तो ‘‘इध पोट्ठपाद, तथागतो लोके’’तिआदिमाह. तत्थ अधिसीलसिक्खा ¶ अधिचित्तसिक्खाति द्वे एव सिक्खा सरूपेन आगता, ततिया पन ‘‘अयं दुक्खनिरोधगामिनी पटिपदाति खो पोट्ठपाद मया एकंसिको धम्मो देसितो’’ति एत्थ सम्मादिट्ठिसम्मासङ्कप्पवसेन परियापन्नत्ता आगताति वेदितब्बा. कामसञ्ञाति पञ्चकामगुणिकरागोपि असमुप्पन्नकामचारोपि ¶ . तत्थ पञ्चकामगुणिकरागो अनागामिमग्गेन समुग्घातं गच्छति, असमुप्पन्नकामचारो पन इमस्मिं ठाने वट्टति. तस्मा तस्स या पुरिमा कामसञ्ञाति तस्स पठमज्झानसमङ्गिनो या पुब्बे उप्पन्नपुब्बाय कामसञ्ञाय सदिसत्ता पुरिमा कामसञ्ञाति वुच्चेय्य, सा निरुज्झति, अनुप्पन्नाव नुप्पज्जतीति अत्थो.
विवेकजपीतिसुखसुखुमसच्चसञ्ञीयेव तस्मिं समये होतीति तस्मिं पठमज्झानसमये विवेकजपीतिसुखसङ्खाता सुखुमसञ्ञा सच्चा होति, भूता होतीति अत्थो. अथ वा कामच्छन्दादिओळारिकङ्गप्पहानवसेन सुखुमा च सा भूतताय सच्चा च सञ्ञाति सुखुमसच्चसञ्ञा, विवेकजेहि पीतिसुखेहि सम्पयुत्ता सुखुमसच्चसञ्ञाति विवेकजपीतिसुखसुखुमसच्चसञ्ञा सा अस्स अत्थीति विवेकजपीतिसुखसुखुमसच्चसञ्ञीति एवमेत्थ अत्थो दट्ठब्बो. एस नयो सब्बत्थ. एवम्पि सिक्खाति एत्थ यस्मा पठमज्झानं समापज्जन्तो अधिट्ठहन्तो, वुट्ठहन्तो च सिक्खति, तस्मा तं एवं सिक्खितब्बतो सिक्खाति वुच्चति. तेनपि सिक्खासङ्खातेन पठमज्झानेन एवं एका विवेकजपीतिसुखसुखुमसच्चसञ्ञा उप्पज्जति. एवं एका कामसञ्ञा निरुज्झतीति अत्थो. अयं सिक्खाति भगवा अवोचाति अयं पठमज्झानसङ्खाता एका सिक्खाति, भगवा आह. एतेनुपायेन सब्बत्थ अत्थो दट्ठब्बो.
यस्मा पन अट्ठमसमापत्तिया अङ्गतो सम्मसनं बुद्धानंयेव होति, सावकेसु सारिपुत्तसदिसानम्पि ¶ नत्थि, कलापतो सम्मसनंयेव पन सावकानं होति, इदञ्च ‘‘सञ्ञा सञ्ञा’’ति, एवं अङ्गतो सम्मसनं उद्धटं. तस्मा ¶ आकिञ्चञ्ञायतनपरमंयेव सञ्ञं दस्सेत्वा पुन तदेव सञ्ञग्गन्ति दस्सेतुं ‘‘यतो खो पोट्ठपाद…पे… सञ्ञग्गं फुसती’’ति आह.
४१४. तत्थ ¶ यतो खो पोट्ठपाद भिक्खूति यो नाम पोट्ठपाद भिक्खु. इध सकसञ्ञी होतीति इध सासने सकसञ्ञी होति, अयमेव वा पाठो, अत्तनो पठमज्झानसञ्ञाय सञ्ञवा होतीति अत्थो. सो ततो अमुत्र ततो अमुत्राति सो भिक्खु ततो पठमज्झानतो अमुत्र दुतियज्झाने, ततोपि अमुत्र ततियज्झानेति एवं ताय ताय झानसञ्ञाय सकसञ्ञी सकसञ्ञी हुत्वा अनुपुब्बेन सञ्ञग्गं फुसति. सञ्ञग्गन्ति आकिञ्चञ्ञायतनं वुच्चति. कस्मा? लोकियानं किच्चकारकसमापत्तीनं अग्गत्ता. आकिञ्चञ्ञायतनसमापत्तियञ्हि ठत्वा नेवसञ्ञानासञ्ञायतनम्पि निरोधम्पि समापज्जन्ति. इति सा लोकियानं किच्चकारकसमापत्तीनं अग्गत्ता सञ्ञग्गन्ति वुच्चति, तं फुसति पापुणातीति अत्थो.
