📜

११. केवट्टसुत्तं

केवट्टगहपतिपुत्तवत्थु

४८१. एवं मे सुतं – एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने. अथ खो केवट्टो गहपतिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो केवट्टो गहपतिपुत्तो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा भगवति अभिप्पसन्ना. साधु, भन्ते, भगवा एकं भिक्खुं समादिसतु, यो उत्तरिमनुस्सधम्मा, इद्धिपाटिहारियं करिस्सति; एवायं नाळन्दा भिय्योसो मत्ताय भगवति अभिप्पसीदिस्सती’’ति. एवं वुत्ते, भगवा केवट्टं गहपतिपुत्तं एतदवोच – ‘‘न खो अहं, केवट्ट, भिक्खूनं एवं धम्मं देसेमि – एथ तुम्हे, भिक्खवे, गिहीनं ओदातवसनानं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोथा’’ति.

४८२. दुतियम्पि खो केवट्टो गहपतिपुत्तो भगवन्तं एतदवोच – ‘‘नाहं, भन्ते, भगवन्तं धंसेमि; अपि च, एवं वदामि – ‘अयं, भन्ते, नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा भगवति अभिप्पसन्ना. साधु, भन्ते, भगवा एकं भिक्खुं समादिसतु, यो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सति; एवायं नाळन्दा भिय्योसो मत्ताय भगवति अभिप्पसीदिस्सती’’’ति. दुतियम्पि खो भगवा केवट्टं गहपतिपुत्तं एतदवोच – ‘‘न खो अहं, केवट्ट, भिक्खूनं एवं धम्मं देसेमि – एथ तुम्हे, भिक्खवे, गिहीनं ओदातवसनानं उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करोथा’’’ति.

ततियम्पि खो केवट्टो गहपतिपुत्तो भगवन्तं एतदवोच – ‘‘नाहं, भन्ते, भगवन्तं धंसेमि; अपि च, एवं वदामि – ‘अयं, भन्ते, नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा भगवति अभिप्पसन्ना. साधु, भन्ते, भगवा एकं भिक्खुं समादिसतु, यो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं करिस्सति. एवायं नाळन्दा भिय्योसो मत्ताय भगवति अभिप्पसीदिस्सती’ति.

इद्धिपाटिहारियं

४८३. ‘‘तीणि खो इमानि, केवट्ट, पाटिहारियानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि. कतमानि तीणि? इद्धिपाटिहारियं, आदेसनापाटिहारियं , अनुसासनीपाटिहारियं.

४८४. ‘‘कतमञ्च, केवट्ट, इद्धिपाटिहारियं? इध, केवट्ट, भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति. एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोति सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छति सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमति सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवं महिद्धिके एवं महानुभावे पाणिना परामसति परिमज्जति; याव ब्रह्मलोकापि कायेन वसं वत्तेति.

‘‘तमेनं अञ्ञतरो सद्धो पसन्नो पस्सति तं भिक्खुं अनेकविहितं इद्धिविधं पच्चनुभोन्तं – एकोपि हुत्वा बहुधा होन्तं, बहुधापि हुत्वा एको होन्तं; आविभावं तिरोभावं; तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानं गच्छन्तं सेय्यथापि आकासे; पथवियापि उम्मुज्जनिमुज्जं करोन्तं सेय्यथापि उदके; उदकेपि अभिज्जमाने गच्छन्तं सेय्यथापि पथवियं; आकासेपि पल्लङ्केन कमन्तं सेय्यथापि पक्खी सकुणो; इमेपि चन्दिमसूरिये एवं महिद्धिके एवं महानुभावे पाणिना परामसन्तं परिमज्जन्तं याव ब्रह्मलोकापि कायेन वसं वत्तेन्तं.

‘‘तमेनं सो सद्धो पसन्नो अञ्ञतरस्स अस्सद्धस्स अप्पसन्नस्स आरोचेति – ‘अच्छरियं वत, भो, अब्भुतं वत, भो, समणस्स महिद्धिकता महानुभावता. अमाहं भिक्खुं अद्दसं अनेकविहितं इद्धिविधं पच्चनुभोन्तं – एकोपि हुत्वा बहुधा होन्तं, बहुधापि हुत्वा एको होन्तं…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेन्त’न्ति.

‘‘तमेनं सो अस्सद्धो अप्पसन्नो तं सद्धं पसन्नं एवं वदेय्य – ‘अत्थि खो, भो, गन्धारी नाम विज्जा. ताय सो भिक्खु अनेकविहितं इद्धिविधं पच्चनुभोति – एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेती’ति.

