📜

१२. लोहिच्चसुत्तं

लोहिच्चब्राह्मणवत्थु

५०१. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि येन सालवतिका तदवसरि. तेन खो पन समयेन लोहिच्चो ब्राह्मणो सालवतिकं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्ञं राजभोग्गं रञ्ञा पसेनदिना कोसलेन दिन्नं राजदायं, ब्रह्मदेय्यं.

५०२. तेन खो पन समयेन लोहिच्चस्स ब्राह्मणस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘‘इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य, किञ्हि परो परस्स करिस्सति. सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अञ्ञं नवं बन्धनं करेय्य, एवंसम्पदमिदं पापकं लोभधम्मं वदामि, किञ्हि परो परस्स करिस्सती’’ति.

५०३. अस्सोसि खो लोहिच्चो ब्राह्मणो – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सालवतिकं अनुप्पत्तो. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति.

५०४. अथ खो लोहिच्चो ब्राह्मणो रोसिकं [भेसिकं (सी. पी.)] न्हापितं आमन्तेसि – ‘‘एहि त्वं, सम्म रोसिके, येन समणो गोतमो तेनुपसङ्कम ; उपसङ्कमित्वा मम वचनेन समणं गोतमं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – लोहिच्चो, भो गोतम, ब्राह्मणो भवन्तं गोतमं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’’ति. एवञ्च वदेहि – ‘‘अधिवासेतु किर भवं गोतमो लोहिच्चस्स ब्राह्मणस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति.

५०५. ‘‘एवं, भो’’ति [एवं भन्तेति (सी. पी.)] खो रोसिका न्हापितो लोहिच्चस्स ब्राह्मणस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो रोसिका न्हापितो भगवन्तं एतदवोच – ‘‘लोहिच्चो, भन्ते, ब्राह्मणो भगवन्तं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – अधिवासेतु किर, भन्ते, भगवा लोहिच्चस्स ब्राह्मणस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन.

५०६. अथ खो रोसिका न्हापितो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन लोहिच्चो ब्राह्मणो तेनुपसङ्कमि; उपसङ्कमित्वा लोहिच्चं ब्राह्मणं एतदवोच – ‘‘अवोचुम्हा खो मयं भोतो [मयं भन्ते तव (सी. पी.)] वचनेन तं भगवन्तं – ‘लोहिच्चो, भन्ते, ब्राह्मणो भगवन्तं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति; एवञ्च वदेति – अधिवासेतु किर, भन्ते, भगवा लोहिच्चस्स ब्राह्मणस्स स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’ति. अधिवुत्थञ्च पन तेन भगवता’’ति.

५०७. अथ खो लोहिच्चो ब्राह्मणो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा रोसिकं न्हापितं आमन्तेसि – ‘‘एहि त्वं, सम्म रोसिके, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणस्स गोतमस्स कालं आरोचेहि – कालो भो, गोतम, निट्ठितं भत्त’’न्ति. ‘‘एवं, भो’’ति खो रोसिका न्हापितो लोहिच्चस्स ब्राह्मणस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि . एकमन्तं ठितो खो रोसिका न्हापितो भगवतो कालं आरोचेसि – ‘‘कालो, भन्ते, निट्ठितं भत्त’’न्ति.

५०८. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन सालवतिका तेनुपसङ्कमि. तेन खो पन समयेन रोसिका न्हापितो भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धो होति. अथ खो रोसिका न्हापितो भगवन्तं एतदवोच – ‘‘लोहिच्चस्स, भन्ते, ब्राह्मणस्स एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य – किञ्हि परो परस्स करिस्सति. सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अञ्ञं नवं बन्धनं करेय्य, एवं सम्पदमिदं पापकं लोभधम्मं वदामि – किञ्हि परो परस्स करिस्सती’ति. साधु, भन्ते, भगवा लोहिच्चं ब्राह्मणं एतस्मा पापका दिट्ठिगता विवेचेतू’’ति. ‘‘अप्पेव नाम सिया रोसिके, अप्पेव नाम सिया रोसिके’’ति.

अथ खो भगवा येन लोहिच्चस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि . अथ खो लोहिच्चो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि.

