📜

४. सोणदण्डसुत्तं

चम्पेय्यकब्राह्मणगहपतिका

३००. एवं मे सुतं – एकं समयं भगवा अङ्गेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि येन चम्पा तदवसरि. तत्र सुदं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तेन खो पन समयेन सोणदण्डो ब्राह्मणो चम्पं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्ञं राजभोग्गं रञ्ञा मागधेन सेनियेन बिम्बिसारेन दिन्नं राजदायं ब्रह्मदेय्यं.

३०१. अस्सोसुं खो चम्पेय्यका ब्राह्मणगहपतिका – ‘‘समणो खलु भो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अङ्गेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि चम्पं अनुप्पत्तो चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्ञा सच्छिकत्वा पवेदेति. सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति. अथ खो चम्पेय्यका ब्राह्मणगहपतिका चम्पाय निक्खमित्वा सङ्घसङ्घी [सङ्घा सङ्घी (सी. स्या. पी.)] गणीभूता येन गग्गरा पोक्खरणी तेनुपसङ्कमन्ति.

३०२. तेन खो पन समयेन सोणदण्डो ब्राह्मणो उपरिपासादे दिवासेय्यं उपगतो होति. अद्दसा खो सोणदण्डो ब्राह्मणो चम्पेय्यके ब्राह्मणगहपतिके चम्पाय निक्खमित्वा सङ्घसङ्घी [सङ्घे सङ्घी (सी. पी.) सङ्घा सङ्घी (स्या.)] गणीभूते येन गग्गरा पोक्खरणी तेनुपसङ्कमन्ते. दिस्वा खत्तं आमन्तेसि – ‘‘किं नु खो, भो खत्ते, चम्पेय्यका ब्राह्मणगहपतिका चम्पाय निक्खमित्वा सङ्घसङ्घी गणीभूता येन गग्गरा पोक्खरणी तेनुपसङ्कमन्ती’’ति? ‘‘अत्थि खो, भो, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो अङ्गेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि चम्पं अनुप्पत्तो चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तमेते भवन्तं गोतमं दस्सनाय उपसङ्कमन्ती’’ति. ‘‘तेन हि, भो खत्ते, येन चम्पेय्यका ब्राह्मणगहपतिका तेनुपसङ्कम, उपसङ्कमित्वा चम्पेय्यके ब्राह्मणगहपतिके एवं वदेहि – ‘सोणदण्डो, भो, ब्राह्मणो एवमाह – आगमेन्तु किर भवन्तो, सोणदण्डोपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’’ति. ‘‘एवं, भो’’ति खो सो खत्ता सोणदण्डस्स ब्राह्मणस्स पटिस्सुत्वा येन चम्पेय्यका ब्राह्मणगहपतिका तेनुपसङ्कमि; उपसङ्कमित्वा चम्पेय्यके ब्राह्मणगहपतिके एतदवोच – ‘‘सोणदण्डो भो ब्राह्मणो एवमाह – ‘आगमेन्तु किर भवन्तो, सोणदण्डोपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’’ति.

सोणदण्डगुणकथा

३०३. तेन खो पन समयेन नानावेरज्जकानं ब्राह्मणानं पञ्चमत्तानि ब्राह्मणसतानि चम्पायं पटिवसन्ति केनचिदेव करणीयेन. अस्सोसुं खो ते ब्राह्मणा – ‘‘सोणदण्डो किर ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’ति. अथ खो ते ब्राह्मणा येन सोणदण्डो ब्राह्मणो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सोणदण्डं ब्राह्मणं एतदवोचुं – ‘‘सच्चं किर भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमिस्सती’’ति? ‘‘एवं खो मे, भो, होति – ‘अहम्पि समणं गोतमं दस्सनाय उपसङ्कमिस्सामी’’’ति.