इदानि अभिसञ्ञानिरोधं दस्सेतुं ‘‘तस्स सञ्ञग्गे ठितस्सा’’तिआदिमाह. तत्थ चेतेय्यं, अभिसङ्खरेय्यन्ति पदद्वये च झानं समापज्जन्तो चेतेति नाम, पुनप्पुनं कप्पेतीति अत्थो. उपरिसमापत्तिअत्थाय निकन्तिं कुरुमानो अभिसङ्खरोति नाम. इमा च मे सञ्ञा निरुज्झेय्युन्ति इमा आकिञ्चञ्ञायतनसञ्ञा निरुज्झेय्युं. अञ्ञा च ओळारिकाति अञ्ञा च ओळारिका भवङ्गसञ्ञा उप्पज्जेय्युं. सो न चेव चेतेति न अभिसङ्खरोतीति एत्थ कामं चेस चेतेन्तोव न चेतेति, अभिसङ्खरोन्तोव नाभिसङ्खरोति. इमस्स भिक्खुनो आकिञ्चञ्ञायतनतो वुट्ठाय नेवसञ्ञानासञ्ञायतनं समापज्जित्वा ‘‘एकं द्वे चित्तवारे ठस्सामी’’ति आभोगसमन्नाहारो नत्थि. उपरिनिरोधसमापत्तत्थाय एव पन आभोगसमन्नाहारो अत्थि, स्वायमत्थो पुत्तघराचिक्खणेन दीपेतब्बो.
पितुघरमज्झेन किर गन्त्वा पच्छाभागे पुत्तस्स घरं होति, ततो पणीतं भोजनं आदाय आसनसालं आगतं दहरं थेरो – ‘‘मनापो पिण्डपातो कुतो आभतो’’ति पुच्छि. सो ‘‘असुकस्स घरतो’’ति लद्धघरमेव आचिक्खि. येन पनस्स पितुघरमज्झेन गतोपि आगतोपि ¶ तत्थ आभोगोपि नत्थि. तत्थ आसनसाला विय आकिञ्चञ्ञायतनसमापत्ति ¶ दट्ठब्बा, पितुगेहं विय नेवसञ्ञानासञ्ञायतनसमापत्ति, पुत्तगेहं विय निरोधसमापत्ति, आसनसालाय ठत्वा पितुघरं अमनसिकरित्वा पुत्तघराचिक्खणं विय आकिञ्चञ्ञायतनतो वुट्ठाय नेवसञ्ञानासञ्ञायतनं समापज्जित्वा ‘‘एकं द्वे चित्तवारे ठस्सामी’’ति पितुघरं अमनसिकरित्वाव ¶ उपरिनिरोधसमापत्तत्थाय मनसिकारो, एवमेस चेतेन्तोव न चेतेति, अभिसङ्खरोन्तोव नाभिसङ्खरोति. ता चेव सञ्ञाति ता झानसञ्ञा निरुज्झन्ति. अञ्ञा चाति अञ्ञा च ओळारिका भवङ्गसञ्ञा नुप्पज्जन्ति. सो निरोधं फुसतीति सो एवं पटिपन्नो भिक्खु सञ्ञावेदयितनिरोधं फुसति विन्दति पटिलभति.
अनुपुब्बाभिसञ्ञानिरोधसम्पजानसमापत्तिन्ति एत्थ अभीति उपसग्गमत्तं, सम्पजानपदं निरोधपदेन अन्तरिकं कत्वा वुत्तं. अनुपटिपाटिया सम्पजानसञ्ञानिरोधसमापत्तीति अयं पनेत्थत्थो. तत्रापि सम्पजानसञ्ञानिरोधसमापत्तीति सम्पजानन्तस्स अन्ते सञ्ञा निरोधसमापत्ति सम्पजानन्तस्स वा पण्डितस्स भिक्खुनो सञ्ञानिरोधसमापत्तीति अयं विसेसत्थो.
इदानि इध ठत्वा निरोधसमापत्तिकथा कथेतब्बा. सा पनेसा सब्बाकारेन विसुद्धिमग्गे पञ्ञाभावनानिसंसाधिकारे कथिता, तस्मा तत्थ कथिततोव गहेतब्बा.