लोहिच्चब्राह्मणानुयोगो

५०९. अथ खो लोहिच्चो ब्राह्मणो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो लोहिच्चं ब्राह्मणं भगवा एतदवोच – ‘‘सच्चं किर ते, लोहिच्च, एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ‘इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य – किञ्हि परो परस्स करिस्सति. सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अञ्ञं नवं बन्धनं करेय्य, एवं सम्पदमिदं पापकं लोभधम्मं वदामि, किञ्हि परो परस्स करिस्सती’’’ ति? ‘‘एवं, भो गोतम’’. ‘‘तं किं मञ्ञसि लोहिच्च ननु त्वं सालवतिकं अज्झावससी’’ति? ‘‘एवं, भो गोतम’’. ‘‘यो नु खो, लोहिच्च, एवं वदेय्य – ‘लोहिच्चो ब्राह्मणो सालवतिकं अज्झावसति. या सालवतिकाय समुदयसञ्जाति लोहिच्चोव तं ब्राह्मणो एकको परिभुञ्जेय्य, न अञ्ञेसं ददेय्या’ति. एवं वादी सो ये तं उपजीवन्ति, तेसं अन्तरायकरो वा होति, नो वा’’ति?

‘‘अन्तरायकरो, भो गोतम’’. ‘‘अन्तरायकरो समानो हितानुकम्पी वा तेसं होति अहितानुकम्पी वा’’ति? ‘‘अहितानुकम्पी, भो गोतम’’. ‘‘अहितानुकम्पिस्स मेत्तं वा तेसु चित्तं पच्चुपट्ठितं होति सपत्तकं वा’’ति? ‘‘सपत्तकं, भो गोतम’’. ‘‘सपत्तके चित्ते पच्चुपट्ठिते मिच्छादिट्ठि वा होति सम्मादिट्ठि वा’’ति? ‘‘मिच्छादिट्ठि, भो गोतम’’. ‘‘मिच्छादिट्ठिस्स खो अहं, लोहिच्च, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’.

५१०. ‘‘तं किं मञ्ञसि, लोहिच्च, ननु राजा पसेनदि कोसलो कासिकोसलं अज्झावसती’’ति? ‘‘एवं, भो गोतम’’. ‘‘यो नु खो, लोहिच्च, एवं वदेय्य – ‘राजा पसेनदि कोसलो कासिकोसलं अज्झावसति; या कासिकोसले समुदयसञ्जाति, राजाव तं पसेनदि कोसलो एकको परिभुञ्जेय्य, न अञ्ञेसं ददेय्या’ति. एवं वादी सो ये राजानं पसेनदिं कोसलं उपजीवन्ति तुम्हे चेव अञ्ञे च, तेसं अन्तरायकरो वा होति, नो वा’’ति?

‘‘अन्तरायकरो, भो गोतम’’. ‘‘अन्तरायकरो समानो हितानुकम्पी वा तेसं होति अहितानुकम्पी वा’’ति? ‘‘अहितानुकम्पी, भो गोतम’’. ‘‘अहितानुकम्पिस्स मेत्तं वा तेसु चित्तं पच्चुपट्ठितं होति सपत्तकं वा’’ति? ‘‘सपत्तकं, भो गोतम’’. ‘‘सपत्तके चित्ते पच्चुपट्ठिते मिच्छादिट्ठि वा होति सम्मादिट्ठि वा’’ति? ‘‘मिच्छादिट्ठि, भो गोतम’’. ‘‘मिच्छादिट्ठिस्स खो अहं, लोहिच्च, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’.

५११. ‘‘इति किर, लोहिच्च, यो एवं वदेय्य – ‘‘लोहिच्चो ब्राह्मणो सालवतिकं अज्झावसति; या सालवतिकाय समुदयसञ्जाति, लोहिच्चोव तं ब्राह्मणो एकको परिभुञ्जेय्य, न अञ्ञेसं ददेय्या’’ति. एवंवादी सो ये तं उपजीवन्ति, तेसं अन्तरायकरो होति. अन्तरायकरो समानो अहितानुकम्पी होति, अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्ठितं होति, सपत्तके चित्ते पच्चुपट्ठिते मिच्छादिट्ठि होति. एवमेव खो, लोहिच्च, यो एवं वदेय्य – ‘‘इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य, किञ्हि परो परस्स करिस्सति. सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अञ्ञं नवं बन्धनं करेय्य…पे… करिस्सती’’ति. एवंवादी सो ये ते कुलपुत्ता तथागतप्पवेदितं धम्मविनयं आगम्म एवरूपं उळारं विसेसं अधिगच्छन्ति, सोतापत्तिफलम्पि सच्छिकरोन्ति, सकदागामिफलम्पि सच्छिकरोन्ति, अनागामिफलम्पि सच्छिकरोन्ति, अरहत्तम्पि सच्छिकरोन्ति, ये चिमे दिब्बा गब्भा परिपाचेन्ति दिब्बानं भवानं अभिनिब्बत्तिया, तेसं अन्तरायकरो होति, अन्तरायकरो समानो अहितानुकम्पी होति , अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्ठितं होति, सपत्तके चित्ते पच्चुपट्ठिते मिच्छादिट्ठि होति. मिच्छादिट्ठिस्स खो अहं, लोहिच्च, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा.