‘‘मा भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमि. न अरहति भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमितुं. सचे भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमिस्सति, भोतो सोणदण्डस्स यसो हायिस्सति, समणस्स गोतमस्स यसो अभिवड्ढिस्सति. यम्पि भोतो सोणदण्डस्स यसो हायिस्सति, समणस्स गोतमस्स यसो अभिवड्ढिस्सति , इमिनापङ्गेन न अरहति भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमितुं; समणोत्वेव गोतमो अरहति भवन्तं सोणदण्डं दस्सनाय उपसङ्कमितुं.

‘‘भवञ्हि सोणदण्डो उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन. यम्पि भवं सोणदण्डो उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन, इमिनापङ्गेन न अरहति भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमितुं; समणोत्वेव गोतमो अरहति भवन्तं सोणदण्डं दस्सनाय उपसङ्कमितुं.

‘‘भवञ्हि सोणदण्डो अड्ढो महद्धनो महाभोगो…पे…

‘‘भवञ्हि सोणदण्डो अज्झायको , मन्तधरो, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो…पे…

‘‘भवञ्हि सोणदण्डो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ब्रह्मवण्णी ब्रह्मवच्छसी [ब्रह्मड्ढी (सी.), ब्रह्मवच्चसी (पी.)] अखुद्दावकासो दस्सनाय…पे…

‘‘भवञ्हि सोणदण्डो सीलवा वुद्धसीली वुद्धसीलेन समन्नागतो…पे…

‘‘भवञ्हि सोणदण्डो कल्याणवाचो कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय [अनेळगलाय (सी. पी.), अनेलगळाय (क)] अत्थस्स विञ्ञापनिया…पे…

‘‘भवञ्हि सोणदण्डो बहूनं आचरियपाचरियो तीणि माणवकसतानि मन्ते वाचेति. बहू खो पन नानादिसा नानाजनपदा माणवका आगच्छन्ति भोतो सोणदण्डस्स सन्तिके मन्तत्थिका मन्ते अधियितुकामा …पे…

‘‘भवञ्हि सोणदण्डो जिण्णो वुद्धो महल्लको अद्धगतो वयोअनुप्पत्तो; समणो गोतमो तरुणो चेव तरुणपब्बजितो च…पे…

‘‘भवञ्हि सोणदण्डो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे…

‘‘भवञ्हि सोणदण्डो ब्राह्मणस्स पोक्खरसातिस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे…

‘‘भवञ्हि सोणदण्डो चम्पं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्ञं राजभोग्गं, रञ्ञा मागधेन सेनियेन बिम्बिसारेन दिन्नं, राजदायं ब्रह्मदेय्यं. यम्पि भवं सोणदण्डो चम्पं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधञ्ञं राजभोग्गं, रञ्ञा मागधेन सेनियेन बिम्बिसारेन दिन्नं, राजदायं ब्रह्मदेय्यं. इमिनापङ्गेन न अरहति भवं सोणदण्डो समणं गोतमं दस्सनाय उपसङ्कमितुं; समणोत्वेव गोतमो अरहति भवन्तं सोणदण्डं दस्सनाय उपसङ्कमितु’’न्ति.

बुद्धगुणकथा

३०४. एवं वुत्ते, सोणदण्डो ब्राह्मणो ते ब्राह्मणे एतदवोच –

‘‘तेन हि, भो, ममपि सुणाथ, यथा मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं; नत्वेव अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं. समणो खलु, भो, गोतमो उभतो सुजातो मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा पितामहयुगा, अक्खित्तो अनुपक्कुट्ठो जातिवादेन. यम्पि भो समणो गोतमो उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा, अक्खित्तो अनुपक्कुट्ठो जातिवादेन, इमिनापङ्गेन न अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं ; अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं.