एवं भगवा पोट्ठपादस्स परिब्बाजकस्स निरोधकथं कथेत्वा – अथ नं तादिसाय कथाय अञ्ञत्थ अभावं पटिजानापेतुं ‘‘तं किं मञ्ञसी’’तिआदिमाह. परिब्बाजकोपि ‘‘भगवा अज्ज तुम्हाकं कथं ठपेत्वा न मया एवरूपा कथा सुतपुब्बा’’ति पटिजानन्तो, ‘‘नो हेतं भन्ते’’ति वत्वा पुन सक्कच्चं भगवतो कथाय उग्गहितभावं दस्सेन्तो ‘‘एवं खो अहं भन्ते’’तिआदिमाह. अथस्स भगवा ‘‘सुउग्गहितं तया’’ति अनुजानन्तो ‘‘एवं पोट्ठपादा’’ति आह.
४१५. अथ परिब्बाजको ‘‘भगवता ‘आकिञ्चञ्ञायतनं सञ्ञग्ग’न्ति वुत्तं. एतदेव नु खो सञ्ञग्गं, उदाहु अवसेससमापत्तीसुपि ¶ सञ्ञग्गं अत्थी’’ति चिन्तेत्वा तमत्थं पुच्छन्तो ‘‘एकञ्ञेव नु खो’’तिआदिमाह. भगवापिस्स विस्सज्जेसि. तत्थ पुथूपीति बहूनिपि. यथा यथा खो, पोट्ठपाद, निरोधं ¶ फुसतीति पथवीकसिणादीसु येन येन कसिणेन, पठमज्झानादीनं वा येन येन झानेन. इदं वुत्तं होति – सचे हि पथवीकसिणेन करणभूतेन पथवीकसिणसमापत्तिं एकवारं समापज्जन्तो पुरिमसञ्ञानिरोधं फुसति एकं सञ्ञग्गं, अथ द्वे वारे, तयो वारे, वारसतं, वारसहस्सं, वारसतसहस्सं वा समापज्जन्तो पुरिमसञ्ञानिरोधं फुसति, सतसहस्सं, सञ्ञग्गानि. एस नयो सेसकसिणेसु. झानेसुपि सचे पठमज्झानेन करणभूतेन एकवारं पुरिमसञ्ञानिरोधं फुसति एकं सञ्ञग्गं. अथ द्वे वारे ¶ , तयो वारे, वारसतं, वारसहस्सं, वारसतसहस्सं वा पुरिमसञ्ञानिरोधं फुसति, सतसहस्सं सञ्ञग्गानि. एस नयो सेसज्झानसमापत्तीसुपि. इति एकवारं समापज्जनवसेन वा सब्बम्पि सञ्जाननलक्खणेन सङ्गहेत्वा वा एकं सञ्ञग्गं होति, अपरापरं समापज्जनवसेन बहूनि.
४१६. सञ्ञा नु खो, भन्तेति भन्ते निरोधसमापज्जनकस्स भिक्खुनो ‘‘सञ्ञा नु खो पठमं उप्पज्जती’’ति पुच्छति. तस्स भगवा ‘‘सञ्ञा खो, पोट्ठपादा’’ति ब्याकासि. तत्थ सञ्ञाति झानसञ्ञा. ञाणन्ति विपस्सनाञाणं. अपरो नयो, सञ्ञाति विपस्सना सञ्ञा. ञाणन्ति मग्गञाणं. अपरो नयो, सञ्ञाति मग्गसञ्ञा. ञाणन्ति फलञाणं. तिपिटकमहासिवत्थेरो पनाह –
किं इमे भिक्खू भणन्ति, पोट्ठपादो हेट्ठा भगवन्तं निरोधं पुच्छि. इदानि निरोधा वुट्ठानं पुच्छन्तो ‘‘भगवा निरोधा वुट्ठहन्तस्स किं पठमं अरहत्तफलसञ्ञा उप्पज्जति, उदाहु पच्चवेक्खणञाण’’न्ति वदति. अथस्स भगवा यस्मा फलसञ्ञा पठमं उप्पज्जति, पच्छा पच्चवेक्खणञाणं ¶ . तस्मा ‘‘सञ्ञा खो पोट्ठपादा’’ति आह. तत्थ सञ्ञुप्पादाति अरहत्तफलसञ्ञाय उप्पादा, पच्छा ‘‘इदं अरहत्तफल’’न्ति एवं पच्चवेक्खणञाणुप्पादो होति. इदप्पच्चया किर मेति फलसमाधिसञ्ञापच्चया किर मय्हं पच्चवेक्खणञाणं उप्पन्नन्ति.