५१२. ‘‘इति किर, लोहिच्च, यो एवं वदेय्य – ‘‘राजा पसेनदि कोसलो कासिकोसलं अज्झावसति; या कासिकोसले समुदयसञ्जाति, राजाव तं पसेनदि कोसलो एकको परिभुञ्जेय्य, न अञ्ञेसं ददेय्या’’ति. एवंवादी सो ये राजानं पसेनदिं कोसलं उपजीवन्ति तुम्हे चेव अञ्ञे च, तेसं अन्तरायकरो होति. अन्तरायकरो समानो अहितानुकम्पी होति, अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्ठितं होति, सपत्तके चित्ते पच्चुपट्ठिते मिच्छादिट्ठि होति. एवमेव खो, लोहिच्च, यो एवं वदेय्य – ‘‘इध समणो वा ब्राह्मणो वा कुसलं धम्मं अधिगच्छेय्य, कुसलं धम्मं अधिगन्त्वा न परस्स आरोचेय्य, किञ्हि परो परस्स करिस्सति. सेय्यथापि नाम…पे… किञ्हि परो परस्स करिस्सती’’ति, एवं वादी सो ये ते कुलपुत्ता तथागतप्पवेदितं धम्मविनयं आगम्म एवरूपं उळारं विसेसं अधिगच्छन्ति, सोतापत्तिफलम्पि सच्छिकरोन्ति, सकदागामिफलम्पि सच्छिकरोन्ति, अनागामिफलम्पि सच्छिकरोन्ति, अरहत्तम्पि सच्छिकरोन्ति. ये चिमे दिब्बा गब्भा परिपाचेन्ति दिब्बानं भवानं अभिनिब्बत्तिया, तेसं अन्तरायकरो होति, अन्तरायकरो समानो अहितानुकम्पी होति, अहितानुकम्पिस्स सपत्तकं चित्तं पच्चुपट्ठितं होति, सपत्तके चित्ते पच्चुपट्ठिते मिच्छादिट्ठि होति. मिच्छादिट्ठिस्स खो अहं, लोहिच्च, द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा.

तयो चोदनारहा

५१३. ‘‘तयो खोमे, लोहिच्च, सत्थारो, ये लोके चोदनारहा; यो च पनेवरूपे सत्थारो चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जा . कतमे तयो? इध, लोहिच्च, एकच्चो सत्था यस्सत्थाय अगारस्मा अनगारियं पब्बजितो होति, स्वास्स सामञ्ञत्थो अननुप्पत्तो होति. सो तं सामञ्ञत्थं अननुपापुणित्वा सावकानं धम्मं देसेति – ‘‘इदं वो हिताय इदं वो सुखाया’’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. सो एवमस्स चोदेतब्बो – ‘‘आयस्मा खो यस्सत्थाय अगारस्मा अनगारियं पब्बजितो, सो ते सामञ्ञत्थो अननुप्पत्तो, तं त्वं सामञ्ञत्थं अननुपापुणित्वा सावकानं धम्मं देसेसि – ‘इदं वो हिताय इदं वो सुखाया’ति . तस्स ते सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. सेय्यथापि नाम ओसक्कन्तिया वा उस्सक्केय्य, परम्मुखिं वा आलिङ्गेय्य, एवं सम्पदमिदं पापकं लोभधम्मं वदामि – किञ्हि परो परस्स करिस्सती’’ति. अयं खो, लोहिच्च, पठमो सत्था, यो लोके चोदनारहो; यो च पनेवरूपं सत्थारं चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जा.

५१४. ‘‘पुन चपरं, लोहिच्च, इधेकच्चो सत्था यस्सत्थाय अगारस्मा अनगारियं पब्बजितो होति, स्वास्स सामञ्ञत्थो अननुप्पत्तो होति. सो तं सामञ्ञत्थं अननुपापुणित्वा सावकानं धम्मं देसेति – ‘‘इदं वो हिताय, इदं वो सुखाया’’ति. तस्स सावका सुस्सूसन्ति, सोतं ओदहन्ति, अञ्ञा चित्तं उपट्ठपेन्ति, न च वोक्कम्म सत्थुसासना वत्तन्ति. सो एवमस्स चोदेतब्बो – ‘‘आयस्मा खो यस्सत्थाय अगारस्मा अनगारियं पब्बजितो, सो ते सामञ्ञत्थो अननुप्पत्तो. तं त्वं सामञ्ञत्थं अननुपापुणित्वा सावकानं धम्मं देसेसि – ‘इदं वो हिताय इदं वो सुखाया’ति. तस्स ते सावका सुस्सूसन्ति, सोतं ओदहन्ति , अञ्ञा चित्तं उपट्ठपेन्ति, न च वोक्कम्म सत्थुसासना वत्तन्ति. सेय्यथापि नाम सकं खेत्तं ओहाय परं खेत्तं निद्दायितब्बं मञ्ञेय्य , एवं सम्पदमिदं पापकं लोभधम्मं वदामि – किञ्हि परो परस्स करिस्सती’’ति. अयं खो, लोहिच्च, दुतियो सत्था, यो, लोके चोदनारहो; यो च पनेवरूपं सत्थारं चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जा.