‘‘समणो खलु, भो, गोतमो महन्तं ञातिसङ्घं ओहाय पब्बजितो…पे…

‘‘समणो खलु, भो, गोतमो पहूतं हिरञ्ञसुवण्णं ओहाय पब्बजितो भूमिगतञ्च वेहासट्ठं च…पे…

‘‘समणो खलु, भो, गोतमो दहरोव समानो युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा अगारस्मा अनगारियं पब्बजितो…पे…

‘‘समणो खलु, भो, गोतमो अकामकानं मातापितूनं अस्सुमुखानं रुदन्तानं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो…पे…

‘‘समणो खलु, भो, गोतमो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, ब्रह्मवण्णी, ब्रह्मवच्छसी, अखुद्दावकासो दस्सनाय…पे…

‘‘समणो खलु, भो, गोतमो सीलवा अरियसीली कुसलसीली कुसलसीलेन समन्नागतो…पे…

‘‘समणो खलु, भो, गोतमो कल्याणवाचो कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया…पे…

‘‘समणो खलु, भो, गोतमो बहूनं आचरियपाचरियो…पे…

‘‘समणो खलु, भो, गोतमो खीणकामरागो विगतचापल्लो…पे…

‘‘समणो खलु, भो, गोतमो कम्मवादी किरियवादी अपापपुरेक्खारो ब्रह्मञ्ञाय पजाय…पे…

‘‘समणो खलु, भो, गोतमो उच्चा कुला पब्बजितो असम्भिन्नखत्तियकुला…पे…

‘‘समणो खलु, भो, गोतमो अड्ढा कुला पब्बजितो महद्धना महाभोगा…पे…

‘‘समणं खलु, भो, गोतमं तिरोरट्ठा तिरोजनपदा पञ्हं पुच्छितुं आगच्छन्ति…पे…

‘‘समणं खलु, भो, गोतमं अनेकानि देवतासहस्सानि पाणेहि सरणं गतानि…पे…

‘‘समणं खलु, भो, गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ ति…पे…

‘‘समणो खलु, भो, गोतमो द्वत्तिंसमहापुरिसलक्खणेहि समन्नागतो…पे…

‘‘समणो खलु, भो, गोतमो एहिस्वागतवादी सखिलो सम्मोदको अब्भाकुटिको उत्तानमुखो पुब्बभासी…पे…

‘‘समणो खलु, भो, गोतमो चतुन्नं परिसानं सक्कतो गरुकतो मानितो पूजितो अपचितो…पे…

‘‘समणे खलु, भो, गोतमे बहू देवा च मनुस्सा च अभिप्पसन्ना…पे…

‘‘समणो खलु, भो, गोतमो यस्मिं गामे वा निगमे वा पटिवसति, न तस्मिं गामे वा निगमे वा अमनुस्सा मनुस्से विहेठेन्ति…पे…

‘‘समणो खलु, भो, गोतमो सङ्घी गणी गणाचरियो पुथुतित्थकरानं अग्गमक्खायति. यथा खो पन, भो, एतेसं समणब्राह्मणानं यथा वा तथा वा यसो समुदागच्छति, न हेवं समणस्स गोतमस्स यसो समुदागतो. अथ खो अनुत्तराय विज्जाचरणसम्पदाय समणस्स गोतमस्स यसो समुदागतो…पे…

‘‘समणं खलु, भो, गोतमं राजा मागधो सेनियो बिम्बिसारो सपुत्तो सभरियो सपरिसो सामच्चो पाणेहि सरणं गतो…पे…

‘‘समणं खलु, भो, गोतमं राजा पसेनदि कोसलो सपुत्तो सभरियो सपरिसो सामच्चो पाणेहि सरणं गतो…पे…

‘‘समणं खलु, भो, गोतमं ब्राह्मणो पोक्खरसाति सपुत्तो सभरियो सपरिसो सामच्चो पाणेहि सरणं गतो…पे…

‘‘समणो खलु, भो, गोतमो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे…

‘‘समणो खलु, भो, गोतमो रञ्ञो पसेनदिस्स कोसलस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे…

‘‘समणो खलु, भो, गोतमो ब्राह्मणस्स पोक्खरसातिस्स सक्कतो गरुकतो मानितो पूजितो अपचितो…पे…