सञ्ञाअत्तकथावण्णना
४१७. इदानि परिब्बाजको यथा नाम गामसूकरो गन्धोदकेन न्हापेत्वा गन्धेहि अनुलिम्पित्वा मालादामं पिळन्धित्वा सिरिसयने आरोपितोपि ¶ सुखं न विन्दति, वेगेन गूथट्ठानमेव गन्त्वा सुखं विन्दति. एवमेव भगवता सण्हसुखुमतिलक्खणब्भाहताय देसनाय न्हापितविलित्तमण्डितोपि निरोधकथासिरिसयनं आरोपितोपि तत्थ सुखं न विन्दन्तो गूथट्ठानसदिसं अत्तनो लद्धिं गहेत्वा तमेव पुच्छन्तो ‘‘सञ्ञा नु खो, भन्ते, पुरिसस्स अत्ता’’तिआदिमाह. अथस्सानुमतिं गहेत्वा ब्याकातुकामो भगवा – ‘‘कं पन त्व’’न्तिआदिमाह. ततो सो ‘‘अरूपी अत्ता’’ति एवं लद्धिको समानोपि ‘‘भगवा देसनाय सुकुसलो, सो मे आदितोव लद्धिं मा विद्धंसेतू’’ति चिन्तेत्वा अत्तनो लद्धिं परिहरन्तो ‘‘ओळारिकं खो’’तिआदिमाह. अथस्स भगवा तत्थ दोसं दस्सेन्तो ‘‘ओळारिको च हि ते’’तिआदिमाह ¶ . तत्थ एवं सन्तन्ति एवं सन्ते. भुम्मत्थे हि एतं उपयोगवचनं. एवं सन्तं अत्तानं पच्चागच्छतो तवाति अयं वा एत्थ अत्थो. चतुन्नं खन्धानं एकुप्पादेकनिरोधत्ता किञ्चापि या सञ्ञा उप्पज्जति, साव निरुज्झति. अपरापरं उपादाय पन ‘‘अञ्ञा च सञ्ञा उप्पज्जन्ति, अञ्ञा च सञ्ञा निरुज्झन्ती’’ति वुत्तं.
४१८-४२०. इदानि अञ्ञं लद्धिं दस्सेन्तो – ‘‘मनोमयं खो अहं, भन्ते’’तिआदिं वत्वा तत्रापि दोसे दिन्ने यथा नाम उम्मत्तको यावस्स सञ्ञा नप्पतिट्ठाति, ताव अञ्ञं गहेत्वा अञ्ञं विस्सज्जेति, सञ्ञापतिट्ठानकाले पन वत्तब्बमेव वदति, एवमेव ¶ अञ्ञं गहेत्वा अञ्ञं विस्सज्जेत्वा इदानि अत्तनो लद्धिंयेव वदन्तो ‘‘अरूपी खो’’तिआदिमाह. तत्रापि यस्मा सो सञ्ञाय उप्पादनिरोधं इच्छति, अत्तानं पन सस्सतं मञ्ञति. तस्मा तथेवस्स दोसं दस्सेन्तो भगवा ‘‘एवं सन्तम्पी’’तिआदिमाह. ततो परिब्बाजको मिच्छादस्सनेन अभिभूतत्ता भगवता वुच्चमानम्पि तं नानत्तं अजानन्तो ‘‘सक्का पनेतं, भन्ते, मया’’तिआदिमाह. अथस्स भगवा यस्मा सो सञ्ञाय उप्पादनिरोधं पस्सन्तोपि सञ्ञामयं अत्तानं निच्चमेव मञ्ञति. तस्मा ‘‘दुज्जानं खो’’तिआदिमाह.
तत्थायं सङ्खेपत्थो – तव अञ्ञा दिट्ठि, अञ्ञा खन्ति, अञ्ञा रुचि, अञ्ञथायेव ते दस्सनं पवत्तं, अञ्ञदेव च ते खमति चेव रुच्चति च, अञ्ञत्र ¶ च ते आयोगो, अञ्ञिस्सायेव पटिपत्तिया युत्तपयुत्तता, अञ्ञत्थ च ते आचरियकं, अञ्ञस्मिं तित्थायतने आचरियभावो. तेन तया एवं अञ्ञदिट्ठिकेन अञ्ञखन्तिकेन अञ्ञरुचिकेन अञ्ञत्रायोगेन अञ्ञत्राचरियकेन दुज्जानं एतन्ति. अथ परिब्बाजको – ‘‘सञ्ञा वा पुरिसस्स अत्ता होतु, अञ्ञा वा सञ्ञा, तं सस्सतादि भावमस्स पुच्छिस्स’’न्ति पुन ‘‘किं पन भन्ते’’तिआदिमाह.