५१५. ‘‘पुन चपरं, लोहिच्च, इधेकच्चो सत्था यस्सत्थाय अगारस्मा अनगारियं पब्बजितो होति, स्वास्स सामञ्ञत्थो अनुप्पत्तो होति. सो तं सामञ्ञत्थं अनुपापुणित्वा सावकानं धम्मं देसेति – ‘‘इदं वो हिताय इदं वो सुखाया’’ति. तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति. सो एवमस्स चोदेतब्बो – ‘‘आयस्मा खो यस्सत्थाय अगारस्मा अनगारियं पब्बजितो, सो ते सामञ्ञत्थो अनुप्पत्तो. तं त्वं सामञ्ञत्थं अनुपापुणित्वा सावकानं धम्मं देसेसि – ‘इदं वो हिताय इदं वो सुखाया’ति. तस्स ते सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति , वोक्कम्म च सत्थुसासना वत्तन्ति. सेय्यथापि नाम पुराणं बन्धनं छिन्दित्वा अञ्ञं नवं बन्धनं करेय्य, एवं सम्पदमिदं पापकं लोभधम्मं वदामि, किञ्हि परो परस्स करिस्सती’’ति. अयं खो, लोहिच्च, ततियो सत्था, यो लोके चोदनारहो; यो च पनेवरूपं सत्थारं चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जा. इमे खो, लोहिच्च, तयो सत्थारो, ये लोके चोदनारहा, यो च पनेवरूपे सत्थारो चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जाति.

नचोदनारहसत्थु

५१६. एवं वुत्ते, लोहिच्चो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अत्थि पन, भो गोतम, कोचि सत्था, यो लोके नचोदनारहो’’ति? ‘‘अत्थि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो’’ति. ‘‘कतमो पन सो, भो गोतम, सत्था, यो लोके नचोदनारहो’’ति?

‘‘इध, लोहिच्च, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो…पे… (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं). एवं खो, लोहिच्च, भिक्खु सीलसम्पन्नो होति…पे… पठमं झानं उपसम्पज्ज विहरति… यस्मिं खो, लोहिच्च, सत्थरि सावको एवरूपं उळारं विसेसं अधिगच्छति, अयम्पि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो . यो च पनेवरूपं सत्थारं चोदेति, सा चोदना अभूता अतच्छा अधम्मिका सावज्जा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. यस्मिं खो, लोहिच्च, सत्थरि सावको एवरूपं उळारं विसेसं अधिगच्छति, अयम्पि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो, यो च पनेवरूपं सत्थारं चोदेति, सा चोदना अभूता अतच्छा अधम्मिका सावज्जा… ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेति…पे… यस्मिं खो, लोहिच्च, सत्थरि सावको एवरूपं उळारं विसेसं अधिगच्छति, अयम्पि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो, यो च पनेवरूपं सत्थारं चोदेति, सा चोदना अभूता अतच्छा अधम्मिका सावज्जा… नापरं इत्थत्तायाति पजानाति. यस्मिं खो, लोहिच्च, सत्थरि सावको एवरूपं उळारं विसेसं अधिगच्छति, अयम्पि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो, यो च पनेवरूपं सत्थारं चोदेति, सा चोदना अभूता अतच्छा अधम्मिका सावज्जा’’ति.

५१७. एवं वुत्ते, लोहिच्चो ब्राह्मणो भगवन्तं एतदवोच – ‘‘सेय्यथापि, भो गोतम, पुरिसो पुरिसं नरकपपातं पतन्तं केसेसु गहेत्वा उद्धरित्वा थले पतिट्ठपेय्य, एवमेवाहं भोता गोतमेन नरकपपातं पपतन्तो उद्धरित्वा थले पतिट्ठापितो. अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम, सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, ‘चक्खुमन्तो रूपानि दक्खन्ती’ति. एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो . एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.

लोहिच्चसुत्तं निट्ठितं द्वादसमं.