‘‘समणो खलु, भो, गोतमो चम्पं अनुप्पत्तो, चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. ये खो पन, भो, केचि समणा वा ब्राह्मणा वा अम्हाकं गामखेत्तं आगच्छन्ति अतिथी नो ते होन्ति. अतिथी खो पनम्हेहि सक्कातब्बा गरुकातब्बा मानेतब्बा पूजेतब्बा अपचेतब्बा. यम्पि, भो, समणो गोतमो चम्पं अनुप्पत्तो चम्पायं विहरति गग्गराय पोक्खरणिया तीरे, अतिथिम्हाकं समणो गोतमो; अतिथि खो पनम्हेहि सक्कातब्बो गरुकातब्बो मानेतब्बो पूजेतब्बो अपचेतब्बो. इमिनापङ्गेन न अरहति सो भवं गोतमो अम्हाकं दस्सनाय उपसङ्कमितुं. अथ खो मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं. एत्तके खो अहं, भो, तस्स भोतो गोतमस्स वण्णे परियापुणामि, नो च खो सो भवं गोतमो एत्तकवण्णो. अपरिमाणवण्णो हि सो भवं गोतमो’’ति.

३०५. एवं वुत्ते, ते ब्राह्मणा सोणदण्डं ब्राह्मणं एतदवोचुं – ‘‘यथा खो भवं सोणदण्डो समणस्स गोतमस्स वण्णे भासति इतो चेपि सो भवं गोतमो योजनसते विहरति, अलमेव सद्धेन कुलपुत्तेन दस्सनाय उपसङ्कमितुं अपि पुटोसेना’’ति. ‘‘तेन हि, भो, सब्बेव मयं समणं गोतमं दस्सनाय उपसङ्कमिस्सामा’’ति.

सोणदण्डपरिवितक्को

३०६. अथ खो सोणदण्डो ब्राह्मणो महता ब्राह्मणगणेन सद्धिं येन गग्गरा पोक्खरणी तेनुपसङ्कमि. अथ खो सोणदण्डस्स ब्राह्मणस्स तिरोवनसण्डगतस्स एवं चेतसो परिवितक्को उदपादि – ‘‘अहञ्चेव खो पन समणं गोतमं पञ्हं पुच्छेय्यं; तत्र चे मं समणो गोतमो एवं वदेय्य – ‘न खो एस, ब्राह्मण, पञ्हो एवं पुच्छितब्बो, एवं नामेस, ब्राह्मण , पञ्हो पुच्छितब्बो’ति, तेन मं अयं परिसा परिभवेय्य – ‘बालो सोणदण्डो ब्राह्मणो अब्यत्तो, नासक्खि समणं गोतमं योनिसो पञ्हं पुच्छितु’न्ति. यं खो पनायं परिसा परिभवेय्य, यसोपि तस्स हायेथ. यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं. यसोलद्धा खो पनम्हाकं भोगा. ममञ्चेव खो पन समणो गोतमो पञ्हं पुच्छेय्य, तस्स चाहं पञ्हस्स वेय्याकरणेन चित्तं न आराधेय्यं; तत्र चे मं समणो गोतमो एवं वदेय्य – ‘न खो एस, ब्राह्मण, पञ्हो एवं ब्याकातब्बो, एवं नामेस, ब्राह्मण, पञ्हो ब्याकातब्बो’ति, तेन मं अयं परिसा परिभवेय्य – ‘बालो सोणदण्डो ब्राह्मणो अब्यत्तो, नासक्खि समणस्स गोतमस्स पञ्हस्स वेय्याकरणेन चित्तं आराधेतु’न्ति. यं खो पनायं परिसा परिभवेय्य, यसोपि तस्स हायेथ. यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं. यसोलद्धा खो पनम्हाकं भोगा. अहञ्चेव खो पन एवं समीपगतो समानो अदिस्वाव समणं गोतमं निवत्तेय्यं, तेन मं अयं परिसा परिभवेय्य – ‘बालो सोणदण्डो ब्राह्मणो अब्यत्तो मानथद्धो भीतो च, नो विसहति समणं गोतमं दस्सनाय उपसङ्कमितुं, कथञ्हि नाम एवं समीपगतो समानो अदिस्वा समणं गोतमं निवत्तिस्सती’ति. यं खो पनायं परिसा परिभवेय्य, यसोपि तस्स हायेथ. यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं, यसोलद्धा खो पनम्हाकं भोगा’’ति.