तत्थ लोकोति अत्तानं सन्धाय वदति. न हेतं पोट्ठपाद अत्थसञ्हितन्ति पोट्ठपाद एतं दिट्ठिगतं न इधलोकपरलोकअत्थनिस्सितं, न अत्तत्थपरत्थनिस्सितं. न धम्मसंहितन्ति न नवलोकुत्तरधम्मनिस्सितं. नादिब्रह्मचरियकन्ति सिक्खत्तयसङ्खातस्स सासनब्रह्मचरियकस्स न आदिमत्तं, अधिसीलसिक्खामत्तम्पि न होति. न निब्बिदायाति संसारवट्टे निब्बिन्दनत्थाय न संवत्तति. न ¶ विरागायाति वट्टविरागत्थाय न संवत्तति. न निरोधायाति वट्टस्स निरोधकरणत्थाय न संवत्तति. न उपसमायाति वट्टस्स वूपसमनत्थाय न संवत्तति. न अभिञ्ञायाति वट्टाभिजाननाय पच्चक्खकिरियाय न संवत्तति. न सम्बोधायाति वट्टसम्बुज्झनत्थाय न ¶ संवत्तति. न निब्बानायाति अमतमहानिब्बानस्स पच्चक्खकिरियाय न संवत्तति.
इदं दुक्खन्तिआदीसु तण्हं ठपेत्वा तेभूमका पञ्चक्खन्धा दुक्खन्ति, तस्सेव दुक्खस्स पभावनतो सप्पच्चया तण्हा दुक्खसमुदयोति. उभिन्नं अप्पवत्ति दुक्खनिरोधोति, अरियो अट्ठङ्गिको मग्गो दुक्खनिरोधगामिनी पटिपदाति मया ब्याकतन्ति अत्थो. एवञ्च पन वत्वा भगवा ‘‘इमस्स परिब्बाजकस्स मग्गपातुभावो वा फलसच्छिकिरिया वा नत्थि, मय्हञ्च भिक्खाचारवेला’’ति चिन्तेत्वा तुण्ही अहोसि. परिब्बाजकोपि तं आकारं ञत्वा भगवतो गमनकालं आरोचेन्तो विय ‘‘एवमेत’’न्तिआदिमाह.
४२१. वाचासन्नितोदकेनाति वचनपतोदेन. सञ्झब्भरिमकंसूति सञ्झब्भरितं निरन्तरं फुट्ठं अकंसु, उपरि विज्झिंसूति वुत्तं होति. भूतन्ति सभावतो विज्जमानं. तच्छं, तथन्ति तस्सेव वेवचनं. धम्मट्ठिततन्ति नवलोकुत्तरधम्मेसु ¶ ठितसभावं. धम्मनियामतन्ति लोकुत्तरधम्मनियामतं. बुद्धानञ्हि चतुसच्चविनिमुत्ता कथा नाम नत्थि. तस्मा सा एदिसा होति.
चित्तहत्थिसारिपुत्तपोट्ठपादवत्थुवण्णना
४२२. चित्तो च हत्थिसारिपुत्तोति सो किर सावत्थियं हत्थिआचरियस्स पुत्तो भगवतो सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा सुखुमेसु अत्थन्तरेसु कुसलो अहोसि, पुब्बे कतपापकम्मवसेन पन सत्तवारे विब्भमित्वा गिहि जातो. कस्सपसम्मासम्बुद्धस्स किर सासने द्वे सहायका अहेसुं, अञ्ञमञ्ञं समग्गा एकतोव सज्झायन्ति. तेसु एको अनभिरतो गिहिभावे चित्तं उप्पादेत्वा इतरस्स आरोचेसि. सो गिहिभावे आदीनवं पब्बज्जाय आनिसंसं ¶ दस्सेत्वा तं ओवदि. सो तं सुत्वा अभिरमित्वा पुनेकदिवसं तादिसे चित्ते उप्पन्ने तं एतदवोच ‘‘मय्हं आवुसो एवरूपं चित्तं उप्पज्जति – ‘इमाहं पत्तचीवरं तुय्हं दस्सामी’ति’’. सो पत्तचीवरलोभेन तस्स गिहिभावे आनिसंसं दस्सेत्वा पब्बज्जाय आदीनवं कथेसि. अथस्स तं सुत्वाव गिहिभावतो चित्तं विरज्जित्वा पब्बज्जायमेव अभिरमि. एवमेस तदा सीलवन्तस्स भिक्खुनो गिहिभावे आनिसंसकथाय कथितत्ता इदानि छ वारे विब्भमित्वा सत्तमे वारे पब्बजितो. महामोग्गल्लानस्स, महाकोट्ठिकत्थेरस्स च अभिधम्मकथं कथेन्तानं अन्तरन्तरा कथं ओपातेति. अथ नं महाकोट्ठिकत्थेरो अपसादेति. सो ¶ महासावकस्स कथिते पतिट्ठातुं असक्कोन्तो विब्भमित्वा गिहि जातो. पोट्ठपादस्स पनायं गिहिसहायको होति. तस्मा विब्भमित्वा द्वीहतीहच्चयेन पोट्ठपादस्स सन्तिकं गतो. अथ नं सो दिस्वा ‘‘सम्म किं तया कतं, एवरूपस्स नाम सत्थु सासना अपसक्कन्तोसि, एहि पब्बजितुं इदानि ते वट्टती’’ति तं गहेत्वा भगवतो सन्तिकं अगमासि. तेन वुत्तं ‘‘चित्तो च हत्थिसारिपुत्तो पोट्ठपादो च परिब्बाजको’’ति.
