📜
७. जालियसुत्तं
द्वेपब्बजितवत्थु
३७८. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा कोसम्बियं विहरति घोसितारामे. तेन खो पन समयेन द्वे पब्बजिता – मुण्डियो च परिब्बाजको जालियो च दारुपत्तिकन्तेवासी येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठंसु. एकमन्तं ठिता खो ते द्वे पब्बजिता भगवन्तं एतदवोचुं – ‘‘किं नु खो, आवुसो गोतम, तं जीवं तं सरीरं, उदाहु अञ्ञं जीवं अञ्ञं सरीर’’न्ति?
३७९. ‘‘तेन हावुसो, सुणाथ साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवमावुसो’’ति खो ते द्वे पब्बजिता भगवतो पच्चस्सोसुं. भगवा एतदवोच – ‘‘इधावुसो, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो…पे… (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं). एवं खो, आवुसो, भिक्खु सीलसम्पन्नो होति…पे… पठमं झानं उपसम्पज्ज विहरति. यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति ¶ , कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति. यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति. अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि. अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा…पे… दुतियं झानं…पे… ¶ ¶ ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति कल्लं, तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति. अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि. अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा…पे… ञाणदस्सनाय चित्तं ¶ अभिनीहरति अभिनिन्नामेति…पे… यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति. यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति कल्लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति. अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि. अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा…पे….
३८०. …पे… ¶ नापरं इत्थत्तायाति पजानाति. यो खो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, कल्लं नु खो तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति? यो सो, आवुसो, भिक्खु एवं जानाति एवं पस्सति, न कल्लं तस्सेतं वचनाय – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वाति. अहं खो पनेतं, आवुसो, एवं जानामि एवं पस्सामि. अथ च पनाहं न वदामि – ‘तं जीवं तं सरीर’न्ति वा ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा’’ति. इदमवोच भगवा. अत्तमना ते द्वे पब्बजिता भगवतो भासितं अभिनन्दुन्ति.
जालियसुत्तं निट्ठितं सत्तमं.