३०७. अथ खो सोणदण्डो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. चम्पेय्यकापि खो ब्राह्मणगहपतिका अप्पेकच्चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे भगवता सद्धिं सम्मोदिंसु; सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे येन भगवा तेनञ्जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्चे तुण्हीभूता एकमन्तं निसीदिंसु.

३०८. तत्रपि सुदं सोणदण्डो ब्राह्मणो एतदेव बहुलमनुवितक्केन्तो निसिन्नो होति – ‘‘अहञ्चेव खो पन समणं गोतमं पञ्हं पुच्छेय्यं; तत्र चे मं समणो गोतमो एवं वदेय्य – ‘न खो एस, ब्राह्मण, पञ्हो एवं पुच्छितब्बो, एवं नामेस, ब्राह्मण, पञ्हो पुच्छितब्बो’ति, तेन मं अयं परिसा परिभवेय्य – ‘बालो सोणदण्डो ब्राह्मणो अब्यत्तो, नासक्खि समणं गोतमं योनिसो पञ्हं पुच्छितु’न्ति. यं खो पनायं परिसा परिभवेय्य, यसोपि तस्स हायेथ. यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं. यसोलद्धा खो पनम्हाकं भोगा. ममञ्चेव खो पन समणो गोतमो पञ्हं पुच्छेय्य, तस्स चाहं पञ्हस्स वेय्याकरणेन चित्तं न आराधेय्यं; तत्र चे मं समणो गोतमो एवं वदेय्य – ‘न खो एस, ब्राह्मण, पञ्हो एवं ब्याकातब्बो, एवं नामेस, ब्राह्मण, पञ्हो ब्याकातब्बो’ति, तेन मं अयं परिसा परिभवेय्य – ‘बालो सोणदण्डो ब्राह्मणो अब्यत्तो, नासक्खि समणस्स गोतमस्स पञ्हस्स वेय्याकरणेन चित्तं आराधेतु’न्ति. यं खो पनायं परिसा परिभवेय्य, यसोपि तस्स हायेथ. यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं. यसोलद्धा खो पनम्हाकं भोगा. अहो वत मं समणो गोतमो सके आचरियके तेविज्जके पञ्हं पुच्छेय्य, अद्धा वतस्साहं चित्तं आराधेय्यं पञ्हस्स वेय्याकरणेना’’ति.

ब्राह्मणपञ्ञत्ति

३०९. अथ खो भगवतो सोणदण्डस्स ब्राह्मणस्स चेतसा चेतोपरिवितक्कमञ्ञाय एतदहोसि – ‘‘विहञ्ञति खो अयं सोणदण्डो ब्राह्मणो सकेन चित्तेन. यंनूनाहं सोणदण्डं ब्राह्मणं सके आचरियके तेविज्जके पञ्हं पुच्छेय्य’’न्ति. अथ खो भगवा सोणदण्डं ब्राह्मणं एतदवोच – ‘‘कतिहि पन, ब्राह्मण, अङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति?

३१०. अथ खो सोणदण्डस्स ब्राह्मणस्स एतदहोसि – ‘‘यं वत नो अहोसि इच्छितं, यं आकङ्खितं, यं अधिप्पेतं, यं अभिपत्थितं – ‘अहो वत मं समणो गोतमो सके आचरियके तेविज्जके पञ्हं पुच्छेय्य, अद्धा वतस्साहं चित्तं आराधेय्यं पञ्हस्स वेय्याकरणेना’ति, तत्र मं समणो गोतमो सके आचरियके तेविज्जके पञ्हं पुच्छति. अद्धा वतस्साहं चित्तं आराधेस्सामि पञ्हस्स वेय्याकरणेना’’ति.