‘‘तं किं मञ्ञसि, केवट्ट, अपि नु सो अस्सद्धो अप्पसन्नो तं सद्धं पसन्नं एवं वदेय्या’’ति? ‘‘वदेय्य, भन्ते’’ति. ‘‘इमं खो अहं, केवट्ट, इद्धिपाटिहारिये आदीनवं सम्पस्समानो इद्धिपाटिहारियेन अट्टीयामि हरायामि जिगुच्छामि’’.

आदेसनापाटिहारियं

४८५. ‘‘कतमञ्च, केवट्ट, आदेसनापाटिहारियं? इध, केवट्ट, भिक्खु परसत्तानं परपुग्गलानं चित्तम्पि आदिसति, चेतसिकम्पि आदिसति, वितक्कितम्पि आदिसति, विचारितम्पि आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति.

‘‘तमेनं अञ्ञतरो सद्धो पसन्नो पस्सति तं भिक्खुं परसत्तानं परपुग्गलानं चित्तम्पि आदिसन्तं, चेतसिकम्पि आदिसन्तं, वितक्कितम्पि आदिसन्तं, विचारितम्पि आदिसन्तं – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’न्ति. तमेनं सो सद्धो पसन्नो अञ्ञतरस्स अस्सद्धस्स अप्पसन्नस्स आरोचेति – ‘अच्छरियं वत, भो, अब्भुतं वत, भो, समणस्स महिद्धिकता महानुभावता. अमाहं भिक्खुं अद्दसं परसत्तानं परपुग्गलानं चित्तम्पि आदिसन्तं, चेतसिकम्पि आदिसन्तं, वितक्कितम्पि आदिसन्तं, विचारितम्पि आदिसन्तं – ‘‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’’’न्ति.

‘‘तमेनं सो अस्सद्धो अप्पसन्नो तं सद्धं पसन्नं एवं वदेय्य – ‘अत्थि खो, भो, मणिका नाम विज्जा; ताय सो भिक्खु परसत्तानं परपुग्गलानं चित्तम्पि आदिसति, चेतसिकम्पि आदिसति, वितक्कितम्पि आदिसति, विचारितम्पि आदिसति – ‘एवम्पि ते मनो, इत्थम्पि ते मनो, इतिपि ते चित्त’’’न्ति.

‘‘तं किं मञ्ञसि, केवट्ट, अपि नु सो अस्सद्धो अप्पसन्नो तं सद्धं पसन्नं एवं वदेय्या’’ति ? ‘‘वदेय्य, भन्ते’’ति. ‘‘इमं खो अहं, केवट्ट, आदेसनापाटिहारिये आदीनवं सम्पस्समानो आदेसनापाटिहारियेन अट्टीयामि हरायामि जिगुच्छामि’’.

अनुसासनीपाटिहारियं

४८६. ‘‘कतमञ्च, केवट्ट, अनुसासनीपाटिहारियं? इध, केवट्ट, भिक्खु एवमनुसासति – ‘एवं वितक्केथ, मा एवं वितक्कयित्थ, एवं मनसिकरोथ, मा एवं मनसाकत्थ, इदं पजहथ, इदं उपसम्पज्ज विहरथा’ति. इदं वुच्चति, केवट्ट, अनुसासनीपाटिहारियं.

‘‘पुन चपरं, केवट्ट, इध तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो …पे… (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं). एवं खो, केवट्ट, भिक्खु सीलसम्पन्नो होति…पे… पठमं झानं उपसम्पज्ज विहरति. इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं…पे… ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति…पे… इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं…पे… नापरं इत्थत्तायाति पजानाति…पे… इदम्पि वुच्चति, केवट्ट, अनुसासनीपाटिहारियं.

‘‘इमानि खो, केवट्ट, तीणि पाटिहारियानि मया सयं अभिञ्ञा सच्छिकत्वा पवेदितानि’’.

भूतनिरोधेसकभिक्खुवत्थु

४८७. ‘‘भूतपुब्बं, केवट्ट, इमस्मिञ्ञेव भिक्खुसङ्घे अञ्ञतरस्स भिक्खुनो एवं चेतसो परिवितक्को उदपादि – ‘कत्थ नु खो इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति?

४८८. ‘‘अथ खो सो, केवट्ट, भिक्खु तथारूपं समाधिं समापज्जि, यथासमाहिते चित्ते देवयानियो मग्गो पातुरहोसि. अथ खो सो, केवट्ट, भिक्खु येन चातुमहाराजिका देवा तेनुपसङ्कमि; उपसङ्कमित्वा चातुमहाराजिके देवे एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति?

‘‘एवं वुत्ते, केवट्ट, चातुमहाराजिका देवा तं भिक्खुं एतदवोचुं – ‘मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातूति [वायोधातु. अत्थि खो (पी. एवमुपरिपि)]. अत्थि खो [वायोधातु. अत्थि खो (पी. एवमुपरिपि)], भिक्खु, चत्तारो महाराजानो अम्हेहि अभिक्कन्ततरा च पणीततरा च. ते खो एतं जानेय्युं, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति.