४२३. अन्धाति पञ्ञाचक्खुनो नत्थिताय अन्धा, तस्सेव अभावेन अचक्खुका. त्वंयेव नेसं एको चक्खुमाति सुभासितदुब्भासितजाननभावमत्तेन पञ्ञाचक्खुना चक्खुमा. एकंसिकाति एककोट्ठासा. पञ्ञत्ताति ¶ ठपिता. अनेकंसिकाति न एककोट्ठासा एकेनेव कोट्ठासेन सस्सताति वा असस्सताति वा न वुत्ताति अत्थो.
एकंसिकधम्मवण्णना
४२४-४२५. सन्ति पोट्ठपादाति इदं भगवा कस्मा आरभि? बाहिरकेहि पञ्ञापितनिट्ठाय अनिय्यानिकभावदस्सनत्थं. सब्बे हि तित्थिया यथा भगवा अमतं निब्बानं, एवं अत्तनो अत्तनो समये लोकथुपिकादिवसेन निट्ठं पञ्ञपेन्ति, सा च न निय्यानिका. यथा पञ्ञत्ता ¶ हुत्वा न निय्याति न गच्छति, अञ्ञदत्थु पण्डितेहि पटिक्खित्ता निवत्तति, तं दस्सेतुं भगवा एवमाह. तत्थ एकन्तसुखं लोकं जानं पस्सन्ति पुरत्थिमाय दिसाय एकन्तसुखो लोको पच्छिमादीनं वा अञ्ञतरायाति एवं जानन्ता एवं पस्सन्ता विहरथ. दिट्ठपुब्बानि खो तस्मिं लोके मनुस्सानं सरीरसण्ठानादीनीति. अप्पाटिहीरकतन्ति अप्पाटिहीरकतं पटिहरणविरहितं, अनिय्यानिकन्ति वुत्तं होति.
४२६-४२७. जनपदकल्याणीति जनपदे अञ्ञाहि इत्थीहि वण्णसण्ठानविलासाकप्पादीहि असदिसा.
तयोअत्तपटिलाभवण्णना
४२८. एवं भगवा परेसं निट्ठाय अनिय्यानिकत्तं दस्सेत्वा अत्तनो निट्ठाय निय्यानिकभावं दस्सेतुं ‘‘तयो खो मे पोट्ठपादा’’तिआदिमाह. तत्थ अत्तपटिलाभोति अत्तभावपटिलाभो, एत्थ च भगवा तीहि अत्तभावपटिलाभेहि तयो भवे दस्सेसि. ओळारिकत्तभावपटिलाभेन ¶ अवीचितो पट्ठाय परनिम्मितवसवत्तिपरियोसानं कामभवं दस्सेसि. मनोमयअत्तभावपटिलाभेन पठमज्झानभूमितो पट्ठाय अकनिट्ठब्रह्मलोकपरियोसानं रूपभवं दस्सेसि. अरूपअत्तभावपटिलाभेन आकासानञ्चायतनब्रह्मलोकतो पट्ठाय नेवसञ्ञानासञ्ञायतनब्रह्मलोकपरियोसानं अरूपभवं दस्सेसि. संकिलेसिका धम्मा नाम द्वादस अकुसलचित्तुप्पादा. वोदानिया धम्मा नाम समथविपस्सना.