३११. अथ खो सोणदण्डो ब्राह्मणो अब्भुन्नामेत्वा कायं अनुविलोकेत्वा परिसं भगवन्तं एतदवोच – ‘‘पञ्चहि, भो गोतम, अङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्य. कतमेहि पञ्चहि? इध, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च, संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन; अज्झायको होति मन्तधरो तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो; अभिरूपो होति दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय; सीलवा होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं. इमेहि खो, भो गोतम, पञ्चहि अङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति.

‘‘इमेसं पन, ब्राह्मण, पञ्चन्नं अङ्गानं सक्का एकं अङ्गं ठपयित्वा चतूहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति? ‘‘सक्का , भो गोतम. इमेसञ्हि, भो गोतम, पञ्चन्नं अङ्गानं वण्णं ठपयाम. किञ्हि वण्णो करिस्सति? यतो खो, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन; अज्झायको च होति मन्तधरो च तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो; सीलवा च होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं. इमेहि खो भो गोतम चतूहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति.

३१२. ‘‘इमेसं पन, ब्राह्मण, चतुन्नं अङ्गानं सक्का एकं अङ्गं ठपयित्वा तीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति? ‘‘सक्का, भो गोतम. इमेसञ्हि, भो गोतम, चतुन्नं अङ्गानं मन्ते ठपयाम. किञ्हि मन्ता करिस्सन्ति? यतो खो, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन; सीलवा च होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं. इमेहि खो, भो गोतम, तीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति.

‘‘इमेसं पन, ब्राह्मण, तिण्णं अङ्गानं सक्का एकं अङ्गं ठपयित्वा द्वीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति? ‘‘सक्का, भो गोतम. इमेसञ्हि, भो गोतम, तिण्णं अङ्गानं जातिं ठपयाम. किञ्हि जाति करिस्सति? यतो खो, भो गोतम, ब्राह्मणो सीलवा होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं. इमेहि खो, भो गोतम, द्वीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति.

३१३. एवं वुत्ते, ते ब्राह्मणा सोणदण्डं ब्राह्मणं एतदवोचुं – ‘‘मा भवं सोणदण्डो एवं अवच, मा भवं सोणदण्डो एवं अवच. अपवदतेव भवं सोणदण्डो वण्णं, अपवदति मन्ते, अपवदति जातिं एकंसेन. भवं सोणदण्डो समणस्सेव गोतमस्स वादं अनुपक्खन्दती’’ति.

३१४. अथ खो भगवा ते ब्राह्मणे एतदवोच – ‘‘सचे खो तुम्हाकं ब्राह्मणानं एवं होति – ‘अप्पस्सुतो च सोणदण्डो ब्राह्मणो, अकल्याणवाक्करणो च सोणदण्डो ब्राह्मणो, दुप्पञ्ञो च सोणदण्डो ब्राह्मणो, न च पहोति सोणदण्डो ब्राह्मणो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’न्ति, तिट्ठतु सोणदण्डो ब्राह्मणो, तुम्हे मया सद्धिं मन्तव्हो अस्मिं वचने. सचे पन तुम्हाकं ब्राह्मणानं एवं होति – ‘बहुस्सुतो च सोणदण्डो ब्राह्मणो, कल्याणवाक्करणो च सोणदण्डो ब्राह्मणो, पण्डितो च सोणदण्डो ब्राह्मणो, पहोति च सोणदण्डो ब्राह्मणो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’न्ति, तिट्ठथ तुम्हे, सोणदण्डो ब्राह्मणो मया सद्धिं पटिमन्तेतू’’ति.

३१५. एवं वुत्ते, सोणदण्डो ब्राह्मणो भगवन्तं एतदवोच – ‘‘तिट्ठतु भवं गोतमो, तुण्ही भवं गोतमो होतु, अहमेव तेसं सहधम्मेन पटिवचनं करिस्सामी’’ति. अथ खो सोणदण्डो ब्राह्मणो ते ब्राह्मणे एतदवोच – ‘‘मा भवन्तो एवं अवचुत्थ, मा भवन्तो एवं अवचुत्थ – ‘अपवदतेव भवं सोणदण्डो वण्णं, अपवदति मन्ते, अपवदति जातिं एकंसेन. भवं सोणदण्डो समणस्सेव गोतमस्स वादं अनुपक्खन्दती’ति. नाहं, भो, अपवदामि वण्णं वा मन्ते वा जातिं वा’’ति.