४८९. ‘‘अथ खो सो, केवट्ट, भिक्खु येन चत्तारो महाराजानो तेनुपसङ्कमि; उपसङ्कमित्वा चत्तारो महाराजे एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति? एवं वुत्ते, केवट्ट, चत्तारो महाराजानो तं भिक्खुं एतदवोचुं – ‘मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु, आपोधातु तेजोधातु वायोधातूति. अत्थि खो, भिक्खु, तावतिंसा नाम देवा अम्हेहि अभिक्कन्ततरा च पणीततरा च. ते खो एतं जानेय्युं, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति.

४९०. ‘‘अथ खो सो, केवट्ट, भिक्खु येन तावतिंसा देवा तेनुपसङ्कमि; उपसङ्कमित्वा तावतिंसे देवे एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति? एवं वुत्ते, केवट्ट, तावतिंसा देवा तं भिक्खुं एतदवोचुं – ‘मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातूति. अत्थि खो, भिक्खु, सक्को नाम देवानमिन्दो अम्हेहि अभिक्कन्ततरो च पणीततरो च. सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति.

४९१. ‘‘अथ खो सो, केवट्ट, भिक्खु येन सक्को देवानमिन्दो तेनुपसङ्कमि; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति? एवं वुत्ते, केवट्ट, सक्को देवानमिन्दो तं भिक्खुं एतदवोच – ‘अहम्पि खो, भिक्खु, न जानामि, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातूति. अत्थि खो, भिक्खु, यामा नाम देवा…पे… सुयामो नाम देवपुत्तो… तुसिता नाम देवा… सन्तुस्सितो नाम देवपुत्तो… निम्मानरती नाम देवा … सुनिम्मितो नाम देवपुत्तो… परनिम्मितवसवत्ती नाम देवा… वसवत्ती नाम देवपुत्तो अम्हेहि अभिक्कन्ततरो च पणीततरो च. सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति.

४९२. ‘‘अथ खो सो, केवट्ट, भिक्खु येन वसवत्ती देवपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा वसवत्तिं देवपुत्तं एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति? एवं वुत्ते , केवट्ट, वसवत्ती देवपुत्तो तं भिक्खुं एतदवोच – ‘अहम्पि खो, भिक्खु, न जानामि यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातूति. अत्थि खो, भिक्खु, ब्रह्मकायिका नाम देवा अम्हेहि अभिक्कन्ततरा च पणीततरा च. ते खो एतं जानेय्युं, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति.

४९३. ‘‘अथ खो सो, केवट्ट, भिक्खु तथारूपं समाधिं समापज्जि, यथासमाहिते चित्ते ब्रह्मयानियो मग्गो पातुरहोसि. अथ खो सो, केवट्ट, भिक्खु येन ब्रह्मकायिका देवा तेनुपसङ्कमि; उपसङ्कमित्वा ब्रह्मकायिके देवे एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति? एवं वुत्ते, केवट्ट, ब्रह्मकायिका देवा तं भिक्खुं एतदवोचुं – ‘मयम्पि खो, भिक्खु, न जानाम, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातूति. अत्थि खो, भिक्खु, ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यानं अम्हेहि अभिक्कन्ततरो च पणीततरो च. सो खो एतं जानेय्य, यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’’ति.

‘‘‘कहं पनावुसो, एतरहि सो महाब्रह्मा’ति? ‘मयम्पि खो, भिक्खु, न जानाम, यत्थ वा ब्रह्मा येन वा ब्रह्मा यहिं वा ब्रह्मा; अपि च, भिक्खु, यथा निमित्ता दिस्सन्ति, आलोको सञ्जायति, ओभासो पातुभवति, ब्रह्मा पातुभविस्सति, ब्रह्मुनो हेतं पुब्बनिमित्तं पातुभावाय, यदिदं आलोको सञ्जायति, ओभासो पातुभवती’ति. अथ खो सो, केवट्ट, महाब्रह्मा नचिरस्सेव पातुरहोसि .

४९४. ‘‘अथ खो सो, केवट्ट, भिक्खु येन सो महाब्रह्मा तेनुपसङ्कमि; उपसङ्कमित्वा तं महाब्रह्मानं एतदवोच – ‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’’ति? एवं वुत्ते, केवट्ट, सो महाब्रह्मा तं भिक्खुं एतदवोच – ‘अहमस्मि, भिक्खु, ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान’न्ति.

‘‘दुतियम्पि खो सो, केवट्ट, भिक्खु तं महाब्रह्मानं एतदवोच – ‘न खोहं तं, आवुसो, एवं पुच्छामि – ‘‘त्वमसि ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान’’न्ति. एवञ्च खो अहं तं, आवुसो, पुच्छामि – ‘‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’’’ति?