४२९. पञ्ञापारिपूरिं ¶ वेपुल्लत्तन्ति मग्गपञ्ञाफलपञ्ञानं पारिपूरिञ्चेव विपुलभावञ्च. पामुज्जन्ति तरुणपीति. पीतीति बलवतुट्ठि. किं वुत्तं होति? यं अवोचुम्ह ‘‘सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहिरती’’ति, तत्थ तस्स एवं विहरतो तं पामोज्जञ्चेव भविस्सति, पीति च नामकायपस्सद्धि च सति च सूपट्ठिता उत्तमञाणञ्च सुखो च विहारो. सब्बविहारेसु च अयमेव विहारो ‘‘सुखो’’ति वत्तुं युत्तो ‘‘उपसन्तो परममधुरो’’ति. तत्थ ¶ पठमज्झाने पामोज्जादयो छपि धम्मा लब्भन्ति, दुतियज्झाने दुब्बलपीतिसङ्खातं पामोज्जं निवत्तति, सेसा पञ्च लब्भन्ति. ततिये पीति निवत्तति, सेसा चत्तारो लब्भन्ति. तथा चतुत्थे. इमेसु चतूसु झानेसु सम्पसादनसुत्ते सुद्धविपस्सना पादकज्झानमेव कथितं. पासादिकसुत्ते चतूहि मग्गेहि सद्धिं विपस्सना कथिता. दसुत्तरसुत्ते चतुत्थज्झानिकफलसमापत्ति कथिता. इमस्मिं पोट्ठपादसुत्ते पामोज्जं पीतिवेवचनमेव कत्वा दुतियज्झानिकफलसमापत्तिनाम कथिताति वेदितब्बा.
४३२-४३७. अयं वा सोति एत्थ वा सद्दो विभावनत्थो होति. अयं सोति एवं विभावेत्वा पकासेत्वा ब्याकरेय्याम. यथापरे ‘‘एकन्तसुखं अत्तानं सञ्जानाथा’’ति पुट्ठा ‘‘नो’’ति वदन्ति, न एवं वदामाति अत्थो. सप्पाटिहीरकतन्ति सप्पाटिहरणं, निय्यानिकन्ति अत्थो. मोघो होतीति तुच्छो होति, नत्थि सो तस्मिं समयेति अधिप्पायो. सच्चो होतीति भूतो होति, स्वेव तस्मिं समये सच्चो होतीति अत्थो. एत्थ पनायं चित्तो अत्तनो असब्बञ्ञुताय तयो अत्तपटिलाभे कथेत्वा अत्तपटिलाभो नाम पञ्ञत्तिमत्तं एतन्ति उद्धरितुं नासक्खि, अत्तपटिलाभो त्वेव निय्यातेसि. अथस्स भगवा रूपादयो चेत्थ धम्मा, अत्तपटिलाभोति पन नाममत्तमेतं, तेसु तेसु रूपादीसु सति एवरूपा वोहारा होन्तीति दस्सेतुकामो तस्सेव कथं गहेत्वा नामपञ्ञत्तिवसेन निय्यातनत्थं ‘‘यस्मिं चित्त समये’’तिआदिमाह.
४३८. एवञ्च पन वत्वा पटिपुच्छित्वा विनयनत्थं पुन ‘‘सचे तं, चित्त, एवं पुच्छेय्यु’’न्तिआदिमाह ¶ . तत्थ यो मे अहोसि अतीतो अत्तपटिलाभो ¶ , स्वेव मे अत्तपटिलाभो, तस्मिं समये सच्चो अहोसि, मोघो अनागतो मोघो पच्चुप्पन्नोति ¶ एत्थ ताव इममत्थं दस्सेति – यस्मा ये ते अतीता धम्मा, ते एतरहि नत्थि, अहेसुन्ति पन सङ्ख्यं गता, तस्मा सोपि मे अत्तपटिलाभो तस्मिंयेव समये सच्चो अहोसि. अनागतपच्चुप्पन्नानं पन धम्मानं तदा अभावा तस्मिं समये ‘‘मोघो अनागतो, मोघो पच्चुप्पन्नो’’ति, एवं अत्थतो नाममत्तमेव अत्तपटिलाभं पटिजानाति. अनागतपच्चुप्पन्नेसुपि एसेव नयो.