३१६. तेन खो पन समयेन सोणदण्डस्स ब्राह्मणस्स भागिनेय्यो अङ्गको नाम माणवको तस्सं परिसायं निसिन्नो होति. अथ खो सोणदण्डो ब्राह्मणो ते ब्राह्मणे एतदवोच – ‘‘पस्सन्ति नो भोन्तो इमं अङ्गकं माणवकं अम्हाकं भागिनेय्य’’न्ति? ‘‘एवं, भो’’. ‘‘अङ्गको खो, भो, माणवको अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय, नास्स इमिस्सं परिसायं समसमो अत्थि वण्णेन ठपेत्वा समणं गोतमं. अङ्गको खो माणवको अज्झायको मन्तधरो, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वेय्याकरणो लोकायतमहापुरिसलक्खणेसु अनवयो. अहमस्स मन्ते वाचेता. अङ्गको खो माणवको उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन. अहमस्स मातापितरो जानामि. अङ्गको खो माणवको पाणम्पि हनेय्य, अदिन्नम्पि आदियेय्य , परदारम्पि गच्छेय्य, मुसावादम्पि भणेय्य, मज्जम्पि पिवेय्य, एत्थ दानि, भो, किं वण्णो करिस्सति, किं मन्ता, किं जाति? यतो खो, भो, ब्राह्मणो सीलवा च होति वुद्धसीली वुद्धसीलेन समन्नागतो, पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं. इमेहि खो, भो, द्वीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति.

सीलपञ्ञाकथा

३१७. ‘‘इमेसं पन, ब्राह्मण, द्विन्नं अङ्गानं सक्का एकं अङ्गं ठपयित्वा एकेन अङ्गेन समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं; ‘ब्राह्मणोस्मी’ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या’’ति? ‘‘नो हिदं, भो गोतम. सीलपरिधोता हि, भो गोतम, पञ्ञा; पञ्ञापरिधोतं सीलं. यत्थ सीलं तत्थ पञ्ञा, यत्थ पञ्ञा तत्थ सीलं. सीलवतो पञ्ञा, पञ्ञवतो सीलं. सीलपञ्ञाणञ्च पन लोकस्मिं अग्गमक्खायति. सेय्यथापि, भो गोतम, हत्थेन वा हत्थं धोवेय्य, पादेन वा पादं धोवेय्य; एवमेव खो, भो गोतम, सीलपरिधोता पञ्ञा, पञ्ञापरिधोतं सीलं. यत्थ सीलं तत्थ पञ्ञा, यत्थ पञ्ञा तत्थ सीलं. सीलवतो पञ्ञा, पञ्ञवतो सीलं. सीलपञ्ञाणञ्च पन लोकस्मिं अग्गमक्खायती’’ति. ‘‘एवमेतं, ब्राह्मण, एवमेतं, ब्राह्मण, सीलपरिधोता हि, ब्राह्मण, पञ्ञा, पञ्ञापरिधोतं सीलं. यत्थ सीलं तत्थ पञ्ञा, यत्थ पञ्ञा तत्थ सीलं. सीलवतो पञ्ञा, पञ्ञवतो सीलं. सीलपञ्ञाणञ्च पन लोकस्मिं अग्गमक्खायति. सेय्यथापि, ब्राह्मण, हत्थेन वा हत्थं धोवेय्य, पादेन वा पादं धोवेय्य; एवमेव खो, ब्राह्मण, सीलपरिधोता पञ्ञा, पञ्ञापरिधोतं सीलं. यत्थ सीलं तत्थ पञ्ञा, यत्थ पञ्ञा तत्थ सीलं. सीलवतो पञ्ञा, पञ्ञवतो सीलं. सीलपञ्ञाणञ्च पन लोकस्मिं अग्गमक्खायति .