‘‘दुतियम्पि खो सो, केवट्ट, महाब्रह्मा तं भिक्खुं एतदवोच – ‘अहमस्मि, भिक्खु, ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान’न्ति. ततियम्पि खो सो, केवट्ट, भिक्खु तं महाब्रह्मानं एतदवोच – ‘न खोहं तं, आवुसो, एवं पुच्छामि – ‘‘त्वमसि ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यान’’न्ति. एवञ्च खो अहं तं, आवुसो, पुच्छामि – ‘‘कत्थ नु खो, आवुसो, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’’’ति?

४९५. ‘‘अथ खो सो, केवट्ट, महाब्रह्मा तं भिक्खुं बाहायं गहेत्वा एकमन्तं अपनेत्वा तं भिक्खुं एतदवोच – ‘इमे खो मं, भिक्खु, ब्रह्मकायिका देवा एवं जानन्ति, ‘‘नत्थि किञ्चि ब्रह्मुनो अञ्ञातं, नत्थि किञ्चि ब्रह्मुनो अदिट्ठं, नत्थि किञ्चि ब्रह्मुनो अविदितं, नत्थि किञ्चि ब्रह्मुनो असच्छिकत’’न्ति. तस्माहं तेसं सम्मुखा न ब्याकासिं. अहम्पि खो, भिक्खु, न जानामि यत्थिमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातूति. तस्मातिह, भिक्खु, तुय्हेवेतं दुक्कटं, तुय्हेवेतं अपरद्धं, यं त्वं तं भगवन्तं अतिधावित्वा बहिद्धा परियेट्ठिं आपज्जसि इमस्स पञ्हस्स वेय्याकरणाय. गच्छ त्वं, भिक्खु, तमेव भगवन्तं उपसङ्कमित्वा इमं पञ्हं पुच्छ, यथा च ते भगवा ब्याकरोति, तथा नं धारेय्यासी’ति.

४९६. ‘‘अथ खो सो, केवट्ट, भिक्खु – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि. अथ खो सो, केवट्ट, भिक्खु मं अभिवादेत्वा एकमन्तं निसीदि, एकमन्तं निसिन्नो खो, केवट्ट, सो भिक्खु मं एतदवोच – ‘कत्थ नु खो, भन्ते, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति?

तीरदस्सिसकुणुपमा

४९७. ‘‘एवं वुत्ते, अहं, केवट्ट, तं भिक्खुं एतदवोचं – ‘भूतपुब्बं, भिक्खु, सामुद्दिका वाणिजा तीरदस्सिं सकुणं गहेत्वा नावाय समुद्दं अज्झोगाहन्ति. ते अतीरदक्खिनिया नावाय तीरदस्सिं सकुणं मुञ्चन्ति. सो गच्छतेव पुरत्थिमं दिसं, गच्छति दक्खिणं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति उद्धं दिसं, गच्छति अनुदिसं. सचे सो समन्ता तीरं पस्सति, तथागतकोव [तथापक्कन्तोव (स्या.)] होति. सचे पन सो समन्ता तीरं न पस्सति, तमेव नावं पच्चागच्छति. एवमेव खो त्वं, भिक्खु, यतो याव ब्रह्मलोका परियेसमानो इमस्स पञ्हस्स वेय्याकरणं नाज्झगा, अथ ममञ्ञेव सन्तिके पच्चागतो. न खो एसो, भिक्खु, पञ्हो एवं पुच्छितब्बो – ‘कत्थ नु खो, भन्ते, इमे चत्तारो महाभूता अपरिसेसा निरुज्झन्ति, सेय्यथिदं – पथवीधातु आपोधातु तेजोधातु वायोधातू’ति?

४९८. ‘‘एवञ्च खो एसो, भिक्खु, पञ्हो पुच्छितब्बो –

‘कत्थ आपो च पथवी, तेजो वायो न गाधति;

कत्थ दीघञ्च रस्सञ्च, अणुं थूलं सुभासुभं;

कत्थ नामञ्च रूपञ्च, असेसं उपरुज्झती’ति.

४९९. ‘‘तत्र वेय्याकरणं भवति –

‘विञ्ञाणं अनिदस्सनं, अनन्तं सब्बतोपभं;

एत्थ आपो च पथवी, तेजो वायो न गाधति.

एत्थ दीघञ्च रस्सञ्च, अणुं थूलं सुभासुभं;

एत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;

विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’ति.

५००. इदमवोच भगवा. अत्तमनो केवट्टो गहपतिपुत्तो भगवतो भासितं अभिनन्दीति.

केवट्टसुत्तं निट्ठितं एकादसमं.