४३९-४४३. अथ भगवा तस्स ब्याकरणेन सद्धिं अत्तनो ब्याकरणं संसन्दितुं ‘‘एवमेव खो चित्ता’’तिआदीनि वत्वा पुन ओपम्मतो तमत्थं साधेन्तो ‘‘सेय्यथापि चित्त गवा खीर’’न्तिआदिमाह. तत्रायं सङ्खेपत्थो, यथा गवा खीरं, खीरादीहि च दधिआदीनि भवन्ति, तत्थ यस्मिं समये खीरं होति, न तस्मिं समये दधीति वा नवनीतादीसु वा अञ्ञतरन्ति सङ्ख्यं निरुत्तिं नामं वोहारं गच्छति. कस्मा? ये धम्मे उपादाय दधीतिआदि वोहारा होन्ति, तेसं अभावा. अथ खो खीरं त्वेव तस्मिं समये सङ्ख्यं गच्छति. कस्मा? ये धम्मे उपादाय खीरन्ति सङ्ख्या निरुत्ति नामं वोहारो होति, तेसं भावाति. एस नयो सब्बत्थ. इमा खो चित्ताति ओळारिको अत्तपटिलाभो इति च मनोमयो अत्तपटिलाभो इति च अरूपो अत्तपटिलाभो इति च इमा खो चित्त लोकसमञ्ञा लोके समञ्ञामत्तकानि समनुजाननमत्तकानि एतानि. तथा लोकनिरुत्तिमत्तकानि वचनपथमत्तकानि वोहारमत्तकानि नामपण्णत्तिमत्तकानि एतानीति. एवं भगवा हेट्ठा तयो अत्तपटिलाभे कथेत्वा इदानि सब्बमेतं वोहारमत्तकन्ति वदति. कस्मा? यस्मा परमत्थतो सत्तो नाम नत्थि, सुञ्ञो तुच्छो एस लोको.
बुद्धानं पन द्वे कथा सम्मुतिकथा च परमत्थकथा च. तत्थ ‘‘सत्तो पोसो देवो ब्रह्मा’’तिआदिका ‘‘सम्मुतिकथा’’ नाम. ‘‘अनिच्चं दुक्खमनत्ता खन्धा धातुयो आयतनानि सतिपट्ठाना सम्मप्पधाना’’तिआदिका परमत्थकथा नाम. तत्थ यो सम्मुतिदेसनाय ‘‘सत्तो’’ति ¶ वा ‘‘पोसो’’ति वा ‘‘देवो’’ति वा ‘‘ब्रह्मा’’ति वा वुत्ते विजानितुं पटिविज्झितुं निय्यातुं ¶ अरहत्तजयग्गाहं गहेतुं सक्कोति, तस्स भगवा आदितोव ‘‘सत्तो’’ति वा ‘‘पोसो’’ति वा ‘‘देवो’’ति वा ‘‘ब्रह्मा’’ति वा कथेति, यो परमत्थदेसनाय ‘‘अनिच्च’’न्ति वा ‘‘दुक्ख’’न्ति वातिआदीसु अञ्ञतरं सुत्वा विजानितुं पटिविज्झितुं निय्यातुं अरहत्तजयग्गाहं गहेतुं सक्कोति, तस्स ‘‘अनिच्च’’न्ति वा ‘‘दुक्ख’’न्ति वातिआदीसु अञ्ञतरमेव कथेति. तथा सम्मुतिकथाय ¶ बुज्झनकसत्तस्सापि न पठमं परमत्थकथं कथेति. सम्मुतिकथाय पन बोधेत्वा पच्छा परमत्थकथं कथेति. परमत्थकथाय बुज्झनकसत्तस्सापि न पठमं सम्मुतिकथं कथेति. परमत्थकथाय पन बोधेत्वा पच्छा सम्मुतिकथं कथेति. पकतिया पन पठममेव परमत्थकथं कथेन्तस्स देसना लूखाकारा होति, तस्मा बुद्धा पठमं सम्मुतिकथं कथेत्वा पच्छा परमत्थकथं कथेन्ति. सम्मुतिकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति. परमत्थकथं कथेन्तापि सच्चमेव सभावमेव अमुसाव कथेन्ति.
दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;
सम्मुतिं परमत्थञ्च, ततियं नूपलब्भति.
सङ्केतवचनं सच्चं, लोकसम्मुतिकारणं;
परमत्थवचनं सच्चं, धम्मानं भूतलक्खणन्ति.
याहि तथागतो वोहरति अपरामसन्ति याहि लोकसमञ्ञाहि लोकनिरुत्तीहि तथागतो तण्हामानदिट्ठिपरामासानं अभावा अपरामसन्तो वोहरतीति देसनं विनिवट्टेत्वा अरहत्तनिकूटेन निट्ठापेसि. सेसं सब्बत्थ उत्तानत्थमेवाति.
इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं
पोट्ठपादसुत्तवण्णना निट्ठिता.