३१८. ‘‘कतमं पन तं, ब्राह्मण, सीलं? कतमा सा पञ्ञा’’ति? ‘‘एत्तकपरमाव मयं, भो गोतम, एतस्मिं अत्थे. साधु वत भवन्तंयेव गोतमं पटिभातु एतस्स भासितस्स अत्थो’’ति. ‘‘तेन हि, ब्राह्मण, सुणोहि; साधुकं मनसिकरोहि; भासिस्सामी’’ति. ‘‘एवं, भो’’ति खो सोणदण्डो ब्राह्मणो भगवतो पच्चस्सोसि. भगवा एतदवोच – ‘‘इध, ब्राह्मण, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो…पे… (यथा १९०-२१२ अनुच्छेदेसु तथा वित्थारेतब्बं). एवं खो, ब्राह्मण, भिक्खु सीलसम्पन्नो होति. इदं खो तं, ब्राह्मण, सीलं…पे… पठमं झानं उपसम्पज्ज विहरति…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति…पे… ञाणदस्सनाय चित्तं अभिनीहरति, अभिनिन्नामेति. इदम्पिस्स होति पञ्ञाय…पे… नापरं इत्थत्तायाति पजानाति, इदम्पिस्स होति पञ्ञाय अयं खो सा, ब्राह्मण, पञ्ञा’’ति.

सोणदण्डउपासकत्तपटिवेदना

३१९. एवं वुत्ते, सोणदण्डो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं , भो गोतम, अभिक्कन्तं, भो गोतम . सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि, धम्मञ्च, भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतं . अधिवासेतु च मे भवं गोतमो स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना’’ति. अधिवासेसि भगवा तुण्हीभावेन.

३२०. अथ खो सोणदण्डो ब्राह्मणो भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सोणदण्डो ब्राह्मणो तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि – ‘‘कालो, भो गोतम, निट्ठितं भत्त’’न्ति. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन सोणदण्डस्स ब्राह्मणस्स निवेसनं तेनुपसङ्कमि ; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सोणदण्डो ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि.

३२१. अथ खो सोणदण्डो ब्राह्मणो भगवन्तं भुत्ताविं ओनीतपत्तपाणिं अञ्ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सोणदण्डो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहञ्चेव खो पन, भो गोतम, परिसगतो समानो आसना वुट्ठहित्वा भवन्तं गोतमं अभिवादेय्यं, तेन मं सा परिसा परिभवेय्य. यं खो पन सा परिसा परिभवेय्य, यसोपि तस्स हायेथ. यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं. यसोलद्धा खो पनम्हाकं भोगा. अहञ्चेव खो पन, भो गोतम, परिसगतो समानो अञ्जलिं पग्गण्हेय्यं, आसना मे तं भवं गोतमो पच्चुट्ठानं धारेतु. अहञ्चेव खो पन, भो गोतम, परिसगतो समानो वेठनं ओमुञ्चेय्यं, सिरसा मे तं भवं गोतमो अभिवादनं धारेतु. अहञ्चेव खो पन, भो गोतम, यानगतो समानो याना पच्चोरोहित्वा भवन्तं गोतमं अभिवादेय्यं, तेन मं सा परिसा परिभवेय्य. यं खो पन सा परिसा परिभवेय्य, यसोपि तस्स हायेथ, यस्स खो पन यसो हायेथ, भोगापि तस्स हायेय्युं. यसोलद्धा खो पनम्हाकं भोगा. अहञ्चेव खो पन, भो गोतम, यानगतो समानो पतोदलट्ठिं अब्भुन्नामेय्यं, याना मे तं भवं गोतमो पच्चोरोहनं धारेतु. अहञ्चेव खो पन, भो गोतम, यानगतो समानो छत्तं अपनामेय्यं, सिरसा मे तं भवं गोतमो अभिवादनं धारेतू’’ति.

३२२. अथ खो भगवा सोणदण्डं ब्राह्मणं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामीति.

सोणदण्डसुत्तं निट्ठितं चतुत्थं.